shabd-logo

धनतेरसः

9 November 2023

8 दर्शितम् 8
भगवान् धन्वन्तरिः कार्तिकमासस्य (पूर्णिमन्तस्य) कृष्णपक्षस्य त्रयोदशीतिथौ समुद्रस्य मथनसमये अमृतघटेन सह प्रादुर्भूतः, अतः एषा तिथिः धनतेरसः अथवा धनत्रयोदशी इति नाम्ना प्रसिद्धा अस्ति । भारतसर्वकारेण धनतेरसं राष्ट्रिय आयुर्वेददिवसरूपेण आयोजयितुं निर्णयः कृतः।

आधिकारिक नाम
धनतेरस व्रत
अनुयायी
हिन्दू, भारतीय, भारतीय प्रवासी
दिनाङ्कः
कार्तिक कृष्ण पक्ष के त्रयोदशी
जैन आगमे धनतेरसः 'धन्या तेरसः' अथवा 'ध्यान तेरसः' इति अपि कथ्यते । भगवान् महावीरः तृतीयचतुर्थध्यानं गन्तुं अस्मिन् दिने योगनिरोधं गतः आसीत् । त्रयः दिवसाः ध्यानं कृत्वा योगनिरोधं कृत्वा दिवालीदिने निर्वाणं प्राप्तवान् । ततः परं भगवता तेरसः इति नाम्ना अयं दिवसः प्रसिद्धः अभवत् ।

धन्वन्तरी प्रादुर्भूते तस्य हस्ते अमृतपूर्णं घटम् आसीत् । यतः भगवान् धन्वन्तरिः कलशेन सह प्रादुर्भूतः, अतः अस्मिन् अवसरे पात्रक्रयणस्य परम्परा अस्ति । लोकप्रत्ययानुसारम् अस्मिन् दिने धनं (वस्तूनि) क्रीत्वा त्रयोदशगुणं वर्धते इति अपि कथ्यते । अस्मिन् अवसरे जनाः धनियाबीजानि अपि क्रीत्वा गृहे एव स्थापयन्ति । दीपावल्याः अनन्तरं जनाः स्वोद्यानेषु क्षेत्रेषु वा एतानि बीजानि रोपयन्ति ।

धनतेरसदिने रजतक्रयणस्य परम्परा अपि अस्ति; यदा तत् न सम्भवति तदा जनाः रजतनिर्मितानि पात्राणि क्रीणन्ति । अस्य पृष्ठतः कारणं चन्द्रस्य प्रतीकं भवति यत् शीतलतां प्रदाति, सन्तोषरूपेण धनं मनसि निवसति इति मन्यते तृप्तिः महत्तमं धनम् इति उच्यते । यस्य सन्तुष्टिः स स्वस्थः सुखी स धनिकः । भगवता धन्वन्तरी यो वैषधस्यापि देवः | तेभ्यः आरोग्यं कल्याणं च कामयितुं तृप्तिधनात् अधिकं धनं नास्ति। अस्मिन् दिने एव दीपावली-रात्रौ जनाः लक्ष्मी-गणेश-पूजनाय मूर्तिः अपि क्रीणन्ति ।

धनतेरसस्य सायं गृहस्य मुख्यद्वारे बहिः प्राङ्गणे च दीपप्रज्वलनस्य परम्परा अपि अस्ति । अस्याः अभ्यासस्य पृष्ठतः लोककथा अस्ति । कथानुसारं पुरा एकः राजा आसीत् यस्य नाम हेम इति । दिव्यप्रसादात् पुत्रेण रत्नेन धन्यः | ज्योतिषिणः यदा बालस्य कुण्डलीम् अकरोत् तदा तेषां ज्ञातं यत् विवाहस्य चतुर्दिनानन्तरं बालकः म्रियते इति । एतत् ज्ञात्वा राजा अतीव दुःखितः सन् राजपुत्रं तत्र प्रेषितवान् यत्र कस्यापि स्त्रियाः छाया पतितुं न शक्नोति स्म । यदृच्छया एकस्मिन् दिने एकः राजकुमारी अतीत्य तौ परस्परं दृष्ट्वा मुग्धौ भूत्वा गन्धर्वैः सह विवाहं कृतवन्तौ ।

विवाहानन्तरं संस्काराः प्रकाशं प्राप्तवन्तः विवाहात् चतुर्दिनानन्तरं यमदूतः तस्य राजपुत्रस्य प्राणान् ग्रहीतुं आगतः । यदा यमदूतराजकुमारः प्राणान् गृह्णाति स्म तदा तस्य नवविवाहितायाः भार्यायाः विलापं श्रुत्वा तस्य हृदयं क्षुब्धम् अभवत् । परन्तु नियमानुसारं तस्य कार्यं कर्तव्यम् आसीत् । यमराजस्य दूताः यमराजं प्रति एतत् वदन्ति स्म, तस्मिन् एव काले तेषु एकः यमदेवं याचितवान् - हे यमराज! किं न समाधानं येन मनुष्यः अकालमरणात् मुक्तः भवितुम् अर्हति ? दूतस्य अनेन याचनाकारणात् भगवान् यम उवाच हे दूत! अकालमृत्युः कर्मपरिणामः, तस्य निवृत्तेः सुलभं मार्गं वक्ष्यामि, अतः शृणुत। कार्तिककृष्णपक्षस्य त्रयोदशीरात्रौ मम नाम्ना पूजयित्वा दक्षिणदिशि दीपं समर्पयति, तस्य अकालमृत्युभयं नास्ति। अत एव जनाः अस्मिन् दिने गृहात् बहिः दक्षिणदिशि दीपाः प्रज्वलिताः भवन्ति ।

धन्वन्तरी देववैद्यः, वैद्यस्य देवः च अस्ति, अतः वैद्यानां कृते धनतेरसस्य दिवसः अतीव महत्त्वपूर्णः अस्ति । धनतेरसस्य सन्दर्भे एकः लोकप्रियः कथा अस्ति यत् एकदा यमराजः यमस्य दूतान् पृष्टवान् यत् प्राणान् मृत्युस्य अङ्के निद्रां कुर्वन् किं भवतः मनसि कदापि करुणाभावः न भवति? यमदेवस्य भयात् दूताः प्रथमं स्वकर्तव्यं निर्वहन्ति तस्य आज्ञां च अनुसरन्ति इति अवदन् किन्तु यमदेवेन दूतानां मनसि भयं दूरीकृत्य एकदा राजा हेमब्रह्मचारिणः पुत्रस्य प्राणान् गृह्णन् सः अस्माकं हृदयम् इति अवदन् नवविवाहितायाः विलापं श्रुत्वा दुःखिताः, परन्तु नियमानुसारं वयं इच्छन्तः अपि किमपि कर्तुं न शक्तवन्तः ।

वार्तालापं कुर्वन् एकः दूतः यमराजं पृष्टवान् यत् असमयमृत्युं परिहरितुं कोऽपि उपायः अस्ति वा इति। एतस्य प्रश्नस्य उत्तरं दत्त्वा भगवान् यमः अवदत् यत् धनतेरसस्य सायंकाले यमनाम्ना दक्षिणदिशि दीपं प्रज्वालयति सः अकालमृत्युं न म्रियते। अस्याः प्रत्ययस्य अनुसारं धनतेरसस्य सायंकाले जनाः यमस्य नाम्ना प्राङ्गणे दीपं प्रज्वालयन्ति । अस्मिन् दिने जनाः यमस्य नाम्ना अपि उपवासं कुर्वन्ति ।

धनतेरसदिने दीपप्रज्ज्वलनेन धन्वन्तरिं भजन्तु। आरोग्य निर्वाह हेतु भगवान धन्वन्तरी को प्रार्थना करें। रजतपात्रं लक्ष्मीगणेशं उत्कीर्णं सुवर्णं वा रजतं वा मुद्रां विचार्यते। दिवाली-रात्रौ भगवान् श्री गणेशाय, लक्ष्मी-देवीय च अर्पणं क्रियते । समुद्रस्य मथनसमये धन्वन्तरी माता लक्ष्मी च जातः इति कथ्यते, अत एव धनतेरे भगवान् धन्वन्तरी माता लक्ष्मी च पूज्यन्ते। धनतेरसः दिवालीतः द्वौ दिवसौ पूर्वं आचर्यते ।
1

शीर्षकम् : स्वरानाम् अनावरणम् : राष्ट्रियनिकुञ्जसेवायां विरोधप्रदर्शनानां प्रभावः

5 October 2023
1
0
0

अन्तिमेषु वर्षेषु राष्ट्रियनिकुञ्जसेवा (NPS) विविधविरोधप्रदर्शनानां केन्द्रे अभवत् । नीतिषु, वित्तपोषणं, पर्यावरणविषयेषु च चिन्ताभिः चालिताः एते प्रदर्शनाः एनपीएस-सङ्घस्य, तस्य सेवां कुर्वतः जनसमूहस्य

2

Title: भारते दुर्गापूजा महोत्सवः ऐतिहासिक यात्रा

5 October 2023
0
1
0

भारतस्य महत्त्वपूर्णेषु व्यापकतया च आचरितेषु उत्सवेषु अन्यतमः दुर्गापूजा हिन्दुपौराणिककथासु परम्परासु च गभीरं निहितः समृद्धः इतिहासः अस्ति । अस्मिन् वार्षिकोत्सवे स्त्रीशक्तेः, शौर्यस्य, दुष्टशक्तयोः

3

भारतं २०२७ तमवर्षपर्यन्तं विश्वस्य प्रथमक्रमाङ्कस्य वाहननिर्मातृदेशः भविष्यति

5 October 2023
0
0
0

नई दिल्ली। भारतेन चीनदेशं पराजय्य २०२७ तमवर्षपर्यन्तं विश्वस्य प्रथमक्रमाङ्कस्य वाहननिर्मातृत्वस्य लक्ष्यं निर्धारितम् अस्ति । प्राग्नगरे २७ तमे विश्वमार्गकाङ्ग्रेसस्य कार्यक्रमे केन्द्रीयमार्गपरिवहनर

4

No 2nd Innings, ‘Super Over’ For Chandrayan-3, परन्तु विक्रम

5 October 2023
1
0
0

भारतस्य चन्द्रयान-३ मिशनं यस्मिन् विक्रम-लैण्डर-प्रज्ञान-रोवर-इत्येतयोः सहभागिता आसीत्, तत् द्वितीयचन्द्ररात्रेः अनुभवं कृत्वा न जागृतम्।बेङ्गलूरु- यथा यथा क्रिकेट्-ज्वरः भारतं गृह्णाति तथा अन्यः शीर्

5

एशिया कप २०२३ कार्यक्रम तिथि

5 October 2023
0
0
0

एशिया कप २०२३ कार्यक्रम तिथिएशियाकप २०२३ अन्तिमक्रीडा भारतस्य श्रीलङ्कायाः ​​च मध्ये रविवासरे, सितम्बर् १७, २०२३ दिनाङ्के श्रीलङ्कादेशस्य कोलम्बोनगरस्य आर.प्रेमदासा अन्तर्राष्ट्रीयक्रिकेटक्रीडाङ्गणे भ

6

मुम्बईनगरस्य गोरेगांवभवने विशालः अग्निः प्रज्वलितः सप्त जनाः मृताः, ४० जनाः घातिताः च: नवीनतमाः अद्यतनाः

6 October 2023
0
1
0

४० घातितानां मध्ये २५ जनाः एच् बी टी ट्रॉमा केयर हॉस्पिटलं प्रेषिताः, १५ जनानां कूपर हॉस्पिटल इत्यत्र चिकित्सा क्रियते ।शुक्रवासरे प्रातः ३:०५ वादनस्य समीपे मुम्बई-नगरस्य उपनगरे गोरेगांव-पश्चिमे सप्तम

7

विश्वस्मितदिवसः २०२३ : विश्वस्मितदिवसस्य उत्पत्तिः कथं अभवत् ? अस्य विषयः, स्वास्थ्यलाभाः, इतिहासः

6 October 2023
0
1
0

कदाचित् दिवसस्य उत्तमतायै केवलं स्मितं एव आवश्यकं भवति, भवेत् तत् कश्चन भवन्तं ददाति, अन्येन सह भागं करोति वा । अन्यथा घोरं दिवसं व्यतीतस्य कस्यचित् कृते अल्पानि दयालुकर्मणि प्रकाशमानं स्मितं आनेतुं श

8

एशियाई क्रीडासु बजरङ्ग पुनिया पराजयः

6 October 2023
0
0
0

बजरङ्ग पुनिया इराणस्य रहमानेन मर्दितवान्, एशियाईक्रीडायां अमनसेहरावतेन सह कांस्यपदकं प्राप्तुं युद्धं कर्तुंएकः अण्डर-कुक्ड् बजरङ्गः द्वयोः सुलभयोः विजययोः आरम्भं कृतवान् परन्तु भयंकरस्य ईरानी-देशस्य

9

भारतीयक्रिकेट्-दलम् एशिया-क्रीडायाः अन्तिमपक्षे अस्ति

6 October 2023
0
0
0

भारतं विरुद्धं बाङ्गलादेशं मुख्यविषयाणि, एशियाईखेलानां २०२३ सेमीफाइनल् : IND इत्यनेन BAN इत्यस्य अतीतं हवां कृत्वा पदकस्य आश्वासनं कृतम्भारतं विरुद्धं बाङ्गलादेशं मुख्यविषयाणि, एशियाईक्रीडायाः २०२३&nb

10

अक्षयकुमारः ₹१००० कोटिरूप्यकाणां चलच्चित्रेषु : 'शाहरुखखानस्य जवानः यदा एतादृशं उत्तमं व्यापारं कृतवान् तदा अहं बहु प्रसन्नः अभवम्'।

6 October 2023
0
0
0

स्वस्य नूतनस्य चलच्चित्रस्य मिशन रानीगञ्जस्य प्रचारं कुर्वन् शाहरुखखानस्य जवानस्य बक्स् आफिसस्य अद्भुतसफलतायाः प्रतिक्रियाम् अददात् ।अधुना एव अभिनेता सलमानखानः उक्तवान् आसीत् यत् ₹१००० कोटिरूप्यकाणि च

11

कनाडादेशः भारतात् सिङ्गापुरं, मलेशियादेशे अनेके राजनयिकान् स्थानान्तरयति: प्रतिवेदनम्

6 October 2023
0
0
0

कनाडादेशः भारतात् सिङ्गापुरं, मलेशियादेशे अनेके राजनयिकान् स्थानान्तरयति: प्रतिवेदनम्कनाडादेशेन खलिस्टानीनेता हरदीपसिंहनिज्जारस्य वधेन सह भारतीयसम्बन्धः इति कनाडादेशस्य आरोपानाम् अन्तर्गतं तनावस्य मध्

12

एशियाईक्रीडायां भारतस्य ध्वजः

7 October 2023
0
0
0

इतिहासदिवसः अन्ततः अत्र अस्ति, एशिया-क्रीडायाः १४ दिनाङ्के भारतेन १०० पदकानां दुर्लभं चिह्नं लङ्घितम्। १०० पदकानां पुष्टिः कृता, तदनन्तरं चत्वारि अपि पदकानि भविष्यन्ति, भारतस्य क्रीडकाः न्यूनातिन्यूनं

13

हमासस्य आतङ्कवादः

8 October 2023
0
0
0

हमासः एकः उग्रवादी आन्दोलनः अस्ति, प्यालेस्टिनीप्रदेशानां प्रमुखराजनैतिकदलद्वयेषु अन्यतमः अस्ति । गाजा-पट्टिकायां द्विलक्षाधिकं प्यालेस्टिनी-जनाः अस्य शासनं भवति, परन्तु इजरायल्-देशस्य सशस्त्र-प्

14

इजरायल-हमास-युद्धस्य लाइव अपडेट् 

10 October 2023
0
0
0

इजरायल-हमास-युद्धस्य लाइव अपडेट् : इजरायल्-देशे हमास-आक्रमणे सहस्राधिकाः जनाः मृताः इति प्रतिवेदने उक्तम्अहम्‌इजरायल-हमास-युद्धं Live News updates: इजरायल-हमास-युद्धं मंगलवासरे चतुर्थदिने प्रविष्टम्।

15

PAK vs SL, World Cup 2023

10 October 2023
0
0
0

PAK vs SL, World Cup 2023 लाइव स्कोर तथा अपडेट: बाबर, इमाम शीघ्रं प्रस्थायति यतः पाकिस्तानः ३४५ अनुसरणं कृत्वा विपत्तौ .हैदराबाद,UPDATED: Oct 10, 2023क्रिकेट् विश्वकप २०२३, पाकिस्तान (पीएके) बना

16

अदानी समूहः समूहस्य 'वित्तीयरूपेण अस्थिरीकरणस्य' 'नवीनीकृत' प्रयासान् ध्वजयति इति ब्रिटिश-पत्रिकायाः, जार्ज सोरोस्-इत्यस्य नामकरणं कृतम्

10 October 2023
0
0
0

अदानी समूहः समूहस्य 'वित्तीयरूपेण अस्थिरीकरणस्य' 'नवीनीकृत' प्रयासान् ध्वजयति इति ब्रिटिश-पत्रिकायाः, जार्ज सोरोस्-इत्यस्य नामकरणं कृतम्अदानी समूहः प्रस्तावितां कथां "अनन्तरं आक्रमणम्" इति वर्णितवान्

17

कनाडादेशः खालिस्तान-उग्रवादिनः हिंसायाः प्रयोगं कर्तुं समर्थः अभवत् इति इन्डो-कनाडियनः वदति

10 October 2023
0
0
0

कनाडादेशः खालिस्तान-उग्रवादिनः हिंसायाः प्रयोगं कर्तुं समर्थः अभवत् इति इन्डो-कनाडियनः वदतिएकः प्रमुखः भारत-कनाडा-समुदायस्य सदस्यः कनाडादेशस्य पारिस्थितिकीतन्त्रस्य विषये चिन्ताम् उत्थापितवान् यत् देश

18

अयं पुरुषः छात्राणां कृते एकं आङ्ग्लवाक्यं पाठयितुं सम्पूर्णं समाधिं खनितवान्।

10 October 2023
0
0
0

अयं पुरुषः छात्राणां कृते एकं आङ्ग्लवाक्यं पाठयितुं सम्पूर्णं समाधिं खनितवान्।सः पुरुषः खोदना-कबरयोः हिन्दीशब्दयोः अनुवादं कृत्वा खननं चिता च इति कृत्वा 'अहं तस्य समाधिं खनितवान्' इति वाक्यं निर्माति

19

TCS Q2 Results Live Updates: शुद्धलाभः 8.7% वर्धमानः ₹11,342 कोटिः अभवत्; बोर्डः लाभांशं, शेयर्स् इत्यस्य पुनः क्रयणं च अनुमोदयति

11 October 2023
0
0
0

TCS Q2 Results Live Updates: शुद्धलाभः 8.7% वर्धमानः ₹11,342 कोटिः अभवत्; बोर्डः लाभांशं, शेयर्स् इत्यस्य पुनः क्रयणं च अनुमोदयति प्रमुखः सॉफ्टवेयर प्रमुखः सितम्बरमासस्य त्रैमासिके समेकितशुद्धलाभ

20

राजस्थानस्य विधानसभानिर्वाचनं अधुना २५ नवम्बर् दिनाङ्के भविष्यति यतः ईसीआई समयसूचनायां संशोधनं करोति।

11 October 2023
0
0
0

राजस्थानस्य विधानसभानिर्वाचनं अधुना २५ नवम्बर् दिनाङ्के भविष्यति यतः ईसीआई समयसूचनायां संशोधनं करोति।भारतस्य निर्वाचनआयोगेन राजस्थानविधानसभानिर्वाचनानां निर्वाचनदिनानि २३ नवम्बरतः २५ नवम्बरपर्यन्तं पर

21

नान्डेड्-चिकित्सालये मृत्योः : ८ दिवसेषु १०८ जनाः मृताः, डीनः औषधस्य अभावं नकारयति

11 October 2023
0
0
0

नान्डेड्-चिकित्सालये मृत्योः : ८ दिवसेषु १०८ जनाः मृताः, डीनः औषधस्य अभावं नकारयतिमहाराष्ट्रस्य नान्देड्-नगरस्य सर्वकारीय-चिकित्सालये विगत-२४ घण्टेषु विगत-अष्ट-दिनेषु अतिरिक्त-१०८ जनानां मृत्योः सूचना

22

अद्य तेलंगानातः शीर्षसमाचारविकासाः

11 October 2023
1
0
0

अद्य तेलंगानातः शीर्षसमाचारविकासाःअद्य, २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १० दिनाङ्के तेलङ्गाना-नगरात् द्रष्टव्याः प्रमुखाः वार्ता-विकासाःहैदराबाद ब्यूरोतेलंगानानगरे भाजपानिर्वाचनप्रचारस्य आरम्भं कुर

23

हार्दिक पाण्ड्या जन्मदिन: टीम इण्डिया आल राउंडर अद्य ३० वर्षाणि पूर्णानि

11 October 2023
0
0
0

हार्दिक पाण्ड्या जन्मदिन: टीम इण्डिया आल राउंडर अद्य ३० वर्षाणि पूर्णानिहार्दिक पाण्ड्या जन्मदिन : टीम इंडिया आल राउंडर।वर्तमानपीढीयाः क्रिकेट्-क्रीडकानां सर्वोत्तम-आल-राउण्डर्-क्रीडकानां मध्ये एकः इत

24

इजरायल हमास युद्धम् : ISIS, तालिबान्, बोको हरम च इजरायलविरुद्धं मोर्चा उद्घाटयिष्यन्ति!  चेचन्यादेशः अपि सज्जतां कुर्वन् अस्ति

12 October 2023
0
0
0

इजरायल हमास युद्धम् : ISIS, तालिबान्, बोको हरम च इजरायलविरुद्धं मोर्चा उद्घाटयिष्यन्ति! चेचन्यादेशः अपि सज्जतां कुर्वन् अस्तिइजरायल हमासयुद्धम् : विशेषज्ञानाम् अनुसारं इजरायलविरुद्धं त्रिपक्षेभ्

25

पाकिस्तानस्य समक्षं माता प्रथमा प्राथमिकता : क्रिकेटविश्वकपसङ्घर्षाय अहमदाबादं प्रति प्रत्यागमनविषये जसप्रीतबुमराहः

12 October 2023
0
0
0

: पाकिस्तानस्य समक्षं माता प्रथमा प्राथमिकता : क्रिकेटविश्वकपसङ्घर्षाय अहमदाबादं प्रति प्रत्यागमनविषये जसप्रीतबुमराहः[भारतस्य द्रुतगण्डकः जसप्रीतबुमराहः कथयति यत् शनिवासरे कट्टरप्रतिद्वन्द्वी पाकिस्ता

26

षड्भिः रेलमार्गैः हस्ताक्षरिते प्रतिवेदने दर्शितं यत् रेलयानं १२५ कि.मी.

13 October 2023
0
0
0

षड्भिः रेलमार्गैः हस्ताक्षरिते प्रतिवेदने दर्शितं यत् रेलयानं १२५ कि.मी.भारतीयरेलवे इत्यस्य प्रारम्भिकजागृत्या आनन्दविहारटर्मिनल-कामाख्य नॉर्थईस्ट् एक्स्प्रेस् इत्यस्य दुर्घटना पटलेषु दोषस्य कारणेन अभ

27

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १३ दिनाङ्के कर्नाटकस्य शीर्ष-वार्ता-विकासाः

13 October 2023
0
0
0

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १३ दिनाङ्के कर्नाटकस्य शीर्ष-वार्ता-विकासाःअत्र अद्य कर्नाटकतः द्रष्टव्याः प्रमुखाः वार्ताविकासाः सन्तिI-T विभागेन कर्णाटकराज्यस्य ठेकेदारसङ्घस्य उपाध्यक्षस्य बीबीएम

28

शुबमन गिल् इशान किशन बनाम पाकिस्तान - IND vs PAK 14 अक्टूबर मैच latest India team news updates

14 October 2023
0
0
0

शुबमन गिल् इशान किशन बनाम पाकिस्तान - IND vs PAK 14 अक्टूबर मैच latest India team news updatesअस्मिन् वर्षे एकदिवसीयक्रीडासु गिल् प्रमुखः रन-स्कोररः अस्ति, सः ७२.३५ औसतेन १२३० रनस्य, १०५.०३ स्ट्राइक-र

29

नवरात्रि प्रथम दिवस

15 October 2023
0
0
0

नवरात्रि प्रथम दिवस : नवरात्रि के प्रथम दिन देवी शैलपुत्री के इस प्रकार पूजा करें, विशेष अर्पण के मन्त्र एवं नुस्खा जानिए।माँ शैलपुत्री पूजन विधि: शारदीय नवरात्रि कल अर्थात रविवार 15 अक्टूबर से प्रारं

30

भूकम्पेन दिल्ली

15 October 2023
0
0
0

भूकम्पेन दिल्ली, समीपस्थेषु क्षेत्रेषु झटका भवतिहरियाणा-देशस्य फरीदाबाद-नगरात् नवकिलोमीटर्-दूरे ३.१-प्रमाणस्य भूकम्पस्य अनन्तरं दिल्ली-नगरे तस्य समीपस्थेषु क्षेत्रेषु च भूकम्पाः अनुभूयन्ते स्म ।रविवास

31

नवरात्रि 2023 द्वितीय दिवस पूजा विधि, समग्री, रंग एवं समय:

16 October 2023
0
0
0

नवरात्रि 2023 द्वितीय दिवस पूजा विधि, समग्री, रंग एवं समय: द्रिकपञ्चाङ्गस्य मते शारदियानवरात्रिस्य द्वितीया तिथिः १६ अक्टोबर् दिनाङ्के प्रातः १२:३२ वादने आरभ्य १७ अक्टोबर् दिनाङ्के प्रातः १:१३ वादने स

32

मध्यप्रदेशे पल्सकाङ्ग्रेस-सपा-सपा-सीटसाझेदारी-वार्ता मृतमार्गं

16 October 2023
0
0
0

मध्यप्रदेशे पल्सकाङ्ग्रेस-सपा-सपा-सीटसाझेदारी-वार्ता मृतमार्गं प्राप्तवती : भारतस्य मित्रराष्ट्राणि किमर्थं सहमतिम् अवाप्तवन्तःमध्यप्रदेशे काङ्ग्रेस-सपा-सपा-सीटसाझेदारी-वार्ता मृतमार्गं प्राप्तवती : भ

33

शारदीये नवरात्रि 2023 तृतीय दिन : नवरात्रि के तृतीय दिन माँ चंद्रघंटा की पूजा, जानिए शुभ समय व पूजा विधि।

17 October 2023
0
0
0

शारदीये नवरात्रि 2023 तृतीय दिन : नवरात्रि के तृतीय दिन माँ चंद्रघंटा की पूजा, जानिए शुभ समय व पूजा विधि।शारदीये नवरात्रि २०२३: चन्द्रघण्टमातुः ललाटे अर्धचन्द्रः अलङ्कृतः अस्ति, अतः सा चन्द्रघण्टा इति

34

शारदीय नवरात्रि २०२३ नवरात्रि 2023 दिन 3: माँ चंद्रघंटा

18 October 2023
1
0
0

शारदीय नवरात्रि २०२३नवरात्रि 2023 दिन 3: माँ कुशमांडामहिषासुर मार्दिनी स्तोत्रम्तुला संक्रांति २०२३नवरात्रि 2023 दिन 4: माँ कुशमांडा, तिथि, रंग, पूजा विधि, मंत्र एवं महत्वनवरात्रि 2023 दिन 4: माँ

35

दिवसस्य वर्णः पीतः भवति, यः आनन्दस्य आशावादस्य च प्रतीकः अस्ति । 

19 October 2023
2
0
0

दिवसस्य वर्णः पीतः भवति, यः आनन्दस्य आशावादस्य च प्रतीकः अस्ति । सुखप्रसन्नतेजसा च सम्बद्धम् । अस्मिन् दिने पीतवर्णस्य धारणेन स्कन्दमातस्य आनन्दः, प्रचुरता, सामञ्जस्यः च आशीर्वादः भवति ।नवरा

36

शारदीय नवरात्रि २०२३ दिवस ६: १. शारदीय नवरात्रस्य षष्ठे दिने २० अक्टोबर दिनाङ्के माँ कात्यायनी पूज्यते।

20 October 2023
0
0
0

शारदीय नवरात्रि २०२३ दिवस ६: १.शारदीय नवरात्रस्य षष्ठे दिने २० अक्टोबर दिनाङ्के माँ कात्यायनी पूज्यते। अत्र महत्त्वं, पूजाविधिः, समयः, समाग्री इत्यादीनां विषये सर्वं ज्ञातव्यम्।महानवरात्रिः शारद

37

 माँ कालरात्रि

21 October 2023
0
0
0

हिन्दुशास्त्रानुसारं माँ कालरात्रि अन्धकार-अशुभ-नाशिका इति मन्यते । तस्याः नाम द्वयोः शब्दयोः निर्मितम् अस्ति- कल अर्थात् कालः, रात्रिः, रात्रौ वा । माँ पार्वती शुम्भ-निशुम्भ-इत्येतयोः राक्षसयोः वधं क

38

हिन्दुमातृदेव्याः महादेवीयाः नवदुर्गापक्षेषु महागौरी अष्टमं रूपम् अस्ति ।

22 October 2023
1
0
0

हिन्दुमातृदेव्याः महादेवीयाः नवदुर्गापक्षेषु महागौरी अष्टमं रूपम् अस्ति । नवरात्रे अष्टम्यां तिथौ पूज्यते । हिन्दुधर्मानुसारं महागौरी इत्यस्याः भक्तानां सर्वान् कामनान् पूरयितुं सामर्थ्यं वर

39

मातृदुर्गायाः नवमी शक्तिनाम सिद्धिदात्री

23 October 2023
0
0
0

मातृदुर्गायाः नवमी शक्तिनाम सिद्धिदात्री । सर्वविधप्राप्तिप्रदात्री सा नवरात्रिपूजने नवम्यां पूज्यन्ते। अस्मिन् दिने यः भक्तः शास्त्रीयसंस्कारसाहाय्येन पूर्णभक्त्या च साधना करोति सः सर्वा

40

दशहराः सत्यस्य दुष्टविजयस्य प्रतीकः अस्ति। 

24 October 2023
0
0
0

दशहराः सत्यस्य दुष्टविजयस्य प्रतीकः अस्ति। विजयदशमी-उत्सवेषु दुर्गा-लक्ष्मी-सरस्वती-गणेश-कार्तिकेययोः मृत्तिका-मूर्तयः शोभायात्रारूपेण नदी-समुद्र-अग्रभागं प्रति वहन्ति । शोभायात्राः सङ्गीतेन

41

अस्मिन् समये वर्षस्य अन्तिमः चन्द्रग्रहणः शरदपूर्णिमादिने भवितुं गच्छति।

25 October 2023
1
0
0

शरद पूर्णिमा 2023: शरद पूर्णिमा दिन चन्द्रग्रहण होगा, चन्द्रमा लक्ष्मी पूजा कैसे होगी? कदा उपायाः करणीयाः ? ज्योतिषीतः शुभकालं विद्धि अस्मिन् समये वर्षस्य अन्तिमः चन्द्रग्रहणः श

42

विश्वकप २०२३ AUS vs NED : एकदिवसीयविश्वकप २०२३ पञ्चमे मेलने आस्ट्रेलियादेशः नेदरलैण्ड्देशं ३०९ रनेन पराजितवान् ।

26 October 2023
1
0
0

विश्वकपः २०२३ : स्टार्कः अक्रमस्य अभिलेखं भङ्गं कृतवान्, विश्वकपस्य तृतीयः सर्वाधिकविकेटग्राहकः अभवत्२६ अक्टोबर २०२३विश्वकप २०२३ AUS vs NED : एकदिवसीयविश्वकप २०२३ पञ्चमे मेलने आस्ट्रेलियादेशः नेदरलैण्

43

पुरी जगन्नाथ मंदिर : १. पुरे अनवधान रहस्य

28 October 2023
0
0
0

पुरी जगन्नाथ मंदिर : १.पुरे अनवधान रहस्यजगन्नाथमन्दिरं भारतस्य पूज्यमन्दिरेषु अन्यतमम् अस्ति । प्रतिवर्षं लक्षशः भक्ताः जगन्नाथमन्दिरं गच्छन्ति। जगन्नाथमन्दिरे श्रीकृष्णः भगवान् जगन्नाथः इति नाम्ना पू

44

समोडे हवेली : राजस्थानस्य हृदये इतिहासस्य एकः स्लाइस्

29 October 2023
1
0
0

समोडे हवेली : राजस्थानस्य हृदये इतिहासस्य एकः स्लाइस्समोडे हवेली : राजस्थानस्य हृदये इतिहासस्य एकः स्लाइस्शाही-इतिहास-समृद्धे राज्ये राजस्थाने नियमित-अन्तरालेषु हवेली-दर्शनं सामान्यम् अस्ति । एतस्य प्

45

'सोलाह श्रृंगार' इति पदस्य अक्षरशः अनुवादः "षोडश अलङ्काराः" इति भवति ।

30 October 2023
1
0
0

'सोलाह श्रृंगार' इति पदस्य अक्षरशः अनुवादः "षोडश अलङ्काराः" इति भवति । एषा व्यापकप्रक्रिया अस्ति यस्मिन् स्त्रियाः शिरःतः अङ्गुष्ठपर्यन्तं सौन्दर्यीकरणार्थं षोडश आवश्यकपदार्थाः सन्ति । अस्मिन् सं

46

आन्ध्र प्रदेश रेल दुर्घटना | ‘अतिशय’ घातकदुर्घटनायाः मुख्यकारणम् इति रेलवे-अधिकारिणः शङ्कयन्ति

31 October 2023
1
0
0

आन्ध्र प्रदेश रेल दुर्घटना | ‘अतिशय’ घातकदुर्घटनायाः मुख्यकारणम् इति रेलवे-अधिकारिणः शङ्कयन्तिआन्ध्रप्रदेशस्य विजियानगरममण्डलस्य काण्टकपल्लीनगरस्य समीपे रेलदुर्घटने मृतानां संख्या १४ यावत् वर्धिता, घा

47

वन्दना कटरियाः - ताडितवती, न क्रीडतु इति उक्तवती हॉकी-

1 November 2023
0
0
0

वन्दना कटरियाः - ताडितवती, न क्रीडतु इति उक्तवती हॉकी-क्रीडायाः ट्रेलब्लेजरः ३०० अन्तर्राष्ट्रीयक्रीडाः क्रीडितुं प्रथमा भारतीया महिला भवितुम् अर्हतिहरिद्वारनगरे वर्धमाना वन्दना कटरिया हॉकीक्रीडायाः उ

48

एतानि 10 सरल-युक्तीनि अनुसृत्य 'दिवाली की सफाई' स्थाने स्थापयन्तु तथा च 'प्रकाश-उत्सवस्य' समये स्वस्य गृहं चमचमातु।

2 November 2023
2
0
0

: एतानि 10 सरल-युक्तीनि अनुसृत्य 'दिवाली की सफाई' स्थाने स्थापयन्तु तथा च 'प्रकाश-उत्सवस्य' समये स्वस्य गृहं चमचमातु।दीपावली इति अपि प्रसिद्धा दीपावली भारते, विश्वे च भारतीयसमुदायैः सर्वाधिकप्रसिद्धेष

49

5-6 दिवस तक नशा...', सर्पविषस्य नशा का, यस्मिन् प्रकरणे एल्विश यादवस्य विरुद्धं FIR पंजीकृतम्

3 November 2023
2
0
0

5-6 दिवस तक नशा...', सर्पविषस्य नशा का, यस्मिन् प्रकरणे एल्विश यादवस्य विरुद्धं FIR पंजीकृतम्प्रसिद्धः यूट्यूबर एल्विश यादवः एकस्मिन् रेव पार्टी इत्यस्मिन् सर्पविषस्य आपूर्तिं कृतवान् इति आरोपः अस्ति।

50

कालीपूजा १६ शताब्द्याः पूर्वं व्यावहारिकरूपेण अज्ञाता आसीत्; प्रसिद्ध ऋषिः कृष्णानन्द आगमवागीषः प्रथमवारं कालीपूजस्य दीक्षां कृतवान् ।

4 November 2023
2
0
0

कालीपूजायाः पर्वः प्राचीनः नास्ति । कालीपूजा १६ शताब्द्याः पूर्वं व्यावहारिकरूपेण अज्ञाता आसीत्; प्रसिद्ध ऋषिः कृष्णानन्द आगमवागीषः प्रथमवारं कालीपूजस्य दीक्षां कृतवान् । १७ शताब्द्याः अन्ते कालिकामङ्

51

अहोई अष्टमी २०२३: तिथि, शुभ मुहुरत, चन्द्रोदय व तारा दर्शन समय

5 November 2023
1
0
0

अहोई अष्टमी २०२३: तिथि, शुभ मुहुरत, चन्द्रोदय व तारा दर्शन समयकरवाचौठस्य कठोरव्रतस्य चतुर्दिनानां अनन्तरं माताः स्वसन्ततिनां आरोग्यस्य सुखस्य च प्रार्थनां कर्तुं अहोई अष्टमी उपवासं कुर्वन्ति। यथा करवा

52

आपः दिल्लीनगरस्य प्रदूषणसंकटस्य कारणं हरियाणादेशं दोषयति; वदति ‘पञ्जाबः ५०० कि.मी.दूरे’ इति ।

6 November 2023
0
0
0

आपः दिल्लीनगरस्य प्रदूषणसंकटस्य कारणं हरियाणादेशं दोषयति; वदति ‘पञ्जाबः ५०० कि.मी.दूरे’ इति ।आम आदमीपक्षः सोमवासरे दिल्ली-एनसीआर-नगरे प्रदूषणसंकटस्य कारणं हरियाणादेशं दोषयितुम् इच्छति स्म, राज्यस्य रा

53

१४६ वर्षेषु प्रथमवारं! क्रिकेट् विश्वकप-क्रीडायां एन्जेलो मैथ्यूजः

7 November 2023
1
0
0

१४६ वर्षेषु प्रथमवारं! क्रिकेट् विश्वकप-क्रीडायां एन्जेलो मैथ्यूजः 'टाइम आउट्' कृतवान्, असामान्य-अवक्षेपणेन इतिहासं रचयतिक्रिकेट् विश्वकप २०२३ इत्यस्य प्रमुखे क्षणे सोमवासरे दिल्लीनगरे बाङ्गलादेशविरुद

54

केरलसर्वकारः विधेयकानाम् राज्यपालस्य सहमतिस्य समयरेखां

8 November 2023
2
0
0

केरलसर्वकारः विधेयकानाम् राज्यपालस्य सहमतिस्य समयरेखां निर्धारयितुं नकारयन् उच्चतमन्यायालयस्य समीपं गच्छतिकेरलस्य राज्यपालस्य आरिफ मोहम्मदखानस्य पारितविधेयकं निरुद्धं कृत्वा वकिलेन दाखिलं जनहितमुकदमं

55

धनतेरसः

9 November 2023
1
0
0

भगवान् धन्वन्तरिः कार्तिकमासस्य (पूर्णिमन्तस्य) कृष्णपक्षस्य त्रयोदशीतिथौ समुद्रस्य मथनसमये अमृतघटेन सह प्रादुर्भूतः, अतः एषा तिथिः धनतेरसः अथवा धनत्रयोदशी इति नाम्ना प्रसिद्धा अस्ति । भारतसर्वकारेण ध

56

छोटी दिवाली

10 November 2023
2
0
0

छोटी दिवालीदीपावलीपर्वतः एकदिनपूर्वं छोटीदीपावली आचर्यते । छोटी दिवाली नरक चतुर्दशी इत्यपि कथ्यते । अस्मिन् दिने यमराजः गृहेषु पूज्यते। छोटीदीपावलीयां सायंकाले दीपेन गृहे परिभ्रमित्वा बहिः कुत्रचित् स

57

दीपावली 2023: तिथि, शुभ मुहूरत, पूजा विधि एवं दीपावली महोत्सव का महत्व

11 November 2023
2
0
0

दीपावली 2023: तिथि, शुभ मुहूरत, पूजा विधि एवं दीपावली महोत्सव का महत्वदीपावली २०२३ : दीपावली इति अपि प्रसिद्धा दीपावली भारतस्य प्रसिद्धेषु उत्सवेषु अन्यतमः अस्ति । विश्वे जनाः अस्य उत्सवस्य महती भव्यत

58

गोवर्धन पूजा 2023: गोवर्धन पूजा 13 या 14 नवम्बर कदा भवति?

12 November 2023
1
0
0

तिथिं समयं च सम्यक् पूजाविधिं च ज्ञातव्यम्गोवर्धनपूजा २०२३ दिनाङ्कः समयश्च : अस्मिन् वर्षे दीपावली १२ नवम्बर् दिनाङ्के अस्ति, परन्तु गोवर्धनपूजायाः तिथ्याः विषये जनानां मध्ये भ्रमः उत्पन्नः अस्त

59

हैदराबादः रासायनिकगोदामस्य अग्निप्रकोपे मृतानां संख्या ९ यावत् वर्धिता

13 November 2023
2
0
0

हैदराबादः रासायनिकगोदामस्य अग्निप्रकोपे मृतानां संख्या ९ यावत् वर्धिताडीसीपी इत्यनेन उक्तं यत् राष्ट्रिय आपदाप्रतिक्रियाबलाय (एनडीआरएफ) अपि अलर्टः कृतः, यया उद्धारकार्यक्रमेषु भागं ग्रहीतुं द्वौ दलौ प

60

उत्तराखंड सुरंग पतन :

14 November 2023
4
0
0

उत्तराखंड सुरंग पतन : श्रमिकों को बाहर निकालने के लिए स्थल पर बरमा ड्रिलिंग मशीनब्रह्मखाल- यमुनोत्री राष्ट्रियराजमार्गे सिल्क्यारा-दण्डलगांवयोः मध्ये सुरङ्गस्य एकः भागः रविवासरस्य प्रातःकाले पतितःसुरङ

61

भाई दूजपर्वः

14 November 2023
0
0
0

हिन्दुपञ्चाङ्गानुसारं कार्तिकमासस्य शुक्लपक्षस्य द्वितीयतिथौ भाई दूजपर्वः आचर्यते । भाई दूज-दिने भगिन्यः भ्रातुः ललाटे तिलकं प्रयोजयन्ति, तस्य सुखी जीवनं, उज्ज्वलं भविष्यं, दीर्घायुः च कामयन्ति । तस्म

62

छठ पूजा 2023:

15 November 2023
1
0
0

छठ पूजा 2023: छठ पूजा 17 नवम्बर से शुरू होती है या 18 नवम्बर? सम्यक् तिथिं ज्ञात्वा शुभ मुहूर्तं चछठपूजा सूर्यदेवस्य आराधनाय चतुरदिवसीयः उत्सवः अस्ति । उत्सवस्य चतुर्णां दिवसानां प्रत्येकं सम्यक् तिथय

63

भारतं न्यूजीलैण्डं ७० रनेन पराजयित्वा ICC क्रिकेट् विश्वकपस्य

16 November 2023
2
0
0

भारतं न्यूजीलैण्डं ७० रनेन पराजयित्वा ICC क्रिकेट् विश्वकपस्य अन्तिमपक्षं प्राप्तवान्भारतं गृहे विश्वकप-अन्तिम-क्रीडायां प्रविष्टे कोहली-अयर्-योः शतकानि कृत्वा शमी सप्त विकेट्-आदयः गृह्णाति ।विराट् को

64

छठ पूजा

17 November 2023
1
0
0

छठ पूजादिवालीपश्चात् अधुना बृहत्तमः उत्सवः छठपूजा नवम्बर् १७ दिनाङ्कात् आरभ्यते। अयं महान् उत्सवः यः ४ दिवसान् यावत् स्थास्यति सः नवम्बर् २० दिनाङ्कपर्यन्तं आचर्यते। उत्तरप्रदेशे बिहारे च अयं उत्सवः उ

65

*खरना (छठ पूजा का द्वितीय दिन):*

18 November 2023
1
0
0

**खरना (छठ पूजा का द्वितीय दिन):**1. **उपवास:** . - भक्ताः खरनादिने सूर्योदयात् सूर्यास्तपर्यन्तं कठोरं उपवासं कुर्वन्ति। - उपवासे अन्नजलनिवृत्तिः, कदाचित् जलबिन्दुं विना अपि

66

सन्ध्याअर्घ्यः छठपूजायाः

19 November 2023
0
0
0

सन्ध्याअर्घ्यः छठपूजायाः समये एकः निर्णायकः संस्कारः अस्ति, यः उत्सवस्य तृतीये दिने आचर्यते । अस्मिन् संस्कारे अस्तं गच्छन्त्याः सूर्यस्य प्रार्थनां करणीयम् । अत्र सन्ध्यार्घ्यस्य अधिकविस्तृतं वर्णनम्

67

भारतस्य कृते हृदयविदारणं यतः ऑस्ट्रेलिया षष्ठं

20 November 2023
0
0
0

IND vs AUS, World Cup 2023 Final Highlights: भारतस्य कृते हृदयविदारणं यतः ऑस्ट्रेलिया षष्ठं एकदिवसीयविश्वकपं खिताबं प्राप्तवान्भारत (IND) vs Australia, World Cup 2023 Final Highlights: ICC Mens Cricke

68

अद्य वैश्विकदक्षिणस्य द्वितीयस्य स्वरस्य शिखरसम्मेलनस्य आयोजनं भारतं करिष्यति

21 November 2023
0
0
0

अद्य वैश्विकदक्षिणस्य द्वितीयस्य स्वरस्य शिखरसम्मेलनस्य आयोजनं भारतं करिष्यतिविदेशमन्त्रालयेन उक्तं यत् भारतेन १२-१३ जनवरी २०२३ दिनाङ्के उद्घाटनस्य वैश्विकदक्षिणशिखरसम्मेलनस्य (VOGSS) आतिथ्यं वर्चुअल्

69

तुलसी विवाह २०२३:

22 November 2023
0
0
0

तुलसी विवाह २०२३: तुलसी विवाहः कदा २३ वा २४ वा भवति सम्यक् तिथिं शुभसमयं च ज्ञातव्यम्।सनातनधर्मे तुलसीविवाहस्य विशेषं महत्त्वम् अस्ति। अयं उत्सवः प्रतिवर्षं कार्तिकमासस्य शुक्लपक्षस्य द्वादशीयां आचर्य

70

बाबा श्याम जन्मोत्सव 2023

23 November 2023
0
0
0

बाबा श्याम जन्मोत्सव 2023: देव प्रबोधिनी एकादशी पर खाटू श्याम बाबा का जन्मदिन मनाया जाता है। अस्मिन् मन्दिरे भक्तानां दीर्घाः पङ्क्तयः सन्ति । श्यामबाबस्य चिह्नस्य वर्णः केसरः, नारङ्गः, रक्तः च अस्ति

71

उत्तराखण्ड सुरङ्गस्य पतनम्

24 November 2023
0
0
0

उत्तराखण्ड सुरङ्गस्य पतनम् : स्नैगः सम्यक् स्थापितः, सिल्क्यारा सुरङ्गे शीघ्रमेव ड्रिलिंग् पुनः आरभ्यतेभूप्रवेशकेन रडारेन स्कैन् कृतानां दत्तांशस्य उद्धरणं दत्त्वा मलिनमण्डपद्वारा ४६ मीटर् बिन्दुतः पर

72

उत्तराखण्ड सुरङ्गस्य पतनम् : उद्धारकार्यं बारम्बारं बाधां मारयति इति कारणेन फंसितपुरुषेषु, रिश्तेदारेषु अधीरता वर्धमाना

25 November 2023
1
0
0

उत्तराखण्ड सुरङ्गस्य पतनम् : उद्धारकार्यं बारम्बारं बाधां मारयति इति कारणेन फंसितपुरुषेषु, रिश्तेदारेषु अधीरता वर्धमाना"सः अतीव तनावग्रस्तः अधीरः च दृश्यते स्म, अस्मान् पृच्छति स्म यत् ते कदा बहिः आगम

73

कार्तिक पूर्णिमा 2023

27 November 2023
0
0
0

कार्तिक पूर्णिमा 2023: कार्तिक पूर्णिमा आज, जानी महत्व, पूजा विधि व शुभ तिथि।कार्तिकपूर्णिमा २०२३ : सनातनधर्मे प्रत्येकमासस्य पूर्णिमा महत्त्वपूर्णा भवति, परन्तु कार्तिकमासस्य पूर्णिमा विशेषः इति मन्य

74

कोटानगरे बङ्गालस्य छात्रस्य आत्महत्यायाः मृत्युः अभवत्, अस्मिन् वर्षे २८तमः प्रकरणः

28 November 2023
0
0
0

कोटानगरे बङ्गालस्य छात्रस्य आत्महत्यायाः मृत्युः अभवत्, अस्मिन् वर्षे २८तमः प्रकरणःकोटा-राजस्थानस्य कोटानगरे पश्चिमबङ्गदेशस्य एकः छात्रः आत्महत्याद्वारा मृतः। अस्मिन् वर्षे एतत् २८तमं आत्महत्या अस्ति,

75

२०२३ तमस्य वर्षस्य शीर्ष १० सर्वाधिकं प्रयुक्ताः प्रोग्रामिंगभाषाः

29 November 2023
0
0
0

२०२३ तमस्य वर्षस्य शीर्ष १० सर्वाधिकं प्रयुक्ताः प्रोग्रामिंगभाषाः२०२३ तमवर्षपर्यन्तं विश्वव्यापीविकासकानाम् मध्ये शीर्ष १० सर्वाधिकं प्रयुक्ताः प्रोग्रामिंगभाषाः ।जावास्क्रिप्ट्प्रतिवेदनानुसारं विश्व

76

पुष्कर ब्रह्म मन्दिर कथा: ब्रह्मजी के स्वपत्न्याः भयंकरः शापः प्राप्तः

30 November 2023
0
0
0

पुष्कर ब्रह्म मन्दिर कथा: ब्रह्मजी के स्वपत्न्याः भयंकरः शापः प्राप्तः तदा ब्रह्मजीस्य एकमात्रस्य मन्दिरस्य कथां अस्य स्थानस्य महत्त्वं च ज्ञातव्यम्।राजस्थान पुष्कर ब्रह्म जी मन्दिर : वेद पुराण के अनु

77

केन्द्रीयराज्ये जनकी बात-निर्गमन-निर्वाचनेन भाजपा-पक्षाय

1 December 2023
0
0
0

MP Exit Poll Result 2023 Update: इण्डिया टुडे सर्वेक्षणेन भाजपा कृते स्वच्छस्वीपस्य भविष्यवाणी कृता; शिवराजसिंह चौहान को सीएम पद पर प्राथमिकता दी गई।MP Exit Poll Result 2023 Update: गुरुवासरे अधिकांशत

78

अमेरिकी-उपराष्ट्रपतिः कमला हैरिस् इजरायल-हमास-सङ्घर्षः कदा

2 December 2023
1
0
0

COP28 Summit 2023 Live Updates: 20 तः अधिकाः राष्ट्राः परमाणु ऊर्जायाः त्रिगुणीकरणस्य आह्वानं कुर्वन्तिअमेरिकी-उपराष्ट्रपतिः कमला हैरिस् इजरायल-हमास-सङ्घर्षः कदा समाप्तः भविष्यति इति प्रमुख-अमेरिकन-लक

79

बेङ्गलूरु अपडेट् : ४८ विद्यालयेषु बम्बस्य धमकी प्राप्ता; मन्त्री ईमेल id प्रकाशयति

2 December 2023
0
0
0

बेङ्गलूरु अपडेट् : ४८ विद्यालयेषु बम्बस्य धमकी प्राप्ता; मन्त्री ईमेल id प्रकाशयतिबेङ्गलूरु- अष्टचत्वारिंशत् निजीविद्यालयेभ्यः ईमेलद्वारा बम्बस्य धमकी प्राप्तस्य शुक्रवासरे प्रातःकाले बेङ्गलूरुनगरे व्

80

भारतीय नौसेना दिवस 2023

4 December 2023
1
0
0

भारतीयनौसेनायाः देशस्य समुद्रसीमानां रक्षणे कृतानां प्रयत्नानाम् सम्मानार्थं ४ दिसम्बर् दिनाङ्के भारतीयनौसेनादिवसः आचर्यते ।भारतीयनौसेनायाः अटलसमर्पणस्य निस्वार्थसेवायाश्च सम्मानार्थं भारते प्रतिवर्षं

81

चेन्नै चक्रवात

4 December 2023
0
0
0

बङ्गाल-खातेः उपरि गहन-दाब-क्षेत्रं रविवासरे चक्रवाती-तूफाने 'मिचोङ्ग'-रूपेण परिणतम् । नेल्लोर-मचिलीपट्टनम-योः मध्ये दक्षिण-आन्ध्र-प्रदेशस्य तटं ५ दिसम्बर्-दिनाङ्कपर्यन्तं प्रहारं कर्तुं शक्यते । अस्मि

82

राजस्थान निर्वाचन परिणाम 2023

4 December 2023
0
0
0

राजस्थानस्य निर्वाचनपरिणामानां बहिः आगत्य निर्णयः कृतः यत् राजस्थानस्य सत्तायाः आज्ञा आगामिपञ्चवर्षेभ्यः भाजपायाः हस्ते एव भविष्यति। राजस्थानविधानसभानिर्वाचने काङ्ग्रेसपक्षस्य विशालपराजयानन्तरं भाजपाश

83

मध्यप्रदेशः विधानसभा निर्वाचन २०२३

4 December 2023
1
0
0

भाजपायाः सर्वाधिकं दीर्घकालं यावत् मुख्यमन्त्री कार्यरतः, मामा इति लोकप्रियः च शिवराजसिंहचौहानः पुनः एकवारं विधानसभानिर्वाचने दलस्य शानदारविजयस्य नायकरूपेण उद्भूतः अस्ति। राज्ये दलस्य द्वितीयतृत

84

विधानसभा निर्वाचन परिणाम 2023

4 December 2023
0
0
0

भारतीयजनतापक्षेण रविवासरे मध्यप्रदेशस्य, राजस्थानस्य, छत्तीसगढस्य च विधानसभानिर्वाचनेषु विजयं प्राप्य हिन्दीहृदयक्षेत्रे स्वस्य राजनैतिकप्रभुत्वं महत्त्वपूर्णतया सुदृढं कृतम्राजस्थान-छत्तीसगढयोः सत्ता

85

छत्तीसगढ़ विधानसभा निर्वाचन 2023

4 December 2023
1
0
0

छत्तीसगढविधानसभानिर्वाचनार्थं घोषितपरिणामेषु भाजपाया: बलप्रदं विजयं प्राप्तम्। ९० आसनानां कृते ७ नवम्बर् दिनाङ्के १७ नवम्बर् दिनाङ्के च द्वयोः चरणयोः निर्वाचनं कृतम् । सत्तायाः मुख्यतया दावेदारौ मुख्य

86

तेलंगाना विधानसभा निर्वाचन परिणाम 2023

4 December 2023
1
0
0

| भारतराष्ट्रसमित्याः तेलङ्गाना-देशे दशक-दीर्घं धारं महतीं विजयं प्राप्य काङ्ग्रेस-पक्षः भङ्गयति | विगतदशवर्षेभ्यः भारतराष्ट्रसमित्याः दुर्गं तेलङ्गाना-नगरं आत्मसम्मानस्य कल्याणकारीयोजनाना

87

विधानसभा 2023

5 December 2023
2
0
0

विधानसभा निर्वाचन परिणाम 2023 मुख्य आकर्षण: भाजपा ने हिन्दी हृदयभूमि को झाड़ू; काङ्ग्रेसः तेलङ्गाना-नगरं प्राप्तवान्निर्वाचनपरिणामाः २०२३ मुख्यविषयाणि : प्रधानमन्त्री नरेन्द्रमोदी निर्वाचनसफलतायाः प्र

88

यः राजस्थानस्य अग्रिमः मुख्यमन्त्री भविष्यति २०२३

5 December 2023
0
0
0

किं योगी आदित्यनाथः भागः २ राजस्थाने भवितुमर्हति? किन् योगी आदित्यनाथस्य शिष्यः बाबा बालकनाथः यूपी-परिसरस्य समीपस्थस्य राज्यस्य राजस्थानस्य मुख्यमन्त्री कर्तुं शक्यते ? परिणामाः आगमनानन्तरं बाबा बालकन

89

सशस्त्रसेनाध्वजदिवसः २०२३ -इतिहासः उत्पत्तिः च

6 December 2023
2
0
0

: सशस्त्रसेनाध्वजदिवसः, यः प्रतिवर्षं ७ दिसम्बर् दिनाङ्के आचर्यते, भारतीयसशस्त्रसेनायाः योगदानस्य बलिदानस्य च मार्मिकः श्रद्धांजलिः अस्ति। भारतीयसेनायाः, नौसेनायाः, वायुसेनायाः च स्त्रीपुरुष

90

सुखदेवसिंहगोगामेडी हत्या:

6 December 2023
1
0
0

सुखदेवसिंहगोगामेडी इत्यस्य हत्यायाः विषये क्रोधः सम्पूर्णे राजस्थाने स्पष्टतया दृश्यते। जयपुरबन्धे अपि जनानां मध्ये क्रोधः दृश्यते स्म । झोतवारामार्गे यात्रीबसस्य काचफलकानि जनाः भग्नवन्तः, दुधमण्डीनगर

91

मणिपुरे अपराध वर्धमान

6 December 2023
0
0
0

मणिपुर हिंसा : लेइथाओ ग्रामे १३ जनाः मृताःसोमवासरे टेङ्गनौपल्-मण्डलस्य माची-पुलिस-स्थानकात् प्रायः ४५ कि.मी.दूरे स्थिते लेइथाओ-ग्रामे बहुभिः गोलिकैः घातैः सह न्यूनातिन्यूनं १३ शवः प्राप्ताः।सूत्रानुसा

92

सशस्त्रसेनानां ध्वजदिवसः २०२३

7 December 2023
1
0
0

: इतिहासः, उत्सवाः, योगदानं च कथं दातव्यम् इतिप्रतिवर्षं ७ दिसम्बर् दिनाङ्के भारते सशस्त्रसेनानां ध्वजदिवसः अथवा ध्वजदिवसः आचर्यते । भारतस्य सशस्त्रसेनायाः सेवां कुर्वतां सैनिकानाम् अपि च दिग्गजानां स

93

असम गुव सशस्त्र सेना ध्वजदिवसम् आचरति

8 December 2023
0
0
0

गुवाहाटी-असमस्य राज्यपालः गुलाबचन्द कतरिया गुरुवासरे राजभवने सशस्त्रसेनाध्वजदिवसस्य आयोजनं कृत्वा सैनिकानाम् सेवां प्रति श्रद्धांजलिम् अर्पितवती।कटारिया शहीदसैनिकानाम् श्रद्धांजलिम् अर्पयन् तेषां सुरक

94

तमिलनाडुः चेन्नैनगरस्य विद्यालयाः, महाविद्यालयाः अद्य बन्दाः

8 December 2023
1
0
0

IMD इत्यनेन ९ दिसम्बर् पर्यन्तं प्रचण्डवृष्टिः भविष्यति।मंगलवासरे अपराह्णे बापटला-नगरस्य समीपे आन्ध्रप्रदेशतटे स्थलप्रवेशं कृतवान् मिचाउङ्ग-चक्रवातः तीव्रवृष्ट्या, वायुवेगेन च १०० कि.मी. अस्मिन् तूफान

95

BMW, Gold, 15 Acres of Land इत्यस्य विषये वरस्य परिवारस्य विवाहं रद्दं कृत्वा केरलस्य चिकित्सकस्य आत्महत्याद्वारा मृत्युः

9 December 2023
0
0
0

तिरुवनन्तपुरम्- तिरुवनन्तपुरम-चिकित्सामहाविद्यालये स्नातकोत्तर-चिकित्सा-छात्रस्य अप्राकृतिकमृत्युस्य प्रकरणं पञ्जीकृत्य चिकित्सा-महाविद्यालय-पुलिसः मेडिकल-पीजी-सङ्घस्य पूर्व-राज्य-अध्यक्षस्य डॉ. रुविस

96

सशस्त्रसेनाध्वजदिने ब्रिचगञ्जसैन्यस्थानके अण्डमान-निकोबारकमाण्डेन १०८ फीट-उच्चा मस्तूल-राष्ट्रध्वजः लहरितः

9 December 2023
0
0
0

पोर्ट् ब्लेयर, ०७ दिसम्बर् : अण्डमान-निकोबार-कमाण्ड् (एएनसी) इत्यनेन बृचगञ्ज-सैन्यस्थानके ७५ तमे सशस्त्रसेना-ध्वज-दिवसस्य शानदार-समारोहेण उत्सवः कृतः। अस्माकं सशस्त्रसेनानां अटल-शौर्यस्य बलिदानस्य च म

97

नव जम्मू कश्मीर -अनुच्छेदः ३७०

11 December 2023
0
0
0

अद्यतनस्य सर्वोच्चन्यायालयस्य अनुच्छेदस्य ३७० निरसनस्य निर्णयः ऐतिहासिकः अस्ति तथा च भारतस्य संसदेन ५ अगस्त २०१९ दिनाङ्के गृहीतस्य निर्णयस्य संवैधानिकरूपेण समर्थनं करोति; जम्मू-कश्मीर-लद्दाख-देशयोः अस

98

दिल्लीवायुगुणवत्ता 'अतिदुर्बल' इति निरन्तरं वर्तते

11 December 2023
0
0
0

सम्पूर्णे भारते सर्वाधिकप्रदूषितनगरानां सूचीयां राजधानीनगरं ७ स्थाने अस्तिदिल्लीवायुगुणवत्ता 'अतिदुर्बल' एव अस्ति, अद्य प्रातः ७:०० वादने पञ्जीकृतस्य केन्द्रीयप्रदूषणनियन्त्रणमण्डलस्य (CPCB) आँक

---

पुस्तकं पठतु