shabd-logo

जीवनी संस्मरण Books

Biographical Memories books in sanskrit

कालिदासस्य दैनिकम्

fl. चतुर्थ–५ शतकम्) गुप्तयुगम्,[1] शास्त्रीयसंस्कृतलेखकः नाटककारः च आसीत् । तस्य नाटकानि काव्यानि च मुख्यतया हिन्दुपुराणानां दर्शनस्य च आधारेण भवन्ति । तस्य जीविताः कृतयः त्रयः नाटकानि, द्वौ महाकाव्यौ, द्वौ लघुकाव्यौ च सन्ति । कालिदासः कुमारसम्भवः (


पुस्तकं पठतु