shabd-logo

कथा / कथा संग्रह Books

भट्टनारायणविरचितं वेणीसंहारम्  (व्याख्या )

वेनीसंहारम् इति भट्टनारायणेन रचितं प्रसिद्धं संस्कृतनाटकम् । भट्टनारायणेन महाभारतं 'वेनीसंहार' इत्यस्य आधारः कृतः । 'वेणी' इत्यस्य अर्थः स्त्रीकेशाः अर्थात् 'वेणी' तथा 'संहार' इत्यस्य अर्थः अलङ्कारः, व्यवस्थापनं वा, वेणीकरणं वा । वेनिसंहरं नाटकं नाट्

0 पाठकाः
0 जनानां क्रीतम्
0 भाग
25 March 2023
अधुना पठतु
150
मुद्रित पुस्तक

अभिज्ञानशाकुन्तलम् (व्याख्या )

पूर्वेषां ययातिप्रभृतीनां स्वपूर्वजानाम् अनुकारिणि अनुकरणकरि तत्सदृशे त्वयि राज्ञि दुष्यन्ते इदं मुनिजनप्रार्थनायाः सद्यः स्वीकरणं युक्तरूप- मतिशयेन युज्यत इति युक्तं अस्ति । पौरवाः पुरुवंशोद्भवाः राजानः आपा- नामभयानि एव सत्राणि तेषु विषये आपत्तियुक्

0 पाठकाः
0 जनानां क्रीतम्
0 भाग
25 March 2023
अधुना पठतु
195
मुद्रित पुस्तक

 अभिज्ञानशाकुन्तलम्

अभिज्ञानशकुन्तलम् इति महाकविकालिदासस्य विश्वप्रसिद्धं नाटकं प्रायः सर्वासु विदेशीयभाषासु अनुवादितम् अस्ति । इयं राजा दुष्यन्त-शकुन्तलायोः प्रेम-विवाह-विरह-वियोग-पुनर्मिलनयोः सुन्दर-कथा अस्ति ।


पञ्चतन्त्रम्

"पञ्चतन्त्रम्" इति प्राचीनभारतीयः परस्परसम्बद्धपशुकथानां नैतिककथानां च संग्रहः अस्ति । अस्य पुस्तकस्य श्रेयः विष्णुशर्मा इति ऋषिः अस्ति यः आकर्षककथानां श्रृङ्खलायाः माध्यमेन त्रयाणां राजपुत्राणां कृते प्रज्ञां प्रदत्तवान् । कथासु शासनं, मैत्री, नैतिक


मालती माधवः

मलतिमाधवः भारतीयनायकस्य माधवस्य, तस्य नायिकायाः च मालतीयाः च प्रेमप्रसंगस्य मनोहरकथां कथयति । अत्र कूलसनस्य मूलपाण्डुलिप्याः संशोधितम् अयं आशावादी, प्रायः प्रसन्नः दशअङ्कीयः नाटकः मूलभूतमानवभावनानां विस्तृतपरिधिविषये मौलिकदृष्टिम् अयच्छति भवभूति


पुस्तकं पठतु