shabd-logo

सशस्त्र सेना झंडा दिवस

sanskrit articles, stories and books related to sshstr senaa jhNddaa divs

सशस्त्र सेना झंडा दिवस या झंडा दिवस प्रत्येक वर्ष ७ दिसंबर को मनाया जाता है, जिसका मुख्य उद्देश्य भारतीय सेना के जवानों का आभार प्रकट करते हुए सेना के लिए धनराशि एकत्र करना है, जिसकी जरूरत आजादी के बाद ही भारतीय सशस्त्र बलों के कर्मियों और सेना के कल्याण हेतु लगी। भारतीय सेना हम सबके दिलों पर राज करती है लिखिए इन विषयों पर अपने विचार।


पोर्ट् ब्लेयर, ०७ दिसम्बर् : अण्डमान-निकोबार-कमाण्ड् (एएनसी) इत्यनेन बृचगञ्ज-सैन्यस्थानके ७५ तमे सशस्त्रसेना-ध्वज-दिवसस्य शानदार-समारोहेण उत्सवः कृतः। अस्माकं सशस्त्रसेनानां अटल-शौर्यस्य बलिदानस्य च म

गुवाहाटी-असमस्य राज्यपालः गुलाबचन्द कतरिया गुरुवासरे राजभवने सशस्त्रसेनाध्वजदिवसस्य आयोजनं कृत्वा सैनिकानाम् सेवां प्रति श्रद्धांजलिम् अर्पितवती।कटारिया शहीदसैनिकानाम् श्रद्धांजलिम् अर्पयन् तेषां सुरक

: इतिहासः, उत्सवाः, योगदानं च कथं दातव्यम् इतिप्रतिवर्षं ७ दिसम्बर् दिनाङ्के भारते सशस्त्रसेनानां ध्वजदिवसः अथवा ध्वजदिवसः आचर्यते । भारतस्य सशस्त्रसेनायाः सेवां कुर्वतां सैनिकानाम् अपि च दिग्गजानां स

: सशस्त्रसेनाध्वजदिवसः, यः प्रतिवर्षं ७ दिसम्बर् दिनाङ्के आचर्यते, भारतीयसशस्त्रसेनायाः योगदानस्य बलिदानस्य च मार्मिकः श्रद्धांजलिः अस्ति। भारतीयसेनायाः, नौसेनायाः, वायुसेनायाः च स्त्रीपुरुष

सम्बन्धित पुस्तकें

संबंधित टैगः

पुस्तकं पठतु