shabd-logo

विधानसभा चुनाव नतीजे 2023

sanskrit articles, stories and books related to vidhaansbhaa cunaav ntiije 2023

3 और 4 दिसम्बर को पांच राज्यों के विधानसभा चुनाव नतीजे आये जिसमे राजस्थान, मध्यप्रदेश, छत्तीसगढ़, तेलंगाना और मिज़ोरम रहे। अपने विचार रखें इन परिणामों पर।


किं योगी आदित्यनाथः भागः २ राजस्थाने भवितुमर्हति? किन् योगी आदित्यनाथस्य शिष्यः बाबा बालकनाथः यूपी-परिसरस्य समीपस्थस्य राज्यस्य राजस्थानस्य मुख्यमन्त्री कर्तुं शक्यते ? परिणामाः आगमनानन्तरं बाबा बालकन

विधानसभा निर्वाचन परिणाम 2023 मुख्य आकर्षण: भाजपा ने हिन्दी हृदयभूमि को झाड़ू; काङ्ग्रेसः तेलङ्गाना-नगरं प्राप्तवान्निर्वाचनपरिणामाः २०२३ मुख्यविषयाणि : प्रधानमन्त्री नरेन्द्रमोदी निर्वाचनसफलतायाः प्र

 | भारतराष्ट्रसमित्याः तेलङ्गाना-देशे दशक-दीर्घं धारं महतीं विजयं प्राप्य काङ्ग्रेस-पक्षः भङ्गयति |  विगतदशवर्षेभ्यः भारतराष्ट्रसमित्याः दुर्गं तेलङ्गाना-नगरं आत्मसम्मानस्य कल्याणकारीयोजनाना

छत्तीसगढविधानसभानिर्वाचनार्थं घोषितपरिणामेषु भाजपाया: बलप्रदं विजयं प्राप्तम्। ९० आसनानां कृते ७ नवम्बर् दिनाङ्के १७ नवम्बर् दिनाङ्के च द्वयोः चरणयोः निर्वाचनं कृतम् । सत्तायाः मुख्यतया दावेदारौ मुख्य

भारतीयजनतापक्षेण रविवासरे मध्यप्रदेशस्य, राजस्थानस्य, छत्तीसगढस्य च विधानसभानिर्वाचनेषु विजयं प्राप्य हिन्दीहृदयक्षेत्रे स्वस्य राजनैतिकप्रभुत्वं महत्त्वपूर्णतया सुदृढं कृतम्राजस्थान-छत्तीसगढयोः सत्ता

 भाजपायाः सर्वाधिकं दीर्घकालं यावत् मुख्यमन्त्री कार्यरतः, मामा इति लोकप्रियः च शिवराजसिंहचौहानः पुनः एकवारं विधानसभानिर्वाचने दलस्य शानदारविजयस्य नायकरूपेण उद्भूतः अस्ति। राज्ये दलस्य द्वितीयतृत

राजस्थानस्य निर्वाचनपरिणामानां बहिः आगत्य निर्णयः कृतः यत् राजस्थानस्य सत्तायाः आज्ञा आगामिपञ्चवर्षेभ्यः भाजपायाः हस्ते एव भविष्यति। राजस्थानविधानसभानिर्वाचने काङ्ग्रेसपक्षस्य विशालपराजयानन्तरं भाजपाश

सम्बन्धित पुस्तकें

संबंधित टैगः

पुस्तकं पठतु