अन्वय-अर्थ-गौडपादभाष्य-भाष्यानुवाद-टिप्पणी-विशदभूमिका-सहिता: आचार्य जगन्नाथ शास्त्री
वेनीसंहारम् इति भट्टनारायणेन रचितं प्रसिद्धं संस्कृतनाटकम् । भट्टनारायणेन महाभारतं 'वेनीसंहार' इत्यस्य आधारः कृतः । 'वेणी' इत्यस्य अर्थः स्त्रीकेशाः अर्थात् 'वेणी' तथा 'संहार' इत्यस्य अर्थः अलङ्कारः, व्यवस्थापनं वा, वेणीकरणं वा । वेनिसंहरं नाटकं नाट्
भर्तृहरिशतकत्रयम्इ ति प्रकार प्रज्ञानन्द सरस्वती लिखितः अस्ति । पाठकानां मध्ये प्रसिद्धं पुस्तकम् अस्ति| इदं पुस्तकं २०१६ तमे वर्षे पेपर बैक् इत्यत्र प्रकाशितम् अस्ति|
पूर्वेषां ययातिप्रभृतीनां स्वपूर्वजानाम् अनुकारिणि अनुकरणकरि तत्सदृशे त्वयि राज्ञि दुष्यन्ते इदं मुनिजनप्रार्थनायाः सद्यः स्वीकरणं युक्तरूप- मतिशयेन युज्यत इति युक्तं अस्ति । पौरवाः पुरुवंशोद्भवाः राजानः आपा- नामभयानि एव सत्राणि तेषु विषये आपत्तियुक्
प्रस्तुत पुस्तक लेखकत्रयी का प्रथम प्रयास है युगानुरूप विषयवस्तु के प्रस्तुतीकरण का प्रयास, नव्यज्ञान का समायोजन, प्रश्नमालाओं का निर्माण विषय वस्तु को और अधिक बोधगम्य बनाने की दिशा में एक किंचित सा अवदान है । विविध संहिता में प्रकीर्ण रूप से प्राप
पुस्तकपठनं एकप्रकारस्य आनन्दः भवति। पुस्तकपठनम् एकः उत्तमः आदतः अस्ति। वयं भवद्भ्यः भिन्नप्रकारस्य पुस्तकानि आनयामः। भवन्तः यत्र इच्छन्ति तत्र तत्र एतत् पुस्तकं वहितुं शक्नुवन्ति। वहितुं सुलभम् अस्ति। स्वस्य कृते, भवतः प्रियजनानाम् कृते च आदर्शं उपहा
पुस्तकपठनं एकप्रकारस्य आनन्दः भवति। पुस्तकपठनम् एकः उत्तमः आदतः अस्ति। वयं भवद्भ्यः भिन्नप्रकारस्य पुस्तकानि आनयामः। भवन्तः यत्र इच्छन्ति तत्र तत्र एतत् पुस्तकं वहितुं शक्नुवन्ति। वहितुं सुलभम् अस्ति। स्वस्य कृते, भवतः प्रियजनानाम् कृते च आदर्शं उपहा
पुस्तकपठनं एकप्रकारस्य आनन्दः भवति। पुस्तकपठनम् एकः उत्तमः आदतः अस्ति। वयं भवद्भ्यः भिन्नप्रकारस्य पुस्तकानि आनयामः। भवन्तः यत्र इच्छन्ति तत्र तत्र एतत् पुस्तकं वहितुं शक्नुवन्ति। वहितुं सुलभम् अस्ति। स्वस्य कृते, भवतः प्रियजनानाम् कृते च आदर्शं उपहा
पुस्तकपठनं एकप्रकारस्य आनन्दः भवति। पुस्तकपठनम् एकः उत्तमः आदतः अस्ति। वयं भवद्भ्यः भिन्नप्रकारस्य पुस्तकानि आनयामः। भवन्तः यत्र इच्छन्ति तत्र तत्र एतत् पुस्तकं वहितुं शक्नुवन्ति। वहितुं सुलभम् अस्ति। स्वस्य कृते, भवतः प्रियजनानाम् कृते च आदर्शं उपहा
पुस्तकपठनं एकप्रकारस्य आनन्दः भवति। पुस्तकपठनम् एकः उत्तमः आदतः अस्ति। वयं भवद्भ्यः भिन्नप्रकारस्य पुस्तकानि आनयामः। भवन्तः यत्र इच्छन्ति तत्र तत्र एतत् पुस्तकं वहितुं शक्नुवन्ति। वहितुं सुलभम् अस्ति। स्वस्य कृते, भवतः प्रियजनानाम् कृते च आदर्शं उपहा
नारदभक्तिसूत्रं हिन्दुधर्मस्य परम्पराभ्यन्तरे पूजितं सुप्रसिद्धं सूत्रं प्रसिद्धेन नारदेन मुनिना उक्तं इति कथ्यते ग्रन्थे भक्तिप्रक्रियायाः (भक्तिः), अथवा भक्तियोगस्य विस्तरेण वर्णनं कृतम् अस्ति तथा च हिन्दुधर्मस्य अन्तः बहूनां भक्ति-आन्दोलनानां क
"मेघदूत" भारतीयसाहित्यस्य महाकविः कालिदासः लिखितः महत्त्वपूर्णः काव्यग्रन्थः अस्ति । अस्मिन् काव्यग्रन्थे सखी-प्रेमिणां च दूरं संयोगाभिलाषं च मेघद्वारा चित्रितम् अस्ति । **कथा सारांशः** काव्यग्रन्थस्य कथा प्रियस्य दुःखानि, आकांक्षा च केन्द्रीभूता
"पञ्चतन्त्रम्" इति प्राचीनभारतीयः परस्परसम्बद्धपशुकथानां नैतिककथानां च संग्रहः अस्ति । अस्य पुस्तकस्य श्रेयः विष्णुशर्मा इति ऋषिः अस्ति यः आकर्षककथानां श्रृङ्खलायाः माध्यमेन त्रयाणां राजपुत्राणां कृते प्रज्ञां प्रदत्तवान् । कथासु शासनं, मैत्री, नैतिक
सर्वेषां देवदेवतानां मन्त्राः
अभिज्ञानशकुन्तलम् इति महाकविकालिदासस्य विश्वप्रसिद्धं नाटकं प्रायः सर्वासु विदेशीयभाषासु अनुवादितम् अस्ति । इयं राजा दुष्यन्त-शकुन्तलायोः प्रेम-विवाह-विरह-वियोग-पुनर्मिलनयोः सुन्दर-कथा अस्ति ।