shabd-logo

ऋतिका मिश्रा के बारे में

सङ्गणकशास्त्रे BTech छात्रः इति कारणेन अहं सृजनात्मकपक्षः भवितुं बहु रोचयामि तथा च सृजनशीलतायाः लेखनस्य च अनुरागं पोषयितुं आनन्दं प्राप्नोमि। भिन्न-भिन्न-रुचि-संशोधनयोः अन्वेषणं मम बहु रोचते

no-certificate
अद्यापि कोऽपि प्रमाणपत्रं न प्राप्तम्।

ऋतिका मिश्रा के पुस्तकें

प्रसिद्धाः संस्कृतमन्त्राः

प्रसिद्धाः संस्कृतमन्त्राः

सर्वेषां देवदेवतानां मन्त्राः

4 पाठकाः
1 लेखाः
प्रसिद्धाः संस्कृतमन्त्राः

प्रसिद्धाः संस्कृतमन्त्राः

सर्वेषां देवदेवतानां मन्त्राः

4 पाठकाः
1 लेखाः

ऋतिका मिश्रा के लेख

यथा यथा वर्तमानवर्षस्य समाप्तिः भवति तथा तथा वयं नूतनस्य आरम्भस्य

30 December 2023
0
0

२०२४ नववर्षस्य शुभकामना: तिथिः, इतिहासः, महत्त्वं, शुभकामनाश्चयथा यथा वर्तमानवर्षस्य समाप्तिः भवति तथा तथा वयं नूतनस्य आरम्भस्य नूतनावकाशानां च आगमनस्य उत्सुकतापूर्वकं प्रतीक्षामहे। वैश्विकरूपेण अवलोक

पीएम मोदी मीरामांझी इत्यस्याः परिवारजनैः सह संवादं कुर्वन् सः पृष्टवान् यत् तेभ्यः सर्वकारात् अन्ये लाभाः प्राप्यन्ते वा इति।

30 December 2023
1
0

प्रधानमन्त्रिणा नरेन्द्रमोदी शनिवासरे अयोध्यानगरे मीरामांझी इत्यस्याः गृहे स्थगितवान् यतः सा बीपीएलगृहेभ्यः एलपीजीसम्बद्धतायै आर्थिकसहायतां प्रदातुं सर्वकारस्य उज्जवालायोजनायाः १० कोटिलाभार्थी अस्ति।

नववर्षस्य शुभकामना २०२४

29 December 2023
0
0

: धारा १४४, अन्ये प्रतिबन्धाः नगरेषु स्थापिताः।भारतस्य बेङ्गलूरु, मुम्बई, दिल्ली, लखनऊ इत्यादिषु अनेकेषु नगरेषु सुरक्षितनववर्षोत्सवस्य कृते धारा १४४ सहितं प्रतिबन्धाः स्थापिताः सन्तिसुरक्षितनवव

नवीदिल्ली- विदेशमन्त्रालयस्य प्रवक्ता अरिन्दमबागची अद्य पत्रकारैः

29 December 2023
0
0

भारत चाहिए 26/11 मास्टरमाइंड हाफिज सईद प्रत्यर्पण, Seds Request To Pak नवीदिल्ली- विदेशमन्त्रालयस्य प्रवक्ता अरिन्दमबागची अद्य पत्रकारैःसह उक्तवान् यत् भारतेन २६/११ मुम्बई-आतङ्क-आक्रमणस्य मास्टरम

सर्वकारेण अयोध्यायाः सङ्गमनाम परिवर्तितम्

28 December 2023
0
0

अधुना राममन्दिरस्य उद्घाटनं समीपम् अस्ति। २०२४ तमस्य वर्षस्य जनवरी-मासस्य २२ दिनाङ्के सम्पूर्णं विश्वम् अस्य ऐतिहासिकस्य क्षणस्य साक्षी भविष्यति । वर्षाणां अनन्तरं रामलाला तस्य प्रासादे उपविशति। अयोध्

किं भारतं कोविड्-१९ इत्यस्य नूतनरूपात् उद्धारितम्?

28 December 2023
0
0

कोविड्-१९ पुनः शिरः परिवर्तयन् अनेके राज्याः जनान् कोरोना-प्रोटोकॉल-अनुसरणं कर्तुं आग्रहं कृतवन्तः । २६ दिसम्बरपर्यन्तं भारते देशे कुलम् १०९ JN.1 COVID variant cases इति स्वास्थ्यमन्त्रालयस्य सूत्रेषु

वीरबालदिवस 2023

27 December 2023
0
0

इस्लामिक-अत्याचारस्य सा घोर-कथातथापि वीरबालदिवसस्य विषये चर्चां कुर्मः। सः १७०४ तमे वर्षे डिसेम्बरमासः आसीत् । मुगलसेना २० डिसेम्बर् दिनाङ्के कटुशीते आनन्दपुरसाहबदुर्गे सहसा आक्रमणं कृतवती । गुरुगोविन

राहुल गांधी का भ्रमण

27 December 2023
0
0

लोकसभानिर्वाचनात् पूर्वं काङ्ग्रेसनेता राहुलगान्धी १४ जनवरीतः आरभ्य 'मणिपुरतः मुम्बईपर्यन्तं' भारतन्याययात्रां कर्तुं निश्चितः अस्ति। असम, पश्चिमबङ्गः, बिहारः, छत्तीसगढः, उत्तरप्रदेशः, मध्यप्रदेशः, गु

बॉक्सिंग डे किम् अस्ति, वयं किमर्थं तत् आचरामः इति

26 December 2023
0
0

बॉक्सिंग डे ग्रेट् ब्रिटेनदेशे तथा केषुचित् राष्ट्रमण्डलदेशेषु विशेषतः आस्ट्रेलिया, कनाडा, न्यूजीलैण्ड् च, अवकाशदिवसः (२६ दिसम्बर्) यस्मिन् परम्परागतरूपेण सेवकाः, व्यापारिणः, निर्धनाः च उपहाराः प्रदत्

किमर्थं वयं वीर बाल दिवसम् आचरामः

26 December 2023
0
0

१७०५ तमस्य वर्षस्य डिसेम्बर्-मासस्य ७ दिनाङ्के प्रातःकाले चमकौरस्य दैवयोग्यस्य युद्धस्य दिने बाबा ज़ोरावरसिंहजी इत्यनेन सह बाबा फतेहसिंहजी इत्यनेन सह तयोः पितामह्याः च मोरिण्डा-नगरस्य अधिकारिभिः जानीख

पुस्तकं पठतु