shabd-logo

ऋतिका मिश्रा के बारे में

सङ्गणकशास्त्रे BTech छात्रः इति कारणेन अहं सृजनात्मकपक्षः भवितुं बहु रोचयामि तथा च सृजनशीलतायाः लेखनस्य च अनुरागं पोषयितुं आनन्दं प्राप्नोमि। भिन्न-भिन्न-रुचि-संशोधनयोः अन्वेषणं मम बहु रोचते

no-certificate
अद्यापि कोऽपि प्रमाणपत्रं न प्राप्तम्।

ऋतिका मिश्रा के पुस्तकें

प्रसिद्धाः संस्कृतमन्त्राः

प्रसिद्धाः संस्कृतमन्त्राः

सर्वेषां देवदेवतानां मन्त्राः

4 पाठकाः
1 लेखाः
प्रसिद्धाः संस्कृतमन्त्राः

प्रसिद्धाः संस्कृतमन्त्राः

सर्वेषां देवदेवतानां मन्त्राः

4 पाठकाः
1 लेखाः

ऋतिका मिश्रा के लेख

दिल्लीवायुगुणवत्ता 'अतिदुर्बल' इति निरन्तरं वर्तते

11 December 2023
0
0

सम्पूर्णे भारते सर्वाधिकप्रदूषितनगरानां सूचीयां राजधानीनगरं ७ स्थाने अस्तिदिल्लीवायुगुणवत्ता 'अतिदुर्बल' एव अस्ति, अद्य प्रातः ७:०० वादने पञ्जीकृतस्य केन्द्रीयप्रदूषणनियन्त्रणमण्डलस्य (CPCB) आँक

नव जम्मू कश्मीर -अनुच्छेदः ३७०

11 December 2023
0
0

अद्यतनस्य सर्वोच्चन्यायालयस्य अनुच्छेदस्य ३७० निरसनस्य निर्णयः ऐतिहासिकः अस्ति तथा च भारतस्य संसदेन ५ अगस्त २०१९ दिनाङ्के गृहीतस्य निर्णयस्य संवैधानिकरूपेण समर्थनं करोति; जम्मू-कश्मीर-लद्दाख-देशयोः अस

सशस्त्रसेनाध्वजदिने ब्रिचगञ्जसैन्यस्थानके अण्डमान-निकोबारकमाण्डेन १०८ फीट-उच्चा मस्तूल-राष्ट्रध्वजः लहरितः

9 December 2023
0
0

पोर्ट् ब्लेयर, ०७ दिसम्बर् : अण्डमान-निकोबार-कमाण्ड् (एएनसी) इत्यनेन बृचगञ्ज-सैन्यस्थानके ७५ तमे सशस्त्रसेना-ध्वज-दिवसस्य शानदार-समारोहेण उत्सवः कृतः। अस्माकं सशस्त्रसेनानां अटल-शौर्यस्य बलिदानस्य च म

BMW, Gold, 15 Acres of Land इत्यस्य विषये वरस्य परिवारस्य विवाहं रद्दं कृत्वा केरलस्य चिकित्सकस्य आत्महत्याद्वारा मृत्युः

9 December 2023
0
0

तिरुवनन्तपुरम्- तिरुवनन्तपुरम-चिकित्सामहाविद्यालये स्नातकोत्तर-चिकित्सा-छात्रस्य अप्राकृतिकमृत्युस्य प्रकरणं पञ्जीकृत्य चिकित्सा-महाविद्यालय-पुलिसः मेडिकल-पीजी-सङ्घस्य पूर्व-राज्य-अध्यक्षस्य डॉ. रुविस

तमिलनाडुः चेन्नैनगरस्य विद्यालयाः, महाविद्यालयाः अद्य बन्दाः

8 December 2023
0
0

IMD इत्यनेन ९ दिसम्बर् पर्यन्तं प्रचण्डवृष्टिः भविष्यति।मंगलवासरे अपराह्णे बापटला-नगरस्य समीपे आन्ध्रप्रदेशतटे स्थलप्रवेशं कृतवान् मिचाउङ्ग-चक्रवातः तीव्रवृष्ट्या, वायुवेगेन च १०० कि.मी. अस्मिन् तूफान

असम गुव सशस्त्र सेना ध्वजदिवसम् आचरति

8 December 2023
0
0

गुवाहाटी-असमस्य राज्यपालः गुलाबचन्द कतरिया गुरुवासरे राजभवने सशस्त्रसेनाध्वजदिवसस्य आयोजनं कृत्वा सैनिकानाम् सेवां प्रति श्रद्धांजलिम् अर्पितवती।कटारिया शहीदसैनिकानाम् श्रद्धांजलिम् अर्पयन् तेषां सुरक

सशस्त्रसेनानां ध्वजदिवसः २०२३

7 December 2023
0
0

: इतिहासः, उत्सवाः, योगदानं च कथं दातव्यम् इतिप्रतिवर्षं ७ दिसम्बर् दिनाङ्के भारते सशस्त्रसेनानां ध्वजदिवसः अथवा ध्वजदिवसः आचर्यते । भारतस्य सशस्त्रसेनायाः सेवां कुर्वतां सैनिकानाम् अपि च दिग्गजानां स

मणिपुरे अपराध वर्धमान

6 December 2023
0
0

मणिपुर हिंसा : लेइथाओ ग्रामे १३ जनाः मृताःसोमवासरे टेङ्गनौपल्-मण्डलस्य माची-पुलिस-स्थानकात् प्रायः ४५ कि.मी.दूरे स्थिते लेइथाओ-ग्रामे बहुभिः गोलिकैः घातैः सह न्यूनातिन्यूनं १३ शवः प्राप्ताः।सूत्रानुसा

सुखदेवसिंहगोगामेडी हत्या:

6 December 2023
0
0

सुखदेवसिंहगोगामेडी इत्यस्य हत्यायाः विषये क्रोधः सम्पूर्णे राजस्थाने स्पष्टतया दृश्यते। जयपुरबन्धे अपि जनानां मध्ये क्रोधः दृश्यते स्म । झोतवारामार्गे यात्रीबसस्य काचफलकानि जनाः भग्नवन्तः, दुधमण्डीनगर

सशस्त्रसेनाध्वजदिवसः २०२३ -इतिहासः उत्पत्तिः च

6 December 2023
0
0

: सशस्त्रसेनाध्वजदिवसः, यः प्रतिवर्षं ७ दिसम्बर् दिनाङ्के आचर्यते, भारतीयसशस्त्रसेनायाः योगदानस्य बलिदानस्य च मार्मिकः श्रद्धांजलिः अस्ति। भारतीयसेनायाः, नौसेनायाः, वायुसेनायाः च स्त्रीपुरुष

पुस्तकं पठतु