shabd-logo

सांसदों का निलम्बन

sanskrit articles, stories and books related to saaNsdoN kaa nilmbn

लोकसभा के बाद सोमवार को राज्यसभा से भी विपक्ष के 34 सांसदों को सस्पेंड कर दिया गया है. इन सांसदों को सभापति की बात नहीं मानने पर सस्पेंड किया गया है. इस तरह देखा जाए तो लोकसभा के सोमवार को राज्यसभा से विपक्ष के जिन 34 सांसदों को सस्पेंड किया गया है।


१३ दिसम्बर् संसदस्य सुरक्षाभङ्गस्य विषये उभयसदनेषु विरोधान्दोलनानन्तरं लोकसभातः राज्यसभातः च विपक्षस्य सदस्यानां क्रमिकनिलम्बनं, कुलम् १४३-अभिलेखसङ्ख्या-२० दिसम्बर् पर्यन्तं-इत्यनेन राजनैतिक-तूफानः आर

लोकसभासचिवालयेन सद्यः निलम्बितानां ४९ विपक्षस्य सांसदानां विरुद्धं सख्तपरिहाराः जारीकृताः, तेषां संसदकक्षे, तस्य लॉबी, दीर्घासु च प्रवेशं निषिद्धम् अस्ति। अन्यथा ते कथं प्रतिबन्धिताः इति पश्यन्तुलोकसभ

१९.१२.२०२३१९ दिसम्बर २०२३संसदतः विपक्षस्य सांसदानां निलम्बनस्य प्रक्रिया अद्यापि वर्तते। १९ दिसम्बर् दिनाङ्के ४९ सांसदाः लोकसभातः निलम्बिताः अभवन् । पूर्वदिने ७८ सांसदाः निलम्बिताः आसन् । शिशिरसत्रे ए

सम्बन्धित पुस्तकें

संबंधित टैगः

पुस्तकं पठतु