अत्र भवन्तः नित्यं लेखनप्रतियोगितायाः परिणामान् प्राप्नुवन्ति यत् Shabd.in संस्कृत इत्यत्र भवति।
अत्र भवन्तः नित्यं लेखनप्रतियोगितायाः परिणामान् प्राप्नुवन्ति यत् Shabd.in संस्कृत इत्यत्र भवति।
"पञ्चतन्त्रम्" इति प्राचीनभारतीयः परस्परसम्बद्धपशुकथानां नैतिककथानां च संग्रहः अस्ति । अस्य पुस्तकस्य श्रेयः विष्णुशर्मा इति ऋषिः अस्ति यः आकर्षककथानां श्रृङ्खलायाः माध्यमेन त्रयाणां राजपुत्राणां कृते प्रज्ञां प्रदत्तवान् । कथासु शासनं, मैत्री, नैतिक
पञ्चतन्त्रं कश्चन कथाग्रन्थः विद्यते। अस्य ग्रन्थस्य कर्ता अस्ति विष्णुशर्मा। महिलारोप्यस्य राज्ञः अमरशक्तेः बहुशक्तिः रुद्रशक्तिः अनन्तशक्तिः इत्येतान् त्रीन् पुत्रान् षड्भिः मासैः राजनीतिनिपुणान् कर्तुं विष्णुशर्मा पञ्चतन्त्रग्रन्थं रचितवान् इत
"मेघदूत" भारतीयसाहित्यस्य महाकविः कालिदासः लिखितः महत्त्वपूर्णः काव्यग्रन्थः अस्ति । अस्मिन् काव्यग्रन्थे सखी-प्रेमिणां च दूरं संयोगाभिलाषं च मेघद्वारा चित्रितम् अस्ति । **कथा सारांशः** काव्यग्रन्थस्य कथा प्रियस्य दुःखानि, आकांक्षा च केन्द्रीभूता
fl. चतुर्थ–५ शतकम्) गुप्तयुगम्,[1] शास्त्रीयसंस्कृतलेखकः नाटककारः च आसीत् । तस्य नाटकानि काव्यानि च मुख्यतया हिन्दुपुराणानां दर्शनस्य च आधारेण भवन्ति । तस्य जीविताः कृतयः त्रयः नाटकानि, द्वौ महाकाव्यौ, द्वौ लघुकाव्यौ च सन्ति । कालिदासः कुमारसम्भवः (
अभिज्ञानशकुन्तलम् इति महाकविकालिदासस्य विश्वप्रसिद्धं नाटकं प्रायः सर्वासु विदेशीयभाषासु अनुवादितम् अस्ति । इयं राजा दुष्यन्त-शकुन्तलायोः प्रेम-विवाह-विरह-वियोग-पुनर्मिलनयोः सुन्दर-कथा अस्ति ।