shabd-logo

सूचीबद्धानि पुस्तकानि

अनेकार्थसंग्रही नाम कोश:

अन्वय-अर्थ-गौडपादभाष्य-भाष्यानुवाद-टिप्पणी-विशदभूमिका-सहिता: आचार्य जगन्नाथ शास्त्री

0 पाठकाः
0 जनानां क्रीतम्
0 भाग
25 March 2023
अधुना पठतु
110
मुद्रित पुस्तक

भट्टनारायणविरचितं वेणीसंहारम्  (व्याख्या )

वेनीसंहारम् इति भट्टनारायणेन रचितं प्रसिद्धं संस्कृतनाटकम् । भट्टनारायणेन महाभारतं 'वेनीसंहार' इत्यस्य आधारः कृतः । 'वेणी' इत्यस्य अर्थः स्त्रीकेशाः अर्थात् 'वेणी' तथा 'संहार' इत्यस्य अर्थः अलङ्कारः, व्यवस्थापनं वा, वेणीकरणं वा । वेनिसंहरं नाटकं नाट्

0 पाठकाः
0 जनानां क्रीतम्
0 भाग
25 March 2023
अधुना पठतु
150
मुद्रित पुस्तक

भर्तृहरिशतकत्रयम्

भर्तृहरिशतकत्रयम्इ ति प्रकार प्रज्ञानन्द सरस्वती लिखितः अस्ति । पाठकानां मध्ये प्रसिद्धं पुस्तकम् अस्ति| इदं पुस्तकं २०१६ तमे वर्षे पेपर बैक् इत्यत्र प्रकाशितम् अस्ति|

0 पाठकाः
0 जनानां क्रीतम्
0 भाग
25 March 2023
अधुना पठतु
145
मुद्रित पुस्तक

संस्कृत भारती 2

पुस्तकपठनं एकप्रकारस्य आनन्दः भवति। पुस्तकपठनम् एकः उत्तमः आदतः अस्ति। वयं भवद्भ्यः भिन्नप्रकारस्य पुस्तकानि आनयामः। भवन्तः यत्र इच्छन्ति तत्र तत्र एतत् पुस्तकं वहितुं शक्नुवन्ति। वहितुं सुलभम् अस्ति। स्वस्य कृते, भवतः प्रियजनानाम् कृते च आदर्शं उपहा

0 पाठकाः
0 जनानां क्रीतम्
0 भाग
25 March 2023
अधुना पठतु
293
मुद्रित पुस्तक

संस्कृत भारती 4

पुस्तकपठनं एकप्रकारस्य आनन्दः भवति। पुस्तकपठनम् एकः उत्तमः आदतः अस्ति। वयं भवद्भ्यः भिन्नप्रकारस्य पुस्तकानि आनयामः। भवन्तः यत्र इच्छन्ति तत्र तत्र एतत् पुस्तकं वहितुं शक्नुवन्ति। वहितुं सुलभम् अस्ति। स्वस्य कृते, भवतः प्रियजनानाम् कृते च आदर्शं उपहा

0 पाठकाः
0 जनानां क्रीतम्
0 भाग
25 March 2023
अधुना पठतु
124
मुद्रित पुस्तक

संस्कृत भारती प्रवेशिका

पुस्तकपठनं एकप्रकारस्य आनन्दः भवति। पुस्तकपठनम् एकः उत्तमः आदतः अस्ति। वयं भवद्भ्यः भिन्नप्रकारस्य पुस्तकानि आनयामः। भवन्तः यत्र इच्छन्ति तत्र तत्र एतत् पुस्तकं वहितुं शक्नुवन्ति। वहितुं सुलभम् अस्ति। स्वस्य कृते, भवतः प्रियजनानाम् कृते च आदर्शं उपहा

0 पाठकाः
0 जनानां क्रीतम्
0 भाग
25 March 2023
अधुना पठतु
242
मुद्रित पुस्तक

अभिज्ञानशाकुन्तलम् (व्याख्या )

पूर्वेषां ययातिप्रभृतीनां स्वपूर्वजानाम् अनुकारिणि अनुकरणकरि तत्सदृशे त्वयि राज्ञि दुष्यन्ते इदं मुनिजनप्रार्थनायाः सद्यः स्वीकरणं युक्तरूप- मतिशयेन युज्यत इति युक्तं अस्ति । पौरवाः पुरुवंशोद्भवाः राजानः आपा- नामभयानि एव सत्राणि तेषु विषये आपत्तियुक्

0 पाठकाः
0 जनानां क्रीतम्
0 भाग
25 March 2023
अधुना पठतु
195
मुद्रित पुस्तक

नारदभक्तिसूत्र

नारदभक्तिसूत्रं हिन्दुधर्मस्य परम्पराभ्यन्तरे पूजितं सुप्रसिद्धं सूत्रं प्रसिद्धेन नारदेन मुनिना उक्तं इति कथ्यते ग्रन्थे भक्तिप्रक्रियायाः (भक्तिः), अथवा भक्तियोगस्य विस्तरेण वर्णनं कृतम् अस्ति तथा च हिन्दुधर्मस्य अन्तः बहूनां भक्ति-आन्दोलनानां क

0 पाठकाः
0 जनानां क्रीतम्
0 भाग
25 March 2023
अधुना पठतु
12120
मुद्रित पुस्तक

कौमारभृत्य मंजूषा

प्रस्तुत पुस्तक लेखकत्रयी का प्रथम प्रयास है युगानुरूप विषयवस्तु के प्रस्तुतीकरण का प्रयास, नव्यज्ञान का समायोजन, प्रश्नमालाओं का निर्माण विषय वस्तु को और अधिक बोधगम्य बनाने की दिशा में एक किंचित सा अवदान है । विविध संहिता में प्रकीर्ण रूप से प्राप

0 पाठकाः
0 जनानां क्रीतम्
0 भाग
25 March 2023
अधुना पठतु
381
मुद्रित पुस्तक

संस्कृत भारती 1

पुस्तकपठनं एकप्रकारस्य आनन्दः भवति। पुस्तकपठनम् एकः उत्तमः आदतः अस्ति। वयं भवद्भ्यः भिन्नप्रकारस्य पुस्तकानि आनयामः। भवन्तः यत्र इच्छन्ति तत्र तत्र एतत् पुस्तकं वहितुं शक्नुवन्ति। वहितुं सुलभम् अस्ति। स्वस्य कृते, भवतः प्रियजनानाम् कृते च आदर्शं उपहा

0 पाठकाः
0 जनानां क्रीतम्
0 भाग
25 March 2023
अधुना पठतु
159
मुद्रित पुस्तक

संस्कृत भारती 3

पुस्तकपठनं एकप्रकारस्य आनन्दः भवति। पुस्तकपठनम् एकः उत्तमः आदतः अस्ति। वयं भवद्भ्यः भिन्नप्रकारस्य पुस्तकानि आनयामः। भवन्तः यत्र इच्छन्ति तत्र तत्र एतत् पुस्तकं वहितुं शक्नुवन्ति। वहितुं सुलभम् अस्ति। स्वस्य कृते, भवतः प्रियजनानाम् कृते च आदर्शं उपहा

0 पाठकाः
0 जनानां क्रीतम्
0 भाग
25 March 2023
अधुना पठतु
92
मुद्रित पुस्तक

पुस्तकं पठतु