shabd-logo

सर्व


TCS Q2 Results Live Updates: शुद्धलाभः 8.7% वर्धमानः ₹11,342 कोटिः अभवत्; बोर्डः लाभांशं, शेयर्स् इत्यस्य पुनः क्रयणं च अनुमोदयति प्रमुखः सॉफ्टवेयर प्रमुखः सितम्बरमासस्य त्रैमासिके समेकितशुद्धलाभ

अयं पुरुषः छात्राणां कृते एकं आङ्ग्लवाक्यं पाठयितुं सम्पूर्णं समाधिं खनितवान्।सः पुरुषः खोदना-कबरयोः हिन्दीशब्दयोः अनुवादं कृत्वा खननं चिता च इति कृत्वा 'अहं तस्य समाधिं खनितवान्' इति वाक्यं निर्माति

कनाडादेशः खालिस्तान-उग्रवादिनः हिंसायाः प्रयोगं कर्तुं समर्थः अभवत् इति इन्डो-कनाडियनः वदतिएकः प्रमुखः भारत-कनाडा-समुदायस्य सदस्यः कनाडादेशस्य पारिस्थितिकीतन्त्रस्य विषये चिन्ताम् उत्थापितवान् यत् देश

अदानी समूहः समूहस्य 'वित्तीयरूपेण अस्थिरीकरणस्य' 'नवीनीकृत' प्रयासान् ध्वजयति इति ब्रिटिश-पत्रिकायाः, जार्ज सोरोस्-इत्यस्य नामकरणं कृतम्अदानी समूहः प्रस्तावितां कथां "अनन्तरं आक्रमणम्" इति वर्णितवान्

PAK vs SL, World Cup 2023 लाइव स्कोर तथा अपडेट:  बाबर, इमाम शीघ्रं प्रस्थायति यतः पाकिस्तानः ३४५ अनुसरणं कृत्वा विपत्तौ .हैदराबाद,UPDATED: Oct 10, 2023क्रिकेट् विश्वकप २०२३, पाकिस्तान (पीएके) बना

इजरायल-हमास-युद्धस्य लाइव अपडेट् : इजरायल्-देशे हमास-आक्रमणे सहस्राधिकाः जनाः मृताः इति प्रतिवेदने उक्तम्अहम्‌इजरायल-हमास-युद्धं Live News updates: इजरायल-हमास-युद्धं मंगलवासरे चतुर्थदिने प्रविष्टम्।

हे जगत्पिता,  अस्माभिः सह तिष्ठ यथा त्वं अस्माकं पिता, . पितुः इव भद्रं कुरु, प्रतिक्षणं प्रतिदिनं  मया सह भव . गुणैः पूर्णाः भवामः, सत्कर्ममार्गं अनुसरामः, पितृवत् अङ्गुलीं धारय,  कथयतु तर्ह

केवलं ईश्वरस्य  रूपमेव सत्यं, . सुकृतेषु वृद्धिः भवति,  सत्प्रयत्नानां रक्षकः,  तस्मिन् प्रकाशे  वयं प्रकाशिताः स्मः।

न केवलमेक एव तु  शतसहस्राणि नेत्राणि, तत्र प्रमाणं कर्म कोटिषु,  अग्निः साक्षी  अत एव पवित्रतमः । लक्ष्यं सुकृतेभ्यः  न व्यभिचरितव्यम्।

अग्निरूपे देव शृणुत इदं शृणु । न्यायः, दया, कल्याणं, मित्राणि, . यज्ञस्य च प्रयोजनं त्वमेव,  यज्ञस्य च फलं त्वमपि। यत्किमपि भद्रं करोषि संसारस्य कृते । अयं जगत् निर्भीकः भवतु, अत एव यत्किमपि सुफ

अग्ने देव सदृशोऽसि . अपितु त्वं सः ईश्वरः असि, भवतः तान् गुणान् प्रकाशयन्तु त्वं दिव्यत्वस्य सुखम् असि। यदि त्वं सत्कर्म करोषि तर्हि त्वं प्रेरणादायिनी असि, त्वमपि सर्वकर्मणां उत्प्रेरक

प्रथमं दृढनिश्चयः भवतु,  तदा कामना:  प्रबलः भवतु, सत्कर्म लक्ष्यं यदि निश्चितरूपेण जय, जय।

हमासः एकः उग्रवादी आन्दोलनः अस्ति, प्यालेस्टिनीप्रदेशानां प्रमुखराजनैतिकदलद्वयेषु अन्यतमः अस्ति । गाजा-पट्टिकायां द्विलक्षाधिकं प्यालेस्टिनी-जनाः अस्य शासनं भवति, परन्तु इजरायल्-देशस्य सशस्त्र-प्

featured image

आज से लगभग तेरह सौ वर्ष पूर्व 'काव्यादर्श'- प्रणता आचार्य दण्डी ने कहा था - "संस्कृत नाम दैवी वागन्वाख्याता महर्षिभि" भारत की धर्मप्राण जनता आज के वैज्ञानिक युग मे भी संस्कृत को देववाणी कहने में किस

इतिहासदिवसः अन्ततः अत्र अस्ति, एशिया-क्रीडायाः १४ दिनाङ्के भारतेन १०० पदकानां दुर्लभं चिह्नं लङ्घितम्। १०० पदकानां पुष्टिः कृता, तदनन्तरं चत्वारि अपि पदकानि भविष्यन्ति, भारतस्य क्रीडकाः न्यूनातिन्यूनं

कनाडादेशः भारतात् सिङ्गापुरं, मलेशियादेशे अनेके राजनयिकान् स्थानान्तरयति: प्रतिवेदनम्कनाडादेशेन खलिस्टानीनेता हरदीपसिंहनिज्जारस्य वधेन सह भारतीयसम्बन्धः इति कनाडादेशस्य आरोपानाम् अन्तर्गतं तनावस्य मध्

स्वस्य नूतनस्य चलच्चित्रस्य मिशन रानीगञ्जस्य प्रचारं कुर्वन् शाहरुखखानस्य जवानस्य बक्स् आफिसस्य अद्भुतसफलतायाः प्रतिक्रियाम् अददात् ।अधुना एव अभिनेता सलमानखानः उक्तवान् आसीत् यत् ₹१००० कोटिरूप्यकाणि च

भारतं विरुद्धं बाङ्गलादेशं मुख्यविषयाणि, एशियाईखेलानां २०२३ सेमीफाइनल् : IND इत्यनेन BAN इत्यस्य अतीतं हवां कृत्वा पदकस्य आश्वासनं कृतम्भारतं विरुद्धं बाङ्गलादेशं मुख्यविषयाणि, एशियाईक्रीडायाः २०२३&nb

बजरङ्ग पुनिया इराणस्य रहमानेन मर्दितवान्, एशियाईक्रीडायां अमनसेहरावतेन सह कांस्यपदकं प्राप्तुं युद्धं कर्तुंएकः अण्डर-कुक्ड् बजरङ्गः द्वयोः सुलभयोः विजययोः आरम्भं कृतवान् परन्तु भयंकरस्य ईरानी-देशस्य

कदाचित् दिवसस्य उत्तमतायै केवलं स्मितं एव आवश्यकं भवति, भवेत् तत् कश्चन भवन्तं ददाति, अन्येन सह भागं करोति वा । अन्यथा घोरं दिवसं व्यतीतस्य कस्यचित् कृते अल्पानि दयालुकर्मणि प्रकाशमानं स्मितं आनेतुं श

संबंधित टैगः

पुस्तकं पठतु