shabd-logo

सर्व


४० घातितानां मध्ये २५ जनाः एच् बी टी ट्रॉमा केयर हॉस्पिटलं प्रेषिताः, १५ जनानां कूपर हॉस्पिटल इत्यत्र चिकित्सा क्रियते ।शुक्रवासरे प्रातः ३:०५ वादनस्य समीपे मुम्बई-नगरस्य उपनगरे गोरेगांव-पश्चिमे सप्तम

सत्कर्मसु सहायकाः भवन्तु हे अग्नि ! हे पवित्र !  यदि भवन्तः निर्णयं कुर्वन्ति तर्हि तत् दृढं भविष्यति। य इष्टस्य साधकः । हे दृढनिश्चय ! त्वं अग्नि  असि अहं त्वत्कारणात् एव स्थावरः स्थावरश्च । अत

ते ऋषयः ज्ञानं लभन्ते। ज्ञानप्रदातृ ऋषिः । अग्रे गच्छन् उदाहरणानि स्थापयन्तु प्रेरणादायक मार्ग सत्य के भूमि ज्ञानदीपं प्रज्वालयन्ति ये ऋषयः | विद्युत् दहति यत् हृदयम् अन्वेषणार्थं सज्जः पूर्वज्

अग्ने देव नमामि त्वाम् आम्, त्वं यज्ञस्य पुरोहितः असि। हवि दानधन इत्यर्थः त्वं देवानाम् आह्वानम् असि यज्ञफलं च रत्नधरं भवेत् अग्ने देव नमामि त्वाम्

अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म्।  होता॑रं रत्न॒धात॑मम्॥ अ॒ग्निः पूर्वे॑भि॒र्ऋषि॑भि॒रीड्यो॒ नूत॑नैरु॒त।  स दे॒वाँ एह व॑क्षति॥ अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे।  य॒

एशिया कप २०२३ कार्यक्रम तिथिएशियाकप २०२३ अन्तिमक्रीडा भारतस्य श्रीलङ्कायाः ​​च मध्ये रविवासरे, सितम्बर् १७, २०२३ दिनाङ्के श्रीलङ्कादेशस्य कोलम्बोनगरस्य आर.प्रेमदासा अन्तर्राष्ट्रीयक्रिकेटक्रीडाङ्गणे भ

भारतस्य चन्द्रयान-३ मिशनं यस्मिन् विक्रम-लैण्डर-प्रज्ञान-रोवर-इत्येतयोः सहभागिता आसीत्, तत् द्वितीयचन्द्ररात्रेः अनुभवं कृत्वा न जागृतम्।बेङ्गलूरु- यथा यथा क्रिकेट्-ज्वरः भारतं गृह्णाति तथा अन्यः शीर्

नई दिल्ली। भारतेन चीनदेशं पराजय्य २०२७ तमवर्षपर्यन्तं विश्वस्य प्रथमक्रमाङ्कस्य वाहननिर्मातृत्वस्य लक्ष्यं निर्धारितम् अस्ति । प्राग्नगरे २७ तमे विश्वमार्गकाङ्ग्रेसस्य कार्यक्रमे केन्द्रीयमार्गपरिवहनर

भारतस्य महत्त्वपूर्णेषु व्यापकतया च आचरितेषु उत्सवेषु अन्यतमः दुर्गापूजा हिन्दुपौराणिककथासु परम्परासु च गभीरं निहितः समृद्धः इतिहासः अस्ति । अस्मिन् वार्षिकोत्सवे स्त्रीशक्तेः, शौर्यस्य, दुष्टशक्तयोः

अन्तिमेषु वर्षेषु राष्ट्रियनिकुञ्जसेवा (NPS) विविधविरोधप्रदर्शनानां केन्द्रे अभवत् । नीतिषु, वित्तपोषणं, पर्यावरणविषयेषु च चिन्ताभिः चालिताः एते प्रदर्शनाः एनपीएस-सङ्घस्य, तस्य सेवां कुर्वतः जनसमूहस्य

संबंधित टैगः

पुस्तकं पठतु