shabd-logo

कालिदासः के बारे में

शास्त्रीय संस्कृत लेखक एवं नाटककार। तस्य नाटकानि काव्यानि च मुख्यतया हिन्दुपुराणानां दर्शनस्य च आधारेण भवन्ति । तस्य जीविताः कृतयः त्रयः नाटकानि, द्वौ महाकाव्यौ, द्वौ लघुकाव्यौ च सन्ति । पूर्ण नाम- कालिदास जन्म : पूर्वोत्तरतः तृतीयशताब्द्याः मध्ये इति मन्यते । जन्मभूमिः - जन्मभूमिविषये विवादः अस्ति । विवाह-राजकुमारी विद्योत्तमा मृत्युजन्म इव कालिदासस्य मृत्योः प्रमाणं नास्ति । एतेषु सप्त एव सन्ति ये निर्विवादरूपेण कालिदासः मन्यन्ते- त्रीणि नाटकानि (रचयकाः) - अभिज्ञानं शकुन्तलम्, विक्रमोर्वसियम्, मालविकाग्निमित्रम् च द्वे महाकाव्ये- रघुवंशं कुमारसम्भवं च; द्वे च खण्डकव्ये- मेघदूतम् ऋतुसंहारः। एतेषु अपि प्रो.कीथः ऋतुसनाहरं कालिदासस्य कार्यं इति संशयेन स्वीकुर्वति। कालिदासः महान् कविः अस्ति यः अनेकानि अद्भुतानि काव्यानि नाटकानि च लिखितवान् । महाकविकालिदासस्य रचितानि कृतयः न केवलं भारते अपितु सम्पूर्णे विश्वे अतीव प्रसिद्धाः सन्ति । कालिदासः अपि राजा विक्रमादित्यस्य नवरत्नेषु अन्यतमः आसीत्, तस्य विक्रमादित्यस्य दरबारस्य मुख्यकवित्वस्य स्थितिः आसीत् । कालिदासस्य गुरुस्य नाम विद्योत्तमः।

no-certificate
अद्यापि कोऽपि प्रमाणपत्रं न प्राप्तम्।

कालिदासः के पुस्तकें

 अभिज्ञानशाकुन्तलम्

अभिज्ञानशाकुन्तलम्

अभिज्ञानशकुन्तलम् इति महाकविकालिदासस्य विश्वप्रसिद्धं नाटकं प्रायः सर्वासु विदेशीयभाषासु अनुवादितम् अस्ति । इयं राजा दुष्यन्त-शकुन्तलायोः प्रेम-विवाह-विरह-वियोग-पुनर्मिलनयोः सुन्दर-कथा अस्ति ।

6 पाठकाः
4 लेखाः
 अभिज्ञानशाकुन्तलम्

अभिज्ञानशाकुन्तलम्

अभिज्ञानशकुन्तलम् इति महाकविकालिदासस्य विश्वप्रसिद्धं नाटकं प्रायः सर्वासु विदेशीयभाषासु अनुवादितम् अस्ति । इयं राजा दुष्यन्त-शकुन्तलायोः प्रेम-विवाह-विरह-वियोग-पुनर्मिलनयोः सुन्दर-कथा अस्ति ।

6 पाठकाः
4 लेखाः
मेघदूत

मेघदूत

"मेघदूत" भारतीयसाहित्यस्य महाकविः कालिदासः लिखितः महत्त्वपूर्णः काव्यग्रन्थः अस्ति । अस्मिन् काव्यग्रन्थे सखी-प्रेमिणां च दूरं संयोगाभिलाषं च मेघद्वारा चित्रितम् अस्ति । **कथा सारांशः** काव्यग्रन्थस्य कथा प्रियस्य दुःखानि, आकांक्षा च केन्द्रीभूता

मेघदूत

मेघदूत

"मेघदूत" भारतीयसाहित्यस्य महाकविः कालिदासः लिखितः महत्त्वपूर्णः काव्यग्रन्थः अस्ति । अस्मिन् काव्यग्रन्थे सखी-प्रेमिणां च दूरं संयोगाभिलाषं च मेघद्वारा चित्रितम् अस्ति । **कथा सारांशः** काव्यग्रन्थस्य कथा प्रियस्य दुःखानि, आकांक्षा च केन्द्रीभूता

कालिदासस्य दैनिकम्

कालिदासस्य दैनिकम्

fl. चतुर्थ–५ शतकम्) गुप्तयुगम्,[1] शास्त्रीयसंस्कृतलेखकः नाटककारः च आसीत् । तस्य नाटकानि काव्यानि च मुख्यतया हिन्दुपुराणानां दर्शनस्य च आधारेण भवन्ति । तस्य जीविताः कृतयः त्रयः नाटकानि, द्वौ महाकाव्यौ, द्वौ लघुकाव्यौ च सन्ति । कालिदासः कुमारसम्भवः (

कालिदासस्य दैनिकम्

कालिदासस्य दैनिकम्

fl. चतुर्थ–५ शतकम्) गुप्तयुगम्,[1] शास्त्रीयसंस्कृतलेखकः नाटककारः च आसीत् । तस्य नाटकानि काव्यानि च मुख्यतया हिन्दुपुराणानां दर्शनस्य च आधारेण भवन्ति । तस्य जीविताः कृतयः त्रयः नाटकानि, द्वौ महाकाव्यौ, द्वौ लघुकाव्यौ च सन्ति । कालिदासः कुमारसम्भवः (

कालिदासः के लेख

मेघदूत

7 November 2023
0
0

= - - व्याख्या है मैच ! इति स्वपरिचयम्, आख्याते कथिते सति (वय) मुखी उन्नमिवानना, सामप्रिया, उत्कण्ठोच्छ्वसितहृदयाबौत्सुक्य विकसितमना, मैथिली सीता, पवनतनयम् वायुसुतम्, हनुमन्तमित्यर्थः, इव यथा त्वाम् =

अभिज्ञानशकुन्तलम्-2

6 November 2023
0
0

अनसूया (सविस्मयम्) कथमिव ।[कह विज ।] प्रिया - ( सस्कृतमाधिस्थ) दुष्यन्तेनाहित तेजोबधना भूतये भुव । अहि तनया ब्रह्मग्निगर्भा शमीमय ॥४॥ शकुन्तला बाहुति और दुष्यन्त अग्नि के प्रतीक है अथवा शकुन्तला की

मेघदूत

26 October 2023
0
0

समर्पणम् स्निग्धामुदारमधुरांविलसत्प्रसादां विश्रामधामपुलिनाविशदार्थधाराम् । माराधयामि कविराजसरस्वतीं ताम् ॥ १॥ श्री कालिदासरसपिच्छिलकाच्यमार्गे शिशुत्वमेव । जानन्नपि स्फुटमिदं पुनरेव गन्तु मालम

अभिज्ञान शाकुन्तलम्-3

23 October 2023
0
0

सप्तमा निषिध्यते ? (शब्दानुसारेणावलोक्य) (सविस्मयम्) अये को नु सल्बयमनु- वध्यमानस्तपस्विनीम्पामवालसस्वो बाल ? अर्धपीतस्तन मातुरामदक्लिष्टष्ठेसरम् । बलात्कारेण कर्षति ॥ १४ ॥  (विस्मय के साथ) अरे, दो

अभिज्ञानशकुन्तलम्-2

16 October 2023
0
0

अनसूया (सविस्मयम्) कथमिव ।[कह विज ।] प्रिया - ( सस्कृतमाधिस्थ) दुष्यन्तेनाहित तेजोबधना भूतये भुव । अहि तनया ब्रह्मग्निगर्भा शमीमय ॥४॥ शकुन्तला बाहुति और दुष्यन्त अग्नि के प्रतीक है अथवा शकुन्तला की

अभिज्ञान शाकुन्तलम् |

7 October 2023
0
0

आज से लगभग तेरह सौ वर्ष पूर्व 'काव्यादर्श'- प्रणता आचार्य दण्डी ने कहा था - "संस्कृत नाम दैवी वागन्वाख्याता महर्षिभि" भारत की धर्मप्राण जनता आज के वैज्ञानिक युग मे भी संस्कृत को देववाणी कहने में किस

---

पुस्तकं पठतु