shabd-logo

सर्व


हिन्दुमातृदेव्याः महादेवीयाः नवदुर्गापक्षेषु महागौरी अष्टमं रूपम् अस्ति । नवरात्रे अष्टम्यां तिथौ पूज्यते । हिन्दुधर्मानुसारं महागौरी इत्यस्याः भक्तानां सर्वान् कामनान् पूरयितुं सामर्थ्यं वर

हिन्दुशास्त्रानुसारं माँ कालरात्रि अन्धकार-अशुभ-नाशिका इति मन्यते । तस्याः नाम द्वयोः शब्दयोः निर्मितम् अस्ति- कल अर्थात् कालः, रात्रिः, रात्रौ वा । माँ पार्वती शुम्भ-निशुम्भ-इत्येतयोः राक्षसयोः वधं क

शारदीय नवरात्रि २०२३ दिवस ६: १.शारदीय नवरात्रस्य षष्ठे दिने २० अक्टोबर दिनाङ्के माँ कात्यायनी पूज्यते।  अत्र महत्त्वं, पूजाविधिः, समयः, समाग्री इत्यादीनां विषये सर्वं ज्ञातव्यम्।महानवरात्रिः शारद

दिवसस्य वर्णः पीतः भवति, यः आनन्दस्य आशावादस्य च प्रतीकः अस्ति । सुखप्रसन्नतेजसा च सम्बद्धम् । अस्मिन् दिने पीतवर्णस्य धारणेन स्कन्दमातस्य आनन्दः, प्रचुरता, सामञ्जस्यः च आशीर्वादः भवति ।नवरा

शारदीय नवरात्रि २०२३नवरात्रि 2023 दिन 3: माँ कुशमांडामहिषासुर मार्दिनी स्तोत्रम्तुला संक्रांति २०२३नवरात्रि 2023 दिन 4: माँ कुशमांडा, तिथि, रंग, पूजा विधि, मंत्र एवं महत्वनवरात्रि 2023 दिन 4: माँ

शारदीये नवरात्रि 2023 तृतीय दिन : नवरात्रि के तृतीय दिन माँ चंद्रघंटा की पूजा, जानिए शुभ समय व पूजा विधि।शारदीये नवरात्रि २०२३: चन्द्रघण्टमातुः ललाटे अर्धचन्द्रः अलङ्कृतः अस्ति, अतः सा चन्द्रघण्टा इति

मध्यप्रदेशे पल्सकाङ्ग्रेस-सपा-सपा-सीटसाझेदारी-वार्ता मृतमार्गं प्राप्तवती : भारतस्य मित्रराष्ट्राणि किमर्थं सहमतिम् अवाप्तवन्तःमध्यप्रदेशे काङ्ग्रेस-सपा-सपा-सीटसाझेदारी-वार्ता मृतमार्गं प्राप्तवती : भ

नवरात्रि 2023 द्वितीय दिवस पूजा विधि, समग्री, रंग एवं समय: द्रिकपञ्चाङ्गस्य मते शारदियानवरात्रिस्य द्वितीया तिथिः १६ अक्टोबर् दिनाङ्के प्रातः १२:३२ वादने आरभ्य १७ अक्टोबर् दिनाङ्के प्रातः १:१३ वादने स

अनसूया (सविस्मयम्) कथमिव ।[कह विज ।] प्रिया - ( सस्कृतमाधिस्थ) दुष्यन्तेनाहित तेजोबधना भूतये भुव । अहि तनया ब्रह्मग्निगर्भा शमीमय ॥४॥ शकुन्तला बाहुति और दुष्यन्त अग्नि के प्रतीक है अथवा शकुन्तला की

भूकम्पेन दिल्ली, समीपस्थेषु क्षेत्रेषु झटका भवतिहरियाणा-देशस्य फरीदाबाद-नगरात् नवकिलोमीटर्-दूरे ३.१-प्रमाणस्य भूकम्पस्य अनन्तरं दिल्ली-नगरे तस्य समीपस्थेषु क्षेत्रेषु च भूकम्पाः अनुभूयन्ते स्म ।रविवास

नवरात्रि प्रथम दिवस : नवरात्रि के प्रथम दिन देवी शैलपुत्री के इस प्रकार पूजा करें, विशेष अर्पण के मन्त्र एवं नुस्खा जानिए।माँ शैलपुत्री पूजन विधि: शारदीय नवरात्रि कल अर्थात रविवार 15 अक्टूबर से प्रारं

शुबमन गिल् इशान किशन बनाम पाकिस्तान - IND vs PAK 14 अक्टूबर मैच latest India team news updatesअस्मिन् वर्षे एकदिवसीयक्रीडासु गिल् प्रमुखः रन-स्कोररः अस्ति, सः ७२.३५ औसतेन १२३० रनस्य, १०५.०३ स्ट्राइक-र

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १३ दिनाङ्के कर्नाटकस्य शीर्ष-वार्ता-विकासाःअत्र अद्य कर्नाटकतः द्रष्टव्याः प्रमुखाः वार्ताविकासाः सन्तिI-T विभागेन कर्णाटकराज्यस्य ठेकेदारसङ्घस्य उपाध्यक्षस्य बीबीएम

षड्भिः रेलमार्गैः हस्ताक्षरिते प्रतिवेदने दर्शितं यत् रेलयानं १२५ कि.मी.भारतीयरेलवे इत्यस्य प्रारम्भिकजागृत्या आनन्दविहारटर्मिनल-कामाख्य नॉर्थईस्ट् एक्स्प्रेस् इत्यस्य दुर्घटना पटलेषु दोषस्य कारणेन अभ

: पाकिस्तानस्य समक्षं माता प्रथमा प्राथमिकता : क्रिकेटविश्वकपसङ्घर्षाय अहमदाबादं प्रति प्रत्यागमनविषये जसप्रीतबुमराहः[भारतस्य द्रुतगण्डकः जसप्रीतबुमराहः कथयति यत् शनिवासरे कट्टरप्रतिद्वन्द्वी पाकिस्ता

इजरायल हमास युद्धम् : ISIS, तालिबान्, बोको हरम च इजरायलविरुद्धं मोर्चा उद्घाटयिष्यन्ति!  चेचन्यादेशः अपि सज्जतां कुर्वन् अस्तिइजरायल हमासयुद्धम् : विशेषज्ञानाम् अनुसारं इजरायलविरुद्धं त्रिपक्षेभ्

हार्दिक पाण्ड्या जन्मदिन: टीम इण्डिया आल राउंडर अद्य ३० वर्षाणि पूर्णानिहार्दिक पाण्ड्या जन्मदिन : टीम इंडिया आल राउंडर।वर्तमानपीढीयाः क्रिकेट्-क्रीडकानां सर्वोत्तम-आल-राउण्डर्-क्रीडकानां मध्ये एकः इत

अद्य तेलंगानातः शीर्षसमाचारविकासाःअद्य, २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १० दिनाङ्के तेलङ्गाना-नगरात् द्रष्टव्याः प्रमुखाः वार्ता-विकासाःहैदराबाद ब्यूरोतेलंगानानगरे भाजपानिर्वाचनप्रचारस्य आरम्भं कुर

नान्डेड्-चिकित्सालये मृत्योः : ८ दिवसेषु १०८ जनाः मृताः, डीनः औषधस्य अभावं नकारयतिमहाराष्ट्रस्य नान्देड्-नगरस्य सर्वकारीय-चिकित्सालये विगत-२४ घण्टेषु विगत-अष्ट-दिनेषु अतिरिक्त-१०८ जनानां मृत्योः सूचना

राजस्थानस्य विधानसभानिर्वाचनं अधुना २५ नवम्बर् दिनाङ्के भविष्यति यतः ईसीआई समयसूचनायां संशोधनं करोति।भारतस्य निर्वाचनआयोगेन राजस्थानविधानसभानिर्वाचनानां निर्वाचनदिनानि २३ नवम्बरतः २५ नवम्बरपर्यन्तं पर

संबंधित टैगः

पुस्तकं पठतु