shabd-logo
Shabd Book - Shabd.in

अभिज्ञानशाकुन्तलम्

कालिदासः

4 भाग
2 जनाःपुस्तकालये योजितम् अस्ति
6 पाठकाः
{{तिथि}} दिनाङ्के सम्पन्नम्
मुक्त

अभिज्ञानशकुन्तलम् इति महाकविकालिदासस्य विश्वप्रसिद्धं नाटकं प्रायः सर्वासु विदेशीयभाषासु अनुवादितम् अस्ति । इयं राजा दुष्यन्त-शकुन्तलायोः प्रेम-विवाह-विरह-वियोग-पुनर्मिलनयोः सुन्दर-कथा अस्ति । 

abhijnyaanshaakuntlm

0.0(0)

भाग

1

अभिज्ञान शाकुन्तलम् |

7 October 2023
3
0
0

आज से लगभग तेरह सौ वर्ष पूर्व 'काव्यादर्श'- प्रणता आचार्य दण्डी ने कहा था - "संस्कृत नाम दैवी वागन्वाख्याता महर्षिभि" भारत की धर्मप्राण जनता आज के वैज्ञानिक युग मे भी संस्कृत को देववाणी कहने में किस

2

अभिज्ञानशकुन्तलम्-2

16 October 2023
3
0
0

अनसूया (सविस्मयम्) कथमिव ।[कह विज ।] प्रिया - ( सस्कृतमाधिस्थ) दुष्यन्तेनाहित तेजोबधना भूतये भुव । अहि तनया ब्रह्मग्निगर्भा शमीमय ॥४॥ शकुन्तला बाहुति और दुष्यन्त अग्नि के प्रतीक है अथवा शकुन्तला की

3

अभिज्ञान शाकुन्तलम्-3

23 October 2023
0
0
0

सप्तमा निषिध्यते ? (शब्दानुसारेणावलोक्य) (सविस्मयम्) अये को नु सल्बयमनु- वध्यमानस्तपस्विनीम्पामवालसस्वो बाल ? अर्धपीतस्तन मातुरामदक्लिष्टष्ठेसरम् । बलात्कारेण कर्षति ॥ १४ ॥  (विस्मय के साथ) अरे, दो

4

अभिज्ञानशकुन्तलम्-2

6 November 2023
0
0
0

अनसूया (सविस्मयम्) कथमिव ।[कह विज ।] प्रिया - ( सस्कृतमाधिस्थ) दुष्यन्तेनाहित तेजोबधना भूतये भुव । अहि तनया ब्रह्मग्निगर्भा शमीमय ॥४॥ शकुन्तला बाहुति और दुष्यन्त अग्नि के प्रतीक है अथवा शकुन्तला की

---

पुस्तकं पठतु