shabd-logo
Shabd Book - Shabd.in

नील पदम् कृत

दीपक कुमार श्रीवास्तव "नील पदम्"

19 भाग
0 व्यक्तिपुस्तकालये योजितम् अस्ति
0 पाठकाः
मुक्त

नील पदमस्य कवितायाम संस्कृतस्य अनुवाद:  

niil pdm krt

0.0(0)

दीपक कुमार श्रीवास्तव "नील पदम्" द्वारा अधिक पुस्तकें

भाग

1

प्रथमः

5 October 2023
0
1
0

अग्ने देव नमामि त्वाम् आम्, त्वं यज्ञस्य पुरोहितः असि। हवि दानधन इत्यर्थः त्वं देवानाम् आह्वानम् असि यज्ञफलं च रत्नधरं भवेत् अग्ने देव नमामि त्वाम्

2

द्वितीयं

5 October 2023
0
1
0

ते ऋषयः ज्ञानं लभन्ते। ज्ञानप्रदातृ ऋषिः । अग्रे गच्छन् उदाहरणानि स्थापयन्तु प्रेरणादायक मार्ग सत्य के भूमि ज्ञानदीपं प्रज्वालयन्ति ये ऋषयः | विद्युत् दहति यत् हृदयम् अन्वेषणार्थं सज्जः पूर्वज्

3

तृतीयं

5 October 2023
0
1
0

सत्कर्मसु सहायकाः भवन्तु हे अग्नि ! हे पवित्र !  यदि भवन्तः निर्णयं कुर्वन्ति तर्हि तत् दृढं भविष्यति। य इष्टस्य साधकः । हे दृढनिश्चय ! त्वं अग्नि  असि अहं त्वत्कारणात् एव स्थावरः स्थावरश्च । अत

4

चतुर्थम

8 October 2023
0
1
0

प्रथमं दृढनिश्चयः भवतु,  तदा कामना:  प्रबलः भवतु, सत्कर्म लक्ष्यं यदि निश्चितरूपेण जय, जय।

5

पंचम:

8 October 2023
0
1
0

अग्ने देव सदृशोऽसि . अपितु त्वं सः ईश्वरः असि, भवतः तान् गुणान् प्रकाशयन्तु त्वं दिव्यत्वस्य सुखम् असि। यदि त्वं सत्कर्म करोषि तर्हि त्वं प्रेरणादायिनी असि, त्वमपि सर्वकर्मणां उत्प्रेरक

6

षष्टम:

8 October 2023
0
0
0

अग्निरूपे देव शृणुत इदं शृणु । न्यायः, दया, कल्याणं, मित्राणि, . यज्ञस्य च प्रयोजनं त्वमेव,  यज्ञस्य च फलं त्वमपि। यत्किमपि भद्रं करोषि संसारस्य कृते । अयं जगत् निर्भीकः भवतु, अत एव यत्किमपि सुफ

7

सप्तम:

8 October 2023
0
1
0

न केवलमेक एव तु  शतसहस्राणि नेत्राणि, तत्र प्रमाणं कर्म कोटिषु,  अग्निः साक्षी  अत एव पवित्रतमः । लक्ष्यं सुकृतेभ्यः  न व्यभिचरितव्यम्।

8

अष्टम:

8 October 2023
0
1
0

केवलं ईश्वरस्य  रूपमेव सत्यं, . सुकृतेषु वृद्धिः भवति,  सत्प्रयत्नानां रक्षकः,  तस्मिन् प्रकाशे  वयं प्रकाशिताः स्मः।

9

नवम:

8 October 2023
0
0
0

हे जगत्पिता,  अस्माभिः सह तिष्ठ यथा त्वं अस्माकं पिता, . पितुः इव भद्रं कुरु, प्रतिक्षणं प्रतिदिनं  मया सह भव . गुणैः पूर्णाः भवामः, सत्कर्ममार्गं अनुसरामः, पितृवत् अङ्गुलीं धारय,  कथयतु तर्ह

10

ऋग्वेद 1-2-1

24 December 2023
0
1
0

हे वायुदेव हे सुन्दर मनसा त्वं सुन्दरं मनः, त्वं सुन्दरं शरीरम् प्रार्थनां शृणुत, हवनं कुर्मः अस्य यज्ञस्य अभिनन्दनम् भावात्मकघाटैः स्थापय सोमरस,   त्वं वसन्तम् आनयसि,  त्वं शरदम् आनयसि इदं मम

11

ऋग्वेद 1-2-2

24 December 2023
0
1
0

यत्, कथं गुणपूर्णम् केन रसेन अयं सोम्राः पूरितः? वायुदेवः सोम पान पिबितुं आमन्त्रितः अस्ति या सोमरा गुणपूर्णा। यः स्तोतः तत् आस्वादितवान् सः भवन्तं प्रेम्णा आह्वयति प्लवङ्गस्य गुणानाम् आश्वासनं

12

ऋग्वेद 1-2-3

24 December 2023
0
1
0

सोमायगस्य सर्वे भक्ताः यदा अहं सोमरसस्य रसं गृह्णामि, . सोमरसाल्ट् इत्यस्य गुणानाम् वर्णनम् मुखमहोदयस्य अधिकं रोचते। यदा एषा स्वरः साधकं प्राप्नोति भवतः वचनस्य प्रभावः भवतु, अनेन सुखेन साधकः सुख

13

ऋग्वेद 1-2-4

18 February 2024
0
1
0

अहो भगवन् इन्द्र ! हे वायुदेव ! एतत् सामरस्य  समर्पितम् भवतः द्वयोः अपि अस्ति। आस्वादितवान् अतीव सावधानीपूर्वकम् भवतः हिताय अस्ति रक्षितः, संकलितः, संरक्षितः च। अहं भवन्तं आह्व

14

ऋग्वेद 1-2-5

18 February 2024
0
1
0

त्वं केवलं स्थूलः पदार्थः असि त्वं अन्नेन धनेन च पूर्णः असि यूयं सम्यक् अवगच्छन्ति किमर्थम् अयं कूपः विशेषः ? किमर्थं च मां प्रतीक्षां कर्तुं प्रेरयेत् ? यथाशीघ्रं यज्ञम् आगच्छतु पदा

15

ऋग्वेद 1-2-6

18 February 2024
0
1
0

हे वायुदेव ! अहो भगवन् इन्द्र ! अहं तव बलं न जानामि लोके कः एवम् अभाग्यवान् ? महान् पराक्रमी तव शक्तिः तव बाहुयुग्मे निहितः। सोम्यागस्य सोम अतीव पवित्रम् अस्ति गणेन तत् आस्वादितम्, .

16

ऋग्वेद 1-2-7

18 February 2024
0
1
0

अहो मधुरमुख वरुण देव इदं जगत् आच्छादयन्, हे घृत, ईश्वरः प्रकृतेः मित्रम्। वरुणः सर्वदा देवस्य सहचरः एव भवति। प्रकृतेः नियन्त्रकः जीवननियन्त्रकः ऋत नियम रक्षक हे वरुण ! हे विश्वनियन्त्रक। मित्रं

17

ऋग्वेद 1-2-8

18 February 2024
0
0
0

सत्यं भवतु वरुण देव सत्यं यज्ञं पुष्टं भवतु मित्र ! सोमयागं सत्येन पूरयतु यः जीवति सः सत्यं प्राप्नुयात्। (c)@दीपक कुमार श्रीवास्तव " नील पदम् "  

18

ऋग्वेद 1-2-9

18 February 2024
0
1
0

वर्धमानाः क्षमताः कार्याणि च पुष्टयन्तु, . अनेकस्थाननिवासिनः विवेकी कर्मसाक्षी च,  हे मित्र देव, हे वरुण देव हे सखे वयम् एतत् जानीमः। (c )@दीपक कुमार श्रीवास्तव "नील पदम"

19

मम काव्य पंक्ति तदोपरी ऋग्वेद प्रथम मण्डलस्य द्वितीय सूक्तम

18 February 2024
0
1
0

हे वायुदेव तुम सुन्दर मन तुम सुन्दर मन, तुम सुन्दर तन सुनो प्रार्थना, हम करें हवन इस यज्ञ हेतु है अभिनन्दन । भाव भरे घट रखे  सोमरस तुम लाते बसंत, तुम लाते पावस प्रेम भरा ये  निमंत्रण

---

पुस्तकं पठतु