shabd-logo
Shabd Book - Shabd.in

मेघदूत

कालिदासः

2 भाग
0 व्यक्तिपुस्तकालये योजितम् अस्ति
1 पाठकाः
{{तिथि}} दिनाङ्के सम्पन्नम्
मुक्त

"मेघदूत" भारतीयसाहित्यस्य महाकविः कालिदासः लिखितः महत्त्वपूर्णः काव्यग्रन्थः अस्ति । अस्मिन् काव्यग्रन्थे सखी-प्रेमिणां च दूरं संयोगाभिलाषं च मेघद्वारा चित्रितम् अस्ति । **कथा सारांशः** काव्यग्रन्थस्य कथा प्रियस्य दुःखानि, आकांक्षा च केन्द्रीभूता अस्ति । प्रेमिकायाः ​​दूरं भवितुं सखी दुःखिता अस्ति, सा च स्वप्रेमिणः समीपं गन्तुं आकांक्षति। **मुख्यपात्रः** -मुख्यपात्रं सखी अस्ति, यस्याः प्रेमी दूरं तिष्ठति, कार्ये व्यस्तः च भवति। - मेघः (मेघः) यः प्रियायाः सन्देशं तस्याः कान्तं प्रति प्रसारयितुं दूतरूपेण कार्यं करोति। **कथायाः ऊर्जा:** -"मेघदूत" इत्यस्य मुख्यं आकर्षणं तस्य काव्यस्य अत्यन्तं ऊर्ध्वता, सौन्दर्यं च अस्ति । अस्मिन् काव्ये मेघानां विशिष्टविन्यासेन, प्रियप्रेमेण च चर्चा कृता अस्ति । **काव्यस्य रसपूर्णशैली:** - कालिदासस्य सुन्दरं काव्यं श्लोकानां तेजस्वी च "मेघदूत" इत्यत्र दृश्यते । ते मेघानां विषये विविधपदेषु चर्चां कुर्वन्ति, प्रेमस्य सारं च सुन्दरं चित्रयन्ति । **निगमन:** - "मेघदूत" कालिदासस्य काव्यकलायाः उत्तमम् उदाहरणम् अस्ति, प्रेम, आकांक्षा, प्रियस्य प्रेम इति विषये सुन्दरं कथारूपेण प्रस्तुतम् अस्ति। मेघयुक्तेषु ग्रीष्मदिनेषु अस्य पठनं आवश्यकं भवितुम् अर्हति, साहित्य-काव्य-ग्रन्थ-प्रेमिणां कृते च एषः आनन्ददायकः अनुभवः भवितुम् अर्हति । 

0.0(0)

अन्य यात्रावृत्तान्तः पुस्तकानि

पुस्तकं पठतु