shabd-logo

छठ पूजा 2023

sanskrit articles, stories and books related to chtth puujaa 2023


**खरना (छठ पूजा का द्वितीय दिन):**1. **उपवास:** .    - भक्ताः खरनादिने सूर्योदयात् सूर्यास्तपर्यन्तं कठोरं उपवासं कुर्वन्ति।    - उपवासे अन्नजलनिवृत्तिः, कदाचित् जलबिन्दुं विना अपि

छठ पूजादिवालीपश्चात् अधुना बृहत्तमः उत्सवः छठपूजा नवम्बर् १७ दिनाङ्कात् आरभ्यते। अयं महान् उत्सवः यः ४ दिवसान् यावत् स्थास्यति सः नवम्बर् २० दिनाङ्कपर्यन्तं आचर्यते। उत्तरप्रदेशे बिहारे च अयं उत्सवः उ

छठ पूजा 2023: छठ पूजा 17 नवम्बर से शुरू होती है या 18 नवम्बर? सम्यक् तिथिं ज्ञात्वा शुभ मुहूर्तं चछठपूजा सूर्यदेवस्य आराधनाय चतुरदिवसीयः उत्सवः अस्ति । उत्सवस्य चतुर्णां दिवसानां प्रत्येकं सम्यक् तिथय

भगवान् धन्वन्तरिः कार्तिकमासस्य (पूर्णिमन्तस्य) कृष्णपक्षस्य त्रयोदशीतिथौ समुद्रस्य मथनसमये अमृतघटेन सह प्रादुर्भूतः, अतः एषा तिथिः धनतेरसः अथवा धनत्रयोदशी इति नाम्ना प्रसिद्धा अस्ति । भारतसर्वकारेण ध

सम्बन्धित पुस्तकें

संबंधित टैगः

पुस्तकं पठतु