shabd-logo

शीर्ष प्रवृत्ति पुस्तकें

मालती माधवः

मलतिमाधवः भारतीयनायकस्य माधवस्य, तस्य नायिकायाः च मालतीयाः च प्रेमप्रसंगस्य मनोहरकथां कथयति । अत्र कूलसनस्य मूलपाण्डुलिप्याः संशोधितम् अयं आशावादी, प्रायः प्रसन्नः दशअङ्कीयः नाटकः मूलभूतमानवभावनानां विस्तृतपरिधिविषये मौलिकदृष्टिम् अयच्छति भवभूति


प्रसिद्धाः संस्कृतमन्त्राः

सर्वेषां देवदेवतानां मन्त्राः

4 पाठकाः
1 भाग
13 November 2023

 अभिज्ञानशाकुन्तलम्

अभिज्ञानशकुन्तलम् इति महाकविकालिदासस्य विश्वप्रसिद्धं नाटकं प्रायः सर्वासु विदेशीयभाषासु अनुवादितम् अस्ति । इयं राजा दुष्यन्त-शकुन्तलायोः प्रेम-विवाह-विरह-वियोग-पुनर्मिलनयोः सुन्दर-कथा अस्ति ।


पञ्चतन्त्रम्

"पञ्चतन्त्रम्" इति प्राचीनभारतीयः परस्परसम्बद्धपशुकथानां नैतिककथानां च संग्रहः अस्ति । अस्य पुस्तकस्य श्रेयः विष्णुशर्मा इति ऋषिः अस्ति यः आकर्षककथानां श्रृङ्खलायाः माध्यमेन त्रयाणां राजपुत्राणां कृते प्रज्ञां प्रदत्तवान् । कथासु शासनं, मैत्री, नैतिक


मेघदूत

"मेघदूत" भारतीयसाहित्यस्य महाकविः कालिदासः लिखितः महत्त्वपूर्णः काव्यग्रन्थः अस्ति । अस्मिन् काव्यग्रन्थे सखी-प्रेमिणां च दूरं संयोगाभिलाषं च मेघद्वारा चित्रितम् अस्ति । **कथा सारांशः** काव्यग्रन्थस्य कथा प्रियस्य दुःखानि, आकांक्षा च केन्द्रीभूता


चाणक्य नीति

संस्कृतसाहित्ये नैतिकग्रन्थवर्गे चाणक्यनीतिः महत्त्वपूर्णं स्थानम् अस्ति । अस्मिन् जीवनं सुखदं सफलं च कर्तुं सूत्रशैल्या उपयोगिनो सुझावः दत्ताः सन्ति। जीवनस्य प्रत्येकस्मिन् पक्षे मनुष्याणां कृते व्यावहारिकशिक्षां दातुं अस्य मुख्यविषयः अस्ति । अस्मिन

0 पाठकाः
1 भाग
3 January 2024

पुस्तकं पठतु