shabd-logo
Shabd Book - Shabd.in

भट्टनारायणविरचितं वेणीसंहारम् (व्याख्या )

डॉ. गंगासागर राय

0 भाग
0 जनानां क्रीतम्
0 पाठकाः
{{तिथि}} दिनाङ्के सम्पन्नम्
ISBN संख्या : 978-9381608326
पर अपि उपलब्धम् Amazon

वेनीसंहारम् इति भट्टनारायणेन रचितं प्रसिद्धं संस्कृतनाटकम् । भट्टनारायणेन महाभारतं 'वेनीसंहार' इत्यस्य आधारः कृतः । 'वेणी' इत्यस्य अर्थः स्त्रीकेशाः अर्थात् 'वेणी' तथा 'संहार' इत्यस्य अर्थः अलङ्कारः, व्यवस्थापनं वा, वेणीकरणं वा । वेनिसंहरं नाटकं नाट्यकलानां शास्त्रीयं उदाहरणं मन्यते तथा च भट्टनारायणः सफलः नाटककारः इति स्मर्यते । नाट्यशास्त्रस्य आचार्यैः नाट्यशास्त्रस्य नियमानाम् अनुसरणस्य कारणात् भटनारायणस्य महत्त्वं दत्तम् अस्ति । 

bhttttnaaraaynnvircitN venniisNhaarm vyaakhyaa

0.0(1)


वेनीसंहारम् इति भट्टनारायणेन रचितं प्रसिद्धं संस्कृतनाटकम् । भट्टनारायणेन महाभारतं 'वेनीसंहार' इत्यस्य आधारः कृतः । 'वेणी' इत्यस्य अर्थः स्त्रीकेशाः अर्थात् 'वेणी' तथा 'संहार' इत्यस्य अर्थः अलङ्कारः, व्यवस्थापनं वा, वेणीकरणं वा । वेनिसंहरं नाटकं नाट्यकलानां शास्त्रीयं उदाहरणं मन्यते तथा च भट्टनारायणः सफलः नाटककारः इति स्मर्यते । नाट्यशास्त्रस्य आचार्यैः नाट्यशास्त्रस्य नियमानाम् अनुसरणस्य कारणात् भटनारायणस्य महत्त्वं दत्तम् अस्ति ।

Book Highlights

no articles);
कोई लेख नहीं मिला
---

पुस्तकं पठतु