shabd-logo
Shabd Book - Shabd.in

नारदभक्तिसूत्र

Prakar Pragyanand Saraswati

0 भाग
0 जनानां क्रीतम्
0 पाठकाः
{{तिथि}} दिनाङ्के सम्पन्नम्
ISBN संख्या : 978-8189798277
पर अपि उपलब्धम् Amazon

नारदभक्तिसूत्रं हिन्दुधर्मस्य परम्पराभ्यन्तरे पूजितं सुप्रसिद्धं सूत्रं प्रसिद्धेन नारदेन मुनिना उक्तं इति कथ्यते ग्रन्थे भक्तिप्रक्रियायाः (भक्तिः), अथवा भक्तियोगस्य विस्तरेण वर्णनं कृतम् अस्ति तथा च हिन्दुधर्मस्य अन्तः बहूनां भक्ति-आन्दोलनानां कृते विशेषं महत्त्वम् अस्ति । 

naardbhktisuutr

0.0(1)


प्रेम एकः कडिः यः संयोजयति,एकः बलः आकर्षयति,एकः आकर्षणः यः गृह्णाति तथा च एकः आङ्ग्लः यः गृह्णाति।अतः,यदा कश्चन ईश्वरेण सह भक्तिसम्बन्धे स्वं स्थापयति,तदा सः स्वस्य क्षेत्रे उपरि गच्छति,स्वकीयं भवति नारदभक्तिसूत्रस्य स्वामी चीनमायानन्दस्य टीका भक्तस्य जीवनस्य शय्याशिला भवति इति हृदयस्य स्वामी सह आनन्दितस्य स्थायिसम्बन्धस्य सूक्ष्मताभिः सह नृत्यति।एषः दिव्यः प्रेम सर्वं भक्षकः,तथापि शुद्धिः .भक्तः भगवते विश्वासं करोति यथा मित्रं तं बालवत् पोषयति तथा च पत्नी इव तस्मै निष्ठावान् भवति।तर्हि अन्यस्य कस्यचित् लौकिकसम्बन्धस्य आवश्यकता वा स्थानं वा कुत्र अस्ति?आनन्दः शोकः वा ..सः प्रभुः एव एकः एव तस्य कृते।सः केवलं भगवता सह हृदयस्य तीर्थे क्रीडति,प्रार्थयिष्यति।युद्धं करिष्यति, विनोदं च करिष्यति।तदर्थं गच्छतु!आजीवनं स्थायिप्रकरणेन व्याप्तः भव,सुन्दरसौन्दर्यस्य तरङ्गानाम् उपरि सवारः!

अन्य धर्म-आध्यात्मिक पुस्तकानि

Book Highlights

no articles);
कोई लेख नहीं मिला
---

पुस्तकं पठतु