shabd-logo

मालतीमाधवम्

5 December 2023

3 दर्शितम् 3

॥ श्रीः ॥"
महाकविश्रीभवभूतिप्रणीतं

मालतीमाधवम् ।

श्रीपूर्णसरस्वतीप्रणीतरसमञ्जयर्याख्यव्याख्योपेतम् ।
सानन्दं नन्दिहस्ताहवर्मुरंबरवाहूतकौमारबहिं-
त्रासान्नासाग्ररन्धं विशति फणिपतौ भोगसङ्कोचभाजि ।
गण्डोड्डीनालिमालामुखरितर्ककुभो घट्टनव्यस्तविश्वा
वैनायक्यश्चिरं वो वदनविधुतयः पान्तु फीट्कारवत्यः ॥ १ ॥
अस्तु हस्तिमुखं वस्तु सच्चिदानन्दविग्रहम् ।
प्रत्यूहव्यूहविहतिवहनाय सदा मम ॥ १ ॥
यस्य भासा जगद्भाति यद्भासा भाति तन्महः ।
अविद्याविद्विषे तस्मै श्रीपूर्णज्योतिषे नमः ॥ २ ॥
शिरस इव गलन्तीमन्तरभ्युद्गिरन्ती सुरसरितमुदारां वाक्छलादाननेन ।
दहतुं भवभयं सा मूर्तिरैशी मुनीनां दहरकुहरलीलादक्षिणा दक्षिणा वः ॥ ३ ॥

रसमश्नर्युपेते मालतीमाधवे
यद्गीतार्थश्रवणरसतो ध्वस्तमोहान्धकारः कृष्णानन्दी त्रिजगति नरो जिष्णुभूयं जिहीते ।
स्वस्मिन्नेव प्रकटितमहाविश्वरूपं तदेकं पूर्णज्योतिः स्फुरतु हृदि मे पुण्डरीकायताक्षम् ॥ ४ ॥
चिन्महोदधिर्कल्लोलस्तन्महो वितनोतु वः । स्तनन्धयं यशोदाया धनञ्जयधनं जयम् ॥ ५ ॥
भेवसमभवभूतिप्राज्यवैदग्ध्यसीन्नि ६ ॥ प्रकरणतिलकेऽस्मिन् मालतीमाधवाख्ये ।
वि१रणकृतिनाम्ना कर्तुमीहे विगाहं तनुतरगुणगृश्यास्तत्र स सन्तो रमन्ताम् ॥

स्वलितमिह यदि स्यादर्थतः शब्दतो वा श्रुतपरिणतधीकास्तत्समादध्युरार्याः ।
सपदि पिपतिपूणां सङ्कटे शैलैशृक्ने ददति सुहृद एव प्रौढहस्तावलम्बम् ।। ७ ॥

वक्तुं शक्योऽर्थविस्तारो न विना विस्तरं गिराम् ।
अतः प्रथनदोपोऽस्मिन् सह्यः सहृदयैः स्वयम् ॥ ८ ॥
मालतीमाधवस्योचैरामोदं स्वं विवृण्वती ।
धार्या सहृदयैः प्रीत्या व्याख्येयं 'रसमञ्जरी' ॥ ९ ॥

प्रथमं प्रबन्धमुखलक्षणेरितां
परदेवतास्मरणमङ्गलादिकां रसिकान्
प्रति प्रकरणक्रियोन्मुखः कविराट्
करोति भवभूतिराशिषं सानन्दमित्यादि ।

आनन्दसहितमित्याहनन क्रियाविशेषणम् ।
'अजस्रमास्फालितवल्लकीगुणक्षतोज्ज्वलाङ्गुष्ठनखांशुभिन्नया ।' इति ।
'अमन्दमारब्धमृदङ्गवाथे' इति । 'ताम्बूलीपटलैः पिनद्धफलितन्यानम्रपूगद्रुमाः ।


इत्यादिवत् । आनन्दताण्डवोद्दण्डखण्डपरशुपरिचर्यावसरलाभमुदितहृदयं यथा तथे- त्यर्थः । नन्दी परमेश्वरपार्षद मुख्यो नन्दीश्वरः । आहतस्ताडितः, मुरव आनद्ध- वाद्यविशेषः । आहूतः स्निग्धगम्भीरमुरवरवश्रवणानन्तरमेव जलदवृंहितशङ्कया संहर्ष संमागतत्वादाकारित इवेत्युत्प्रेक्षा । न च मुरवरवेत्यत्र प्रसिद्धिधुतदोष- प्रसङ्गः । 'धनऱ्या नरवाहनसम्पद' इति रघुवंशे । 'प्रतिदिशं क्रियते कळमै रवः', 'बलाक्रान्तं क्रीड‌द्विरदमथितोर्वीरुहरवैः' इति च माघकाव्ये । 'णमह अ जसंस फुडरवं', 'णिअअरवाहि फुडणिन्तजसणिब्धोसं' इति च सेतौ । काव्यान्तरेष्वपि महाकविप्रयोगशतैरदुष्टत्वनिर्णयात् । लक्षणतः प्रयोगस्य बलीयस्त्वाच्च । अत एव हि तथाम्नातमपि कविभिरनादृतमिन्यप्रयुक्तस्य दुष्टत्वाभिधानम् । कौमारः बाहनत्वेन सुब्रह्मण्यस्य परिग्रहः । बंहीं मयूरः, तस्माद्यत्रासः, ततो हेतोः । नासाग्ररन्ध्र हस्ताअविवरम् । गजानां हस्तस्यैव नासात्वात् । 'नागनासोरुः' इत्यादिप्रयोगात् । विशति प्रवेक्ष्यति । वर्तमानसामीप्ये शता। फणिपतौ वासुकौ, शिवसेवासन्निहित इत्यर्थात् । कौमारबहींत्यनेनं तदीयदुर्विलसितस्य शर्वेणापि दुर्बारत्वं योत्यते । भोगसङ्कोचः फणमुकुलीकारः प्रवेशसौकर्यार्थः ।
'भोगो राज्ये धने सौख्ये पालनाभ्यवहारयोः । फणे देहे च सर्पस्य वेश्यादीनां भृतावपि ॥'
इति वैजयन्ती । बैड्डीनाः उत्पतिताः। 'डीङ् विहायसा गतौ' इत्यस्मान्निः ष्ठान्तम् । मुखरिताः वाचालिताः ककुभो दिशो याभिः । घट्टनं गुण्डादण्डेन धैराणमण्डलास्फालनम् । व्यस्तं विघटितसान्धबन्धनम् । विश्वं ब्रह्माण्डम् । एवं बैनायक्यः, भक्तजनविघ्नविनयनाद विनायको गणपतिः, तत्सम्बन्धिन्यः । 'टिड्डा गन्-' (४-१-१५) इत्यादिना डीप् । वदनविधुतयः मुखकम्पनानि । धुनोतेः 'स्त्रियां क्तिन्' (३-३-१४) इति क्तिन् । बहुवचनेन निवारणाय क्रियासमभिहारः प्रकाश्यते । फीट्कारवत्यः फीडिति कुतोऽपि कारणाद् व्याकुलितानां करिकळ-- भानां शब्दानुकारः । यथा कादम्बर्या 'मीतकरिपोतफीट्कारपीवरः' इति । भूम्नि

चूडापीडकैपाल सङ्कलगलन्मन्दाकिनीवारयो विद्युत्प्रायललाटलोचनपूँटज्योतिर्विमिश्रत्विषः ।
मतुप् । अत्र 'वृद्धिरादैच्' (१-१-१) इतिवत् सानन्दमिति मङ्गलशब्दोपक्रमान्नन्दिनः परमेश्वरमूर्तिभेदस्य तदाहतमुरबोक्तिसामर्थ्यागृरितनेटनाट्याक्षिप्तस्य परमेश्वरस्य कामारेति प्रस्तुतस्य कुमारस्य प्राधान्येन पद्यप्रतिपाद्यस्य विनायकस्य चानुसन्धा- नात् सहृदयानुद्दिश्य चागीर्वचनादभिमतार्थसिद्धये महाकविना परमं मङ्गलं प्रयुक्तमिति वेदितव्यम् । न च मन्तव्यं, नासाग्ररन्ध्रवेशप्रसङ्गतो भुजङ्ग- पतेरमङ्गलमूतं मतङ्गजमुखस्य किमपि व्यसनमादौ कविना सूचितमिति । तत्प्रसन्नो- पाधिना भगवतो विनायकस्य लोकोत्तरेण रूपेण वर्णितत्वात्तत्रैव च तात्पर्यात् । लक्षयोजनोन्नतेरमरोर्वीभृतः गर्वधनुपो मौर्वीपदमनुभूय गर्वितस्य दर्वीकरपतेः प्रवेशाय पातालगह्वरमिव पुष्करविवरं तावत् पुष्कलम् । एतेन शिष्टः शरीरा- भोगो व्याख्यात इति । वदनविधुतिग्रहणेन यस्य कस्यापि परदेवतान्यापारस्य भक्तपरिरक्षणसामर्थ्य प्रकाश्यते । पान्तु - अनिष्ट निवारणेनेष्टपरिपूरणेन च रक्षन्तु । अत्र सानन्दमिति शैलादेः शिवविषयो भावो ध्वन्यते । त्रासादिति फणिपतिगतो भयानकरसः । वढनविधुतय इति विनायकगतो रौद्ररसः । गण्डोडनित्यादिमिरकाण्डकोपताण्डवितेन जगदण्डमपि खण्डयितुं पण्डितस्सृ प्रणतजनपरित्राणे कियान् प्रयास इति वस्तुमामर्थ्यातिशययोगात् देंवतान्तरेभ्यो व्यतिरेक इति व्यतिरेकालङ्कारश्च । ततश्च त्रिविधध्वनिव्याप्ति स्वैप्रबन्धस्य गन्ध- यति कविः । 'पान्तु व.' इति कवेर्देवताविपयो भावः प्रकाश्यते । अत्र विकृत-" द्विरदस्वभाववर्णनात् म्वभायोक्तिः । तत्स्वभावस्फुटीभावात् भौविकालङ्कारः ॥ १०॥
प्रत्यूहनिरसनी चित्याद्विनायकमुखेनाशिपं प्रयुज्याधुना सूत्रधारद्वारा स्वा- मिमतपरदेवतामुखेन त्रिभिः पथैराशिषं प्रयुङ्क्ते कविः- नान्धन्ते सूत्रधारः चूढापीडेत्यादि । नान्दीप्रयोगावसाने सूत्रधारः प्रविश्याहेति नाटकन्यायादा- पतति । सूत्र भरतमुनिप्रणीत नाटकादिलक्षणर्झन्थं धारयतीति सूत्रधारः । २.
पथभिद प्रथनम, सानन्दमिति पयं द्वितीय च जपाठे दृश्यते । 'शिखिज्योति' छ. पाट

पान्तु त्वामकठोरकेतकाशखासन्दिग्धमुग्धेन्दवो भूतेशस्य भुजङ्गवाल्लवलयस्रङ्नद्धजुटा जेटाः ।। २ ।।
'बृइ घारणे' इत्यस्मात् कैर्मण्युपपदसमासः । नान्दी नाम पूर्वरङ्गविधाने प्रत्या- हारादिप्ररोचनान्तद्वाविंशत्यङ्गतरङ्गिते यवनिकान्तर्गतेन सूत्रधारेण मङ्गलार्थ क- र्तव्यः प्रयोगविशेषः । यथोक्तं कोहळेन-
'देवतादिनमस्कारमङ्गलारम्भपाठनम् ! नाट्यादौ शस्यते यत्तु सा नान्दी कथिता बुधे. ॥ इति । नान्दशिब्दश्च भट्टधस्युंना 'णाद स्तुती' इत्यस्मात प्रषोदरादित्वात् साधितः । तथौ वाद्रायणः -
'यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटके । तथाप्यवश्यकर्तव्या नान्दी विघ्नप्रशान्तये ।।'
इति । तस्याश्चोत्थापनपरिवर्तननान्दीप्ररोचनाख्यानि चत्वार्यङ्गानि । तथाह भरतः
? जडा ॥ नान्यन्ते यूत्रधार. । अलमानविस्तरेण' झ. दन्तश्रेणिषु' ख ग घ छ, पाठ ३टाः ॥ अपिच
'यस्मादुत्थापयन्त्यादौ प्रर्योर्ग नान्दिपाठकाः । तैस्मादुत्थापनं ज्ञेयं वागङ्गव्यक्तिकारकम् ।। यस्माच्च लोकपालानां परिवृत्य चतुर्दिशम् । वैन्दनां संप्रकुर्वन्ति तस्मात् स्यात् परिवर्तनम् ।। आशीर्वचनसंयुक्ता यस्मान्नित्यं भवेदिह । देवद्विजनृपादीनां तस्मान्नान्दीति शब्यते ।।. सिद्धेनामन्त्रणं या तु विज्ञेया सा प्ररोचना । सिद्धस्त्रिविक्रमे विष्णुः सिद्धः क्रौञ्चपदे गुहः ॥'


इत्यादि । तादृश्या नान्या अन्ते अबसाने नान्दीसूत्रधारे निष्कान्ते सति स्थापक- सूत्रधार. प्रविश्याहेत्यर्थः । यथोक्तं भरतेन -
'प्रयुज्य रेनं निष्कामेत् सूत्रधारः सहानुगः । स्थापकः प्रविशेत्तत्र सूत्रधारसमाकृतिः ।'
इति । नान्दी च द्विविधा - 'पूर्वरने प्रयोज्यैका स्थौपनायामथापरा ।'
सो चावश्य चन्द्रनामाङ्किता प्रयोक्तव्येति कविसम्प्रदायः । प्रविष्टश्च स्थापकः पदाष्टकविशिष्टामिन्दुपदमुद्रितां नान्दी प्रयुङ्क्ते - चूडापीडेत्यादि । यथाह भरतः-
'सूत्रधारः पठेत्तत्र मैध्यमस्वरमाश्रिताम् । नान्दीं पदैर्द्वादशभिरैष्टभिर्वाप्यलङ्कृताम् ॥' इति । चूडा शिखाँ ।
'चूडा केशी केशपाशी शिखण्डी कमुजा शिखा ।' इति वैजयन्ती । चूडाशब्देनात्र जटाबन्धो लक्ष्यते, शिरो वा 'यात्यस्ताचलचूडर्मुद्रितमधुच्छत्रच्छविश्वन्द्रमाः ।' इतिवत् । आपीडः शेखरः ।
''अथापीडे वतंसोत्तंसशेखराः ।' इति वैजयन्ती । संकुलं सम्भ्रान्तम् । 'प्रायो वयसि बाहुल्ये तुल्यानशनमृत्युषु ।'
इति वैजयन्ती । कपिलतया प्रभावाहुल्येन च विद्युत्प्रायास्तंटितुल्याः नैयनोदर- प्रभामिलिताश्व द्युतयो यासाम् । अकठोरो नवोद्भिन्नः सन्दिग्धः संशयितः । भुजनवल्ली लतावद् द्राधीयान् सर्पः, तस्य वलयं वर्तुलीकृतः शरीरसन्निवेशः, तदेव स्रक् माला तया नद्धो बद्धो जूटः समूहो यासाम्। त्वामित्यनेनैौचित्यात्


इन्तश्रेणिषु सङ्गलत्कलकलव्यावर्तनव्याकुला
नासालोचनकर्णकुञ्जकुहरेषूद्बुद्बुदध्वानिनः ।
गण्डग्रन्ध्यभिघातजैर्जरशिखाश्चूडास्रवन्त्यूर्मयः
शम्भोर्ब्रह्मकपालकन्दरर्भुवि स्पन्दोल्बणाः पान्तु वैः ॥ ३ ॥

सभापतिः सम्बोध्यते, वः इत्यनेन यथा सामाजिकाः । अत्र च गलद्वारि- विद्युदुद्योतकेतकोद्भेदवल्लीवलयमतिपादनाज्जैलदसमयविराजिनीनां वनराजीनां प्रतिभानेन जटानां ताभिरुपमानोपमेयभावः कल्प्यः । ततश्च यथा तादृश्यो व्रनराजयः सैकलजन्तुसन्तापहारिण्यस्तथा तथाविधाः परमेश्वरस्य जटा, अपर्णात्यु- पमालङ्कारेण व्यङ्ग्येन धोत्यते । स्वभावोक्तिरत्रालङ्कारः ॥ २ ॥
दन्तश्रेणिष्वित्यादि । बहुवचनं कपालानां बाहुल्यात् । सङ्गळत्कलकलेन प्रसरत्कोलाहलेन प्रलुठनेन क्षुभिताः । घ्राणनेत्रश्रोत्रविवरेषु तिर्यक्प्रवर्तनेषु, उद्गत- बुद्बुदं यथा तथा ध्वननशीलाः। गण्डग्रन्थिः कपोलास्थिस्थपुटम् । जर्जरशिखाः विशीर्णामाः । चूडास्रवन्त्यूर्मयः मौलिनदीतरङ्गाः। 'भङ्गस्तरङ्ग ऊर्मिर्वा' इत्युक्ते- रुभयलिङ्गता । 'ब्रह्मकपालकन्दरभुवि स्पन्दोल्बणाः' इति पाठः। अतीतानां बहूनां चतुर्मुखानां शिरःकपालान्येव र्कन्दरा गिरिग्रहाः, तद्वत् गम्भीरत्वात् । तद्‌भुवि तत्स्थाने प्रवर्तनोद्धताः । 'स्पदि किश्विच्चलने' इत्यात्मनेपदी । 'कन्दरपरिस्पन्दे' ति तु पाठे कपालानां वृत्त्यन्तरितत्वेन दन्तश्रेण्यादयः केन सम्बध्येरन्नित्यभवन्मते- योगदोषप्रसङ्गः । अन्त्र हठात्कारनिर्जितेष्व॒रिषु महदाश्रयगर्वितानां दुर्विलसितानि दुर्वाराणि कथं वर्ण्यन्तामिति वस्तुना वस्तु व्यज्यते । ऊल्लेखोऽत्रालङ्कारः; विषयभेदेनानेकधात्वोल्लेखनात् ॥ ३ ॥

पक्ष्माळीपिङ्गलिन्नः कण इव तटितां यस्य कृत्स्नः समूहो यस्मिन् ब्रह्माण्डमीपद्विघटितमुकुले कालयज्वा जुहोति । अचिनिष्टप्सचूडाशशिगिलितमुधासारसात्कारिकोणं 'तातीयीकं पुरारेस्तदवतु मदनप्लोपणं लोचनं वः ॥ ४ ॥
पक्ष्मालीपिङ्गलिन्न इत्यादि । यस्य लोचनस्य, पक्ष्माली नयनपौलि
रोमपंक्तिस्तस्याः पिङ्गलिमा कपिलवर्णः । कणः विन्दुः। मूर्तवस्तुस्तोकत्वा-
मिधायिना कणशब्देनामूर्त पिङ्गलिभस्तोकत्वे व्यवहाराल्लक्षणामूलोऽयं ध्वनिः ।
कृत्स्नो भूतो भवन् भावी च सर्व. समुदितः । अत्र कार्यभूतस्य कृत्स्नतटित्समूह-
कॅणाभावस्याप्रस्तुतन्य सम्भावनेन कारणभूतः पक्ष्मालीपिङ्गलिम्नो बाहुल्यदुर्निंग-
अप्रभत्वादिरतिशयः प्रस्तुतो गम्यते इति कार्यात् कारणप्रतीतिरूपेयमप्रस्तुत-
प्रशंसा । ब्रह्माण्डं पञ्चा: कोटियोजन विस्तारच तुदशभुवननिर्भरगर्भ महदादि-
विशेषान्तकल्प्य हिरण्यगर्भोत्पत्तिपेशीमण्डलम् ।
'सूर्याण्डगोळ्योर्मध्ये कोट्यः स्युः पञ्चविंशतिः ।'
इति भागवतोचेः । ईपनि घटितडुङ्गळे - मुकुलाब्दः सौदृश्यान्निमीलनं लक्षयति, किञ्चिद्विश्लिष्टपक्ष्मवन्ध इत्यर्थः । अन्यदा जगदनुग्रहाय मुकुलित- त्वात् । तथोक्तमम्बास्तवे -.
'दन्धं यदा मदनमेकमनेकधा ने मुग्धः कटाक्षविधिरकुरयांचकार । धत्ते तदाप्रभृति देवि ! ललाटनेत्रं सत्यं हूियेव मुकुलीकृतामिन्दुमौधिःः ।।
इति । ईषदिति समग्रोन्मीलनस्यापर्याप्तविषयत्वं ब्रझाण्डस्य प्रतीयते । काल- यज्वा
-
पाठः
'स्थानात्स्थानं दशगुणमेकस्मात् गण्यते द्विज ! । ततोऽष्टांढग (ने ? के) भागे परार्धमभिधीयते ।

इत्युक्तपरार्धद्वयरूपस्य ब्रह्मायुषः परसंज्ञस्यावसानकाल इत्यर्थात् । स एवं यज्या यजमानः । सुयजावनिप् (३-२-१०३) । जुहोति - अवदानत्वेन ददाति । वर्तमाननिर्देशादनादिसिद्धे' संसारे प्रलयोदययोरपि चक्रवत् परिवृत्तेः प्रतिपराव- सानं होमो व्यज्यते । 'जुहाव' इति तु पाठे भूतानद्यतनपरोक्षार्थमान्त्रप्रतिपाद नादस्यार्थस्यासिद्धिः । कालप्यं होतृत्वोक्तिस्तस्यैव सर्गेप्रलयादिषु प्रेरकत्वात् ।
'प्रक्कृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि ! । चेष्टा यतः स भगवान् काल इत्युपलक्षितः ॥'
इति भागवतोक्तेः ।
'तथाविधानामन्दानां शतं स्वमपि जीवसि । त्वदायुर्मम निश्वासः कालेनैव प्रचोद्यते ।'
इति श्री भगवत्पादाचार्यवचनाच्च । हरवृत्तीयनयनानलस्य जगत्संहर्तृत्वमसिद्धे रेवमुक्तिः । यथाह सुरारिः-
'नीललोहितललाटलान्छने लोचने जयंति कोऽपि. पावकः । रक्षितस्य जगदन्तहेतवे यस्य, संज्वलनमात्मभूरभूत् ॥'-
इति । कालंस्य यज्वत्वेन रूपणाल्लोचनस्याग्निकुण्डत्वं जगदण्डस्य हन्यत्वं चार्थ सिद्धमित्येकदेशविवर्तिरूपकम् । अर्चिनिंष्टप्तः- ज्वाल्या किश्चित् तप्तः । 'निसं- स्तंपत्तावना से बने' (८-३ १०२) इति मूर्धन्यः । आसेवनमावृत्तिः । अनावृतिश्व कादाचिल्का दीपदुन्मीलनादिति नन्तव्यम् । अन्यथा नवनीतशकलकोमळस्य बाळ शशिनो भस्मीभावप्रसन्नात् । सुधासारः अमृतवृष्टिः । 'आसारो वेगवान् वर्षः' हति वैजयन्ती । सात्कारो नाम जलबिन्दुपात निर्वाप्यमाणदहनशब्दानुकारः तद्वान् मात्कारी अपाङ्गदेशो यस्य । तार्तीथीक तृतीयम् । 'तीयादीकक् स्टा या वक्तव्यम्' (वा०, ४-२-८) इतीकक् । पुरारेः असुरपुरत्रयरिपोः । अनेन जय- दनुग्रहताच्छील्य ध्वन्यते । अस्तु । 'अव रक्षणे' इति धातुः । मदनप्लोष आमस्य दाहकम् । 'प्लुण् दाहे' इत्यस्मात् 'कृत्यल्युटो बहुलम् (३-३-११३) इति कर्तरि स्युट् । अन्त्र चारनजिलोपनिपदङ्गनासङ्गीतरलमण्डपेन साङ्ख्ययोग

साग़रपारावारीणेनं कविकुलेन्दुना गुरुमुखैकगम्योऽतिरहस्योऽर्थः सूत्रियोऽनु सन्धेयः । तथाहि - पक्ष्मशब्दो रोमवाचकः। 'निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्‌मणा' इत्युक्तेः । सुत्रांशवाचकश्ध । 'पक्ष्म सूत्राद्यवयवे किञ्जल्के नेत्ररोमसु' इति वैजयन्तीं । अत्र च वालाग्रवत् नीवारशूकवच्च तनीयसी, प्रपुसीतन्तुवच्च पीतवर्णा प्रभासन्ततिः सादृश्यात् पक्ष्मालीत्युच्यते । ईषद्विघटितमुकुले सद्गुरूप- देशादभ्यासाच्च निवृत्तप्रायमायातिरोधाने । ईषद्द्महणं होतृहोतन्यप्रतीत्यनुवृत्तेः, तस्या अपि मायाकार्यत्वात् ।
'शास्त्रेण नश्येत् परमार्थरूपं कार्यक्षमं नश्यति चापरोक्ष्यात् । प्रारब्धनाश्चात् प्रतिभासनाश एवं क्रमान्नश्यति चात्ममाया ।।' हत्याचार्यवचनात् । 'भूयश्वान्ते विश्वमायानिवृत्तिः' इति श्रुतेश्व- । अन्तनीडी नियमितमरुद्विघटिता धारद्वारकवाटवन्धे च । क़ालयज्वा नियतकालानतिक्रमेण्, श्रुतिस्मृतिविहितः कर्मभिरीश्वरं पूजयन् पुरुषः । कालयज्वेत्यनेन निषिद्धकाम्यवर्ज मन्तःकरणशुद्धचै विहितकर्मानुष्ठायी मुमुक्षुरिति द्योत्यते । ब्रह्माण्ड जुहोति अपुनरुत्थानाय 'ध्यानेन विलापयतीत्यर्थः । यथाहुराचार्याः - 'सह.ल्प्य हव्यं सकलप्रपञ्चं प्रज्ञासुचा सर्वहुतं विमुक्त्यै । जाज्वल्यमाने स्वत एव नित्ये सर्वान्तरे ज्योतिषि जोहवीमि ॥'
इति । अम्बास्तवे च -
'ब्रह्माण्डवुद्बुदकदम्नकसइकुलोऽयं मायोदधिर्विविधतत्त्वतरङ्गमालः ।
आश्चर्यमम्च झाटेति प्रलयं प्रयाति त्वद्ध्यानसन्वतिमहावडवामुखामौ ।॥
इति । अचिरिति सौपुन्नसरणिविहरणरसिकनिजशिखाद्भावितात् ब्रष्वरन्भारविन्द्र०
चन्द्रान्निप्यन्दितेन परमामृत्तवृष्टिपूरेण सात्कारिप्रान्तमित्यर्थः। वार्तीयीकम्
'अन्यदेव तद्विदितादद्यो अविदितादधि ।'

धूत्रधारः- अलमतिविस्तरेण । (पुरतोऽवलोक्य) अये ! उदित- भूयिष्ठ एष भगवानशेपञ्चवनद्वीपदीपस्नॅपनस्तमुपतिष्ठे । मध्क्ष्य
'काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो गहापाप्मा विद्धयेनमिह वैरिणम् ।।' इति भगवद्वचनात् । लोचनं 'लोचू दर्शने' इत्यस्मात् ल्युट् । त्वरूपभूतं सि दानन्दरसं मूलाधारस्फुरितं प्रत्यग्ज्योतिः । नहि द्र्ष्टष्र्दृष्टेर्विपरिलोपो वर्तत इति श्रुतेः । यथाहुराचार्याः -
'मूलाधारात् स्फुरिततटिदाभाप्रसासूक्ष्मरूपो गच्छन्त्यामस्तकमणुतरा तेजसां मूलभूता । सौषुम्नाध्याचरणनिपुणा सा सवित्रानुबद्धा ध्याता सद्योऽमृतमथ रवेः स्रावयेत् सार्धसोमात् ।।'
इति । अत्र च जटानां धर्मलिङ्गत्वाद्धर्मवृद्धिस्रवन्त्यूमीणां दुरितहरत्वादधर्म- निरासो कोचनस्य ज्ञानस्वरूपत्वाचत्साध्यो मोक्षश्चाशासित इति क्रंमों मन्तव्यः ।।
इत्थमाशिषं प्रयुज्याकाण्डप्रथनदोषजन्यं रसविच्छेदखेदं सहृदयाना- माशक्य परिहरति - सूत्रधारः- अलमतिविस्तरेणेति । अतिशब्देनैतावतः शब्दप्रथनस्यौौचित्यापरित्यागाददोषत्वमितोऽधिकस्य दोषत्वं च ध्वन्यते । यथाह ध्वनिकारः
"अनौचित्याहते, नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यवन्धस्तु रसस्योपनिषत्परा ॥"..
3 इति । 'प्रथने चावशब्दे' (३०३०३३) हात घनः प्रतिषेधाद् विपूर्वात् स्तृञः शब्द‌विषये 'ऋदोरप्' (३-३-५७) । 'अलं भूषणपर्याप्तिवारणेषु' इत्युक्तेवर्वारणार्थ- मव्ययम् । इदं तृतीयायुक्तं प्रयुज्यते, 'अलं महीपाल तव श्रमेण' इत्यादिदर्शनात् । प्रकृत्यादितृतीया चेयम् । अथ प्रभातसन्ध्योपासनावसानसैमुदितानां भूमिदेवाना-

कल्याणानां स्वससि महसां भाजनं विश्वसूर्त !
पुर्या लक्ष्मीसथ मयि भृशं घेहि देव! प्रसीद ।
गद्यत् पापं प्रविजद्दि जगजाथ ! नमस्य तन्मे भद्रं
गद्रं वितर भगवन् ! भूयसे मङ्गलाय ॥ ५ ॥

मुचितं सेवाममयमनुसन्दधानः स्वाभिमतसिद्धये सूर्यमुपतिष्ठासुराह उदिय भृयिष्ठ (इति)। बहुतररूदितः । उदयगिरेर्रागनतलमधिरूत इत्यर्थः । अशेष- सुचनद्वीपदीपः अशेषाणां भुवनविशेषभूतमूलोकावयवानां जग्बूप्लक्षशाल्मली- कुशफौष्श्वश्शा कर्पुप्फरनाम्नामन्तरान्तरा समुद्रसीमन्तितसीग्नां प्रदेशानां प्रकाशनाद्दीप इव दीपः,
"विचन्द्रमसोर्यावन्मयूखैरवभास्यते । ससमुद्रसरिच्छेला र्तावती पृथिवी स्मृता ॥"
इति पुराणवचनात् । दपिरूपेण न्यूनत्वं च नाशङ्कनीयम्,, प्रकाश्यदेशमह त्त्रानुगुग्येन प्रकाशरुत्य दीषस्त्रापि महत्त्वोपपत्तेः । उपतिष्ठे पूजयामि । उणदेव- पूर्जासातिकरणमित्रकरणपथिषु' (वा०१-३-२५) हँति तिष्ठत्तेरात्मनेपदम् ॥
प्रणम्येति । उपस्थानप्रकारमा ह - कल्याणानामित्यादि । कल्याणा- नामिति वाभिमतोपक्षेपः । मङ्गलहेतुभूतानां, कारणे कार्योपचारः । महसां - तेजसाम् । बहुवचनेन चन्द्रादिगतानामप्युपसंग्रहः क्रियते ।
"यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यचन्द्रमसि यचानौ तचेजो विद्धि मामकंम् ॥” इति ।
"ज्योतिषां रेविरंशुमान् "
इति च मगत्रद्वचनात् । माजनम् - आधारः । नियतनपुंसकतया भाजनशब्दस्य
स्वमिति सामानाधिकरण्यम् । विश्वमूर्ते! विश्वं स्थावरजङ्गमात्मकं जगद्विमहो, यस्य

चैतन्यात्मना व्याप्त इत्यर्थः । स यश्चायं पुरुषे, यश्चासादादित्ये, स एकः' इति झुतेः । अध- अतो हेलोः । देव । जगत्सर्गादिक्रीडारसिक ! । प्रसीद- मद्विपये कारुण्यकटाक्षमर्पय । धुर्या- सज्जनसमाराधनभरनिर्वहणसमर्थाम् ! 'पुरो बेढकनौ' (४-४-४७) इति यत्। लक्ष्मीं- विद्यातिशयप्रयोगजनितां ख्यातिलाभपूजात्मिकां सम्पदम् । धेहि पोषय । 'ध्वसोरेद्धावभ्यासलोपश्च' (६-४-११९) इत्येत्वमभ्यासलोपश्च । यद्यदिति वाङ्मनःझायोपादानम् । येन केनचिदूरेणावस्थितं सर्व बीप्सया, परामृश्यते । तदित्येकेन तच्छब्देन तथाभूत- मेव परामृश्यते । न्यायदीपावल्या मुदाहरणेवाक्ये 'यद्यद् दृश्यं तन्मिथ्या यथा शुक्तिरूप्यम्' इति व्याप्तिग्रहणे उभयथापि समर्थितत्वात् । न्यायभरबन्धेन चास्मिन् पचे तथा व्याख्यातत्वात् । पापं - निषिद्धाचरणपरिणतमपूर्वम्। प्रति जहि--प्रतिहतं कुरु । 'हन्तेर्जः' (६-४-३६)'। जगन्नाथ! नाथ्यत इति नाथः, लोकानां प्रार्थनीय!, सकलपुरुषार्थसवितृत्वात् । 'नायूँ याच्ञायाम्' इत्यस्माद् पन् । नम्ररस नमनशीलत्य । 'नैमिकंपिस्म्यजसर्कमिहिंसदीपो रः' (३-२-१६७) इति रः । गई भद्रं - उपर्युपरि भवत्तत्त्वज्ञानोदयलक्षणमैश्वर्यम् । 'नित्यवीप्सयोः' (८-१-४) इति द्वित्वम् । चित्तर देहि। विपूर्वस्तर तिर्दानार्थे वर्तते । गगवन् ! समग्रेश्वर्यवीर्यज्ञानलक्ष्मीकीतिवैराग्यसज्ञपड्गुणनिधे !! अनेन ज्ञानादि- दानसामर्थ्य ध्वन्यते । धनवत एव दानशक्तिर्न निर्धनस्येति भावः । भूयसे मङ्गलाय । मङ्गलशब्देनोपचारात् मङ्गलकार्य सुखमुच्यते । निश्शे- पदुःखनिवृत्तिनिरतिशयसुखप्राप्तिरूपमपवर्ग प्राप्तुम। 'क्रियार्थोपपदस्य च कर्मणि म्यानिन (२-३-१४)' इति चतुर्थी। प्रतिवाक्यं सम्बुद्धिः । 'स्तूयमाना हि देवता वीर्येण वर्धते' इति न्यायाद्वीर्यवर्धनाय प्रसादसौमुख्याय चेति मन्तव्यम् । अत्र मयमेन वीर्योद्द्वोधनं, द्वितीयेनैहिकफलप्रार्थना, तृतीयेन पापक्षयाशंसा, चतुर्थेन तत्साधनभूततत्त्वज्ञानप्रार्थना च वाक्यैः कृतेति बोद्धव्यम् ।

(नेपथ्याभिमुखमवलोक्य) मारिष! सुविहितान्यवतरणरङ्गमङ्गलानि । सन्निपतितश्च भगवतः कालप्रियनाथस्य यात्राप्रसङ्गेन नानादिगन्तवाँ- स्तन्यो महाजनसमाजः । तत् किमित्युदासते भरताः । दिष्टधाास्म विद्वज्जनपरिषदा, यथा, केनचिदपूर्ववेंस्तु प्रयोर्गेण वर्य विनोदनीया ईति । तद् परिपदं निर्दिष्टगुणप्रवन्धेनोपतिष्ठावः ।
'ज्ञानाभिः सर्वकर्माणि भस्मसात्कुरुते तथा ।' इति भगवद्वचनात् तदधिगम। उत्तरपूर्वार्धयोरशेष विनाशश्रवणाच्च । अत्र च नान्धनं देवतानमस्कारः कृतः ॥
"देवतादिनमस्कारमङ्गलारम्भपाठनम् ।
नाय्यादौ क्रियते यतु सा नान्दी कथिता बुधैः ॥"
इति वचनात् । नेपथ्ये मिश्रम् इति भरतोक्केंः नेपथ्ये देवतावन्दन च मयुक्त- मिति मन्तव्यम् ।। ५ ।।
नेपथ्याभिमुखमित्यादि । नेपथ्यं नाम नटानां संवृतं वर्णिकापरिग्रह- स्थानम् । सुविहितानि नाट्यवेदोक्तक्रमेण सुष्ठु प्रयुक्तानि । अवतरणं नाम मधुरमङ्गलगीतिमुखरमुखीनां गायकीनां प्रवेशः तदुक्तं भरतेन-
"तथावतरणं चैव गायकीनां प्रवेशनम् । " इति । प्रत्याहारादिकेषु सत्स्वप्यन्येषु पूर्वरंङ्गान्नेष्ववतरणग्रहणं प्राधान्यात् ।

पारिपार्श्विकः- भाव! कतमे ते गुणास्तन थालुदाहर न्त्यार्यमिश्रा भगवन्तो भूमिदेवाश्च ।
"गेयं प्राणाः प्रयोगस्य सर्व वा गेयमुच्यते । गेयसाध्यं हि धर्मार्थकाममोक्षचतुष्टयम् ॥" इति भरतोक्तेः । तथा शार्ङ्गदेवः ।
“नृत्तं वाद्यानुगं प्रोक्तं वाद्यं गीतानुबन्धि च ! अतो गीतं प्रधानत्वादत्रादावाभिधीयते ॥"
इति । रङ्गमङ्गलानि प्रत्याहारादीनि । सन्निपतितः सगवेतः । काळप्रियं नाम देवतायतनविशेषः । यात्राप्रसङ्गेन दिन्योत्सवप्रस्तावेन । 'पुरुषोतमत्य यात्रायामुपस्थानीयाः सभासद' इति सुरारिः । नाना दिगन्तवास्तव्यः- विविधदेशवासी । 'वैसेस्तव्यत् कर्तरि णिच (वा० ३-१-९६) । अभिजन- विद्यावृत्तलोंकोत्तरश्चासौ, जनश्चेति महाजनः । समाजः समूहः । 'समुढोरजः पशुषु' (३-३-६१) इत्यव्विधानादपशुविषये घन् । किमिति किमर्थम् । उदासते-कृत्येषु निरुत्साहतया वर्तन्ते । मोत्साहनपरमेतत् । भरताः- नटाः । अपूर्ववस्तुप्रयोगेण - अदृष्टचरेतिवृत्ताभिनयेन । वस्तुशब्दव्याख् याने धनिकः ईतिवृत्तभेदा इति । विनोदनीयाः - कालक्षेपं कारयितव्याः । निर्दिष्टगुणप्रबन्धेनेत्यनेनैतद्गुणविशिष्टेन प्रबन्धेन भवितव्यमिति परिपन्नियो गमासूत्रयति । प्रबन्धशब्दः काव्यनाटकादिसाधारणः । 'विद्धि नः पँट्प्रबन्धान्' इत्यादिदर्शनात् ॥
प्रविश्य पारिपाश्वि इति । सूचितार्थश्रवणसाकांक्षत्वेन तत्मवेशोप. पचिः । प्रविशतीत्युक्ते पुनः पात्र निर्देशो युक्तः । वचनक्रियानुक्तेः । प्रविश्येत्युक्के

'समानफ़र्तृकयोः पूर्वकाले' ६-४-२१) इति वेत्वा विधानात् आहेत्यत्य नान्तरी- यकत्वेन सिद्धेः पुनः पात्रनिर्देशः प्रमादः । एवं सर्वत्रानुसन्धेयम् । परिपार्श्ववर्ती सूत्रधारस्येति नट..। सूत्रधारस्य नटेन सह सल्लीपादामुखं चैतत् ।
"सूत्रधारो नहीं ब्रूते माग्पिं वा विदूपकम् ।
स्वकार्यप्रस्तुताक्षेपि 'चित्रोक्त्यां यत्तदामुखम् ॥"
इत्युक्तेः । भाव कधम ते गुणा इति । प्रवेशात् प्रयोगातिशय आसुखाङ्गमेतत् ।
"एपोऽहमित्यपेक्षावान् सूत्रधारप्रयोगतः । पात्रप्रवेशो यत्रैष प्रयोगातिशयो मतः ॥"
भादेति नाय्योक्तौ ।
'भावो नटेन सूत्री च मारिषेत्यमुनापि च'
इति वचनान्नटः सूत्रधारं सम्बोधयति । कतमे किंरूपाः । आर्यामिश्राः सदाचारेषु पूज्याः । मिश्रशब्दः पूज्येषु प्रयुज्यते पादादिशब्दवत् । कृष्णमिश्रादि- दर्शनात् । भगवन्तः
उक्तगुणविशिष्टा भूमिदेवाः ब्राह्मणाः ब्राह्मणग्रहणेन वेदादिप्वष्टादशसु विद्यास्थानेषु तेषामेव मुख्याधिकारित्वात् नाट्यप्रयोगस्य च चतुर्वेदसारत्वात् चदनुसरणेनैव वर्णान्तरे द्रष्टव्यत्वं ध्वन्यते । यथोक्तं भरतेन
"उत्पत्ति प्रल्यं चैव भूतानामार्गात गतिम् । वेत्ति विद्यामविद्यां च स वाच्यों भगवानिति ।"
इति ॥
घ पाठ..
"ऋग्भ्यः पाठ्यममृदु गीत सामभ्यः समपद्यत ।
यजुभ्योऽभिनया जाता रसाश्वासन्नथर्वणः

'समानफ़र्तृकयोः पूर्वकाले' ६-४-२१) इति वेत्वा विधानात् आहेत्यत्य नान्तरी- यकत्वेन सिद्धेः पुनः पात्रनिर्देशः प्रमादः । एवं सर्वत्रानुसन्धेयम् । परिपार्श्ववर्ती सूत्रधारस्येति नट..। सूत्रधारस्य नटेन सह सल्लीपादामुखं चैतत् ।
"सूत्रधारो नहीं ब्रूते माग्पिं वा विदूपकम् ।
स्वकार्यप्रस्तुताक्षेपि 'चित्रोक्त्यां यत्तदामुखम् ॥"
इत्युक्तेः । भाव कधम ते गुणा इति । प्रवेशात् प्रयोगातिशय आसुखाङ्गमेतत् ।
"एपोऽहमित्यपेक्षावान् सूत्रधारप्रयोगतः । पात्रप्रवेशो यत्रैष प्रयोगातिशयो मतः ॥"
भादेति नाय्योक्तौ ।
'भावो नटेन सूत्री च मारिषेत्यमुनापि च'
इति वचनान्नटः सूत्रधारं सम्बोधयति । कतमे किंरूपाः । आर्यामिश्राः सदाचारेषु पूज्याः । मिश्रशब्दः पूज्येषु प्रयुज्यते पादादिशब्दवत् । कृष्णमिश्रादि- दर्शनात् । भगवन्तः
उक्तगुणविशिष्टा भूमिदेवाः ब्राह्मणाः ब्राह्मणग्रहणेन वेदादिप्वष्टादशसु विद्यास्थानेषु तेषामेव मुख्याधिकारित्वात् नाट्यप्रयोगस्य च चतुर्वेदसारत्वात् चदनुसरणेनैव वर्णान्तरे द्रष्टव्यत्वं ध्वन्यते । यथोक्तं भरतेन
"उत्पत्ति प्रल्यं चैव भूतानामार्गात गतिम् । वेत्ति विद्यामविद्यां च स वाच्यों भगवानिति ।"
इति ॥
घ पाठ..
"ऋग्भ्यः पाठ्यममृदु गीत सामभ्यः समपद्यत ।
यजुभ्योऽभिनया जाता रसाश्वासन्नथर्वणः

भूम्ना रसानां गहनाः प्रयोगाः सौहार्दद्द्द्यानि विचेष्टितानि । औत्सुक्यमायोजितकामसूत्रं चित्रा कथा वाचि विदग्धतेति ।। ६ ।।
नॅटः - कस्मिन् प्रकरणे ।
भुम्नेत्यादि-भूम्ना बाहुल्येन । रसानां शृङ्गारादीनामह्निनामङ्ग भूतानां च । कारणकार्यसहकारिपर्यायविभावानुभावव्यभिचारिरञ्जित। लैम्ननादि- विषयप्रीत्यात्मकरत्यादिरूपा स्थायिभावा रसाः। रसग्रहणं मावानामप्युपलक्षणम् । गहनाः - स्वल्पमतिभिर्दुरवगाहाः सहृदयहृदयैकचर्वणीयाः । प्रयोगाः व्र्व्यन्जकाभिनयाः, तेषां व्यक्त्र्यैकस्वमावत्वात् । सौहार्दद्यानि (विचेष्टितानि) अकृत्रिमस्नेहमनोहराणि नायकोपनायकादीनां चरितानि । औत्सुक्यमभिलाष- विप्रलम्भः, 'औत्सुक्येन कृतत्वरा" 'इत्यौत्सुक्यादपरिगणयन्' ईत्यादिप्रयो- गदर्शनात् । "स्यादायक्लकमौत्सुक्यमुत्कण्ठोत्कलिका रतिः" इति वैजयन्ती । औद्धत्यमिति पाठे मन्मथमूलम विनीतत्वमित्यर्थः । आयोजितझारा- सूत्रं - संर्वत्रोदाहरणत्वेन संपादितानि चात्स्यायनमुनिप्रणीतानि कामशास- सूत्राणि यत्र तत् । चित्रा संविधानचातुर्येण विस्मयजननी कविप्रति

नाम नगरम् । तैत्र वैचिरीचिणः माह्मणाः पक्तिपावनाः
सोत्पादिता च । कथा- इतिवृत्तशरीरम् । वाचीति जात्येकवचनं तचत्पात्रो- क्तिपु, न पुनः कविसन्दर्भे, 'यत् प्रौढित्वम्' इत्यादिना तस्य वक्ष्यमाणत्वात् । विदग्धता - औचित्याद आग्यता । इतिी) त्यनेन परिपन्नियोगमुखेन कविः स्वसंरम्भगोचरानर्थान् प्रतिजानीते । शब्दस्मृतिनीतिशासभरतादियोजनानां नान्तरीयकतया सिद्धेः । एते ते गुणा इति शेषः। एतांश्च गुणान् तत्त- त्मस्तावेषु दर्शयिष्यामः ॥ ६ ॥
चित्रा कथेत्यनेनोत्पाचेतिवृत्तत्वं प्रकरणलक्षणमनुस्मारितो नटः पृच्छति - कस्मिन् प्रकरण इति । एते गुणा इति शेषः । ननु क्रिमिदं प्रकरणं नाम । उच्यते । यस्मिन्नितिवृतं कविप्रतिभानिमित्तं लोकेऽप्यौ- चित्येन सवावदूकं, नायको विनयाब्सिामान्यगुणदिशिष्टो धीरप्रशान्तोऽमात्य- विश्वणिजामन्यतमः प्रत्यूहाबलकार्यसिद्भिश्च, नायिका तु कुलस्सी गणिका वा द्वे एव । अन्यत् सर्व नाटकवत्, तत् प्रकरणं नाम रूपकभेदः । प्रकृतिभूतं नाटकलक्षण च तत्र तत्रोपरि योजयिष्यामः । अत्र तु नायको माधवो नाम ब्राह्मणो युवा अनुकूलो धीर प्रशान्तः सापायात्रिवर्गसावापरश्य। नायिका मालती नाम जासगी श्रीलार्धवान्गुिणवती जुग्भ्वास्था है। नाररसोऽही । अन्ये पुनर- अमृता । उपनायक' पीठ कपर्यायो नायकात् किष्धिदूनगुणो मकरन्दो नामे प्रतिनायको शुन्धरतब्धवृदत्यादिगुणविशिष्टो नन्दनो नामेत्यादि बेदितव्यम् ॥
विचिन्त्येति - समाहितेन मनसा तादृशं प्रकरणं विचायीहेत्यर्थः । "विन्ध्यात्तु देअिणो देगो दक्षिणापथसंज्ञितं.।".
इति वैजयन्दी । तैचिरीयो नाम गुरुनियोगात् योगीश्वरेण याज्ञवल्क्ये

काश्यपाः पश्चान्नयो तद्रताः सोनपीथिनश्चरणगुरव बैदुम्बरनामानो ब्रह्मवादिनः प्रतिवसन्ति एः ।
नोगीणों मूनम्तित्तिरिगूतसैच्छिप्य॑र्गृहीत्वा जगनि प्रवर्तितो यजुर्वेदशाखा- विशेष. । यथाह सुरारिः-
"यजूंषि तैचिररीयाणि मूर्तीनि दमति स यः । स योगी याज्ञवल्क्यस्त्वां देवान्तानध्यजोगपत् ॥"
इति । “तित्तिरिकरन तुखण्डिफोन्याच्छण् (४-३-१०२) इति छण् । तस्य शब्दतोऽयतश्ध गृहीतत्वाचकृन्न जत इनि. तैचियिः इति । अनेन स्वशाखा- ध्ययनपूर्वकत्वमध्ययनस्थ ध्वन्यते । मैरिश्रुतमित्याविना शाखान्तराध्ययना- देर्वक्ष्यमाणत्वात् । पातफिसहलन: पइक्तो स्थिनो र एकस्तान् सर्वान् पुनाति, स प‌क्तिपावनः, "आसहत्तात् प‍ङ्क्त्ति पुनन्ति इति श्रुतेः -
"अध्याः सर्वेषु बेदेषु सर्वप्रवचनेषु च । श्रोत्रियान्न्यजाश्चैव विज्ञेयाः पहूवितपावनाः ।।"
इति मनुवचनान्त्र । काश्ययाः काश्यपगोत्रसम्भवाः । पश्चाग्नयः- गार्हपत्याहवनीयढक्षिणाग्झितभ्यावसथ्याख्याः पञ्चान्नयो चैरुपास्यन्ते । अथवा
"पञ्चाद्मयो मनुप्येण परिचयाः प्रयत्नतः । पिता माताझिरात्ला च गुरुत्र भरतर्षभ ।"
इति महाभारतोक्तपःनाग्निरुशुश्रृष्णपरा । धृतव्रताः- च्छूचान्द्रायणादितपः- परिशीलनसंस्कृतशरीराः ।
“गलं विष्कृनुवर्षेज्यातपोमा लाग्निभुक्तिषु ।"
इति वैजयन्ती । 'सोमपीथी व सोनप' इँति वैजयन्ती । पष्द्मानय इत्यनेन
१. भूतननामरगुरत मोजर्णधिन उदुम्बर' यः पाडः २ 'सोमपीथिन उदुम्बर ग. पाठ, उडुन्दरनानान प्रति' द पाठः दसन्निग्न पाठः 'वाग्निः ।

ने श्रोत्रियास्तत्वविनिश्वयाय भूरि श्रुतं शाश्वतमाद्रियन्ते । ' इष्टाय पूर्ताय च कर्मणेऽर्थान् दारानपत्याय तपोर्थमायुः ॥ ७ ৷৷
गतार्थत्वेऽपि सोमपीथिन इति वचनं ताच्छील्यं द्योतयति । चरणगुरवः - वेडशाखाविशेषाध्यापनाचायीः ।
"न पृच्छेद् गोत्रचरणं न स्वाध्यायं न चागमम् ।"
इति वचनात् । अथवा
"आचारो वृत्तचारित्रचरित्रचरणानि च । " अति वैजयन्ती । लौकिकानां स्वयमनुष्ठानेन सदाचारोपदेष्टारः ।
"श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतपतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥"
:नि गनुवचनात् ।
"यघदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते" ।।
इति भगवद्भचनाप्प । षण्मासमात्रपर्याप्तधान्यसंग्रही गृहस्थः उदुम्बर औदुम्बरश्च ।
'उदुम्बरस्तु षण्माससंग्रही तुल्यकालभुक् ।' इति वैजयन्ती । ततस्तेन नाम्ना प्रसिद्धाः । ब्रह्मविषया वीतरागकथा ब्रा- वादः, एकमेवाद्वितीय' इत्यादिवेदान्तवाक्यशक्तितात्पर्यपर्यालोचनशीलाः । 'काणि वढः' (वा० १-२-७८) इति णिनिः ॥
वे श्रोत्रिया इत्यादि । यद्यप्येकशाखामधीत्य श्रोत्रियः इति स्मर्यंते, तथाप्यत्र ब्राह्मणत्वमात्रपरः श्रोत्रियशब्दः । पइक्तिपावनत्वादिभिः सर्ववेदाध्यय- नात्रिगुणप्रतिपादनात् । तत्त्वविनिश्वयाय ईश्वरयौथार्थ्यनिर्णयं कर्तुं 'तुमर्थाच्च भावदचनान्' (२०३-१५) इति चतुर्थी । सदसदेकानेकनित्यानित्यादिविकल्पदु- सरपरस्परविरुद्धविविधराद्धान्तविइलीकृतबुद्धिस्थिरीकरणायेत्यर्थः । भूरि-बहु । नाश्वतं -संशयविपर्यासनिरसनेन निष्कम्पम्। श्रुतं-शास्त्रश्रवणं, आद्रियन्ते- अशुश्रूपान्वरालाधा निरासेन सम्भावयन्ति । 'बहुभ्यः श्रोतव्यं बहुधा श्रोतव्यं'

“न ब्रेकस्माद् गुरोर्शानमुत्थितं स्यात् सुपुष्कलम् ।"
“ब्रक्षैतदद्वितीयं वै गीयते बहुधर्षिभिः" इति भागवतोक्तः ।
"इष्टं योगात्मकं कर्म पूर्त खातादिकर्म च"

इति वैजयन्ती । कर्म कर्तुरीप्सिततमं संयोगविभागयोरसमवायिकारणं वा, तदर्थम् । अर्थान् - धनानि ।
"षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥"
इति स्मृतक्रमेणार्जनरक्षणादिभिः । दारान् पैल्ली। 'दाराः पुंसि च मूँग्नि प' इति पुल्लिङ्गत्वं नित्यबहुवचनान्तत्वं च । 'अपत्यं तोकं तयोः समे' इति स्नीपुंससाधारणोऽपत्यशब्दः, तदर्थम् ।
"स्त्रियः श्रियो गृहस्योक्तास्तस्मात् पूज्या विशेषतः ।"
इति स्मृतेः, वसनाभरणादिभिराचारपरिरक्षणेन च। तपोर्थं सकलपुमर्थतीर्थाय धर्मानुष्ठानाय । "अर्थेन नित्यसमासः सर्वलित्ता च वक्तव्या' (पा० २.१.३६) इति चतुर्थीसमासः नपुंसकत्वं च । आयुः जीवितभौरणकालम् । वेदाभ्या- सादिभिरायुर्वेदोपदेशक्रमानुष्ठानेन च ।
"अनभ्यासेन वेदानामाचारस्य च-वर्जनात् । आलस्यादन्नदोषाच्च मृत्युर्विप्रान्, जिघांसति ॥"
इति मनुवचनात् । अत्र श्रुतमित्यूषीणामिष्टायेति देवानामपत्यायेति पितृणा- मृणापाकरणप्रवृत्तिः प्रतिपाद्यते । किस तपार्थमिति दारानित्यर्थानिति तत्त्ववि- निश्चयायेति धर्मकामार्थमोक्षाख्यपुरुषार्थचतुष्टयावाप्तेः कृतकृत्यता च घोत्यते ।
तपोर्थमायुरिति च सर्वसाधारणम् ।

"आयुः कामयमानेन धर्मार्थसुखसाधनम् ।
आयुर्वेदोपदेशेषु विधेयः परमादरः ॥"

तदानुप्यायणस्य तत्र भवतो भट्टगोपालस्य पौत्रः पवित्रकीर्ते- नीलकंण्ठस्यात्मसम्भवो श्रीकण्ठपदलाँच्छनः पदवाक्यप्रमाणज्ञो भँव- भूतिर्नाम कविनिसर्गसौहृदाबू भरतेषु स्वकृतिमेवंपाँयगुण भूयसी- मस्मार्कमर्पितवान् । यैत्र खल्वियं वाचोयुक्तिः ॥
इत्युक्तेः । आदरणक्रियाया मध्यमध्यासीनायाः प्राकरणिकसर्ववाक्यार्थसम्बन्धांत् तुल्ययोगितेयम् । अत्र च वाक्यचतुष्टयेन क्रमात् ख्यात्यादीनां द्रविणलोमस्य विपयलौल्यस्य देहाभिमानस्य चार्थतः पर्युदासात् परिसङ्ख्यालङ्कारः ॥ ७ ॥
तत यस्मादेवं पद्मनगरे ब्रह्मवादिनः प्रतिवसन्ति तस्माद्धेतोः । 'आमु- प्यायणामुप्यपुत्रिकामुप्यकुलिकेति वक्तव्यम् (वा० ६. ३०.२१) इत्युपसंख्यानात् अलुक् । प्रख्यातपितृजातेऽपत्यप्रत्ययः ।
'प्रख्यातात् पितुरुत्पन्न आमुष्यायण हैष्यते'
इति हलायुधः । तत्र भवतस्तस्मिन् पद्मनगरे सम्भूतस्य ।
'वर्तमानसामीप्ये वर्तमानवद्वा' (१. ३. ३१) हति शता
, न पुनस्तत्रभवत' इति पूजावाचित्वेन योजनीयः ।
प्रस्तुतब्राह्मणसम्बन्धप्रतिपादकशब्दान्तराभावात् पूजावाचिभट्टशब्द- प्रयोगाच्च ।
भट्टाचार्यभट्टबाणादिवत् । पवित्रा पावनी ।
श्रीकण्ठपदला न्छनः - कनकपट्टादिनिविष्टा परमेश्वरपदन्यासमुद्रा शिखादिधृता लक्षणं यस्य ।
अनेन शिवभक्त्यतिशयः सूचितः । तत्त्वज्ञानमुषितदेवताभेदानामपि, "भक्त्या मामभिजानाति
यावान्यश्चास्मि तत्त्वतः" इति भंगवद्वचनात् । तत्त्व- ज्ञानस्य भक्तिमन्तरेणानुपपतेर्भक्तेश्व
पूर्वजन्मवासनावशात् कचिदेव देवताविशेषे, सम्भवादेनमुक्तिः । न पुनर्भेददर्शितया ।
"द्वैतिनोऽतथ्यदर्शिनः" इति ।

ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यत्नः
उत्पत्स्यते तु मम कोऽपि समानधर्मा कालो वयं निरवधिर्विपुला च पृथ्वी ॥ ८ ॥

#सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् । से संज्ञां याति भगवानेक एव जनार्दनः" ।।
इति मेदनिन्दनादभेदप्रतिपादनाच्च । "श्रेष्ठः परमहंसानाम्" इत्यादिना स्वयं परमहंसपरिव्राजकान्तेवासित्वकथनात्,
"यद्वेदाध्ययनं तथोपनिषदां साङ्ख्यस्य योगस्य च ज्ञानम्" इति ज्ञानि- स्वोक्तेश्च । पदमिति पदशुद्ध्युपलक्षितं व्याकरणशास्त्रम्, वाक्यं वाक्यविचारपरं मीमांसादिशास्त्रम्, प्रमाणं प्रमाणादिपदार्थ लक्षणपरीक्षणविचक्षणमक्षपादादि- शास्त्रम्, तानि जानातीति पदवाक्यप्रमाणङ्गः । भवभूतिर्नाम प्रसिद्धः । 'कविः प्राज्ञंः काव्यकृच । 'प्राज्ञकाव्यकृतौ कवी' इति वैजयन्ती । निसर्गसौ- हृदात् अकृत्रिमं मित्रभावमवलम्ब्म । 'ल्यब्लोपे पञ्चमी'। निसर्गसौहृदेत्यनन तत्कृतेः स्वैरवश्यमादरणीयत्वं द्योत्यते । स्वकृतिं स्वस्य कर्म । एवंप्राय गुण- भूयसीं- एवंशब्दो भून्नेत्याद्युक्तगुणपरामर्शकः । प्रायः शब्दस्तुल्यपर्यायः । एतादृशगुणबहुलाम् । एवंप्रायेति तादृशानां गुणान्तराणां नीतिशास्त्रयोजनादी- नामपि बाहुल्यं सूचयति । अस्माकमिति । सम्प्रदानत्वविवक्षाभावात् सम्बन् न्धमात्रे षष्ठी ।' अर्पितवान् दत्तवान् । यन्त्र कृतौ । खलु प्रसिद्धौ । इयमिति बक्ष्यमाणपरामर्शः । वाचोयुक्तिः वागुपपत्तिः । 'वाग्दिक्पश्यद्भ्यो युचिदण्ड- हरेषु' (वा० ६. ३. २१) इति षष्ठया अलुक् ॥ T ये नामेत्यादि । नाम सम्भावनायांन् । 'नाम प्राकाश्यसम्भाव्मक्रोधोपग-
मकुत्सने' इति वैजयन्ती । केचिदिति सम्भाव्यमानत्वादेवानिर्धारित विशेषो. * निर्देशः । इहेंति स्ववर्तनासन्नदेशपरामर्शः । नै इति । "अस्मदो द्वयोश्च":

(१. २. ५९) इत्यात्मनि बहुवचनम् । प्रथयन्ति विस्तारयन्तीति स्वसमकालव- र्तित्वं घोतयति । अवङ्गः अवमाननां 'रीढावमाननावज्ञावहेलनमसूक्षणं' इत्यमरः । इहावज्ञां प्रथयन्तीत्यनेन 'सन्निकर्षो हि मर्त्यानामनादरणकारणम्' इत्येतदनुस्मारयति । यथाह कविवल्लभः-
'संस्तुतादपरिज्ञांतस्तस्माद्वैदेशिकः कविः । ततोऽपि तावत् स्वर्यातो याति श्रद्धेयसूक्तिताम्' ।।
इति । किमपीति । तचावदर्वाचि पर्वणि तस्थुषामस्मादृशां परिच्छेदपदवीं न ढौकत इति सावः । तान्प्रति - तादृशान्महामतीन् लक्षीकृत्य । एष यत्नः एवं गुणप्रकरणनिर्माणसंरम्भरूपः प्रतिभाव्यापारपरिश्रमः। तर्हि, कं, प्रतीत्याकांक्षाया- माह- उत्पस्यते जनिष्यते । तुगब्दो व्यावृत्तौ । न खलु सर्वे सर्वत्र सर्वदा त इव महामतयो भवन्तीति नियतिरित्यर्थः । कोऽपीति केचिदितिवत्सम्भाव्यमानत्वात् सामान्यनिर्देशः । समानधर्मा-मन्दबुद्धित्वाल्पश्रुतत्वादिगुणः सदृशो यस्य । 'धर्मादनिच् केवलात्' (५. ४० १२४) (इत्यनिच्) । अनुमानं चेदम् । तथा हि कोऽपीति धर्मिनिर्देशः । समानधर्मोत्पत्स्यत इति प्रतिज्ञा । कालस्य निरव- धित्वे सति पृथ्थ्या वैपुल्यादिति हेतुः ।
'अनादिर्भगवान् कालो नान्तोऽस्य द्विज विद्यते' इति, 'पञ्चाशत्कोटि- विस्तीर्णा सेयमुर्वी महामुने' इति च विष्णुपुराणवचनात् । हिशब्देन प्रसिद्धि ध्वनता सर्वजनसंवावदूकमुदाहरणमनुस्मार्यते । पैथा मूते काले विपुले धरणीतले जातेषु मन्दात्मतया केचिन्मत्सधर्माणोऽपि जाताः श्रूयन्ते। अद्य च यथाहं जातस्त- द्वदित्युपनयनिगमनवाक्ये अप्येवमूचे । तान् प्रति नेति निषेधसामर्थ्यांण उत्पत्स्मते तं प्रतीत्यर्थसिद्धेः कं प्रतीत्याकांक्षा च पूरिता भवति । उत्तरार्धे च काव्यलिङ्गम- लङ्कारः । शास्रानुमानवैलक्षण्येन हेतोर्वाक्यार्थतया निर्देशात् । किमपीति समान- धर्मेति च स्तुतिनिन्दासाधारण्येन योजनीयौ । यत्र च गुरुचरणपरिवरणविमु- खानामिदानीन्तनाना पल्लवग्रहणदुर्ललितानां क्षुल्लकानां गम्भीरमधुरसन्दर्भ- गर्भितरससुधानिर्झरोद्गारिषु सकलशास्त्रार्थकदम्बकप्रतिनिम्बनमणिमुकुरबिम्ब्रेषु . मादृशां प्रबन्धेषु जात्यन्धानामिव रत्नप्रवेकपरक्षिणेषु कुतस्त्योऽधिकारः ।।

तदुच्यन्तां तत्प्रख्यापनाय सर्वे कुशीलवाः
यथास्वं सङ्गीतक- प्रयोगे वर्णिकापरिग्रहे च
त्वर्यतामिति । कविवर्णनं प्रति तेनै त्वेव- मुक्तम् ।।
अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते"

इति न्यायेन अस्मन्निन्दैव तेषामसूयाज्वरदोषभेषजं भवतु । का हानिः । अन्यः पुनरवन्यां यत्र कुत्रचिद्यदाकदाचिदुत्पन्नो यः कश्विदतिनिशितमातरमलविपुलवि- द्याविद्योतितः सहृदयो मणिमिव मौलिमानयिष्यत्यामुखे भासमानायाः स्तुतेनिंन्दा- त्वेन प्ररोहाव्याजस्तुतिरलङ्कारः । केचिदिति खलानां कौलेयकानामिव बाहुल्यम् । कोऽपीति सुजनस्य विदुषो सृगमदस्यैव दुर्लभता च द्योत्यते ॥ ८ ॥
तत्प्रख्यापनाय -तस्याः कृतेः प्रकाशनाय,। 'भरतास्तु कुशीलवाः' इत्यमरः । यथास्वं स्वस्वव्युत्पत्त्यनतिक्रमेण ।
'नृत्तं गीतं च वाद्यं च त्रयं सङ्गीतमुच्यते'
इति हलायुधः । वर्णिका तत्चद्वेषः गाने गाँयकाः वाद्यबादने बादकास्तराद्धे- षसंग्रहे च नर्तका इत्यर्थः । कविवर्णनं प्रतीति । प्रबन्धकर्तुः कॅविवर्णनं प्रशं- सनरूपमङ्गमुद्दिश्येत्यर्थः । तेन कविना । तुशब्देनैतदाह - उत्पत्स्यते तु मम कोऽपि समानधर्मा' इत्युक्त्या स्फुरितस्य मदंहङ्कारस्य गुरुप्रसाद एव निदानं नान्मत् किञ्चित्, 'आचार्यवान् पुरुषो वेद' इति श्रुतेः, सद्‌गुरुलामध्ध सकलसम्पदामुपरीति समाधानं कृतमिति ।।


गुणैः सतां न भय को गुणः प्रख्यापितो सपेत् ।
यथार्थनासा भगवान् यस्य ज्ञाननिधिर्गुरुः ।। ९ ।।


गुणैः सतामित्यादि । 'सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते' इति साधुवाचकस्य सच्छब्दस्य सौजन्यादिगुणद्वारेणैव प्रवृत्तेर्गुणवन्त एव सन्त इति स्थितम् । अतः सतां गुणैर्न पुनरस्माकं गुण्यपेक्षेोत भावः । अनेन गुणानामेव परोपकारपरत्ता नैसर्गिकीति योत्यते ।
- 'तथा हि सर्वे तस्यासन् परार्थैकफला गुणाः' ।
इतिवत् । क इति । निरवग्रहेण सर्वनाम्ना वस्तुतः सन्नसन्नपीति ध्वन्यते । गुणः वादित्वकवित्वादिः । प्रख्यापित्तः प्रकाशितः । भवेदित्यनवक्लप्तौ लिङ् । अत्र हेतुमाह-यथार्थनामा अभिधेयमनतिक्रान्तं नाम पदं यस्य । भगवाम् जगदु- त्पत्त्यादिसर्वविज्ञानसम्पन्नः । भगवच्छब्देन परमहससन्न्यासित्वमपि सूचयति ।।
'भगवद्भिरिद गुरुभक्तियुतैः पठितव्यमपाठ्यमतोऽन्यजनैः' ।
इत्याद्याचार्यवचनात् 'श्रेष्ठः परमहंसानाम्' इति कविनैव महावीरचरिते प्रति- पादितत्वाच्च । ज्ञाननिधिः ज्ञानान्यस्मिन्निधीयन्ते इत्यधिकरणे घोः किः । यथा धनदेवता निरवधिरत्नादिनिधानान्निधय इति व्यपदिश्यन्ते तथेति नामपद- कथनम् । गुरुरिति परमोपकारितया पित्रादिभ्यो मान्यत्वं ध्वन्यते ।
"स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति" ।
इति याज्ञवल्क्यस्मरणात् ॥
“उत्पादकब्रह्मपित्रोर्गरीयान् ब्रह्मदः पिता । ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम्" ।।
इति मनुवचनाषत । अत्र गुरुविपयो भावः प्रतीयते । उदात्तमखङ्कारः । महापु-

यद्वेदाध्ययनं तथोपनिषदां साङ्ख्यस्य योगस्य च ज्ञानं,
तत्कथनेन किं नहि उतः कलिबूगुणो नाटके ।
यत्प्रौढित्वनुदारता च वचसां यच्चार्थतो गौरवं
तच्चेदस्ति तत्तस्तदेव णमकं पाण्डित्यवैर्देग्ध्ययोः ॥ १० ॥
अपिचेति पूर्वोक्त्या समुच्चिनोति ।
यद्वेदाध्ययनमित्यादि- कर्मोपासनाज्ञानकाण्डलक्षणस्य सर्वस्यापि वेदस्यानुष्ठानसाधनार्थज्ञानपूर्वकं ग्रहणम् । वेदो नाम परमेश्वरान्निश्वसितवंदना- यासेनाविभूतत्वादपौरुषेयसन्दर्भों गभस्तिमालिवत् 'समस्तपुरुषार्थप्रकाशकोऽना- दिरनन्त उदात्तादिस्वरोच्चार्यः परमप्रमाणभूतः शब्दराशिः । तथेति । तेन प्रकारेण । स्वरूपग्रहणपूर्वकमित्यर्थः । उपनिषदः जीवेश्वरैक्य विषयसम्मक्ज्ञा- नप्रतिपादनैकपराणां, चेदान्तानाम् ।
'यस्माच्च निर्गता वेदा वेदान्तान्यखिलानि च' इति ।
"वेदैश्च सर्वैरहमेप बेद्यो बेदान्तकृद्वेदविदेव चाहंम्" इतिवत् । वेदशब्देनैवोपसंगृहीतत्वेऽपि पृथगुपादानमन्तःकरणशोधनसाघनतया ज्ञानाङ्गभूतकर्भप्रतिपादकात् पूर्वभागात् परमानन्दरूपविदेहकैवल्यसाधनज्ञानं- तिपादकस्योचर भौगस्याभ्यर्हितत्वं द्योतयति । '
"सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यतै" । इति भगवद्वचनात्
"प्रत्यक्षवणतां बुद्धेः कर्माण्युत्पाच शुद्धितः ।
कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इंव" ।॥
इति श्रीविश्वरूपाचार्यवचनाच । ज्ञानं शक्तितात्पर्यपर्यालोचनेन प्रमेय- निर्णयः । उपनिषदां ज्ञानमिति । 'कर्तृकर्मणोः कृति' (२-३-६५) इति कर्मणि

षष्ठी । पूर्वनिर्देशान् स्वाभिमतत्वं वेदान्तज्ञानस्य प्रकाशयति । सांख्यस्येति । मूलप्रकृतिरविकृति. सत्त्वरजस्तमसां साम्यावस्थारूपा चिच्छक्तिशून्या पुरुषस्य भोगमाक्षार्थ स्वत एव प्रवर्तमाना परिणामपरिस्पन्दव्यापारा प्रसवधर्मिणी सकलपुरुषमाधारणभर्भाग्यस्वरूपा च । पुरुषस्तु ज्ञानमात्रस्वरूपो निर्गुणो नि- प्कियो निप्परिणामो नै च विकृतिः न च प्रकृतिः, तस्य चाज्ञानविज्ञान- निबन्धनौ बन्धमोक्षौ । पुरुषाश्च नहब, प्रतिदह भिन्नाः सर्वे सर्वगताश्च । महानहंकारस्तन्मात्राणि च स्वकारणं प्रति विकृतयः स्वकार्य प्रति प्रकृतयः इत्युभयरूपाः प्रकृतिविकृतयः, एकादशेन्द्रियाणि पञ्चभूतानि चेति षोडश विकृतय एवेति पश्चविंशतिस्तत्त्वानि । ईश्वरो नाँभ्युद्गम्यते । पुरुषार्थस्य हेतोः स्वयमेव क्षीरवत् प्रवर्तमानायाः प्रकृतेः किमन्तर्गडुना प्रमाणशून्यप्रवर्तकान्तरप- रिमहेणेत्याद्यर्थप्रतिपादकं दृष्टानुमानागमप्रमाणकं कपिलमुनिप्रणीतं शास्त्रं साड्रूयं नाम । योगस्येति । योगो नाम हैरण्यगर्भ शाखम् । तत्रापि सांख्यवत्तत्त्वानि प्रमाणानि च । ईश्वरस्तु धर्याधर्म्यकर्मफलप्रदाता पेड्विंशको- ऽभ्युपगम्यते । विकारेषु च प्रकृतेर्महान् जायते, महतः षड्विशेषाः अहंकारः पञ्च संन्मात्राणि च । तत्राहंकारस्याविशेषस्य विशेषा एकादशेन्द्रियाणि शब्दत- न्मात्रताविशेपस्य बिशेष आकाशः । एवं स्पर्शतन्मात्रादीनामविशेषाणां वाय्वादयो विशेषा इत्यादि प्रतिपाद्यते । सांख्यस्य योगम्य ज्ञानमिति सम्बध्यते । चकारोऽनुक्तसमुच्चयाधः । पाञ्चरात्रपाशुपतयोश्चेत्यर्थः । तयोरपि शिष्टेः प्रमाण- त्वाभ्युपगमात् ।
"सांख्यो योगः पौश्वरात्रं वेदा. पाशुपतं तथा ।
एतान्यपि प्रमाणानि न हन्तव्यानि हेतुभिः ॥"
इति महाभारतोक्तेः । 'त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमि'ति भट्टाचार्यों- क्तेश्च । एषा च प्रतिपादनप्रकारभेदेऽपि प्रतिपाद्यपरतत्त्वैक्यादवश्यज्ञेयत्वम् । अन्येषां तु दर्शनाना केषाञ्चित् पूर्वपक्षत्वेन वाध्यत्वात् केषाञ्चिद्विमर्दासहत्वेन हेयत्वाच्चै सद्

ग्रहणमिति बेदितव्यम्। तत्कथनेन, ममेति पूर्वश्लोकादायाति, ऐकवक्तृकत्वात् । मम तदस्तीति वचनेन, किं फलमिति शेषः । ततस्तत्कथनाद् ज्ञानाद्वा । कथि देकः । अपिशब्दोऽध्याहर्तव्यः । गुण उपकारः । नाटक इति । नाटकस्य प्रकरणप्रकृतित्वात् कारणेन कार्यव्यपदेशः। न कश्चिदप्युपकार इत्यर्थः । अथवा कश्चिच्छब्दो ऽपरिच्छेद्यमुखेन मुख्यवाचकः, 'यः कश्विद्विक्रमोऽयं' 'कोऽप्येष बीरशिशुकाकृतिः' इत्यादिषु तथा दर्शनान्मुख्य उपकारो नास्ति, अस्यो पस्कारकत्वमात्रम् । उपस्कार्यायाः शक्तेरेव कवित्वं प्रति प्राधान्यमिति भावः । व्युत्पत्तितः शक्तेरेव कवित्वं प्रति प्राधान्याहू अव्युत्पचिक्कृतस्य दोषस्य शक्त्य तिरस्क्रियमाणत्वात् । अशक्तिकृतस्य तु व्युत्पत्त्या निहोतुमशक्यत्वात् । बहुज्ञ- स्यापि लोके शुक्तिवन्ध्यस्य त्रिचतुरपदगुंभनारम्भेऽपि स्तम्भकम्पादिसम्ममशा लिनः, समरधरणीमवतरत इव कातरस्य, वचः प्रेसरा निष्पत्तोर्निष्पत्तौ वा हास्या- यतनत्वात् । किञ्चिज्ज्ञस्यापि तु शक्तिमतः किमपि रचयितुमुन्मुखस्य सिद्धाञ्जनर ञ्जितदृश इव महानिधीनां स्वरसंत एवाहमहमिकयाहं पूर्विकया च विविषभ- नितरङ्गितानां शब्दानां प्रादुर्भावादन्वयव्यतिरेकाभ्यां कवित्ववीजरूपसंस्कारवि- शेषात्मिका शक्तिरेव प्रधानम् । व्युत्पत्तिस्तु तदुपस्कारिकेत्ति निर्णयः । प्रपाश्च- तश्चायमर्थो ध्वनिकारैः । अँतः शाक्तिकार्यमाह- यत् प्रौढित्वमित्यादि ॥
'उक्केः प्रौढः नरीपाकः प्रोच्यते श्रौढिसंज्ञया' ।
इति श्रीभोजः । पाकश्ध लक्षितो बामनेन -

“यत्पदानि त्यजन्त्येव परिदृचिसहिष्णुताम् ।
तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते ॥
इति । नालिकेरसहकारमृद्धीकापाकेषु
नालिकेरपाकश्यायमिष्यते ।
कमोत्कर्षात् दृढमधुरत्वाच्च ।
'पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा ।
- प्रौढिर्थ्याससमासौ च साभिप्रायत्वमस्य च ॥'
इति वामनेनार्थद्वारापि प्रौढिरुक्ता ।
तदुभयमप्यन्त्र स्वीक्रियते

'विकटाक्षरबन्धत्वमायेंगेदार्यमुच्यते ।'
इति श्रीभोजः ।
:
'उल्कर्पवान् गुणः कश्चिदुक्तर्यस्मिन् प्रतीयते ।
तदुद्वाराहयं तेन' सनाथा काव्यपद्धतिः ।।'

इति दण्डिनः । तदुभयं गृह्यते गव्दार्यगतत्वेन द्वयोरङ्गीकारात् । अथता गारव- मभिधेयस्य लाघवप्रतियोगिको गुण । विमर्दमहत्वं व्यङ्ग्यप्राधान्येन चमत्कार- कारित्वं च । लाघवे पुनस्ताफिया गोचरं गतस्यार्थस्य चण्डमारुतोल्लुण्ठितस्य नूलपिण्डस्येव गतथा बॅण्डनप्रसङ्गात् । अर्थतः इनि षष्ठ्यर्थे तसिः । ौ (ढ ? ढि)- त्वमुद्राग्ता चेति । यदिति द्वाभ्यां वचसां निशेप्यमाणत्वादेकस्य यदुपादानं गौरवेण अर्थम्येव विशेप्यमाणत्वात् पृथक् यच्छन्द्रोपादानमिति मन्तव्यम् । तदिति वाक्यार्थ भूतं दृन्तु परामृश्यते । ततः तस्मिन्नाटके । सप्तम्यर्थे तसि. । तैदेव तद्वस्त्वेव । गमः ज्ञापरून् । गत्यर्थानां बुद्ध्यर्थत्वात् । पाण्डित्यं पण्डितस्य कर्म भानो वा शब्दार्थज्ञानं बाहुश्रुत्यं च ।
'पण्डा तु. संस्कृता बुद्विस्तछन् पण्डित उच्यते ।'. चैदग्ध्यं विदग्धस्य कर्म भावो वा । व्यग्झयार्थ संवित् व्यञ्जकशब्दप्रयोगसामर्थ्य च ।
'अग्राम्ये सरलोदारपिढग्धच्छेकदक्षिणा ।'
इति वैजयन्ती । गेद्धृत्वविन्धन्वव्यपदेशयोः शब्दार्थसाधनज्ञानमात्रत्र्याय- जानकार्यत्वस्य काव्यप्रकाशे प्रतिपादनात्। 'पण्डितो बाप्यनात्मवान्' इति महाभारते च पण्डितर्तात्मवतोर्लेटप्रतिपादनात् । 'गुणवचनंब्राह्मणादिभ्यः कर्मणि च' (५-१-१२४) इति प्यक्ष । चेदिति। अनेन परीक्षकान् प्रति यत्नतः परी- क्षणप्रार्थना मृन्यते । अन्न पूर्वार्ध कृतस्य कथनस्याक्षेपादाक्षेपः । उत्तरार्धे यद्यर्थोक्तौ कल्पनादतिशयोक्तिरर्थापत्तिश्वालङ्कारः । अस्ति दक्षिणापथ इत्या- दिना पाण्डित्यवंदग्ध्ययोरित्यन्तेन प्रकरणेन भरतविहितेतिकर्तव्यतारूप- सम्बन्धाभिधेयप्रयोजनज्ञापनार्थ कविना स्वगोत्रनामनी प्रतिपादिते ।

नटः - तो भूमिकास्तदैव भावेन सर्वे वर्ष्याः पाठिताः । 'सौगतजरत्त्रंब्राजिकायास्तु कामन्दक्याः मैथमां भाँव एबाधीते, तदन्ते- वासिन्यास्त्वहमवलोक्षितायाः ।
'यानुदाहरन्त्यार्यमिश्रा.' इत्यादिना परिषदः पूजा । 'भूग्ना रसानाम्' इत्यादिना परमानन्दानुभव. परमप्रयोजनम् । व्युत्पत्त्यादयस्त्ववान्तरफलानि सूचितानि । 'प्रकरणनायकस्य मालतीवल्लभस्य माधवस्य' इति वक्ष्यमाणेन मालती- माधवौ नायकौ, तावधिकृत्य कृतो भन्था सालतीमाधवमिति प्रकरणनाम च सूचितं वेदितव्यम् । 'लुवाख्यायिकाभ्यः प्रत्ययस्य बहुलम् (वा० ४-३-८७) इति लुप् । अण् वा । यथोक्त सैरतेन -
इति । अथ
'गोत्रं नाम च गृह्णीयात् पूजाबाक्यं च पार्षदः ।
नाटकल्य च यन्नाम गर्भनिर्दिष्ट लक्षण !!!

'दिव्यमत्यें स तद्रूपो मिश्रमन्यतरस्तयोः ।
सूचयेद्वस्तुबीजं वा मुख पात्रमथापि वा ।।'
वचनात् ॥ १० ॥

इति भक्क्या पात्रसूचनमुखेन काव्यार्थ स्थापयति नंटः- ता इति । तच्छब्दोऽनुभूतं परासृशति । 'तत्चद्वेषस्तु भूमिका' इति वैजयन्ती । भूमिकाशब्दे- नात्र तदनुगुणः कविव्यापारभूतः शब्दसन्दर्भ उच्यते । 'शृणुत मनोभिरवहितैः क्रियामिमा कालिदासस्य' इत्यत्र शृणुतेति, नैं तु पश्यतेत्युक्तेः । तदैव-यदा स्वकृतिर्मापंतवान् तदनन्तरमेवेत्यर्थः । बग्नाः। अस्मथभवाः 'दिगादिभ्यो यत्' (४-३-५५) । पाठिताः अध्यापिताः । 'गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्म


रसमब्जर्युपेने मालतीमाधवे
सूत्रधारः - ततः किम् ?
नटः - प्रकरणनर्नायकस्य मालतीवल्लभस्य माधत्रस्य वर्णिका- परिग्रहः कथम् ?
मृत्रधारः - कलहंसमकरन्दप्रवेशावसरे नत्सुविहितम् ।
नटः- तेन हि तंत्प्रसिद्धद्रयोगादेवात्रभवतः सामाजिकानुपास्महे ।
सृत्रधारः - वाढ, एपोऽम्मि कामन्दकी संवृत्तः ।
काणामाण कनी स णौ' (१-४-५२) इनि गब्दकर्मकत्वान् द्विकर्मकना । सौगतजरत्प्रव्राजिकायाः, बौद्धसिद्धान्तवतिन्या वृद्धायण सन्न्यानिन्दा कामन्दकीति सज्ञा । प्रथमां सर्वपात्रादिभूताम्। अधीत पउति । तदन्तेवासि- न्यास्तच्छिष्यायाः । 'गयवासवानिप्वकालात्' (६-३-१८) इति सप्तम्या अन्नुक् । अवलोकितति संज्ञा । अधीय इति सामर्थात् पुरुषविपरिणामः । भूमिकामिति च तुशब्देनाकृप्यते ।
अनुवाद्यस्य विधेयमुखप्रेक्षित्वमागङ्कय सूत्रधार पृच्छति- ततः किमिति । तस्माचव किं विवक्षितमित्यर्थः ।
कथं केन प्रकारेणेत्यवसरप्रश्न ।
तम्योत्चरमाह कलहंसमकरन्दप्रवेशागर इति । फलइसो माधवम्य चेटः । मकरन्दः सुहृत् । कलहममकरन्देत्युद्देशक्रमेण प्रवेशक्रमं सूच- यति - तदिति । तद्वस्त्वित्यर्थः । सुविहितं कर्तव्यत्वेन सुष्ठु शिक्षितमित्यर्थः ।
तेन होति । एवं सुविहितप्रयोगतयत्यर्थः । अत्रभवतः पूजर्नीयान् । सामाजिकान् समाजे भवान् । 'तत्र भवः' (२-३-५३) इनि ठन् । उपास्महे सेवामहे ।
बार्ड दृढं, युक्तमिन्यर्थः । भूमिकापरिग्रहह्मादित्यात् क्रियादाक्ष्क्ष प्रकाश-

लेटः- (सस्मितं) अँहमध्यवलोकिताँ। (इति परिक्रम्य निष्क्रान्तौ ।
प्रस्तावना ।
(पॅरिवृत्य रक्तपटिकानेपथ्यौ उभावुपविष्टौ प्रविशतः)
कामन्दकी वत्से ! अवलोकिते !
यति - एषोऽस्मीति । विधेयस्य कामन्दकीत्वस्योद्देश्यें विश्रान्त्या संवृत्च इत्येतदो विशेषणात् पुल्लिङ्गता ।
नटः सस्मिता सिति । स्पर्षया दाक्ष्यं प्रकाशयति अहह्मपीति । सवृत्त इति 'सम्बध्यते पूर्ववत् ।
परिवृत्थ नेपथ्यं गत्वेत्यर्थः । रक्तपटिहानेपथ्यौ तत्समय सिद्धचीवर- पर्यायकषायवस्नाळङ्कारौ । उपलक्षणं चैतदन्येषां कमण्डल्वादीनां यतिलिङ्गानाम् । उपचिष्टौ गुरुशिष्योचितासनासीनावित्यर्थः । प्रविशत इति नटप्रवाहरूपेण वर्तमानत्वाद्वर्तमानिर्देशः । एते च मध्यसाधने विष्कम्भपात्रे इति मन्तव्यम् ।

'आदौ विष्कम्भकं कुर्यादनं वा कार्ययुक्तितः ।
अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् ।
। यदा सन्दर्शयेच्छेषं कुर्याद्विष्कम्भकं तदा ।' इत्युक्तेः ।
'वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
राक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ।
। एकानेककृतः शुद्धः सङ्कीर्णो नीचमध्यमैः ।
' इत्युक्तेः सङ्कीर्णश्वायम् । अत एव संस्कृतप्राकृतमिश्रत्वम् ।
'पाठ्यन्तु संस्कृतं नृणामनी चानां कृतात्मनाम् ।
किनिनीनां महादेव्या मन्त्रिजावेश्ययोः कचित् ॥'

काशन्दकी - अपि नौम (कार्य) कल्याणिनो र्भूरिवसुदेवरातापत्य- योर्मालतीमाधवयोरनयोरभिर्मतः पाणिग्रहः स्यात् ?
प्रत्युक्तेर्लिङ्गिनीत्यात् पूर्वस्याः संस्कृतव्यवहारः । अन्यस्यास्तु लिङ्गिनीत्वेऽपि • शिष्यात्वात् प्राकृतव्यवहारः । प्रथमं प्रमाजिकाप्रवेशश्व कामसूत्रप्रयोजनस्यारम्भ इति मन्तव्यम् ।
'गांन्धिकमालिकरजकस्त्री प्रनाजिकाथ विक्रेत्री । धात्री प्रतिवेशनिका स्थिरभावा दूत्य एताः स्युः ॥'
इति कामसूत्रोक्तेः । भगवतीत्यामन्त्रणं च ।
'भगवन्तोऽधमेर्वाच्या विद्वद्देवर्षिलिङ्गिनः ।
इत्युक्तेः । वत्स इति च ।
'रथी सूतेन चायुष्मान् पूज्यैः शिष्यात्मजानुजाः । वैत्स तातेति पूज्योऽपि सुगृहीताभिधश्च तैः ॥'
इत्युक्तेः । ऍवमन्यत्राप्यौचित्यानुसारः कर्तव्यः ।
आज्ञापयतु भगनती । अनेन तद्वचने बक्ष्यमाणे बहुमानातिशयं सूचयति ।
अपि नामेत्यादि । अत्र हेतुः- कार्य-धर्मार्थानुवन्धि कामात्मकम् । 'कार्य त्रिवर्गस्तच्छुद्धमेकानेकानुबन्धि च ।'
इति वचनात् । तथा हि-चरितब्रह्मचर्यस्यास्य सर्वोपकारक्षमं द्वितीयमाश्रममव- लम्बितुं प्राप्तकालस्य सहधर्मचारिणीलाभो यज्ञपश्चकसाधनत्वात् सुखहेतुत्वा- द्राजामात्यरूपबन्धुलाभानुबान्धत्वाच्च त्रिवर्गमूलम् ।

(वामाक्षिस्पन्दनं सूचयित्वा सहर्षम् )
विदृण्वतेव कल्याणमन्तरज्ञेन चक्षुषा ।
स्फुरता वामकेनापि दाक्षिण्यमवलम्ब्यते ।। ९ ।।.

'यदा भर्ता च भार्या च परस्परवशानुगौ ।
तदा धमार्थकामानां त्रयाणामपि सङ्गतिः ॥'
इति महाभारतोक्तेः ।
अतस्तत्कार्यबीजं सचिवस्थानीयकामन्द की सुखेनोप क्षिपति ।
तदायत्तसिद्धित्वान्नेतुः ।

'स्तोकोद्दिष्टस्तु तद्धेतुबीजं विस्तार्यनेकधा ।'
इति वचनात् । अपि नामेति सम्भावनाद्योतकमव्ययम् । कल्याणिनोः कल्याणं पुण्यकर्म, तद्वती कल्याणिनी, तद्वान् कल्याणी । अत इनिः । तयोः कल्याणिनोः । 'पुमान् स्त्रिया' (१-२-६७) इत्येकशेषः । अनेन दैवसम्पन्नत्वा- दव्यभिचरितसिद्धित्वं तैयोः, अतिस्नेहः पुनरस्मान् व्याकुलयतीति द्योत्यते । भनयोरिति सैन्ततबुद्धिस्थत्वादपरोक्षनिर्देशः । भूरिवसुदेवरावापत्ययोरिति । यथासङ्ख्येन भूरिवसोरपत्यं मालती देवरातस्यापत्यं माधवः, तयोः । अनेन समानसम्बन्धश्वाध्यत्वं व्यज्यते । अभिमतोऽस्माकमिष्टतमः । पाणिग्रहो विवाहः । स्याँदिति संप्रश्ने लिइ ।
सहर्षम् अभिलषितार्थसिद्धिसूचकसुनिमित्तजनितश्चित्तप्रसादो हर्षः । 'मसचिरुत्सवादिभ्यो हर्षोऽनुस्वेदगद्द्वदाः । इत्युक्तेः ।
विश्रृण्वतेचेत्यादि । विवृण्वता इदं त्वत्समीप एव वर्तमानमभीष्टार्थरूप
मङ्गलं दृश्यतामिति दर्शयतेव, न पुनः कथयतेति । अनेनाव्यमिर्चारित्वानु
भांबः प्रकाश्यते । 'रामं पुरस्ता त्स्थितमाचचक्षे' इतिवत् । अन्तरज्ञेन, अवसरं
जनता । सन्देहसमये स्फुरणात् । 'अत्रान्तरे सरस्वत्यवतरणवार्ताम्' इंतिवंत् ।

'आंतोऽनुपसर्गे कः' (३-२-३) । स्फुरत । स्पन्दमानेन । वामकेन सव्येन । स्वार्थे कः । अनुकम्पायां वा ।
'दाक्षिण्य नाम तैत्प्राहुरनुकूलप्रवृत्तिषु । भाणानप्यादढानस्य स्थातुं शक्तिर्न यद् भवेत् ॥'

इति लक्षितम् । अत्र त्वानुकूल्यमात्रं वैक्ष्यते । वामशब्दः पेंतिकूलमप्याह - 'कामस्वभावव। म' इत्यादिप्रयोगात् । अत्र स्फुरणस्य विवरणत्वेनोत्येक्षणम् अन्तरज्ञत्वं हेतुः, अतः पूर्वार्धे उत्प्रेक्षालङ्कारः । उत्तरार्धे पुनर्विरोधः । सव्येन दक्षिणभागत्वमवलम्व्यते । प्रतिकूलेनानुकूलत्वमित्युभयथापि गुणयो- विरोधस्फुरणात् । पुरुषकारफल्साधक दैवानुकूल्यं चानेनं व्यञ्जितम् । अत्र च क्रमाद् आरम्भयत्नप्राप्त्यागानियताप्तिप‌ला गमरूपपश्चादस्थान्वितं । 'बीजबिन्दुः पताक/प्रकरी कार्यलक्षणमर्थप्रकृतिपश्चन्त नुखप्रतिमुखगर्भाधमर्शर्निर्वहणाख्याः पश्च सन्धयो भवन्ति ।
'मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा ।',
तत्रोपक्षेपादीनि मुखसन्धेर्दाताकानि ।

'लक्ष्याल्क्ष्य इवोद्भेदस्तस्य प्रतिमुखं भवेत् ।
' तस्य विलासादीनि त्रयोढशाङ्गानि ।

'गर्भस्तु दृष्टनष्टस्य बीज त्यांन्वेषणं मुहुः ।
' तस्थ चाभूताहरणादीनि, द्वादशाङ्गानि ।

'क्रोधेनावसृशेद्यत्र व्यसनाद्वा विलोभनात् ।
गर्भनिर्भिन्नवीजार्थ सोऽवमर्ग इति स्मृतः ॥।'

तस्य चोपवादाद्यानि त्रयोदशाङ्गानि ।
'बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ।
ऐकायमुपनीयन्ते यन्त्र निर्वहणं हि तत् ॥'

अवलोकिता - महन्तो क्खु भअवदीए एसो चित्तावक्खेवो । अच्चरीयं च। जे दाणिं चीरचीचरपरिग्गहां पिण्डपामेत्तपाणर्जतं पि भ- अबदीं ईरिसेसु आआसेसु अमच्चभूरिवस् णिओएदि । तेर्सिस अ उत्तुटिअ संसारावरंगहो तुम्मेहिं पिअप्पा णिक्खिचीअदि ।
શુછ
- (महान् खल्वेष भगवत्याश्चित्तादक्षेपः । आश्चर्य च। यदिदानी चीरची- वपरिग्रहां पिण्डपातमात्रप्राणयात्रामपि भगवतीमीदृशेप्वायासेष्वमात्य भूरिव- सुर्नियोजयति । तस्मिश्चोत्त्रुटितसंसारावग्रहो युष्माभिरात्मा निक्षिष्यते ।)
तस्य च सन्ध्यादीनि चतुर्दशाङ्गानि । इत्थं चतुःषष्टयङ्गाः पश्च सन्धयः प्रति- पादिताः । एषा च षट् प्रयोजनान्नानि विवक्षितार्थनिबन्धनं, गोप्यगोपनं, प्रका- श्यप्रकाशनम्, अभिनवरागष्बृद्धिः, चमत्कारकारित्वं, कार्यस्येतिष्वृत्तविस्तर इति । सन्ध्यङ्गानि च तत्र तत्र योजयिप्यामः। अपि नामेत्यादिरुपक्षेपः । चीजन्यासा- द्विदृण्वतेत्यादिः परिन्यासः । अनुकूलदैवस्य स्वव्यापारस्य निष्पत्तिनिर्णयात् ।
'महन्तो- महान् खल्त्वेष भगवत्याश्चिच्चावक्षेपः । अवक्षेपो व्याकुलता आश्चर्य च । यदिदानी चीरचीवरपरिग्रहां पिण्डपातमात्रप्राणयात्रामपि भग- वतीमीदृशेप्वायासेप्बमात्यभूरिवसुर्नियोजयति । तस्मिश्चोत्लुटितसंसारावग्रहो यु- प्यामिरध्यात्मा निक्षिप्यते । चीरचीवरं वस्त्रखण्डकृतं व्रतिनां काषायवस्त्रम् । चीवरं भिक्षुसङ्घाटी चेति वैजयन्ती । परिग्रहो धनसँङ्ग्रहो यस्याः । पिण्डपात इति बौद्धादीनां नियतस्याहारस्य संज्ञा । 'पिण्डपाअवेळं वज्जिअ' इति

• कामन्दका- वत्से ! मा मैवस् । यन्मां विधेयविपये स भवानियुङ्क्ते स्नेहस्य तत्फलससौ प्रणयस्य सारः ।
स्वेनैव वक्ष्यमाणत्वात् । 'दिवाकरमित्रनामा पिण्डपाती' इति हर्षचरितोक्तेः । प्राणयात्रा गरीरस्थिनिः । ईदृशेषु बभूवरसङ्घटनोपायप्रयोगरूपेषु ! आयासेषु बाइमनःकायक्ल्लेगजनकेषु कर्मसु नियोजयति भृत्यादिबढाज्ञापयतीति सौहार्दातिशयो ध्वन्यते ।
'पृथिव्यां सागरान्तायां द्वावेव पुरुषाधमो। गृहस्थश्च निरारम्भः सारम्भश्चैव भिक्षुकः ॥'
9 इति निन्दितत्वात् । तस्मिन्निति नियुक्तं बस्तु परामृश्यते । अविद्याकामकर्मपर- तन्त्रा सुखदुःखादिकछुपा लौकिकप्रवृत्तिः संसारः, स एवावग्रहो, बन्धनम् । अथवा वर्षप्रतिबन्धः । परमानन्दानुभव रूपवृष्टिप्रतिघातकत्वात् । स उत्त्रुटितः सण्डितो येन । युष्माभिशित गुरुषु वहुवचनम् । आत्मा स्वरूपमेव । अथवा मनः, तत्पूर्वकत्वात् सर्वप्रवृत्तीनाम् । निक्षिप्यते पारंतन्त्र्येणार्ण्यते । न पुनर्यदा कदाचित् प्रवेश्यते । 'भअवई णिओएदि' इत्यग्रम्भावस्था ।
मा सैवम् एवं मा वादीरित्यर्थः । त्वरायोतिका बीप्सा । सौहृदसम्भ्रम- द्योतकं न्यूनपढ़त्वम् ।
चन्मामित्यादि । विधेयविषये कर्तव्यस्थले । स भवान् पूज्यः सः, तत्र भवानितिवत् । नियुक्त इति । नियोजयतीत्युक्तस्य किंकरीकरणस्यानुसन्धानम्।
'वस्तुसिद्धं प्रति प्राहुरुद्भूतां कारणैः स्वकैः ।
11. सुखावहां च तद्बुद्धौ स्नेहाख्यामात्मविक्रियाम् ।।'
इति दिवाकरः । तस्य फलं प्रयोजनं हृदयगतस्य खेहस्य कार्यानुमेयत्वात् ।
असौ सः अयमसाविति प्रयोगात् । प्रणयस्य चिरपरिचयस्य ।


प्राणैस्तपोभिरथवर्वाभिमतैर्मदीयैः कृत्यं घटेत सुहृदो यदि तत्कृतं स्यात् ।। १० ।।
३९
किन्न वेत्सि यदैव नो विद्यापरिग्रहाय नानादिगन्तवासिनां साहचर्यमासीत् । तदैव चास्मत्सौदामिनीसमक्षमनयोर्भूरिवसुदेवरातयो-
'प्रणयः स्यात् परिचये याच्ञायां सौहृदेऽपि चः।'
इति वैजयन्ती । सारः स्थिरोंऽशः । 'सृस्थिरे' (३-३-१७) इति घन् । मज्जेत्यर्थः । प्राणैः-- शरीरसन्धारको वायुः प्राणः, ऊर्ध्वाधोगमनादिवृत्तिभेदादू बहुवचनम् । त्येकानुसारेण पूर्वं प्राणैरित्युक्तिः। लौकिकानां तेभ्यः प्रेठाभावात् । अथवेति पक्ष- व्यावृत्तौ । अभिमतेरिति तपोविशेषणम्। उपवासादिभिः प्राणानपि परिक्लेश्य तेषामार्जितत्वात् प्राणेभ्योऽपि तपसां स्वलोभविषयत्वं प्रकाश्यते । घटेतेति सम्भावनायां लिइ । उपायान्तरविरहेणैतैः सुहृदः कार्य निर्वर्तयितुं शक्यं चेत् तत् कृतं स्यात् । न पुनः क्रियसाणं करिष्यमाणं वा तन्निर्वर्तितमेव भवेदित्यव धारय । मा तेऽत्र संशयो भूदित्यर्थः । अनेन सुहृत्कार्यसिद्धि प्रत्यौत्सुक्यं 'ध्वन्यते । पूर्वार्धेऽतिशयोक्तिरलङ्कारः । उत्तरार्धे प्राणेभ्यस्तपोभ्यश्च सुहृत्कार्यस्य गौरवकथनाव्यतिरेकालङ्कारध्वैनिः । अत्र 'सौहार्दहृद्यानी' त्युक्तेः प्रयोगारम्भश्च ॥ अत्र 3
किं न वेत्सि. इदमिति शेषः । पूर्वमप्यस्सामिः प्रसन्नात् कथ्यमानं त्वया ज्ञातमेवेत्यर्थः । यदैव यस्मिन्नेव काले । लोऽस्माकंमिति स्वस्यां भूरिवसु- देवरातयोश्च परामर्शः । विद्या वेदयन्ति धर्मादीनिति वेदादिशास्त्राणि । संज्ञायां समजनिषदादिना क्यप् (३-३-९९) । परिग्रहः स्वीकरणम्। नानादिगन्तेत्यनेन तचद्विद्यागुरूणां भिन्नदेशवर्तित्वादेकन दौलभ्यम् । श्रद्धया' तदनुसरणेन परि-

दानीं विदर्भराजमन्त्रिणा सता देवरातेन, माधवं पुत्रमान्वीक्षिक्यैध्यय- नाय, कुण्डिनपुगदिमां पद्मावती प्रेपयता सुविहितम् ।
भ्रमणं च द्योत्यते । साहचर्यमिति सतीर्थ्यतया धर्मतो आतृत्वमभङ्गुर स्नेहयन्त्रि- तत्वं च । तदैवत्येवकारेण चिरकालमनोरथत्वमस्यार्थस्य प्रकाश्यते । अस्मत्सौदा- मिनीसमक्षं गिप्यात्वेनास्मत्सम्बन्धिन्याः सौदामिनी संज्ञायाः सन्निधौ । 'प्रतिपरस- मनुभ्योऽक्ष्ण. (५-४-१२३) इति टच् । अनुवादेन निर्वहणाङ्गस्य सौदामिनीपात्रस्य भन्झ्या सूचनं क्रियते । इयं वक्ष्यमाणा । प्रतिपिपादयिषया साध्यार्थवचनं प्रतिज्ञा । अवश्यं नियतन् । आवाभ्यां त्वया मया च । अपत्यसंवन्धः अपत्यद्वारकः मंश्लेषः । स्त्रीपुंससाधारणेनापत्यशब्देन दैववशात् पुत्रवतः पुत्राय दुहितृमान् दुहितरं ददात्विति द्योत्यते । इतिः प्रतिज्ञाप्रकारे । इय प्रतिज्ञा कार्यस्य मुख्य चीजन्, कार्यस्य तत्कार्यत्वात् पाणिग्रंहस्यं । सोऽपि त्रिवर्गे हेतुत्वात् बीज मित्यव- गन्तव्यम् । "यैन्मां विधेय" इत्यारभ्य "आवाभ्यामपत्यसम्बन्धः कर्तव्यः” इत्यन्तः परिकरः । वीजस्य बाहुल्यकरणात् । तदिति हेतैौ । सता. भवता ।
'आन्वीक्षिक्यात्मविद्या स्याद्वीक्षणात् सुखदुःखयोः । ईक्षमाणस्तया तत्त्वं हर्षशोकौ व्युदस्यति ।।'
इति कामन्दकः । तदध्ययनाय । कुण्डिनं विदर्भराजनगरी कुण्डिनं न प्रवे-
क्ष्यामि' इत्यादिवचनात् । पद्मावतीति भूरिवसोर्निवासः पुरी, ताम्; प्रतीत्या-
पतति, प्रेषयतेत्युक्तेः ।
'तो दम्पती स्वां प्रति राजधानीं
• सम्प्रेषयामास वशी वसिष्ठः ।
इतिवत् । सुविहितं शोभनं कृतम् ।

अपत्यसम्बन्धविधिप्रतिज्ञा
प्रियस्य नीता सुहृदः स्मृतिं च । अलोकसामान्यगुणस्तनूजः प्ररोचनार्थं प्रकटीकृतश्च ।। १३ ।।
४१
अवलोकिता - तदो, किं ति. मालदिं अमचो माहचस्स अध्वगा ण पैडिबादेह, जेण चोरिआविवाहें भअवदिँ हुँवरावेदि ।।
(वतः किमिति मातीममात्यो माध्षायात्मना न प्रतिपादयति । येन चौरिकाबिवाहे भगवती त्वरयति ।)
सुविहितत्वमेवोपपादयति - अपत्येति । प्रियस्येत्यवश्यं स्मारयित- व्यत्वम् । तत्सम्बन्धस्यां भ्यर्हितत्वादिति भावः । स्मृतिं संस्कारोद्बोधनम् । लोक इतरजनः । 'गतानुगतिको लोकः' इतिवत् । अनितरजनसाधारणरूप- विनयसाधुर्यादयो गुणा यस्य । समान एवं सामान्यः स्वार्थिकस्तद्धितः । "ब्राह्मणक्षत्रियविशां सामान्यो धर्म उच्यते" इतिवत् । तनूजस्तन्वा जर्जातः । "अन्येष्वपि दृश्यते" (३-२-१०१) इति डः । मरोषनार्थ कन्यामात्रादीनां प्रकृष्टरुचिजननार्थम् । प्रकटीकृतः प्रत्यक्षीकृतः । पारोक्ष्ये रूपादिषु संशय- प्रसङ्गात् । तदिदार्नामित्यादियुक्तिः कार्यानुगुणार्थसम्प्रधारणात् ।। १३ ।। "
तदा । ततः किमिति मालतीममात्यो माधवायात्मना न प्रतिपादयति, येन चौरिकाविवाहे भगवतीं त्वरयति । ततः यस्मात् स्वयं प्रतिज्ञां कृता अभि- जनादयश्च परस्य विज्ञाताः तस्मात् । आत्मना त्वयम् । विभक्तिप्रतिरूपक मन्ययमिदम् ।
'अप्याज्ञया शासितुरात्मना वा प्रौप्तोऽसि सम्भावयितुं बनान्माम् ।'
इतिवत् । प्रतिपाद्यत्ति ददाति ।

फामन्दकी -
रसमञ्जर्युपेते मालतीमाधवे
तां याचते नरपतेर्नर्मसुहनन्दनो नृपमुखेन ! तत्माक्षान् प्रतिषेधः कोपाय शिवस्त्वयमुपायः ।। १४ ।।
अवलोकिन् । अच्चग्यिं णक्खु अमच्चो माहवस्स णांमं पि जानाति त्ति निक्खर्दाए लक्खीअदि ।
(जाश्चर्य न खल्वमात्या माधवरा नामापि जानानीति निरपेक्षतया टक्ष्यते ।)
फामन्दकी - संवरणं गत् ।
"विधाणन वितरण म्पर्शन प्रतिपादनम् ।' इत्यमरः । चोग्स्य भानश्श्रौरिका । 'हन्दमनोज्ञादिभ्यश्च' (५-२०१३३) इति यु-३ । नयानुष्ठितः दिवाह श्री रिकान्दिाहः नस्मिन् । लोकैरपरिज्ञात इत्यर्थः।
भत्र हतुमाह- तां गः इत्यादि । नभसुहृत् कीडासु मित्रम् । विन्यरु उत्यर्थ । अन एव जरावैरूप्य जडत्वादिदोपविशिष्टत्वं सिध्यति । नर्म- सुहदिनि वाळ यानिशय द्योतयति । नृपशुंस्त्रन नत्वात्ममुखेनेनि. गजमुखेन पुनरस्याय । माहात् प्रतिषेधः न दास्याति मुखतः प्रत्याख्यानन् । कोपाय निरुनने । नापत्तेरित्यर्भात् । तुशब्दो भिन्नक्रमः। अयशुपागस्तु शिवः. राजकोपाद्यनरिहारेण शुद्धः। अयमिति मुखतः प्रारब्धचौरिका विवाहरूपः ।।
अद्यग्यिम् । आश्वयं न खल्वमात्यो माधवस्य नामापि जानातीति निरपेक्षतया । अपिर्विरोधे । अभिजनादि सर्व जानन्नपि नामापि न गनानानि निरोभ । निरपःतथा प्रसन्न परिहारेण । लक्ष्क्ष्ते इति हृदय- म्याप्रत्यक्षत्वान् ।
प्रवृत्रानुमेयन्न प्रकाशयति- संवग्णं तत् । मन्त्रगुप्तिः सा । गूढाकारे- द्विस्यमित्यर्थः ।

विशेषतस्तु बालत्वात्चयोर्विवृतभावयोः ।
तेन माधवमालत्योः कार्यः स्वमतिनिह्ववः ॥ १५ ॥

अपिच -

अनुरागप्रवादस्तु वत्सयोः सार्वलौकिकः ।
३ श्रेयो यस्माकमेवं तु अतार्थों राजनन्दनौ ॥ १६ ॥ -
'संरक्षेन्मन्त्रबीजं तु तद्बीजं हि महीक्षिताम् ।
तस्मिन् भिन्ने ध्रुवो भेदो गुप्ते गुप्तिरनुतमा ॥'

इति कामन्दकोक्तेः ।
४३
न केवलं लोकतो मन्त्रसंरक्षणं कार्यमपि त्वतो हेतोरित्याह- विशे षतस्त्विति । वाँलत्वान्मुग्धतयेति भाविगुणदोषापरिज्ञातृत्वं ध्वन्यते । विष्ठ्ठत्त- भावयोः प्रकाशितपरस्पराभिलाषरूपाभिप्राययोः । तेल भूरिवसुना। कार्यः कर्तु योग्यः । अर्हे ण्यन् । स्वमतिनिह्नवः स्वबुद्धिगूहनम् । अन्यथामात्यबुद्धयनु- सारेणैवेदं वैस्तु वर्तत इति प्रवादसम्भावनात् ॥ १५ ॥
तत्रापि तयोरनुरागमप्युद्दिश्य प्रवादो सविष्यतीत्याशङ्कयाह अनु राग इति । परस्परप्रेमविषय । प्रन्ना दो जनवादः । तुशब्दो विशेषे । न केवलं दोषः प्रत्युतास्माकं गुण एवेत्यर्थः । चत्सयोर्मालतीमाधवयोः । सार्बलौकिकः सर्वजनविदितः । तत्र विदित इत्यर्थे 'लोकसर्वलोकाभ्यां ठन्' (५-१-४४), 'अनुशतिकादीनां च' (७-३-२०) इत्युभयपदवृाद्धः । प्रवादः स्यान्चेदिति शेषः । माधवेन मालत्या इतः पूर्वमदृष्टत्वात् । अस्माकं श्रेयः प्रशस्यतरम् । हि यस्मात् । एवं तु इत्थंभावे । पुनरमात्यमतिमुल्लङ्घय यौवनमदमोहितौ तौ स्वातन्त्र्येण परस्परानुरागतः प्रवृत्ताविति किंवदन्त्यां भवन्त्यामित्यर्थः । प्रतार्यों बश्चयितुं शक्यौ । निरपराधोऽमात्य इति तयोः प्रतीतेः ॥ १६॥

साक्षात्कार्य नवमिव रतिर्माख्दी माधवं य- गाढोत्कण्ठा लुलितलुलितैरङ्गकैस्ताम्यतीति ॥ १८ ॥
अवलोकिता – वाढ तेहअ ताए उव्वेक्षणोदणं माहवपॅडि- 'छन्दर्भ चित्तफलअम्मि ऑलिहिअ लवनिआहत्थे किंद, ताए मन्दारि- आइँत्थे अज्ज विर्णिहिदं दाव ।
(वाढ तथाच तयोद्वेगविनोदनं माधवप्रतिच्छन्दं चित्रफलके आलिख्य लवनिकाहस्ते कृतं, तथा मन्दारिकाहस्तेऽद्य विनिहितं तावत् ।)
'प्रासादाद् राजमार्गावलोकिनी' इति । नवं विरिश्चशापदुर्जातमतीत्य प्रादुर्भूतम् । सााक्षादिति रूपमाधुर्यादिरमरगुणसर्वस्वनिधानभूतत्वं ध्वन्यते । उत्प्रेक्षया निरतिशयमुर्दापनविभावत्व द्योत्यते । रतिरिवेत्यनेन भाविनीमव्यभिचरितां प्रेम- फलप्रवृर्चि द्योतयति । गाढोत्कण्ठा अन्तः प्ररूढः उत्कण्ठाख्यो - भावो यस्याः ।
'सर्वेन्द्रियसुखास्वादो यत्रास्तीति मनस्क्रिया । तत्प्राप्तीच्छां ससङ्कल्पामुत्कण्ठां कवयो विदुः ॥'
इति भावप्रकाशः । लुलितलुलितैः करतलमृदितमालतीमालिकाबदतिग्लानैः । अङ्गकैरतिसौकुमार्यादनुकम्पनीयै करचरणादिभिः । अनुकम्पायाम् (५-३-७६) इति कैन्प्रत्ययः । उपलक्षणे चेयं तृतीया । ताभ्यति तमु ग्लानौ । 'रत्यायासांदि- तृट्‌नुद्भिर्कानिर्निष्पाणतेह च' इति धनिकः । ताम्यतीति 'यत्तत् कथितमे- वेत्यन्वयः । उत्प्रेक्षात्रालङ्कारः, साक्षात्त्वरय नवत्वस्य चौत्प्रेक्ष्यमाणत्वात् । 'मए वि' इत्यारभ्य 'ताम्यत्ति' इत्यन्तं करणम्, प्रक्कृतारम्भात् ॥ १८ ॥०

बार्ड सत्यम् । तहअ-तथाच तयोद्वेगविनोदनं माधवप्रैतिच्छन्दं चित्र-

काधन्दकी – (विचिन्त्य) सुविहितं लबङ्गिकया यतो माघ- वानुचरः कैलहंसकन्तां विहारदासीं मन्दारिकां कामयते, तदनेन तैर्थिन तत्प्रतिच्छन्द कटुपोद्घाताय माधवान्तिकमुपेयादित्यभिप्रायः ।
अवलोकिला - माहवो वि कोदूहलझुप्पादिअ मए पउत्सम- अणमहूपबं मऊरन्दुज्जाणं पैभादे अणुप्पेसिदो । तत्थ मालदी गमि
फलके आलिख्य लवानकाहस्ते कृतं, तया मन्दारिकाहस्तेऽद्य विनिहित तावत्। उद्वेगविनोदनं विरहदुःखकालश्क्षेपणम् । .
२ 'बियोगे चायोगे प्रियजनसदृक्षानुभवनं चिरं चिन्ना लोकस्वपनसमये दर्शनमपि । तदद्भस्पृष्टानामुपगतवतां स्पर्शन मिति प्रतीकारः कामव्यथितमनसां कोऽपि गदितः' इति गुणपताकोक्तेः । 'प्रतिरूपं प्रतिकृतिः मतिच्छन्दम्' इति हलायुधः ।
विचिन्त्येति- मन्दारिकाहस्तनिक्षेपहेतुं विचार्येत्यर्थः । माघत्रानुचरो माधवस्य दासः । विहारदासीं बौद्धायनचेटीम् । 'बौद्धादीनां विहारः स्या'दि त्यमरः । तथा दशकुमारचरिते 'महतः क्षपणकविहारमण्डलस्ये 'ति । कामयते अभिलष्यति । अनेन कलहंसेन । तीर्थेनोपायभूतेन । 'तीर्थमन्त्राद्युपाध्यायशास्त्रेष्वग्भसि पावने । पात्रोपायावतारेषु स्त्रीपुष्पे योनियज्ञयोः ॥
इति वैजयन्ती । उपोद्घाताय मालतीवृचान्तप्रसङ्गाय । 'उपोदूधात उदाहार उपन्यासः पुरोवचः । प्रस्तावः पुनरुद्वातोऽपि' इति वैजयन्ती । उपेयादिति सम्भावनायां लिङ् । अभिप्रायो लवनिकाया इत्यथीत् ।
माहवोऽवि - माधवोऽपि कौतूहकमुत्पाद्य मया प्रवृत्तमदनमहोत्सवं

स्सदि, तदा अण्णोणदंसणं होदि त्ति ।
(माधवोऽपि कौतूहलमुत्पाद्य मया प्रवृत्तमन्नमहोत्सवं मकरन्दोचा नं प्रभातेऽनुप्रेषित. । तन्त्र माळती गमिष्यति, ततोऽन्योन्यदर्शनं भवतीति ।)
कामन्दकी- साधु वेत्से साधु, अनेन मत्प्रियाभियोगेन स्मारयसि में पूर्वशिष्यां सौदामिनीम् ।
अवलोकिता - भअवेइ सा दाणिं सौदामिणी, समासादि- दअच्छरअि (रूव) मन्तसिद्धिप्पैहावा, सिरिपव्वदे कावालिऊं वदं धारेदि ।
(भगवति । सेदानीं सौदामिनी समासादिताश्वर्यरूपमन्त्रासाद्धप्रभावा श्रीपर्वते फापालिकं व्रतं धारयति ।)
मकरन्दोद्यानं प्रभातेऽनुप्रेषितः । तत्र मालती गमिष्यति । ततो अन्योन्यदर्शनं भवतीति । मकरन्दोद्यानं नामोपवनम् । (प्रवृत्तमदनमहोत्सवं) प्रतिमारूपेण स्थितस्य भगवतो मदनस्य प्रवृत्तः प्रारब्धो महोत्सवो यस्मिन्नित्यर्थः ।
साधु, इदमिति शेषः । मत्प्रियाभियोगेन मदिच्छानुवर्तननिर्बन्धेन । पूर्वशिष्यां प्रधानशिष्यां, पूर्वस्मिन् विद्यापरिग्रहकोले वा शिष्याम् । सौदामिनीम् अस्मत्सौदामिनीसमक्षमिति पूर्वमस्तुताम् । स्मारयसि स्मृतिगोचरीकरोषि । अनेनं तस्या रुञ्धानुज्ञाया देशान्तरगमनं सूच्यते । समानशीलदर्शने तादृर्शजन- स्मरणावश्यंभावात् ।
निर्वहणोपयोगिनं तस्यां वृसान्तमवलोकितामुखेन सूचयर्ति कविः- भअवड़ भगवति सेदानीं सौदामिनी समासादिताश्चर्यरूपमन्त्र सिद्धिप्रभावा श्रीपर्वते कापालिक - १. 'द्देोदु' अ, म. भोदु' न. पाठ व्रतं धारयति । समासादितः प्राप्तः

कामन्दकी- कुतः पुनरियं वार्ता ।
अपलोकिता राला णाम चामुण्डा । अत्थि एत्थ णअरीए महामंसाणप्पदेसे, क
(अस्त्यत्र नगर्यां महाश्मशानप्रदेशे कराला नाम चामुण्डा ।)
कामन्दकी - अस्ति, या किल विविधजीवोपहारप्रियेति सा- इसिकानां प्रवादः ।
आश्चर्यतो विस्मयजनको महाभैरन्यादिमन्त्रसाधनजनितो महिमा यस्याः । आन्प्रदेशे सकलविद्यासिद्धिक्षेत्रं श्रीपर्वतो नाम पर्वतश्रेष्ठः, अद्यापि यन्त्र भगवतः परमेश्वरस्य ज्योतिर्लिंग्नमनुदत्सत्माविर्भवति । कापालिकव्रतं सोमसिद्धान्तसिद्धं नियमम्, 'नरास्थिमालाङ्घतचारुभूषणः श्मशानवासी नृकपालभोजनः' इत्यादि- क्रमेणेरितम् ।
इत्यमरः । कुतः पुनः । कैस्माज्जनाच्छूतेति शेषः । 'यार्ता, प्रवृत्तिवृत्तान्तः
अथ प्रश्नोचरमुखेन प्रकरीपात्रं सूचयति कविः अत्थि । अस्त्यत्र नगर्बा महाश्मशानप्रदेशे फराला नाम चामुण्डा । चामुण्डा भद्रकाली।, ऍण्डमुण्डा च चामुण्डा चर्चा मार्जारकर्णिका' इति वैजयन्ती ।
• अस्तीत्यनुवादः । तत्सत्चां जानाम्येवेत्यर्थः । किलेत्यपरमार्थे । जीवन्तीति जीवाः प्राणिनः, तदुपहारस्तद्रूपो बलिः प्रियो यस्याः । साहसिकानां यथा- मतिभातकारिणां रजस्तमःप्रकृतीनाम् । दादः अयथार्थो व्यवहारः । किलेति प्रवाद इति चानेन सात्त्विकमैवृत्तेरेन वस्तुतो देवताप्रीणनत्वम्, अन्य- योस्तु मूढजनसंकल्पकल्पितत्वान्नातिर्षा तिजनकत्वं च ध्वन्यते ।

दृरासण्णवामिणो साहअस्स मुण्डधारिणो अघोरघण्टणोंमधअस्स अन्तेवासिणी महप्पहावा कवालकुण्डला णाम अणुसंझं आअच्छदि । तदो इथं पउत्ती ।
(तां खलु श्रीपर्वतादागतस्येतो नातिदूरासन्नवासिन. साधकस्य मुण्ड- घारिणोऽघोर घण्टनामधेयस्यान्तेवासिनी महाप्रभावा कपालकुण्डया नामानुसन्ध्य- गगच्छति । तत इय प्रवृचिः ।)
कामन्दकी - सर्वं हि सौंदामिन्याः सम्भाव्यते ।
तं क्खु-तां खलु श्री पर्वतादागतस्येतो नातिदूरासन्नयासिनः साधकस्य मुण्डधारिणोऽधोरघण्टनामधेयस्यान्तेवासिनी महाप्रभावा कपालकुण्डला ना मानुसन्ध्यमागच्छति । तत इयं प्रवृचिः। इतो नगरादतिदूरोऽत्यासन्नश्च न भवतीति नातिदूरासन्न., तस्मिन्देशे वस्तुं शीलमरयेति । साधको मन्त्रसाधनप्र- वृत्त' । 'साधकस्य तु रक्षार्थ तम्य रूपमिदं स्मृतम्' इत्यागमात् । मुण्डधारिणो नरशिरःकपालंभूषणधारणव्रतस्य । 'व्रते' (३-२-८०) इति णिनिः । अनु- सन्ध्यं सन्ध्यायां सन्ध्यायाम् । दतस्तस्याः सकाशात् ।
सर्व हि समासादिताश्वर्यमन्त्रसिद्धिप्रभावत्वादि । सौदामिन्धा इत्यर्था- न्तरसंक्रमित्वाच्येन ध्वनिना तस्याः सर्वगुणसम्पत्पात्रत्वं प्रकाश्यते । सम्भाव्यते संगच्छत इति तयते ।

अबठोकिला - अळं दोणिं एदिणा । भअवदि ! सो वि सहअरो साहवस्स बालमित्तं मैअरन्दो णन्दणस्स भइणि सैअन्तिआं जइ सयुव्वहइ, तैक्खु माहवस्स अँहिअं पिअं सोदि ।
(अलमिदानीमेतेन । भगवतिः सोऽपि सहचरो माधवस्य बालमित्रं मकरन्दो नन्दनस्य भगिनीं मदयन्तिकां यदि समुद्वहति तत्स्वलु माघवस्याधिकं प्रियं भवति ।)
कानन्दकी - नियुक्तैव तत्र अया सा प्रियसखी बुद्धरक्षिता । अवलोकिता - सुविहिदं मेंअबदी र । : (सुविहितं भगवत्या ।)
अळं दाणिं - अलमिदानीमेतेन । भगवति सोऽपि सहचसे माधवस्य वालमित्रं मकरन्दो नन्दनस्य मगिनीं मदयन्तिको यदि समुद्वहति तत् खलु माधवस्याधिकं प्रियं भवति । एतेन सौदामिनीवृत्तान्तेन । अलमिति प्रतिषेधे । अस्याप्रस्तुतत्वादित्यर्थः । सहचरः सततसमीपवर्ती । बालमित्रं शैशव एव सुहृत् । मित्रशब्दो नित्यन्पुंसकलिङ्गः सुहृद्वाचकः । समुद्दहति परिणयति । तदू वस्तु । अधिकमिति मालतीलाभाच्चरितार्थस्य तत उपरि सुहृत्समृद्धया प्रियातिशयोपपत्तेः ।
तत्र तद्दटनरूपे कार्ये । सेत्यनुभूततदीयवैदग्ध्यपरामर्शः । प्रियसखीतिः नियोगादरः प्रतीयते ।
सुविहितं भगवत्या ।

पश्यावः । (न्युन उचिठत)
(निचिन्त्य) अत्यूदारप्रकृतिमीलती, नैनिपुणं निसृष्टार्थदृनीन्पन्नन्त्रयितव्यः । था -
गरज्ज्योत्स्ना कान्तं कुदसिय त नन्दयतु सा सुजानं कल्याणी भवतु रु पुण्यः स च युवा ।
मालनी भवत्यबधाणेन पूर्वमस्तुतमोत्साहनत्व द्योत्यते । अन्युडारमन्कृतिर्गतमश्रितरवभाबा 'औदार्य प्रश्रयः सदा' इति ध- निकः । अननाचापलवान्कृच्छ्रनाध्यत्व ध्वन्यने । निपुर्ण चैदग्ध्यादपरिज्ञात- प्रयोगमित्यः ।
निसृष्टार्थदृती कल्पः निसृष्टार्थीया दूत्या. प्रयोगप्रकारो वात्स्यायन- प्रनिपादितः ॥ त्वना जीन्दाऽनुनविशेद्र उत्यादिना प्रकरणेन । 'बुध्वेतस्य नीतिमालाभिनासन या काय सा हि दिनुष्टार्थोक्ता' इति रतिरहस्योक्तेः । नन्त्रार्यन्दयाक्तव्यः ।
'तन्त्र स्वगद्व्यागर तन्तुवाने परिच्छदे । आपण धनुग्म्न्येषु प्रयोगेऽध्वरकर्मणान्॥
इति वैजयन्ना। भय च पारदारिक योगया जन कन्याविषये नन्दनाय मालती प्रतिविनिदानादिति भन् । अथ वृत्तवतिप्यमाणकथां- नाचिनेहपरवशतदा देवं प्रति प्रार्थयते सर्वथति हरबानुकृन्येन चत्वथेः ।

वरीयानन्योन्यत्रगुणगुणनिर्माणनिपुणो विधातुर्व्यापारः फलतु च ननोज्ञश्च भवतु ॥ १९ ॥
(उभे निष्क्रान्ते) मिश्रविष्कम्भः ।
शरद्महणम् । ज्योत्स्वा चन्द्रातपः। कान्तं कमनीयम् । तं माधवम् । नन्द- यतु समृद्धं करोतु । प्रार्थनायां लोट् । सा मालती । शरज्ज्योत्स्ना कुमुदमिवे- त्यकृत्रिमपरस्परानुरागप्रकाशने, तात्पर्यान्नासादृश्यदोषः । नायकस्योपमानत्वे- (न) कुमुदस्योपादाने (न) लिझमेददोषश्सनः । द्वयोद्वितीयान्तत्वेनालक्षितभेदयोरे- वान्वयात् । चन्द्र इव मुखामित्यादिप्रयोगप्रसिद्धेः, 'इष्टः पुन्नपुंसकयोः प्रायेण' इति रुक्षणाच्च । सुजातं शोभनर्जन्मानं, अभिजनादिसर्वगुणसामग्र्यात् । कल्याणी मङ्गलगुणवती, 'उपस्थितेयं कल्याणी' इति प्रयोगात्, 'कल्याण्यादीनामिनङ्' इत्ति सूत्राच्च । कुरुपुण्यः पूर्वनन्मानुष्ठितसुकृत इत्यनुमेय इत्यर्थः । युनेत्यनेन सफल यौवनत्वहेतुः प्रैतिपाद्यते । बरीयान् उरुतरः। 'प्रियस्थिरे' त्यादिनोरुशब्दस्य वैरादेशः, ईयसुन् । अन्योन्यप्रगुणगुणनिर्माणनिपुणः । प्रगुणः ऋजुः । 'प्रगुणरचनया लक्षणं संक्षिपामि' इत्युक्तत्वात्, तेन च सादृश्यं लक्ष्यते । परस्पर० सदृशरूपादिगुणसृष्टिविदग्धः । विधातुर्य्यापारो ब्रह्मणः प्रयलः । फलतुं अन्यो न्यसदृशगुणयोः संगमात् प्रयोजनवान् भवतु । अन्यथा निरर्थकतया सहृदयो- पालम्भगोचरत्वात् । मनोज्ञश्च अविच्छिन्नप्रेमबन्धतया सत्पुत्रलाभादिमिश्च शुभानुबन्धो भूयात् । अत्र पूर्वीचे उपमा, उत्तरार्धे समं चालङ्कारः ।। १९ ॥
उथे निष्क्रान्ते रग्नात् बहिर्गते हत्यर्थः ।. मिश्रविष्कम्भः संस्कृतप्राकृतमिश्रत्वात् ।

(ततः प्रविशति गृहीतचित्रोपकरणः कलहंसः)
कलहंसः - कहिं दाणिं तुलिअझै अरद्ध आवलेवरूअविश्भमा- क्खिचमालदीहिअअमाहप्पं गाँवं माहवं पेक्खे ।
(वेदानीं तुलितमकरध्वजावलेपरूपविभ्रमाक्षिप्तमालतीहृदयमाहात्यं नाथं माधवं प्रेक्षे )

(परिक्रम्य)
परिस्संत्तो झि, जाव एँत्थ उज्जाणे मुहुत्तं विस्समिअ मअरन्दसंह-
अरं णोहमाहवं पेक्खिस्सं । (परिश्रान्तोऽस्मि, यावदत्रोद्याने मुहूर्त विश्रम्य मकरन्दसहचरं नाथ- माधवं )
प्रेक्षिष्ये )
(इति प्रविश्योपविशति ।)

अधाङ्कमारभमाणः कविः कलहंसमकरन्दप्रवेशावसर इति पूर्वसूचितं नायकप्रवेशानं कलहंसमकरन्दप्रवेश क्रमेणादौ निबध्नाति - ततः प्रविशतीति । गृहीतचित्रोपकरणः चित्रं मालतीलिखितं माधवतिंच्छन्दम् उपकरणं वर्ण- तूढ़िकादिकमालेख्यसाधनं च स्वहस्तनृतं येन सः ।
कहिं दाणिं - क्वेदानीं तुलितमकरध्वजावलेपरूपविभ्रमाक्षिप्तः मालतीहृदयमाहात्म्यं नाथं माधवं प्रेक्षे । तुलितश्वलितो मकरध्वजस्यासिरूप- सामान्यत्वदर्पो येन तेन रूपेण आकारेण विलासैश्वापहृतं मालत्या मम्रो येन तुम्माः हास्यं महानुभावत्वं यस्म तं, नाथमिति स्वामित्वादुपचारोक्तिः । परिश्रान्तो ऽस्मि । यावदत्रोद्याने मुहूर्त विश्रम्य मकरन्दसहचरं नाथमाधवं प्रेक्षिष्ये । यावच्छब्दो वाँक्यालङ्कारे ।
प्रविश्य उद्यानमिति प्रकरणादायाति ।

(ततः प्रविशति गृहीतचित्रोपकरणः कलहंसः)
कलहंसः - कहिं दाणिं तुलिअझै अरद्ध आवलेवरूअविश्भमा- क्खिचमालदीहिअअमाहप्पं गाँवं माहवं पेक्खे ।
(वेदानीं तुलितमकरध्वजावलेपरूपविभ्रमाक्षिप्तमालतीहृदयमाहात्यं नाथं माधवं प्रेक्षे )

(परिक्रम्य)
परिस्संत्तो झि, जाव एँत्थ उज्जाणे मुहुत्तं विस्समिअ मअरन्दसंह-
अरं णोहमाहवं पेक्खिस्सं । (परिश्रान्तोऽस्मि, यावदत्रोद्याने मुहूर्त विश्रम्य मकरन्दसहचरं नाथ- माधवं )
प्रेक्षिष्ये )
(इति प्रविश्योपविशति ।)

अधाङ्कमारभमाणः कविः कलहंसमकरन्दप्रवेशावसर इति पूर्वसूचितं नायकप्रवेशानं कलहंसमकरन्दप्रवेश क्रमेणादौ निबध्नाति - ततः प्रविशतीति । गृहीतचित्रोपकरणः चित्रं मालतीलिखितं माधवतिंच्छन्दम् उपकरणं वर्ण- तूढ़िकादिकमालेख्यसाधनं च स्वहस्तनृतं येन सः ।
कहिं दाणिं - क्वेदानीं तुलितमकरध्वजावलेपरूपविभ्रमाक्षिप्तः मालतीहृदयमाहात्म्यं नाथं माधवं प्रेक्षे । तुलितश्वलितो मकरध्वजस्यासिरूप- सामान्यत्वदर्पो येन तेन रूपेण आकारेण विलासैश्वापहृतं मालत्या मम्रो येन तुम्माः हास्यं महानुभावत्वं यस्म तं, नाथमिति स्वामित्वादुपचारोक्तिः । परिश्रान्तो ऽस्मि । यावदत्रोद्याने मुहूर्त विश्रम्य मकरन्दसहचरं नाथमाधवं प्रेक्षिष्ये । यावच्छब्दो वाँक्यालङ्कारे ।
प्रविश्य उद्यानमिति प्रकरणादायाति ।

मकरन्दः - केथितमवलोकितया मन्मथोद्यानं गतो माधव इति । भैवतु, तत्रैव गच्छामि । (पैरिक्रम्यावलोक्य) दिष्टया वैयस्य इत एवाभिवर्तते । (निरूप्य) अस्य तु
गमनमलसं, शून्या दृष्टिः, शरीरससौष्ठवं श्वसितमधिकं किन्वेतत् स्यात् किमन्यदतोऽथवा ।- अमति भुवने कन्दर्पाज्ञा, विकारि च यौवनं, ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥ २० ॥
कथितमवलोकितयेति -- 'पउत्तमअणमहूसवं मैअरन्दुज्जाणं अणु-
प्पेसिदो' इति पूर्वोक्तमनुसन्धचे । प्रतिमारूपेण मन्मथेनाषिष्ठितत्वान्मन्मथोधानं; नाम्ना पुनर्मकरन्दोद्यानम् । भवत्विति । ममापि तदनुमतमिति भावः। दिष्टंचा भाग्यबशादिति क्षणविरहदुःखिनमन्य झटिति दर्शनेन हर्षः प्रकाश्यते । वयस्यः सखा । इत एवं अस्मित्रेव देशे । निरूप्यं अभिवर्तमानस्य दशां मनसानुसन्धाय ।
गसनमित्यादि । गमनं सञ्चरणम् । अलसम् अपटु । अगर्वोद्धतमित्यर्थः ।
शून्या अहृदयत्वादनद्धलंक्षा, दृष्टिर्दर्शनम्, असौष्ठवं विलासरमणीयत्वरैहित-
मित्यनेन गतिः सर्वदा दृष्टिश्च 'विलासे सस्पितं दचः' इति लक्षितविलासविरहः
(च) सूच्यते । श्वसितं श्वासः । अधिकं पूर्वावस्यातः प्रमाणाधिकम् । एतत् किं नु
स्यात् किन्निमित्तं भवेदिति वितर्कः। अथवेति पक्षव्यावृत्तौ मतिः । अतोऽन्यत्
किमिति । अत इति वक्ष्यमाणपरामर्शः । तत्किमित्यत्राह - भ्रमतीति ।
अविश्रान्त्या प्रवर्तते । ध्रुवन इति जातावेकवचनम् । लोफेष्वित्यर्थः । कन्दर्पाज्ञा
१. 'अथमवलोकितया खः पाठ *. 'यथा सदनोद्यान' घ. च, 'मढनोद्यानं

तामिन्दुसुन्दरमुखीं सुचिरं विसाव्य चेतः कथं कथमपि व्यपवर्तते से ।
विषयरसममैर्भवितव्यमित्येवंरूपं कामस्य शासनम् । अमतीति सार्वकालिकत्वं, भुवने इति सर्वपथीनत्वं, आज्ञेति राजाज्ञावत् दुर्लक्ष्यत्वं च योत्यते । विकारि मनःक्षोमणशलिम् । ललितमधुराः सुकुमारसुन्दराः । ते त इत्यालम्बन- रूपा उद्दीपनरूपाश्च । बीप्सया किश्चिदेव कस्यचित् विकारहेतुरिति बोत्यते । भावाः पदार्थाः । क्षिपन्ति निरस्यन्ति । 'क्षिषु निरसन' इति धातुः । इति, यदिति वाक्यार्थपरामर्शः, अतोऽन्यत् किमित्युक्तेः । इदं निमित्तमेवैतदित्यर्थः । गीतनृत्तकामोपभोगाद्यात्मकमृदुललितनायकव्यापाररूपायाः कैशिकी वृत्तेर्नर्म- स्फोटाख्यमनमिदं ज्ञेयम् । गमनादिभिर्भावलेशैर्मालत्यनुरागोन्नयनाद् अत्रानुमानं काव्यलिङ्गं चालङ्कारः ॥ २० ॥
निश्वस्येति । अर्थादधिकं निश्वस्येति चिन्तानुभावः ।
तामित्यादि - तामिति मधुरसुकुमारत्वादिसकलगुणाविशिष्टत्वानुभव- परामर्शित्वात्तच्छब्दस्य यच्छब्दानुपादानम् । इन्दुसुन्दरमुखीं' 'मुखमर्धं शरीरस्य सर्व वा मुखमुच्यते''
इति प्राधान्यान्मुखस्य वर्णनं शेषानसौन्दर्योपलक्षणम् । चन्द्र इव लावण्यादि- गुणविशिष्टं मुख यस्या इति योतकलोपिनीयमुपमा । विभाव्य नयनद्वारेणा- नुमूयेति चित्तासङ्गरूपा कामस्य द्वितीयावस्था सूचिता ।

लज्जां विजित्य विनयं विनिवार्य धैर्य- मुन्मथ्य मन्थरविवेकमकाण्ड एव ।। २१ ।। आश्चर्यम् ।
"नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ सङ्कल्पः । निद्राच्छेदस्तनुता विषयनिवृचिस्त्रपानाशः ॥ उन्मादो मूर्च्छा मृतिरित्येता स्मरदशा दशैव स्युः ।"
इति कामशास्रोक्तः । कथं कथमपि अतिकृच्छ्रेण । 'कथं कथमप्यनैषीत्' इति, 'कथं कथमपि सा क्षपा क्षयमगमत्' इति च सट्टबाणप्रयोगात् । 'दण्डाधिक्य- भयात् कथं कथमपि स्कन्धोपनेयान्मणीन्' इति मुरारिप्रयोगाच्च । व्यपवर्तते इतोमुखं प्रतिनिवर्तते । नतु व्यपवृत्तमित्यनेनाशक्यनिवर्तनत्वं ध्वन्यते । म-इति लज्जादिगुणविशिष्टत्वादात्मनः स्वप्नेऽप्यसम्भावितविकारत्वं योत्यते । तदेव प्रतिषेधमुखेन दर्शयति लज्जामित्यादि । प्राप्तस्यैव प्रतिषेधोपपत्तेः । अकृत्याद् भयं लज्जा ताम् । विजित्य विशेषेणाभिभूय । विनयः शाखा- दान्वीक्षिक्यादेर्मनसो हर्षशोकव्युदासः, तम्। विनिवार्य दूरतो निरस्य । धैर्य विकारहेतावप्यनिक्रियत्वम् । उन्मथ्यातिशयेन विलोक्य । विवेको युक्तायुक्त- विचारसामर्थ्य स मन्थरो मन्दो यस्य तत् । अकाण्डे अस्थाने । पूर्वसंस्तवा- भावाद् दुर्लभत्वाच्चानुचिते स्थल इत्यर्थः । ल्यपो मन्थरविवेकशब्देन सम्बन्धः । जितेन्द्रियत्वान्मनोधैर्यस्य विनयं प्रति-तस्य च गुणप्रकर्षरूपं लज़्ज़ादिकं प्रति कारणत्वं ज्ञेयम् । चेतसो निरङ्कुशत्वे किं कर्तव्यमिति चिन्ताख्यो व्यभि चारिभावः प्रकाश्यते । अकाण्ड एवेति चेतः प्रत्यसूया । अत्र च तामित्या लम्बनविभावेन निश्वासादिभिः अनुभावैश्चिन्तादिभिर्व्यभिचारिभिश्च संयुक्तैर्व्यक्तो मालतीं प्रति माधवस्य रत्याख्यः स्थायिभावः शृङ्गाररसात्मना, परिणतः प्रतीयते । 'तामिन्दुसुन्दरमुखी'मित्यत्र चेतःक्षोभणसमर्थस्य सौन्दर्यातिशयस्य प्रतिपादनात् महिलान्तरेभ्यो व्यतिरेकाद्वयतिरेकालङ्कारो व्यक्नयः ॥ २१ ॥
आश्चर्य विस्मयकरम् ।

यद्विस्मयस्तिमितमस्तमितांन्यशाव-
मानन्दमन्दममृतप्लेवनादिवाभूत् । तत्सन्निधौ तदधुना हृदयं मदीय- मङ्गारचुम्बितमिव कंवथमानमास्ते ।। २२ ।।
यद्विस्मयेत्यादि ।
'उपलव्धौ विरुद्धस्य पूर्वकल्पनया नृणाम् । अहोखल्वेतदिति यो भावो विस्मय एव सः ।॥ इति दिवाकरः । तदीयरूपशोभातिशयदर्शनजनितेन विस्मयेन स्तिमितं
निश्चलम् । इति भावप्रकाशः । अस्तमितान्यभावम् अत्यन्ततिरोभूतपदार्थान्तरस्मरणादि- व्यापारम्. सर्वेन्द्रियवृत्तिभिः सह तत्रैच लीनत्वात् । आनन्दमन्दं परम- सुखानुभूत्या मधुपानमत्तमिवालसम् । अस्तमितान्यभावत्वे हेतुरानन्दमन्दत्वम् । अमृतप्लवनात् पीयूषहदावगाहात् । निरतिशय सुखाद्युपलम्भतो यथा षडूर्मिनिर्मू- लनेन तथा तद्दर्शनानन्दर्मेन्दमित्युत्प्रेक्षया लोकोत्तरत्वं तत्सन्निषेः प्रकाश्यते । अभूदिति भूतत्वेन स्मर्तव्यत्वात्तस्या दशाया दैन्यं ध्वन्यते । तस्याः सन्निधावित्य- पारोक्ष्यम् । अधुना तदसन्निधावित्यर्थः । मदीयं मत्सम्बान्ध । त्यदादित्वादू वृद्ध- संज्ञायां 'वृद्धाच्छः' इति छः । मदीयं तदित्यहमपि स एवेदमपि तदेवेत्याश्वर्यतामनु- सन्धचे । अङ्गः । रचुम्वितम् । 'अङ्गारोऽखी प्रशान्तार्चिः' इति वैजयन्ती । अङ्गारेण स्पृष्टम् । चुवि वक्त्रस्पर्श इति धातुः। अझारग्रहणात् ज्वालास्पर्शे 'झटिति भस्मी- भावाद्वेदनायाः क्षणिकत्वेन सयत्वमङ्गारस्पर्शस्य सन्ततदुखजनकत्वं च दद्योत्यते । क्वधमानं पच्यमानम् । आस्ते वर्तते । वर्तमानत्वादावेगो ध्वन्यते । अमृतप्लव- नाम्नारचुम्बनयोरुपमानत्वात् पूर्वोत्चरावस्थयोर्विरोधस्फुरणात् सान्निध्यासान्निध्य- परिहाराच्च विरोधाभासरूपो विरोधोऽत्रालङ्कारः । यद्विस्मयस्तिमितमिति विद्या- नमिदं, सुखदुखयोः प्रतिपादनात् ॥ २२ ॥

'मकरन्दः - सखे ! माधव । इत इतः ।
५९
साधवः - (परिक्रम्य) कथं प्रियवयस्यो मम मकरन्दः ।
अँकरन्दः - (उपसृत्य) सखे ! ललाटन्तपस्तपति धर्माशुस्वद स्मिन्नुद्याने मुहूर्तमुपविशावः ।
साधवः - यैथा प्रियंत्रयस्याय रोचते । (ईत्युभावुपविशतः)
केलहंसः - (दृष्ट्वा) कैहं मअरन्दसहअरो इंदं ऐंव्व बौलुज्जाणं अलंकरेदि णाहमाहबो । तौ दंसेमि मैंअणवे अँणासैन्तप्यमाणमालदीलो- अणसुहावहं असणो से पडिच्छन्दअम् । अँहवा विस्सामसोक्खं दाव अणुहोहुँ ।
(कथं मकरन्दंसहचर इदमेव बकुलोचानमयङ्करोति नाथमाघदः तद्दर्श- यामि मदनवेदनासन्तप्यमानमालती लोचनसुखावहमात्मनोऽस्मै मतिच्छन्दम् । अथवा विश्रमसौख्यं सावदनुभवतु । )
ललाटन्तपः अतिकठोरत्वात् ललाटं तापयतीति 'असूर्यललाटयोईशि- तपोः (३-२-३६) इति खश् । तपति प्रकाशते ।'
तद्दर्शयामि कहे क्रथं मकरन्दसहचर इदमेव बालोद्यानमलङ्करोति नाथमाधवः । मदनवेदनासन्तप्यमानमालतीलोचनसुखावहमात्मनोऽस्मै - प्रतिच्छ- न्दम् । अथवा विश्रमसैौख्यं तावदनुभवतु। अयमिति शेषः ।

मकरन्दः - तदस्यैव तावदुच्छ्वसितक्कुसुमकेसरकषायशीतला- मोदवासिसोद्यानस्य काश्चनार पादपस्याधस्तादुपविशावः । (तथा कुरुतः)
मकरन्दः - वयस्य ! माधव ! अद्यैव तावत्सकलनगराङ्गनाजैन- प्रवर्त्तितमहोत्सवासिर । मकौमदेवोद्यानयात्रा प्रतिनिवृत्तमन्यादृशं भवन्त- सवधारयावि । अँपि नाम मनागवतीणाऽसि रतिरमणबाणगोचरम् । (माधवः सरुज्जमधोमुस्वास्तिष्ठति ।) (विहस्य) तत्किमवनेग्रमुग्धमुखपुण्डरीकः स्थितोऽसि ।
उच्छ्वसितं विकसितम् । केसरः किज्जल्कः । कषायो रन्जितः । 'अमुनैव कषायितस्तनी' इतिवत् । शीतलोऽनुभः । आमोदः शोभनगन्धः ।. 'आगोदः सोऽतिनिर्हारी' इत्यमरः । वासितः सुगन्धितः ।
'कोविदारे चभरिको रक्तपुष्पो युगच्छदः ।
काञ्चनारोऽपि '
इति वैजयन्ती ।
यात्रातः प्रतिनिवृत्तं प्रत्यागतम् । कामदेवोत्सवस्य स्त्रीप्रधानत्वान्नगराङ्गना- प्रवर्तितत्वोक्तिः । 'अन्यादृशं पूर्वावस्थातोऽन्यथाभूतम् । अवधारयामि निश्चिनो- मीत्यलसगमनत्वादिलक्षणपौप्कल्याव्यभिचरिततर्कत्वमात्मनः सूचयति । 'अपि प्रश्ने सानुनये' इत्यमर (!)। रतिरमणः कामः । बाणगोबरं शरपतनविषयम् ।। अवतीर्णः प्राप्तोऽसि । विहस्देति । लज्जया तस्याकारगोपनप्रयलमालोच्य स्मितं कृत्वेत्यर्थः । तत् किमिति । तस्य मौनमनुवाद परिकल्प्याह - तत्तस्मादव- तीर्णोऽसि चेदित्यर्थः । अन्यथा नावतीर्णोऽसि चेत् तत् किमन्तर्गतत्रपाप्रकाशने- नावनश्रेण मुग्धेन सुन्दरेण मुखपुण्डरीकेण स्थितोऽसि । अनेन अवस्थानेनैव " करतलामलकवदाशयो ज्ञात इति सूचयति । मुखावनमनं च लज्जानुभावः ।.-

अन्त्येषु जन्तुषु च यस्तमसावृतेषु विश्वस्य धातरि समः परमेश्वरे ऽपि । सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा मा लज्जया तव कथञ्चिदपहलुतिर्भूत् ।। २३ ।।
६१
अथ सामान्यतोऽज्ञातस्य विषयाभिषङ्गस्य विशेषप्रकाशनाय तं विश्वास- यन्नुपपत्त्या लज्जां निराकरोति - अन्त्येषु जन्तुष्वित्यादि । अन्त्येषु सर्वयोनीनामवसाने भवेषु । अतिनीचयोनिजातोष्वत्यर्थः । जन्तुषु प्राणिषु ।. कृमिकीटादिप्वित्यर्थः । चकारोऽप्यथें विरोधे । तमसावृत्तेषु अज्ञानेन तिरो- हितज्ञानेषु ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ।'
:
इति भगवद्वचनात् । विश्वस्येति निरवग्रहेण सर्वनान्ना स्थिरचरात्मकं जगत् परामृश्यते । धातरि शुक्तिशकल इव रजतस्याधारभूते । अनेनोपादानकारणत्व- मुक्तम् । अन्त्यत्वव्यतिरेकश्वायम्। परमेश्वरे ऐश्वर्यस्य ज्ञानशक्त्यादेः विश्रान्ति- स्थलभूते शिवे । 'न तत्समश्चाभ्यधिकश्च दृश्यते' इति श्रुतेः । अनेन निमित्तकार- णत्वमुक्तम् । 'प्रकृति प्रतिज्ञादृष्टान्तानुपरोधाद्' इति स्मृतेः । तमोर्वृतत्वव्यावृत्ति- श्वेयम् । समस्तुल्यवृत्तिः । परमेश्वरस्यापि भक्तानुग्रहगृहीतलीलाविग्रहस्य पार्वती- परिणयनार्धशरीरविभजनादिप्रसिद्धेः । अपिशब्दाभ्यामत्यन्तविरुद्धे कोटिद्वये वृचिसाम्यस्य विचित्रत्वं प्रकाश्यते । स इति तथात्वेन पूर्व श्रुतः । अयमिति । इदानीं त्वयानुभूयमानसामर्थ्य इत्यर्थः । असिद्धविभवः प्रख्यातशक्तिः । खल्विति संवादं धोतयति । चित्तर्जन्मा मनसो जननं यस्येत्याभ्यन्तरत्वेन दुर्निवारत्वं ध्वन्यते । कथञ्चित् केनापि प्रकारेणेति तदर्थः । प्रवृत्तौ निवृत्तौ वा सर्वथा प्रकाशनमेव श्रेय इति भावः । अपहनुतिः छादनम्। मा भूत् न भवतु ।

६२
रसमञ्जर्युपेते मालतीमाधवे
सांघवः किं न कथयामि, श्रूयताम् । गतोऽहमवलोकिता- जनितकौतुकः कामदंचायतनमितस्ततः परिक्रम्य परिश्रमादुल्लसितसँदिरा- ' मोदपरिमलाकृष्टसँकलकल मिळदलिपटलसस्कुलाकुलितमुकुळावलीमैनो- हराभरणरमणीयस्याङ्कणभ्रुवो चालवकुलस्यालबालपरिसरे स्थितः । तस्य च यदृच्छया निरन्तर विकसितानि कुसुमान्यादाय विदग्धविरचना- मनोहरां खर्जमभिनिर्मातुमारब्धवान् । अनन्तरं चै सञ्चारिणीव 'न मायोगे' (६-४-७४) इति लुडोड्डागमप्रतिषेधः। मद्विपय इत्यर्थात् । अन्न पूर्वार्धेऽतिवैषम्याद घटितयोगत्वाद, विषमम् । विरोधाभासत्वाद्विरोधो वालङ्कारः । उत्तरार्धे त्वप्रस्तुतमंशसा । अपहनुतौ को दोष इति । कार्यप्रसन्ने मन्मथगतस्य महाद्मभावत्वस्य कारणत्वप्रतिपादनेनानिष्टापातशङ्काद्योतनात् । चित्तजन्मनो वीरान्तरेभ्यो व्यावृत्तिक्रधनाद् व्यतिरेकोऽलङ्कारश्च व्यङ्गयः ॥ २३ ॥
तत्प्रतिपादनस्थिरीकृतहृदय आह- किन्न कथयामीति । किमर्थं न कथयामि । वदाम्येवेत्यर्थः । कथननिषेधाक्षेपो लज्जया पूर्वमकथनस्याध्यवसि तत्वात् । श्रूयतामिति विस्तरेण कथनोपक्रमः । अवलोकिताजनितकौतुक इति 'माहदो वि कोदूहल उप्पादिअ' इत्याद्यवलोकितावचनं सङ्घटयति । आय-- तनमालयम् । इतस्ततः पन्क्रिभ्येति आयतनविस्तारो द्रष्टव्यवस्तुबाहुल्यं च चोत्यते । परिक्रसणं सञ्चरणं परिश्रमान् अभणखेदात् । मदिरामोदो मधुगन्धः ।

दैवस्य मकरकेतनस्य जगद्विजयवैजयन्तिका, निर्गत्य गर्भभवनादुज्ज्वलवि- दग्धमुग्धबालनेपथ्यविरचनाविभावितकुमारी भावा महानुभावप्रकृतिर त्युदार परिजना कापि तैत्रैवागतवती ।
परिमलो बहुकुसुमगन्धसम्मेलनम्। आकृष्टं बलात् स्वसमीपं नीतम् । सकलकलं कोलाहलसहितम् । मिलत् पुलीभवत् । सङ्कुलं सम्म्रमः तेनाकुलितं क्षोमितम् । मुकुलशब्दोऽविंकसदवस्थं कुसुमं लक्षयति । ततश्चोल्लसितमदिरामोदत्वादपर्युषित- रसास्वादलोलुपत्वमलीनां प्रकाश्यते। अङ्कणभुवो देवतायतनानिरजातस्य बाळ- बकुलस्य तरुणकेसरवृक्षस्य । मूलाधारबन्धसमीपे यदृच्छयानभिसन्धिपूर्वकम् । निरन्तरविकसितानि निर्विवराणि विकसितानि चेत्यनेन कुसुमबाहुल्यं बालवकुल- •स्येत्यधः स्थितम्राट्यत्वं च प्रकाश्यते । विदग्धविरचना शिल्पविशेषकल्पनादग्राम्यं निर्माणम् । स्वर्ज मालाम् । सञ्चारिणी सश्चरणशीला। जङ्गमा इत्यर्थः । पताकान्तरे- भ्यो व्यतिरेकः । जगद्विजयवैजयन्तिका त्रिभुवनाविजययेनोत्थापिता ध्वजपताका । जयलक्षणत्वाई ध्वजस्य सञ्चारिणी वैजयन्तिकेवेत्युत्प्रेक्षा । ततश्चातिधीरप्रकृतेरपि क्षोभोपपत्तिर्बोत्यते । 'पताका वैजयन्तिका' इत्यमरः । गर्भभवनात् कामदेवायतन- कुझेनिर्गत्येत्युत्प्रेक्षाहेतुः । उज्ज्वलं भासुरं महारत्नमयत्वात् । विदग्धमग्राग्यम- तुल्यणत्वात् । मुग्धं कोमलं, बाळनेपथ्यं बाल्यावस्थाविशिष्टानां धारणोचिंत भूषण, वर्णाश्रमौचित्येन तत्तदवस्थौचित्येन चाभरणविशेषधारणस्याभरणशास्ते विधानात् । विभावितकुमारीभावा एकाशितकन्यात्वा । 'कुमारी कन्यका कन्या' इति वैजयन्ती । चापलाचनुपहतः प्रभुत्वविशेषोऽनुभावः । अनुभावविशेषातु सेनापरिगताविव' इत्युक्तवत् ।
'भावाः परोपकारार्थो लक्ष्यन्ते यस्य सर्वथा ।
स चानुभाव इत्युक्तो येभ्यः स्पृहयते जनः ॥'

मा रामणीयकनिधेरधिदेवता वा सौन्दयसारसमुदायनिकेतनं वा । नस्याः सखे ! नियतमिन्दुर्कलामृणाल- ज्योत्स्नादि कारणमभून्मदनश्च वेधाः ।। २४ ।।
सेत्यादि । गमणीयकं रमणीयस्य भावः । रमयति नयन हृदयं चेति रमणीयम् । 'कृत्यल्युटो चहुलम्' (३-३-११३) इति कर्तरि कृत्यः। 'योपधाद् गुरुपोचमान् वुञ्' (५-१-१३२) इति तस्य भावे वुन् । तस्य निधिरविनाशी राशिः। यथा हनकाडीना राशिः शक्ल निध्यादिशब्दे रुच्यते । अधिदेवता अभिगानिनी देवता । अभिमन्नध्यानुगुणया ह्यविदेवनया भवितव्यगिति भावः । यथा शङ्खनिध्यानां नवरत्नधारा वर्षिण्योऽधिदेवतास्तत्र प्रतिपादिताः ।
'न्निव्यमाल्याम् ।रधरा दिव्याभरणलेपनाः । दिव्याज्ञा निधयो ध्येयाः पूरयन्तो धनैर्बराम् ।।'
इति । या विकल्पे । ईशित्तव्याधिदेवतयोर्जेदमाशङ्कय पुनरन्यथा विकल्प- यत्ति -- मौन्दर्यसात्समुदायनिकेतनं वा इति ।
'अन्यूनानतिरिक्तं यदङ्गप्रत्यङ्ग सौष्ठवम् । सुश्लिष्टसन्धिचन्ध यत्तत्सौन्दर्यमुदाहृतम् ॥'
हनि भावप्रकाशः । शिाखकलापकमलकुंवलयादिपदार्थनिमथनेन नवनीतमिव फान्तिसारमादाय तत्समुदायस्य कचभरवदननयनाद्योंचित्येन निवेशनस्थानन् । वा इत्यस्य मौन्दर्यसारसमुदायत्वोक्तेः पूर्वविकल्पादतिशयो ज्ञेयः । अतश्व निगतिशयसैौन्दर्याश्रयत्वहेतुनानन्यमाधारणकारणजन्यत्वमनुमीयते । तस्या इति । या खब्ववंविधा नस्या इत्यर्थः । सख इति । न खलु मया प्रियवयस्यस्य फुनोऽनृतवादीति गोत्यते । नियतमसन्दिग्धगित्युत्प्रेक्षाद्योतकम् । इन्दुकलामृ- णालज्योत्स्नादीनि मुग्वस्य चन्द्रकला पाणिपादस्य मृणालिकाः सर्वाङ्गीणस्य लावण्यस्य चन्द्रिका । आदिशन्दः प्रकारवचनः । नयनादीनां कुवलयादि वस्तु ।

अथ प्रणयिनीभिरतुचेरीभिरभ्यर्थ्यमाना, तमेव वैकुलपादपो- देशमलङ्कृतवती, तस्याश्च कॅस्मिन्नपि महाभागधेयजन्मनि बहुदिवसो- पचीयमानमिव मन्मथव्यथाविकारग्रुपलक्षितवानस्मि । चैतः -
परिम्मृदितमृणालीम्लानयां प्रष्वृत्तिः कथमपि परिवारप्रार्थनामिः क्रियासु ।
कारणमर्थादुपादानकारणम् । मदयतीति मदनः त्रैलोक्यमोहनं स्वरूपमास्थितः कामः । चस्त्वर्थे । वेधाः ब्रह्मा । निमित्तकारणमित्यर्थः। अन्न पूर्वार्धे सन्देहः । उत्तरार्वे तु प्रसिद्धकारणव्यावृत्त्या लोकोत्तीर्णकारणवर्णने सम्बन्धेऽसम्बन्धा ति- शयोक्तिरलङ्कारः ।। २४ ।।
अथेति । प्रणयिनीभिः अतिखिग्धजैनैरित्यनुल्लङ्घयवचनत्वं ध्वन्यते । अनुचरीभिः सखीभिः । पचादिषु चरडिति पाठाद् ीप् । अभ्यर्थ्यमाना रॅमणी- योऽयं देशो दर्शनेन सम्भाव्यतामित्यनुनाथ्यमाना । अलङ्कृत्वती भूषितवती । तत्सन्निधानाचस्य देशस्य सविशेषरमणीयतापत्तेः । कस्मिन्नपि पुरुषविषये । महा- भागधेयमपरिमितभाग्यं जन्म यप्य तस्मिन् । तादृशीनां प्रेमास्पदत्वस्य सुक्कृताविशेष- कार्यत्वाद् वहुभिर्दिवसैरमिवर्धमानम् । ऊश्यमानत्वादिवशब्दप्रयोगः । सन्सथन्य- थाविकारं मदनसन्तापकार्यमवस्थाविशेषम् ।।
उपलक्षितं विकारप्रकारमाह- परिमृदितेत्यादि । करतलस्पर्शादि- क्लेशितबिसकाण्डवन्म्लानं तान्तम् । सृणालीअहणान्मृदुस्निग्धमुग्धधवलत्वं च प्रतीयते । 'धर्मयोरेकतर निर्देशेऽन्यसंवित् साहचर्याद्' इति लक्षणात् । अङ्गं कर-

कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी-
मभिनवकग्दिन्तछेदर्कान्तिः कपोलः ।। २५ ।।
सा मम दर्शनात् प्रभृति अमृतवर्तिकेव चक्षुपोर्निरतिशयम। नन्दः झुपपादयन्ती, अयस्कान्तमणिशलाकेन लोहधातुमन्तःकरणर्मुपसंहृत- बती, किं बहुना सर्वथा ।
चरणादिकम् । क्रियासु रमणीयवस्तुदर्शनादिषु । प्रवृत्तिरुद्योगः, परिजनयाच्ञा- भिनेतु स्वतः । बहुवचनन प्रतिधित्य प्रार्थनाया पौन. पुन्यं प्रतीयते । तत्रापि कथमपि कृन्द्रेणेति, वाक्यहये क्रमात् ग्लान्यालस्याख्या व्यभिचारिभावी प्रकाशिता । ननुनाविपत्रनिवृत्त्याख्ये मदनावस्थे च। कलयति बध्नाति । निष्क बद्धस्य निरस्तळाञ्छनस्य । अभिनवस्य करिदन्तछेढस्य कान्तिरिव कान्तिर्यस्य । छेद्यन्द सामीप्याद् द्रव्य लक्षयति । अभिनवशन्दो, रजोधूसरत्वादिवि ह दर्शयति । निष्फलङ्करयेति । यदा निष्फल्डो भावी तदा तम्येत्यतिशयोक्तिः । हिमांगोलक्ष्मी गित्यत्र लक्ष्मीमदृशीं लक्ष्मीमिति निदर्शनालङ्कारः । कपोल- पाण्डुता च स्मगविकारः । 'पाण्डुक्षाम वदनम्' इति प्रयोगात् ।
'सावर्ण्यभाजां प्रतिमागतानां लक्ष्यः सारापाण्डुतयाङ्गनानाम् । यस्यां कपोलः कल्घातधाम
• स्तम्भेपु भेजे मैणिदर्पणश्रीः ॥'
इति माघोक्तेश्श ॥ २५ ॥
अमृतवर्तिका मुधासारनिर्मिता नयनोषधशलाका। 'बर्तिः मुनेत्री सकला- धिरोगान्' इति बाहटोचे । निरतिशयं अतिशेते इत्यतिशय, निरग्नं

सन्तापसन्ततिमहान्यसनाय तस्या- मासक्तमेतदनपेक्षितहेतु चेतः । प्रायः शुभं च विद्धात्यच्शुभं च जन्तोः सर्वेङ्कषा भगवती भवितव्यतैव ।। २६ ।।
६७
स्वस्मादधिक्रमानन्दान्तरं येन । उभपाद यन्त्युपहरन्ती । अयस्कान्तमणिशलाका भयः समाकर्षणशक्तियुक्तः शिलाविशेषोऽयस्कान्तमणिः शलाका तत्कीलकः । शलाकाग्रहणमुपमेयस्य स्त्रीत्वात्।। लोहधातुं, 'घातुर्मनश्शिलाद्यद्रेः" इत्यभिधा- नात् । धातूनां बहुविधत्वाल्लाहषातुमिति अयोरूपं धातुमित्यर्थः । अन्तःकरणं मनः । उपसंहृतवती स्वसमीपं नीतवती । अत्र चक्षुषोरिति नयनप्रीतिरन्तः करणमिति चित्तासन्नश्वावस्थे अतिपादिते । 'सा मम' इत्यादावुपमालङ्कारः । उत्प्रेक्षा वा. वर्तिकात्वशलाकात्वयोरध्यवसायविषयत्वात् । सर्वथा सर्वप्रकारे- णेति दुर्निवारत्व ध्वन्यते । अत्र च 'तामिन्दुसुन्दरमुखीम्' इत्यादिभिः 'सा मम दर्शनात् प्रभृति' इत्यादेः पौनरुक्त्यं नाशङ्कनीयम्, पूर्व स्वानुभवमन (नत्वा ना) - दिदानीं स्वानुभूतकथनाच्च ।.
सन्तापेत्यादि -
सन्तापसन्ततिः स्मरशरव्यथाप्रवाहः, तद्रूपाय महाव्यसनाय महतीमापदमनुभवितुम् । 'क्रियार्थोपपदस्यं च कर्मणि स्थानिनः' (२-३-१४) इति चतुर्थी । आसक्तं समन्ताद् बद्धम् । अनेन प्रत्यवयवं संक्तिः प्रकाश्यते । एतदिति । ईदृशमविवेकीत्युप लम्भः । अनपेक्षितहेतु सौलभ्यसामीप्यादिकं निमिः तमनपेक्षमाणम् । अथ कारणमन्तरेण कार्योत्पत्त्यनुपपत्तेर्वाचकारणानिरूपणात कार्यात्पत्तेश्च दर्शनाददृष्ट किमपि कारणमनुमिमीते प्राय इति । ग्रामो बाहुल्येनेति उत्प्रेक्षाद्योतकम् । शुभं चाशुभं च सुखं च दुःखं च । विदधाति करोति । सर्व जगत् व्याप्नोतीति वा, स्वशक्त्या निराकरोतीति

मकरन्दः - वयस्य ! माधव ! स्नेहश्च निमित्तसंव्यपेक्षश्चेति विप्रतिषिद्धमेतत् ।
पश्य-
व्यतिषजति पदार्थानान्तरः कोऽपि हेतु- र्न खलु वहिरुपाधीन् प्रीतयः संश्रयन्ते ।
सर्वकषा । 'सर्वकूलाअकरीरेषु कषः (३-२-४२) इति वच् । भगवतीति परमेश्वरशक्तित्वाद् दुर्लङ्घयसामर्थ्यत्वाच्चोपचौरः । भवितव्यता तस्य तस्य पदार्थस्य तचद्धर्मासशरणकारणं नियतिशक्तिः ।
'येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव वाः । स तत्र वद्ध्वा रज्ज्वेव बलाद्देवेन नीयते ॥'
इंति महाभारतोचेः ।
'अभिशौरि रथोऽथ चोदिताश्वः प्रययौ सारथिरूपया नियत्या ।'
इति माघोक्तेश्व । अत्र पूर्वार्धे विभावनालङ्कारः । चेतः प्रति चाभ्यसूया व्यज्यते । उत्तरार्धे त्वर्थान्तरन्यासः । वितर्को दैन्यं च भावौ व्यज्येते ॥ २६ ॥
अथ मकरन्दस्तदीयमेव वितर्क दृष्टान्तमुखेन स्थापयति - नयस्ये- ति । स्नेहश्च स्वयं भवति, निभित्तेऽर्थात् बाबेः सन्यपेक्षः साकाक्षश्व भवती- त्येतद्वचो विप्रतिषिद्धं परस्परविरुद्धम् । तुल्यबलविरोधो, विप्रतिषेधः ।।
व्यातिग्रहणपूर्वकं दृष्टान्तं दैर्शयति - पश्येति ।
व्यतिषजति नानाविधमीतशयेन बध्नाति । पन सक्ने । पदार्थानिति । न केवलं चेतनेष्वयं नियमः यावदचेतनेष्वपीति द्योत्यते । आन्तरो ऽन्तर्भवः । आन्तरशब्देनाप्रत्यक्षत्वं लक्ष्यते । कोऽपि अचिन्त्यप्रभावः । हेतुः नियतिरि त्यर्थः । बहिरुपाीन् प्रत्यक्षभूतान् हेतून् ।
१. 'सव्यपेक्ष इति' क, ख छ., 'सापेक्ष इति'.

विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्माबुद्गते चन्द्रकान्तः ।। २७ ॥
. ततस्ततः । माधवः - ततश्च तत्र ।
सनविलासमथ सोऽयमितीव नाम सप्रत्यभिज्ञमिव 'मामवलोक्य तस्याः ।
'एकसाध्याविनाभावे मिथः संबन्धशून्ययोः । साध्याभावाविनाभावी स उपाधिर्यदत्ययः' ।।
६९
इति लक्षितोऽप्युपाधिरन कारणमात्रपर्यायः, 'उपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता' इति मुरार्युक्तवत् । प्रतियः परस्परप्रेमनिवन्धनावि सुखानि । बहु- वचनेन विषयबाहुल्यं सूच्यते । हि प्रसिद्धौ । पतङ्गस्य सूर्यस्य उदये पूर्वाद्रे- राविर्भावे । अनेन दूरगतत्वं प्रकाश्यते । पतन्नस्येति दुस्पर्शत्वदुर्निरीक्षतादि- रर्थान्तरसंक्रमितवाच्येन ध्वनिना मॅकाश्यते 'रामोऽस्मि सर्व सहे' इत्यत्र राम- बत् । पुण्डरीकमिति च सुस्पर्शत्वदर्शनीयत्वादिः । द्रवति आद्रीभवति । हिं मरश्माविति शैत्यसौकुमार्यावि, चन्द्रकान्त इति च कठिनविरसत्वादिः, ततश्च परस्परोपकारविरहिणोः विरुद्धगुणयोर्दूरदेशस्थितयोरपि परस्परानुरागोऽयं दृश्यते । स एप भवितव्यतायाः प्रभाव एवेत्यर्थः । अर्थान्तरन्यासोऽलङ्कारः ॥ २७ ॥ ततस्ततः ततः परं कथ्यतामिति नाटकन्यायादाँयातिं । वप्सियां श्रवणकौतुकं ध्वन्यते ।...
सञ्भूविलास गित्यादि । पूर्वदृष्टस्य वस्तुनः पुनर्दर्शने तदिदमिति पूर्वा- नुभवपरामर्शः प्रत्यभिज्ञा । सप्रत्यभिज्ञं प्रत्यभिज्ञासहितम् । तथात्वनिर्ण- याभावाद् वितर्कयोतक इवशब्दः । मामत्रलोक्य निरीक्ष्य । अथ अनन्तरम् । चतुरेण विदग्धेनेति पृथग्जना परिज्ञेयेन्नितभन्निसामथ्य, प्रकाश्यते । सखी- अनेन सहचरीसमूहेन । सभ्रूविलासं ञ्चकनसहितम् । सोऽयमितीव
१ 'मितीरयित्वा स झ. ग. पाठः.

अन्योन्यमेव चतुरेण सखीजनेन
मुक्ताम्तदा स्मितसुधामधुराः कटाक्षाः ।। २८ ।।
मकरन्दः (स्वगतं) कथं मेत्यभिज्ञापिं नाम ?
जाधवः - अथ ताः सलीलम् उत्तालकैरकमलतालिकातरलवल- यावलीकम्, उद्देस्तमत्तकलहंसविश्रमाभिरामचरणसञ्चरणरणरणायमान- मञ्जीग्मन्जुरसितानुविद्धमेखलार्कलापकिङ्किणीरंणत्कारमुखरं प्रतिनिवृत्य
नान पूर्व प्रस्तुतो यः स एवायमितीव । इवशब्दोऽत्रापि वितर्कद्योतफः । नाम प्रकाश्ये सम्भावनाया वो । अन्योन्यमेवेत्येवकारेणान्यतः संवरण- चातुरी घोत्यते । स्मितसुधामधुराः सिततरवशनकिरणवितरणेन स्मितममृत- त्वेन रूप्यते । स्मितसुधया मनोहराः ! कटाक्षाः मुक्ताः प्रेरिताः । अन्न मूक्ष्ममलङ्कारः ॥ २८ ॥
अथ माघवस्य ताभिर्दृष्टपूर्वत्वमजानानो मकरन्दः पृच्छति - कथ- / नाश्चर्ये । प्रत्यभिज्ञापि कथं नामेति । नाम सम्भावनायाम् ।
सलीलं सविलासम् । उँचाळा उद्धता करकमलतालिका तासां संहत्य स्थितत्वात् परस्परकरतलधट्टनन् । 'तल प्रहार' इति धातोर्तुन् । तया तरला चञ्चला चलयावर्ता मणिकङ्कणपङ्क्तिर्यत्र तत् । उत्रस्तस्यातिशयेन भीतस्य मत्तस्य कमलमधुपानक्षीवस्य कलहंसस्य धूसरच्छदस्य हंसविशे- पन्य विम्रमवद्विलासवदभिरामेण चरणसञ्चरणेन पादन्यासेन । रणरणाय- मानं रणरणति शब्दानुकारः । मन्यक्तानुकरणे ढाचे, 'लोहितादिडाज्भ्यः क्यप्' (३-१-१३), वा नमप.' (१- ३०.०) इति आत्मनेपदं; शानच् । मञ्जीरं नूपुरं

मर्तृदारिके ! दिष्टचा वर्धामहे, यदचैवं कोऽपि कैस्या अपि वैल्लम- स्तिष्ठतीति मामैङ्गुलीविलासेनाख्यातवत्यः ।
मकरन्दः - (स्वगतं) हन्त! बहतः प्रोगनुरागस्योद्भेदः ।
कलहंसः - (कर्ण्य) कैथं सरसरैषणी आणुबन्धिणी इंत्थि- आँकहा । (कथं सरसरमणीयांनुबन्धिनी स्नीकथा)'
तस्य मञ्जुना मधुरेण रसितेन शब्देन अनुविद्धेन मिश्रितेन । मेखलाकला- पत्य काञ्चीरूपस्य भूषणस्य किङ्किणीनां कनकमयक्षुद्रचण्टिकानां रणत्कारेण शब्दविशेषेण मुखरं वाचालं च यथेति पदत्रने प्रतिनिवर्तनक्रियाविशेषणम् । प्रतिनिवृत्य प्रतीपं गत्वा । भर्वदारिके इति ।
'राजा भट्टारको देवस्तत्सुता भर्तृदारिका'
इत्यमरः । राजसमस्यामात्यस्य दुहितृत्वात् तथामन्त्रणम् । दिष्टचा वर्धामहे भाग्येन सम्पूर्णा भवामः । वर्धामहे न तु बर्धस इत्युचिस्तस्यास्त्रप्रापरिहाराय, त्वदभ्युदयः सर्वासामस्माकमभ्युदय इति पोतनाय च । कोऽपीति निरतिशय- गुणत्वादशक्यवर्णनत्वं ध्वन्यते । कस्या अपीचि । कस्या अपि तथाविधत्वम् । वल्लभः प्रियतमः । कोऽपि कस्मा अपि वल्लभः इत्यर्थशक्तिमूलानुरणनव्यङ्ग्येन तव दयित इति वचनस्याचतुरत्वात् गूढत्वपरेण परिहासो ध्वन्यते । अनु- लीविलासेन तर्जनीनिर्देशाभिनयकीलया आख्यातवत्यः कथितवत्यः । अङ्गुलीनिर्देशपूर्वकं तिष्ठतीत्याख्यातवत्य इत्यन्वयः ।
हन्तेति हर्षे । माधवमनीषितानुकूलत्वासद्वचनस्य । 'इन्त हर्षविषादयोः' इति वैजयन्ती । प्रागनुरागस्य पूर्वोत्पन्नस्य प्रेम्णः । उन्नेदः प्रकाशनम् । सरसरमणीयानुबन्धिनी स्त्रीकथा । रससहितमत एव रमणीयं
चार्थमनुबध्नाति, स्नीविषया कथा उक्तिः ।

मकरन्दः - ततस्ततः ।
माधरः -
अत्रान्तरे किमपि वाग्विभवातिवृत्त- वैचित्र्यर्मुल्लसितविभ्रममुत्पलाक्ष्याः । तद् भूरिसात्त्विकविकारमपास्तधैर्य- माचार्यकं विजयि सान्मथमाविरासीत् ।। २९ ।।
अथ तस्याः स्वेदर्शनकाले
'तात्कालिको विशेषस्तु विलासोऽङ्गक्रियादिषु ।'
इति लक्षितं विलासाख्य गुणमाह अत्रान्तर इत्यादि । अस्मिन्नवसरे । तदाख्यानानन्तरं मढवलोकने इत्यर्थः । किमपि अनुभवैकगम्यम् । वाग्बिम- वातिवृत्तवैचित्र्यं वागिन्द्रियशक्तिमतिक्रान्तं वैचित्र्यं यस्य । उल्ललित- विभ्रमम् उद्मृत. कटाक्षभुजाक्षेपादिचेष्टाविशेषो यस्मिन् । उत्पला क्ष्या हैति विकचकुवल्यसदृशनयनत्वमपि तस्यास्तदानीं व्यक्तमासीदिति द्योत्यते । तदिति भरतवात्स्यायनादिप्रासद्धि परामृशति । भूरिसाश्चिकविकारं सत्त्वमन्तःकरणं तत्क्षोभजातः सात्त्विकः, बहुतरः कम्पस्वेदादि. सात्त्विको विकारो यस्मिन् ।
'कम्पः स्वेदोऽथ रोमाञ्चः स्वरसादोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥'
इति भरतः । अपास्तधैर्य चापलानुपहतचिचवृत्तिरूपम् अपास्तं दूरतः क्षिप्तं येन । आचार्यकं आाचार्यस्य कर्म। 'योपधात् गुरूपोचमाद् बुन्' (५-१-१३२) । उपदेश इत्यर्थः ।
'नीचान्नीचतरोपसर्पणमपामेतत् किमाचार्यकम् ।'
इति मुरार्युक्तवत् । विजयि विजयोऽभिभवपरवशीकरणं शीलं यस्येति
'वृत्ति'. २. 'मुल्ललित' छ. पाठ ३ 'विश्रममायताक्ष्या' जः पाठः.

स्तिमितविकासतानामुल्लसभूलतानां मसृणमुकुलितानां प्रान्तविस्तार भाजाम् ।
हठात्करणसामर्थ्य प्रकाश्यते । मान्मर्थ मन्मथसम्बन्धि । अनेन मुग्धा- नामपि मन्मथगुरूपदेशात्तदात्वोन्मीलद्विविधविलासवैदग्धी प्रकाश्यते ।
'उपदिशति कामिनीनां यौवनमद एवं ललितानि ।' इत्युक्तेः । आविरासीत् प्रादुर्भूतं नतृत्पलाक्ष्या क्कृतमिति प्रेमप्रकर्षात् स्वरसत एव प्रकाशनं व्यज्यते । आविरिति प्रकाशवाचकमव्ययम् । अत्र परिकसे ऽलङ्कारः, अतिशयोक्तिश्व, विशेषणसाभिप्रायत्वाद्विलासचेष्टितस्याचार्यकत्वेनाध्य- वसितत्वाच्च ॥ २९ ॥
अथ रत्याख्यस्थायिभावानुभौवांस्तस्या दृष्टिविशेषानाह- ततश्चेति । चकारः उत्पलाक्ष्या इत्यनुकर्षणार्थः ।
स्तिमितेत्यादि । भरतोक्तानां नवरसोपयोगिनीनां चतुरधिकशत्स्य दृष्टीनां मध्ये चतुष्षष्टिदृष्टयः शृङ्गारोपयोगिन्यः, तासु काश्चित् प्रकाश्यन्ते । स्तिमितानां निश्वलानाम् ।
'स्वगोचरान्न चाल्येत यत्तत् स्तिमितमुच्यते ।'
इति भावप्रकाशः । सर्वे च दृष्टिलक्षणसंवादग्रन्था भावप्रकाशतः (इति ?) ज्ञेयाः । विस्मयानुभावश्चायम् । 'यद्विस्मयस्तिमितम्' इति स्वोक्तेः । विकसितानां मुखाद्यबयर्वेसौभाग्यावगाहेन प्रफुल्लानां विकसिताँद्यविषयविशेष- मवगाहते । हर्षानुभावश्चायम् । उल्लसद्भूलतानां अभिप्रायसूचकोच्चल- चिल्लीलतानाम् ।
'यत्रोल्लसत्यभिप्रायस्तदुल्लासीति कथ्यते ।'
6 इति । उद्वर्तिताख्यं चैतद्वीक्षणम् ।

प्रतिनयननिपाते किञ्चिदाकुञ्चितानां विविधमहमभूचं पात्रमालोकितानाम् ।। ३० ।।
'उद्वर्तितं तद्विरा यं भ्रुवोरूर्व प्रकम्पनम् ।'
इति । अद्भुतानुभावश्वायम् । अथवा प्राप्तिचिन्तानुभावः । 'उन्नमितैक झूलतमाननमस्याः' इतिवत् । मसृणमुकुलितानां
'मसृणं तदिति ख्यातमनुरागकषायितम् ।'
इति । मसृणानामनुरागवशादनुद्धताना मित्यर्थः । मुकुलितानामित्यौचित्यादर्घ- मुकुलितत्वमुच्यते । सुखानुभवादर्धनिमीलितानाम् ।
'अर्धव्याकोशतारा च हादार्थमुकुलैः पुटैः ।
स्मृतार्थमुकुला दृष्टिः'
इति । मोहानुभावश्चायम् ।
'भानु लङ्घितवतीष्टकराने नीविमर्थमुकुलीकृतदृष्टयां ।' इति माघोक्तवत् । 'प्रान्तविस्तारभाजां प्रान्ते तद्देश्नावसाने विस्तार-
भाजाम् ।
'आश्लिष्टो येन विषयस्तद्विस्तारीति कथ्यते ।'
इति पृथ्वअतया दृश्यं कवलयतामित्यर्थः । अथवा प्रान्ते अपाने विस्तारवतां विस्तीर्यमाणानाम् । मोहप्रतियोगिविवोधानुभौवोऽयम् । प्रतिनयनानिपाते प्रतीपं मदीयनेत्रयोः प्रवृत्तौ । किश्विदाकुश्चित । नामीषन्निवर्तितानाम् । ओंकुचितं, यथागतं निवृत्ति. किश्चिद्महणं निवृत्तौ मान्यं प्रकाशयति । लज्जानुभाव- श्वायम् ।
'तयोः समापचिषु कातराणि
किश्चिद्व्यवस्थापितसहृतानि ।
द्दीयन्त्रणामानशिरे मनोज्ञा-
न्यन्योन्यलोला नि विलोचनानि ॥'

अलसवलितंमुग्धास्निग्धनिष्पन्दयन्दै- राधिकविकसदन्तर्विस्मयस्मेरतारैः ।
इतिवत् । 'अभिमुखे मयि संहृतमीक्षणम्' इति च शाकुन्तले । विविधमि- त्यनुक्तानामपि प्रकारान्तराणामशक्यवर्णनतया सङ्ग्रहः । आलोकितविशेषणं चेढम् । पात्रं भाजनम् ।
'पात्रन्तु भाजने योग्ये विचे कूलछ्यान्तरे ।'
इति वैजयन्ती । पात्रशब्दस्य नित्यनपुंसकत्वादहमिति सामानाधिकरण्यम् । आलोकितानां दर्शनक्रियाणाम् । भावे क्तः । अहं पात्रमभूर्वमित्यनेनाहो मम धन्यत्वम्, इतः पूर्वमेतावतः सुकृतराशेर्मय्यसम्भावितत्वमिति द्योत्यते । रक्ता- विलोकनस्वभाववर्णनात् स्वभावोक्तिरत्रालङ्कारः । अत्र च 'भून्ना रसानां गहनाः प्रयोगाः' इति प्रतिज्ञातस्य योजनमनुसन्धेयम् ॥ ३० ॥ 3
अथ तथाविधानामालोकितानां निरतिशयं सनःक्षोभकत्वसामर्थ्य- माह - अलसेत्यादि । अलसेति किञ्चिदाकुञ्चितानामित्यस्यानुवादः ।
'आलस्यं तद्‌भीष्टार्थाद् नीलादेर्यन्निवर्तनम् ।' इत्युक्तत्वोत् । वलितमित्यादि विविधमिति क्रियाविशेषणस्य विवरणम् ।
'वलितं तन्निवृत्तस्य भूयत्र्यश्रावलोकनम् ।' • इति । ञ्यथं तिर्यगुदश्चितम् । सुग्धमकृत्रिमम् ।
'स्वभावालोकितं मुग्धं भावगर्भमपि छलात् ।'
इति । स्निग्धमरूक्षप्रभापटलबहलम् ।
'स्निग्धं तद्यस्य विषयस्तत्प्रभामिलितो भवेत् । निष्पन्दं तद्यदन्यत्र दृष्टान्न स्पन्दते कचित् ॥',

हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षै- रपहृतमपविद्धं पीतमुन्मीलितं च ।। ३१ ।।
इति । निष्पन्दत्वं नाम स्वयमेव स्वविपयादचलनम्, स्तिमितत्वं पुनः परप्रेरणया- प्यचलनमिति विवेकः । मन्दः सन्निहितेऽपि विषयान्तरे ग्रहणापटुः। 'मूढाल्पा- पटुनिर्भाग्यमन्द्रः' इति बैजयन्ती । अलसैवलितैर्मुग्धैः स्निग्धैर्निष्पन्दमन्दैश्च । अधिकविकसदन्तर्विस्मयस्मेरतारैः भृशमुज्जृम्भमाणेनान्तर्गतेन विस्मयेन स्मेरा स्मयगीला तारा अक्षिकनीनिका थषु । 'नमिकम्पिस्म्यजसकमहिंसदीपो रः' (३-२-१६७) इति रः ।
'स्फुरदृश्रृपक्ष्मतारं यत्तत् स्मेरमिति कथ्यते ।' (इति) । हृदयं मनः । अशरणं रक्षितृरहितम्, रक्षितृणां विनयादीनां दूरतो निरस्तत्वा- दिति भावः । 'चरणं गृहरक्षित्रोः' इत्यमरः । पक्ष्मलाक्ष्याः प्रशस्तपक्ष्म- विशिष्टलोचनायाः । मत्वर्थे लच् । । अथवा लातेः के ।
'अपाने तारविक्षेपः कटाक्ष इति कथ्यते ।' इति । अपहृतं स्वीकृतं 'प्रियतमा यतमानमपाहरत्' इतिवत् । अपविद्धं पात्तितम्, 'अपविद्धगतो बाहुः' इतिवत् । स्वविषये निमज्जितमित्यर्थः । पीतं कबली- कृतम्, स्वाकारेणान्तनिगीर्णमित्यर्थः । उन्मूलितमत्यन्तं स्वस्सिन् विलापितम् । हृदयपुण्डरीके मनागप्यदर्शनौन्निरवशेषं विनाशितं चेत्यर्थः।। अपहृतमित्या- दिभिः चाधनस्य क्रमादुत्तरोत्तरौत्कर्षः प्रकाश्यते । ततः परस्य प्रकारान्तरस्या- भावादुन्मीलितत्वे विश्रान्तिः । से हृदयमिति मदीयत्वात्तस्य दुर्वलत्वम् । पक्ष्मलाक्ष्याः कटाक्षैरिति तदीयत्वात्तेषामाश्रयबलेन बलवत्त्वं चेति द्योत्यते । अशरणं हृदयं कटानैरित्यनाथस्यकस्य बहुभिर्बलोचरैर्वाध्यमानत्वे कः प्रतीकार इति हृदयं प्रति दया, कटाक्षान् प्रत्यसूया, स्वस्य हृदयरक्षणाक्षमत्वाद्दन्यं च प्रकाश्यते । अत्र कटाक्षैर्हृदयविवणीकरणप्रकारमेदस्यापहृतत्वादिभिरध्यवसितत्वादतिशयोक्ति- रलङ्कारः । एकस्य कारकस्यापहरैणादिबहुक्रियासम्बन्धाद्दीपकं च ॥ ३१ ॥

अहन्तु तस्याः सर्वाकारहृदयङ्गमायाः सरूमाव्यमानस्तेहरसेन सन्निधिना विधेयीकृतोऽपि पारिप्लवत्वमात्मनोऽर्पहोतुकामः, प्राक्ास्तु- तस्य बैकुलदान्नो यथाकथञ्चिदवशेषं ग्रथितवानेवं, तैतो वेत्रपाणि- वर्षवरप्रायपुरुपर्वरिवारां गजवधूमारुल, नगरगामिनं मार्गसिन्दुवदना- लङ्कृतवती ।
अथ स्ववृत्तमाह- अहन्त्विति । तुर्विशेषे, अपहोतुमशक्ये त्वस्मिन्न- वस्थान्तरे दुष्करं मया कृतमिति द्योतयति । सर्वाकारहृदयङ्गमायाः रूप- शीलादिभिः सर्वैः प्रकारैरुवारतया हृदयं चित्तं प्रविशन्त्याः । 'गमेस्सुप्युप- सइख्यानम्' इति खच् । सम्भाव्यमानस्तेहरसेन मय्यस्याः कोऽपि प्रेम- प्रकर्षो ऽस्तीत्यूषमानस्तेहरसेन । सन्निधिना पुरोवस्थानेन । विधेयीकृतोऽपि स्ववशीकृतोऽपि । पारिप्लवत्वं चपलत्वम् । अपह्नोतुकामः छादयितुमिच्छन् । 'तुं काममनसोरपी'ति मकारलोपः । यथाकथञ्चित् अतिक्कृच्छ्रेणेति विदग्ध- विरचनाप्रारम्भपरित्यागः प्रकाश्यते । एवेति । अहो मम धैर्यमिति मावः । तत इति । बेत्रपाणयः प्रतीहाराः, वेत्रं प्राणौ येषामिति 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः इति वक्तव्यम्' इति सप्तम्यन्तस्य परनिपातः। वर्षवराः पण्डा तहूहुलाः पुरुषा वैरिवारयन्तीति परिवाराः परिकरा यस्यास्ताम् । गजवधू करिणीमिति' मङ्गल्यत्वादुक्तिः । नगरगामिनं पुरं प्रति गमनशीलम् । नगरगमनानुकूलमित्यर्थः ।
'एष पन्था विदर्भाणामेषं यास्यति कोसलान् '
इतिवत् । इन्दुवदनेत्यनेन करिणीस्कम्धवर्तिन्यास्तस्या मुखस्योदयगिरिगत- चन्द्रबिम्वसादृश्यसम्पत्तियोंत्यते ।.

यान्त्या झुडुर्वलितकन्धरमाननं त- - दावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धामृतेन च विषेण च पक्ष्मलाक्ष्या गाढ निखात इव मे हृदये कटाक्षः ।। ३२०॥
अथ गमनसमये तस्याः प्रवृत्तिमाह-यान्त्येत्यादि । मुहुर्बहुशः । वलित- कन्धरं तिर्यम्गतं कण्ठनालं यस्य तत् । आननं मुलम् । तदिति स्वानुभूतसौन्द- र्यत्वं द्योत्यते । आवृत्तवृन्तशतपत्रनिभं वृत्तं वालतं वृन्तं प्रसवबन्धनं शतपन्ने पद्मम् (यथा)। यदा वलितकन्धरं तदा तदान्न आवृत्तवृन्तशतपत्रनिभं सदृश- मित्युपमालङ्कारः। कन्धरावृन्तयोराननशतपत्रयोश्च विम्पप्रतिबिम्बभौवेनावस्था- निर्देशात् । वलितत्वावृत्तत्वयोस्तु सम्बन्धिभेदाद् भिन्नत्वं नार्थतः, पर्यायत्वात् । दिग्धः उपलिप्सः । 'दिह उपलेपने' इति धातुः । अमृतेनानुकूल्ययोतकत्वात् । विषेण तु स्वस्य दुर्लभत्वाशङ्कया। अथवा अनुभवसमये सुखावहत्वाद्विरहसमये दुःखावहत्वाच्च विरोधोऽत्रालङ्कारः । गाढं दृढम् । निखातः कीलवत् स्थापितः । इवेत्युत्प्रेक्षाद्योतकम् । तस्य हृदयतोऽनपायात् । 'अत्रान्तरे किमपि इत्यारभ्य 'हृदये कटाक्षः' इत्यन्तेन कैशिकी वृचिरनुसन्धेया । एवमन्यत्राप्यनुसर्तव्यम् ।
'तद्व्यापारात्मिका वृत्तिश्वतुर्धा, तत्र कैशिकी । गीतनृत्चविलासाद्यैमृदुश्शृङ्गारचेष्टितैः ॥
इति वचनात् । वीरप्रस्तावे सात्वती । रौद्रवीभत्सप्रस्तावे चारभटीं दर्शयिष्यामः ।
'शृङ्गारे कैशिकी वीरे सात्त्वत्यारभटी पुनः ।
रसे रौद्रे सबीभत्से' ।।
इति वचनात् ।
'भारती संस्कृतप्रायो बाख्यापारो 'नराश्रयः ।
वृत्तिः सर्वत्र भारती'
इति वचनात् । भारती तु व्यापकत्वेन सर्वत्रानुसन्धेया ॥ ३२ ॥

परिच्छेदातीतः सकलवेचनानामविषयः पुनर्जन्धन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥ ३३ ॥
७९
अथ स्वावस्थामाह-ततः प्रभृति तस्मात्कालादारभ्य। 'प्रभृत्यादिभि- रुपसइख्यानम्' इति प्रभृतिशब्दयोगे पश्चमी । 'स्कन्धात् प्रभृत्येव सपल्लवानि' इतिवत् ।
- परिच्छेदातीत इत्यादि - इयानयमिति परिमाणकल्पना परिच्छेदः । स चं मनोव्यापारस्तमतिक्रान्तः । 'द्वितीया श्रितातीतपतित' इत्यादिना समासः । पूर्वरूपस्य मनसोऽप्यगोचरत्वे कः पुनरुत्तररूपाया वाचः प्रसन्न इत्याह- सकल- वचनानां वाचकलाक्षणिक्रव्यञ्जकादिभेदभिन्नानां सर्वेषां शब्दानाम् । अथवा सकलानां बृहस्पत्यादीनां वक्तृणां सम्बन्धिनास् । बहुवचनेन बहुविधस्य वचसः, अविषयः-अगोचरः । तर्हि पूर्वानुभवनंवादीति चेत्तत्राह - [पुनरिति]। पुनश्शब्दो विशेपे । अस्मिन् जन्मनि पुन । अनुभवपथं स्मृतिव्यतिरिक्तज्ञानसरणिम् । जन्मान्तरानुभूतेष्विदानीमैस्मृतिगोचरत्यादित्यर्थ । अत्र पूर्ववाक्यगतोऽपि यन्छब्दः उत्तरवाक्ये तच्छब्दमाक्षिपति यत्तद्दोर्नित्याभिसम्बन्धात् । यथाह कविवल्लभः--
• 'यदि प्रयुक्ते तदिव प्रत्यप्रियमवारितम् ।' इति । उत्तरवाक्यगतस्य तु मच्छब्दस्य पूर्ववाक्यगततच्छब्दाक्षेपसामर्थ्यं प्रसिद्धमेव । 'स किरु वचनानामविषयः' इति वा पाठः । विवेकप्रध्वंसादू युक्तायुक्तविचारो विवेकः, तस्य मध्वंसो नाशः । प्रोपसर्गेणात्यन्तिकत्वं मैका- श्यते । उपचितो वर्षितः, महामोहः महदज्ञानं तेन गहनः निबिड । कोऽपी- त्यनुभवैकगम्यत्वपरामर्शः । अन्तर्विकारो मानसो वृत्तिविशेषः। जडयति ईन्द्रिय (म) पाटवयुक्तं करोति । 'तत्करोति' इति णिच्। तापं ज्वलनदाहसदृशीं बेदनाम् । जडशब्देन शैत्यमप्युच्यते । भतो जाब्यतापयोर्योगपचे विरोधप्रतीते- विरोषोऽलङ्कारः । प्रस्तुतान्यत्वरूपातिशयोक्तिश्व ॥ ३३ ॥

अपि च -
रसमअर्युपेते मालतीमाधवे
परिच्छेदन्यक्तिर्न भवति पुरस्थेऽपि विष भवत्यभ्यस्तेऽपि स्मरणमतथाभावविरसम् । न सन्तापच्छेदो हिमसरसि वा चन्द्रमसि वा मनो निष्ठाशून्य अमति च किमप्यालिखति च ।। ३४ ।। कलहंसः - आः दृढं क्खु ऐसो कए' पि अवहरिदो, अवि णाम मालदी जेव्व सा भवे ।
(दृढं खत्त्वेष कयाप्यपहृतः । अपि नाम मालत्येव सा भवेत् ।)
अपि च - परिच्छेदव्यक्तिरित्यादि अयं घटः पटो न भवतीति व्यवच्छिद्य ज्ञानं परिच्छेदः तस्य व्यक्तिः स्फुटीभावः । मृन्मयो न तु हिरण्मय - इति । पुरस्थे अग्रतः सन्निहिते । अपीति तथात्वविरोधः । अभ्यस्ते पुनः पुनः शीलित शास्त्रादौ । अतथाभावः यथा शीलितं तथात्वस्याभावस्तेन विरसमनुपजातनिर्णयसुखम् । सन्तापच्छेदो दाहशान्तिः । हिमसरसि तुहि- नसलिलपूरिते जलाशये । चन्द्रमसि अमृतमयत्वेन प्रसिद्धे चन्द्रमण्डले वा । अवंगाढ इति शेषः । एतत्सम्भावनामात्रम् । इत्थं सम्भावयामीत्यर्थः, । निष्ठा- शून्यं निष्कर्षरहितम् । । भ्रमविं इतस्ततः संञ्चरतिः । किमपीत्यनुपपद्यमान- मनोरथत्वं ध्वन्यते । आलिखति समन्तादुदृङ्कयति । अनेन तृतीयदशाप्रवेश-- लक्षणानल्पसङ्कल्प शिल्पत्वकल्पना मनसः प्रकाश्यते । अत्र भाविकमतिशयो- तिश्वालङ्कारः ॥ ३४ ॥ 1
दृढं खल्वेष कयाप्यंपहृतः । अपि नाम' मालत्येव सा भवेत् । आः पीडायाम् । स्वामिभक्तत्वात्तद्दुःखदुखित्वं द्योतयति । सेति, कयापीति,' या सामान्यतोऽवगता स्त्री सा माकत्येव भवेत् । अपि'नामेति प्रार्थनायाम् ।

सकरन्दः - (स्वगतं) अहो ! अभिषङ्गः । तत् किं निषेध- यामि सुहृदम् ।
अथवा -
मा मृमुहत् खलु भवन्तमनन्यज... मा ते मलीमसविकारधना मतिर्भूत् । इत्यादि नान्वह निरर्थकमेव यैस्मिन् कामश्व जृम्भितगुणो नवयौवनं च ।। ३५ ॥
अहो इत्याश्वर्ये । तचादृशषैर्यराशेरस्य कथमीदृशोऽयमिति भावः । अभिपङ्गो विषयासचिः । 'अभिषङ्गजलं विजज्ञिवान्' इति रघुवंशे । तथा कादम्बर्या - 'विषयाभिपोष्वनिष्टानुवन्धेषु' इति । निषेधयामि निवारयामि । किमिति चिन्ता । सुहृद‌मित्यवश्यममार्गान्निवारणीयत्वं ध्वन्यते । 'आ देणग्रहणान्मित्रमकार्यात्सन्निवर्तयेत् ' इति वचनात् ।
1 अथवेति । दशान्तरायगाहनेन तस्य दुर्निवारत्वं निश्चित्य पूर्वोच्चमाक्षिपति-
मा सृष्नुहदित्यादि । मा मोहयतु । 'मुह वैचित्ये' इत्यस्मात् प्यन्तात् लुडि चङि रूपम् । खलु निश्चये । अनन्यजन्मा कामः । मतिः शालजलक्षाख्ननिर्मला बुद्धिः । मलीमसविकारघना रजस्तमौमूल- तया मलिनैविंज़ारपांसुभिर्निविडाः मा भूत् । ईतिशब्दः समाप्तौ प्रकरणे वा । आदिशब्दः प्रकारवचनः । एवंप्रकारं वचनमिति शेषः । नतु प्रसिद्धौ । इइ अस्मिन् सुहृदि । निरर्थकं निष्फलमेव । जृम्भितगुणः लोकोचरालम्बनो- द्दीपनविभावजनितश्चिन्तादिव्यभिचार्युपाचितः कटाक्षभुजाक्षेपादिभिरनुभावैः प्रक- टीभूत इत्यर्थः । कामः रैत्याख्यस्थायिभावः । नवयौवनं शरीरे समारो- हत्, न पुनः समारूढं तारुण्यम् । चकाराभ्यां ज्वलनपवनयोरिव तुल्ययोगे परस्परोपचायकत्वाद् दुर्निवारत्वं द्योत्यते । नन्विति 'दूरापेतः खलूपदेश-

(भकार्ग) वयस्य! अपि विदिते तदन्ववायनामनी।
राधछः- सरखे! श्रूयतां, अथ तस्याः करेणुको रोहणसमय एव महतः सखीकदम्बकादन्यत्मा वारयोषिद्विलम्ब्य बालवकुलकुसुमापंचा- यक्रमेण नेदीयसी भूत्वा, प्रणम्य कुसुमापीडव्याजेन सामेवमुक्तवती- महाभाग ! सुश्लिष्टगुणतया रमणीय एष 'वः सन्निवेशः, कुतू
कालः' इति कादम्बर्यादिप्रसिद्धिं प्रकाशयति । मत्याख्योऽत्र भावः प्रकाश्यते । आक्षेपश्चातंङ्कारः । विशेषाभिधित्सया विवक्षितस्य निषेधात् । विशेषश्च- स्मरतापयशतयायमस्मद्वधीरणेनापि प्रवर्तत इति वा, त्रपावशादप्रवृत्तौ प्राण- सन्देहोऽपि स्यादिति वा व्यज्यते ॥ ३५.॥ 1
प्रकाशमिति । तदनुमोदनमेव, श्रेय इति निश्चित्याह- अपीति । अपिः सानुनये प्रश्ने । तदन्ववायनामनी तस्याः गोत्रमभिधानं च ।
करेणुका गजवधूः । कदभ्वकात् समूहात् । अन्यतमा एकाः । बहूनामेकस्य निर्धारणे डतमच् । 'अन्यारादित्यादिना पश्चमी । 'वारस्त्री गणिका वेश्या' इत्यमरः । अपचायो हस्तादानम्। 'हस्तादाने चेरस्तेये' (३-०३- ४०) इति घं। अपचायक्रमेण पूर्व दूरतः ततः किश्चिदासन्नमित्यनभिसन्धिपूर्व- फत्यख्यापनार्थ क्रमग्रहणम्। नेदीयसी अन्तिकतमा । 'अन्तिकबाढयोर्नेदसाधौ' (५- ३-६३) इतीयसुनि नेदादेशः। ब्राह्मणत्वात् प्रभुत्वाच्च प्रणम्येत्युक्तिः। कुसुमापीडव्याजेन पुष्पमालावर्णनच्छलेन। एवमुक्तवतीति तया प्राकृतभाष- योक्तमर्थवशात् संस्कृतभाषया विवृणोति । अथवा तथैवं संस्कृतमाश्रित्योक्तम् । महाभागेत्यादि । 'भागो भाग्यांशतुर्याशा' इति वैजयन्ती । सुश्लिष्टगुणतया

इलिनी च नो नर्वेदारिको वर्तते। तस्यामनिमको विचित्रः कुसुमेषु ब्यापारः उद्भषत कतार्थता मैदप्यस्य, फलतु निर्वाणं रखमीरताप
गुणो प्रभनसूत्रं पुनर्निर्थिवरं सुपरितो सुम्यो पनिन् तद्भावेन । रमणीयो लोहरः यः सनिवेशः पुम्माकं कुमशिन। करिती । माणत्वात् प्रपुचाच च इति वहुरेकामधेयाः। कुडिगी एकिन मध्य- नागदशानामस्य मालाযায়াया दशावा वर्तत इतुतिः। अनिनोऽन्यवाद पूर्वः। विचित्रो विविधसङ्गितरनितः । कुसुमेषु पुष्पेषु । ब्यापारः मथन शक्तिः। द्विदुधमेव तद्विशेषदर्शने कुतुहलमिति भावः । तत् उम्रमात्। बैद ध्यख कर्तुत्य नानकश। कार्यायोजनम्पतिः। रमणीय सायाः बालागत्य सत्रिवेशविशेषसौन्दर्यस्य। फलतु उपकरो। सरत एकान्यान एन। निवेशात्य विशेप्यत्वात् पुछिन्नता, कुसुमावस्य था। कण्ठापतम्पन महापेतां कदेशाध्ये त्रिभुवनसकेमाम् इति। अयमत्र याच्ययेोऽर्थः।
'थार्थः परैः पिशुनदेव रहस्यम
इति कामसू‌त्रोचे नेइम्यादन्योऽप्योंगच्या कारयते। वासुसिल्गुष- उया महर्षादिनिर्णयैः सुराम्बद्धता। सचिवेशः शरीरसागर। रमणीयो द महारी। हुव्हछिनी उल साहशल दर्शनल्कण्ठता। अमिनोरिय तस्ततः प्रकृति आउलान्नः । अपना बैल ताशसामिअशुअ येस कपीशरूल। रथपिडायाः उभवालियरसौन्दर्याचेः। निर्मार्ग प्रकर्तृका राधिः। सरस एवं निहितएवेति तखाः फाडान्त क्षम पोच्यते। सः असे वा महानाग इति शेषः। एक्कारो मिलकरः समासाद-

मिति ।
, अफरन्दः- अहो वैदग्ध्यम्।
नाययैः तया च मद्तुयुक्चया समाख्यातम् इययमात्यभूरि- यमोः प्रयुविमांडतीनामा। आई चं प्रसादभूमिर्महदारिकाया धात्रेयिका उवद्रिकानाये ति ।
उलहंखः (संहर्ष) किं णास माहदि त्ति। दिष्ट्रिआ पित्तसिवं भजनदा
यत्वनेति । भर्तृदारिकायाः स्वमिदुहितुः। केण्ठापनेनन (सहाय ता) भुषनस्यीयामिति। सशनामस्य सत्यमत्कारस्त्यात याचः। धन्द‌शक्ति बस्नुध्वनिरयन्, न पुनः छेपालङ्कारः। उभयोरप्यर्थयोराण वाच्य स्वात् । श्रम सेकसीव वाच्यत्वात् परस्यम्यया।
अहो पदग्ध्यम्। आश्चर्य निष्टार्थत्वनिः।
मदनुयुक्तया स्वा पृष्टया । 'प्रभोऽनुयोगः पृच्छा च' इत्यमरः। प्रसूतिः पुषी । प्रमाद सू।मिस्नुमहपात्रम्। पालवीनामा लङ्गिकानामेति च सवः । 'कानुमाभ्यामन्यतरस्याम् (४०१-१२) इति बा। प्रसादभूमिः भात्रेयिकेतिक मेहविधासभूनिरयात् पश्या विलमले योग्मां शुचयति । उफ्रेगोमयोरषि विशासितार्थोधनमाचरणगভাरः।
सर्पमिति खाशासित संपतेः। कि नाम मालतीति। माहतीति कि संशयः। दिल्याविति भगवता देवेन कुतमारपुवेन । जिज्ञासितमिति

देन्मेन शुमुगाषद्देश अ। जिरं आरोि (ডি নাম নার্সাটি। হিজ্ঞাগান্তীদ
८५
अनाला रिर्पसोरात्मवेत्वाहिरंगुमास्य। अपि च मांडती मारवीष्ठि गोल्ते बनती कामदेखि राजा नलजार्य शावैपत इनि किंपइन्को सूयी।
भाचे निहा। येन शुद्धपापुचेत व समागम्न परराष् महिमा प्रकाभित इत्यर्थः। सरि पत्र कोत्रम्मो अनुक्रमेषः। 'यस्लिम्, विविध मदामि विविः चांग छकुल्य मदनः हवायुकेः। किसान जिसे इर्मक भाषे निष्ठायां कर जिसमिति। सर स्थितमः। स्लामिमिति सुवचनेन माध्यक्ष्‌याणां स‌महः ।
अपयातिः अपरिमेयलः। षहुम नख चमत्कारल।
'अन्य साके भीप्नाभिरश्चियम्' ।
ईलाटिकन्। अनेनानायक अनि चेति। होऽपि र दुषन्त्यह। माडगी गाठतीति मोदी कामन्दकफीति। बीफा यावर मिमिहारो पोको ।
इति रामाययोगया। एनिमल्दो मोस्चरे। गोइते ममन्दमनु-

मागवा तया चाहर्ननुपथ्यमानलां यज्ञमातामात्मनः कण्ठा- ईवनाय दृशपोन। अमी पुनरभिनिविष्टया एशा मालतीमुखापतोफन- विदम्नगया विपमरिचितंकेभागामषि साग्ये पहुगन्यमाना महानयं प्रसादः नि य्यारला (१) गृहीतवती । अनन्तरं च यात्राभङ्गनालिदख महतः पीर- नंगामतनन्त्र सलेन विश्वटिसायी मसानामनोऽस्मि ।
गोषपाय। तादेति । अमेन 'ता याचते नरपते इथि सुभितमस चे। ये। 'किंवदन्ती अनधुतिः' इति बजयन्ती ।
अनुपप्यमानः पुनः पुनर्वाच्यमान इनदेय या दाने रूमा समात्नान्य प्रकाभ्यते । असा सवप्रिय । पुन-धन्दो विशेषयाची। अभिनिविष्टया पक्षमानिन्या। (दशा) रहा। विहललया परवशतया । शक असि हलायुधः। वडूनन्यमामेति। 'कन्ने हि झेन्गि गुमान बস্তুনি' नियायस्यापि नइयहिकत्वम्भनेन तवाधासो सुन स्कुणिति भावः। मानेादेवासनात् । प्रचालिता मनोनय। परनगयजनखमशः वीराः राजपानी निवासिनः

मकरन्दः इयाँ मालमा अपि स्नेहदर्शनात्गुलिष्टमेतत् । याऽपि हि कपोलपाण्डुतादिद्यातः समस्याः আমাবি, सोऽपि त्याभवन्धन इति ब्यचमिवैतत् । एततु न शायरो कटपूर्व-
निगमे नचः गैसमाः एণ্ডাবার্ষিকী বলিনः।
इत्यमरः ॥
इति वैजयन्दी ॥ "नियमो लिये मेरे पुरे पनि पक्रियेचे
"पूः श्री पुरीनगर्मीया पंचनं पुटभेदनम् । सानीর্ষ বিবम:"
"भाराहारोपयमक्स नैनः नुमः"
इति विक्रमोर्वशीये। एतेन सम्मदैन। विपदितायां अन्तरितायाम्, न पुनः स्वयंगवानिलेने मेरिक्षितार्यातुकामेष विश्लेषः महीपते।
माउल्या अपि स्नेहदर्शनादिति । 'अत्रान्तरे किमपि' इति 'थिमिधिक- शिनाम्' इलाচিনিङ्गमकावदित्यर्थः। एत सुति छ परि व्यते।ा (३-१-१२२) इति निर्देशः समेतिपादनपरः। कलिपि, महाभागपेन्नीत्वा परिहरात पोऽपीति । कपोल- 'सादि प्रतिपरितक्ते । प्रायः पूर्णः। कायाরখা; भन्दगामिन्हलं, वशिन् रागो बा।
'अभिसारे सा आकोशनेऽपि ५'। इति वैजयन्ती। अनिइन्धन लां निमिषीकृत्यचः। ब्यक्तं स्फुटम् । आ‌निष्ठनेय। तर न सन्देह इति भावः। उपसचिनौहन सस्मिति

कखः उए। ()।
(इति चित्र दर्शयति। उभी परमतः)
एलएंडः वेगे से हिवर्ष अहरिए।
(बेसास हृदयमपहृतम् ।)
सफरन्दा-रोपि माउला।
कलऐसा अवाम्। (अम किए।) ग्राभयः वयस्त मकरन्द। प्रसभमापले छर्कः।
समीचि समये चित्रमदर्शनेन संविभचे। एवं च एका। चकारः पूर्वोछेग समृधिगोति चिथमिति। अन्यो दिशाएँ' इत्यादिः 'पद' इन्त उद्देः। धागोंহনাহ্। অয়ন্ত্র मानमद्वारः । प्रवल्लाक्ष्यावस्थाविशिष्वमिति घुसेराजेम्स्यत्म मानाडू ।
केन । सेनेति शेषः
। वेनास्य हृदयमयहुतं तेन बनेन किसितमिवर्षः ।
अभिः सामुरावे मश्वे ।
अम किम् । अध्शब्दः पक्षान्तरयोतषः। विन्दः स्यानी। क्षम् खादन्यः कः, अयं स एवेत्यर्थः।
मानोचिः" इामरा। यह इमप्यतोषाचदभिगममकारापरिक्षामा


मफरम्याईसक! दुसोऽसाषिनमः ।
आयशाয়ারী। (सम खयन्मन्वारिकाहखात्, गला अपि उपनिधसकाशात्।)
राकरन्दः अथ किमाह मन्दारिका साथवाडेप्रयोजन माहयः ।
कलहंसः- उक्त विकोदंणं चि । (अकम्ठानियवेदमनिति ।)
यरुदन्दः पयसा मापय! सर्वथा समाश्वसिहि ।
कुतः फरमायना। अस्य चिश्व । अधिगमः धिः। मम सावन्नन्दारिकाइस्खाइ, त्या अपि देवनिकासकाशात्। অধিনদ इति संबध्यते ।
अवरान्दो व्यावृद्धी । सिलितमिरं गस्तु दाम। किंतुनमभिडेययेव मावत्याः प्रयोजनं, बन्दारित उक्तीलार्थः ।
उत्कण्ठालोद‌नाविधि । कण्ठायाः किमपि प्रशन योजन माहेति सकभः ।
उपपत्या निर्मीतकार्यविद्धिर्मकरन्द आह सर्वथा सर्वमारेगा। पर राणादिनिनुत्वाचेत्यर्थः। समाप्यासिदि मंत्र इदयो भव ।

या कौमुदी नयनयोर्सवतः सुवन्या रोखा भवानपि मनोरथः। नक्ष् सम्नमं प्रति सते! न. हि संप्रयोऽस्ति
११
• यस्मिन् विभिषण मदनহণ রানিयोगः ॥ ३७ ॥ ट्रैष्टष्यरूपा च भवतो विकारहेतुदशै मिलिरूपयां मालवी ।
मकरात् । सुजना शोषला हीणां कम- धकमिति पीठमति। मनोरथलब्धकार इमा नोपनीतः परमाइन्। श्रीयां नर्तयहि परमो कन्धुरिति सुमहत्। राजा। सङ्ग उयोः समागम्। प्रतिय। संदेहः। असा प्रमिति शेषः । नासित हि नाये। हिताने इति वैजयन्ती । यस्मिन् सकने विषये । विचिन्छ। कानियोगाकृतनिग्मः। 'অদ- ચામિળેલેડર ઈબલ my god are reguni s द्वारः। अन्योन्यं प व्यङ्गयर, फरफरवाव्हत्वात्। या कौमुदी नयनबोरि स्याफस्सिकी राहामायाधिः समামিः ॥ ३७ ॥
रूपा, नमेधि शेषः। मम उपदर्शने कुतुङ्गमतीर्थः । संत्र हेतुः मनसो पिकातुरिति । वानामप्यागयगात् ।

माधरः- यहमिरुषितं बरखापं तदुपलय चिंद्रफल, चित्रবাर्तकाध । (संकरन्द उपायতি)।
माधवः (टिन् मतेदम्) गछे मकरन्द बार बारं तिस्पति वैद्यात्रुङ्गतो राप्यपूर स्वत्ताइ‌स्योपहितमडिय स्तम्भमस्येति यात्रम् ।
पाणितखारिभिष्ठ नैसरां यत्तते किं करोमि ।। ३८ ।।
यदभिरुचितं बरुस्साय यत् सुइदः मिथे तत्करिष्यामीति घोषः। 'शब्दसी भीयमाणः' (१-२- ३३) इति सम्मानहाय चतुर्थी।
शिखदिति । शेषा प्रारम्भं सूचयनि। खेदः निस्सहता।
पारं यारमित्यादि। पयः। बारवसः इतिवैजयन्ती । विर यति छादयति। शप्परोऽक्षुमच्हः। उत्खहुएषः नेता समालोच मालत्ये करेति निर्माणं तेन उपाहतवाडम अनिता स्वमत्त्यमतिमविर्भक्ष्य । 'শমतिपचिड' इति धनिकः। सम्म दास्यशिखेशलन् । सद्या लेख मोशन एवं। खियन् पर्व हरम्। मिन्विदा गामरक्षरण इति भातुः। अविरतोत्कण्यलोलासीफः भविचित्रे शरीररनेम थाः कशासा यस्य । 'বর' (५-४-१५३) इनि कन्। लेखाविषिषु व्याकाराकुनुपरेखानिर्मा मेषु । नतरां मातिशयेन। वर्तते वर्तते। न तथा वाताभरिकोऽपि बहनो नहरों में धारी ट्युइयप्रयोगात्। किাिয়াশল্পক महर्षे (५-४-११) इकाइमाः। कि करोमि कन्यं न पश्यामि । सूक्ष्मे पिंससादुपायान्सरं न प्रकारात इति हेमें घोल्यते। बाप्याद्दीनान्तुभौजा काशनामिविशयो रापाको मात्रः प्रायस। कारणमुजेन पार्थस्य लेखना


मैकरन्छ। (विजय) उपस्ताद मोनि। (सबै) कथमभिरीव निर्माण लिखितः ठोकः । (सभमति) । जयवि जयिनस्ते से मामा नयेवेन्दुकलादयः प्रकृतिरुपुराः सम्लेचान्ये मनो मक्ष्यन्ति थे। मम तु यदिचं पाता ठोके पिसोचनचन्द्रिका नयनविपर्व जन्मन्येकः स एव महोत्सवः ॥ ३९ ॥
मध्ये विच्छेदन सूचयति। पति इति कर्तरि निष्ठा। उपपष्ट संवादी स्थाने मोगात्। अतारांविषये, कक्षानिति विस्स्रये । सत्र हेतुः अधिरेवचैव निर्मायाशुन्दति। लोकः पम्। पाचयति पठति। श्रमतीत्यादि। जगति न पुनः चितिना। वैोकावर्षी। क्लन्याविरस्कारडीकाः, तब हेतुः प्रकृतिमधुराः सन्तः सुन्दराः। कामते। भायाः पदार्थः । सेतु इति जगतो विकारित्वाचे
'भायो डीडाफियाचेडावनियावन्तुषु। पदार्थमाषे सखयामाम्मयोनिभाययोः ॥
इति वैजयन्ती । नवेन्दुक छादयः अधरिणक्यलेादय:। পাহি যন্ত্র। একাংখীभी। ककुदिमः। सम्लोष संचाग्नुभय मेष, र पुनस्वन्मुन्छिन नादेयतेषां स्वैर्शपायलम्। पुनरवासदर्भायाः चान्फयरिति बोल्यो। अन्य इति कुमुद्धिसभिहिताया नाविधाया इससवमुच्यते। मन हेति मतिसंवन्धिविरहेण निर्देशालाम शेपेण सम्मन्पीति सराप्यये । मद्यन्ति दर्शनादिनिःसीकुर्वन्ति। मम

मन्दारिता केळस पैदाणुसारेग छट्टो सि । (मध्यमकर स्थिति। तुछण्डो व्यापूची। 'विचिदि डोकः' इति न्यायेन। मम पुनरेकस्य गुण- विषेपं जानतो या। इयमिति चित्रगतामा भिक्षयेन निरिक्षकनानत्वात् निर्देशः। यातां प्राप्ता । कोके मोडे। विलोचनचन्द्रिका नेचयां कीमुदीति लोका सत्यमार्थता व्यज्यते। आयेक इति वा स्वच्छेः। आठोके दर्शनमात्र एक नारिकेत्यर्थः। जगति डोक इति पैडम प्रयोगस्या चातुर्यात्। नयनदिपवं महुरोंचरन्। जन्मनि अस्सिজिরি হাঁषः। अत्यायनय साफल्यन्मयानिति नायः। स एक एब। न पुनारिन्दु राजादिदर्शनाहियेक्कारेण न्यायते। महोत्सवः महान् कल्याणागरः । नबन विपरं याता यदित्यनेन पोदिमाधी कुरिन्द्रपदादीनामम्मीचीनमात्प दिति व्यज्यते। अत्र चन्द्रिका विदेस सा 'का पोडो नाग' इयंत्रवाभिवाद् अवना ज्योয়ারपद्यादिशब्दानां 'एकदेशसिमेण्यरता विसारिणी सभा' इति, 'গণহदीपितिमह खन्द्रनुदात्तस इछि, 'भमन्तृप्रिन्द्रिादुर्दिना' इत्यादिषु ममा *લ પાસુ ઇષે વિશ્વિને व्याहतिः। निकालारोपने हि व्यतितोऽपरः। माता च नः दर्शनेको नोऽनन्य हरण करुणया कटाक्ष्यतामिति वरुणु च ध्यन्यते ॥ १९ ॥
कलहंसक पदानुसारेण सम्बोऽसि। परमन्यास्मतिविन्यान्यनुत्त्य

उम्मणेोऽसि। कवं हायपि महानुभावप्रेय
(उक्त्य) पणमामि । (मनामि ।)
उभौ बन्दारिको इह आगम्यताम्।
भन्दारिका (उक्त्य) कलस पर्वमेाई चिचफतर्ग (धक उपनय चिरफড।)
मन्दारिया (विछोक्य) देगी कि विमिचं वा एत्थ मालदी স্টাডিহিহা। কেন কি नিगि बराच मात्यलिसिता।)
करुहंसः जो वेभ्य अविसित गाउदाए। एर्व उत्कण्ठा विमोद‌र्श चि। (व एवं बक्षिमितं माया। एतयुक्तण्डाविनोदनमिति ।)
सडक पूर्व राजैष रावत् राजापरतानः पाचोरपि दर्जना-
ला। कर्म वायरि महानुभावत्रैव। प्रणमामि ।
फट्क उनষ বিষफরুজ।
गृहाणेवम्।
ঊন কি নির্দিও বাগ নাকযাকিন্ডিয়া।
म एवं यनिनि माऊल्या। आविषित इति विज्ञविपरिলাম:।' तेनैवेत्यायाति । एतत्कारिणयनमेव कारणीकृत्येोपः ।

मन्दारिका (अहर्ष) दिद्विया उईसिर्फ विष्यवाणं पवाप- दिगो । (विष्ठा उ‌र्शितक विज्ञानं ममापतेः ()
मकरन्दा- मेन्दारिके। पदक्ष वस्तुनि एप के रक्लमः कथयति।
मन्दारिका महाबाजः हा (महाभागः तमा।)
मष्ठरन्दः मंचे पुनर्यालती माथनं प्राग्डष्टमती।
मन्दारिका-उयनिभा भणादि, पादाअगगदे ति (उরिনা भगति बातावनगतेति ()
दिष्या उद‌र्शिसफलं विज्ञानं प्रजापतेः अनयोईयोरच्यविवशतो निर्माणरूपं समाः शिश्मयोजनमजातम्। वासनादित्यर्थः। 'विज्ञाने शिल्पशास्रयोः' इति वैजयन्ती ।
अत्र वस्तुनि अस्मिन् दृचान्ते । गततीनियम इत्यर्षात्। ते यशुमः सलहेसकः। यह कथयति परं चारिणोदणं चि' इत्यादि । वचथा सावमेव । अपिः प्रभे ।
महानाग सथा।
'डुन शामरे, कष्टपूर्णतमा इति सन्देशनिराकरणाम पृच्छयरी - क पुनरिति । पुनःथ्यो विशेषे । एतदर्शनमলের ভলা उपरयतां नाम। कस्सि देखे सिता मातीत्येतायत्वेन संशय इलायैः ।
समधिका भगति वाचायनगतेति । संयतीति वर्तमानोमीप्यानिर्देशः। प्रोष्ठतल्यावाहा। 'भगइ गलों' 'मास शुमीचो' इत्यादिवत् सूते योगः। समापीदित्यर्थः ।

रामहे । मे।
আর্মি।
বৃধি ফল। রাধা। (१०२५८) हवाले ८०५६। उववर्ण पुचिचए।
অনুমনারা সঞ্চালায়। পরदेवमल सुपरितं मयुरान।

कारः।
सगयी।
(उधाम पतिः)

সহয়তভূধ এফেকী।।
লখাচ্ছেঃ (দোলাম্)
गवेषयति-उन्नतीसादिलादि। বিরুনাভীদওবা বিধাসহ ক্র-বন্তরক্ষীষাহ্। कुछब्देन चैनस्यान्हसे मकरन्दः
-  ' इति मैजयन्ती । 'अयुत्करण' इति श्रुत्वा शिविरोऽपि
नाम्। गा২ সেরিসাধনিয়ে। আভিন্ন নাভিম্বর। कुछণ্যরিফা খষযক্তিজবও इकाई प।ि पुनासि पनः। वाप हत्त्व भगवतः विरियादिले न तुप्तटि भक्योक्साहित्यात् ।
मनाङ्गानि निर्वाषयेत्यर्थः । अमिरणकार्यकुलेन प्रकाशनाद तपाः ।॥ ४९ ॥
प्रियोऽक्सीवीए०७मन्दपान करणोपयति। जगतं सहृदयतमिति । मावेनातं उदस्य तं यथेति सर्वविषे विषये शब्द।


इति ययनात् ।

ज्यउति हुदयएन्कलनाव ॥ ४४ ॥ (इति निष्कान्तः) ॥ इति वाढलवीची नाम प्रभन्नोऽङ्कः ॥
विरोति । करणानामिन्द्रियाणां शानशाफिम् । प्रमोद्रः प्रकृश विचिच्म । शवम् । पिचत् पात्या । आवर्तমাদ বীদ দিবনা। অ বিভাযদন্।
મિત્યુ इति मुरार्युचवत् । ज्वलति बप्यते। अन् पहिने दिल केनाप्युझवेन निर्वारयितुं धमिर्मापणीनरिति वैन्यं ध्यान्यते । तन्मयस्य नायिकारिष्टेचने माति इडुक स्यामस्यानुसन्धानं कृतमिति बेतानेर- दोषार्पा सम्मवाद । श्रहो न पीन। गोविবোনুথবয়মন बोगना प्रत्युत गुम्य एषेधि समोल्डारः ॥ ५४ ॥
इति निष्कान्ताः । खाए परिनिर्नया लभः। হয়েर्थः । "एफाहयोग्यत्य नाटकांशत्या इतिहास। समूर्ण
। पूर्णज्योतिःप्रसादेन के पूर्वसन्ती ॥

अप द्वितीयोऽङ्कः ।
(उतः प्रविषमे)
१०३
प्रथमा सेहि। सार्तालापरिसरे अवलीदादाओं तुमं सि पि मन्तअन्ती शासी ।
(सस्ति। खापरिसरेोकिखद्वितीया वंণ্ডिষণি নাম- कम्वासीः ।)
हितीया -
माहिषरसमीपे वेण विळ माहतंपिअपजस्तेम
- शकनारनवे एक रिमिकमेव्याशित। चेख्य माल्या दास्याविति
হস্তুষ্ট: মন্ত্রির মন্ত্রकः । मभाडे निषेधात्।

शिर अरु हूं। है एक औषधाने अखीयथा सहारिया उमर सिन्ई समाए।
(बंध किए। वाजदानीमेहरारारिण

सरिमेण अदिपि पाए महिमियतो मभिरतदि । कर्थ
दिल' इयुषमुत्गारवहि।
টি।
- मिधि छाननादत्रायते। अपरिग्रना परिवारहित। पूलेরি માં

चालतं विम्वेदी दरए नाभংলে। थেया सदमा साहसने सर्वथा।
.
भनिमियो गमिष्यति । न्याय कारणान्महाराको गारि

इलिया। अन्न संस्कृति शेषः। कन्नस्सन्पुराये नारियां

भागशः कुमाন্ত'

भनिमियो गमिष्यति । न्याय कारणान्महाराको गारि

भागशः कुमाন্ত'

(मति नित्य न्याय महासत्र इनि। का आमरणं माधवशात्र माभवानुराय इति वर्णमामि ।)
कदि।
(शषि नाय नरायसी अप फिरुपि भयमंती दर्शविष्यति।) कियां अंसमोर अडिटराई। (आदि मोरसे शालि पहि ।।
दृष्टि तर्कयानि । अरुः याम्यवाद। आमर्थ। आर्मर्यादयाम्। श्राणाया प्रामायायोऽप्यचिरेण मविष्यतीति हासते।
পবি নাম কাবনী সর বিमरि नगरी दर्शयिष्यति । डाकपा भावकोन सक्छ। खामी महाशयति । अणि जागेति भालामाए।
यि धर्मषद्धम्मोरथे। सेकि पहि । पितरि प्रतिकूठे मगरुया अध्पदि प्रश्वमेति भावः ।
दिग्छान्छे इति। अगत्यरिश
प्रवेश किहि इत्यर्थः ।


भर नीरसे बनि सुपिछे सत्ममा निसर इतः गरिषधमालाथि। उपसिदि। साववेकः। सदाच्य चेति । प्रहिती संपति।

महत्त्वेन महातुमायेनोष्नीश ने एवं कुरुगा।
- पात स्यात् । श्रपयति दयाডि।


ভঙ্গিত্রে অविल्यम हुर्ग से अरहान्।
( છ
पहली - सई वि। (মেনিষ ।)।
राष्ट्रिया के हो इसकिदो ।
माडी- हि सरहित्य सम्ममा आसारामतीबास।
लिई निहाय । मायानितिमा १२ शुषिता । इयं विरचा किम इति सित्यना या ঘটে।
ধযাকতাই।
येनं दूषमा वि।।
सनातनाया।

থাৎ, দিব্যরি। তিाम समस्याए
*
િ जगाल मिनिवारो चियाः। भयरा वथा स्विसली संभावडिं। साफ भाको बारपाक्दारे। रागादिषः कः

मालती- फिणिमिर्थ।
१९६
लपट्टिका - क्खु नाहवाद्यअरो कहंसओ णाम कामेदि । वस्स दंखहस्सदि चि। उदो पिअत्यवेदिशा में मन्दारिआ सपुचा ।
(तां स्तु माभवाचरः भईसकी नाम कामयते तस्मै दर्शयिष्यतीति । শুরः সিম্বिিनवेदिका में मन्वारिका संच ) याखती (स्काएं) पूर्ण लेब वि 'कलईसएण ते पढिच्छन्दं
नचणो रेहुणो दंसिई शविरसदि (एक)। सहि किं वाणि दे पिर्भ।। (तं तेनापि कईसकेन तामतिष्ठन्दमात्मनः मदति भविष्यति । (प्रकाशं) साति किमिधानी से निक्स् ।)
उथा ट्रिका - एवं पेसु तुस्त सन्दागभारिगो हुँछहयणोरहावेस दूसहाऑसदतवणचिचक्खमनेचाणिनायजे तुर पढिच्छन्दं ।
(एल् स चाय सन्तापरिगो दुख्नमतोरभावेशदुःसहायासराय- मानविचक्षणनाभरियोस्त विच्छन्द ।) (इति विषं दशमति ।)

माधवानुचरः कसको नाम कामते उसी देविष्यति। ततः मिनिवेदिका में मन्दारिका संचा। प्रियनिवेदिका दियो वर्षस इতি ।
व्यति । सुतिः । किसियानी से शिवम् ।
। मह निर्मिति संवध्यते।

मालती - (सर्वोच्वास निर्देष्ये) अहो दामि पि हिअअस्त से अंगासासो जेण पर्व पि ओसासणचिप्पलम्मो चि सम्माचीअदि । जैप अस्लराई दि ।
(अहो इदानीमपि इदयश्य मेऽनाथासो वेनैतदप्याश्वासनবিথ इति सम्भवम्यते। अब अक्षराज्यवि ।)
(जाति अधिनस्ते से भावा नवेन्दुकलादयः (१० ३८) इवादि पूर्वोकं पहिला सानन्दय)
महाभाऊ सरिसं क्नु दे चिम्मायस्त वैअर्थ महुरदार देखर्थ उण सकाळर्ममोहरं परिणामदीहखन्तावदारुर्ग अ । चष्मा नतु ता जो इंत्थिआओ जाओ तुमं वा पेस्खन्ति अचयो वा हिअअस्व
सहौच्छ्यासं । हदयडुः सभारल्यूमीक्षकः उच्छ्वासः। निर्वर्ण्य निरूप्य । कहो इदानीमपि इदयत्व मेऽनाश्वासो नैतदप्याश्वासनविनसम्भ इति सम्भाव्यते । इदानीमपि रेलार्थिभ्यासविशेषेण नियतमकृतत्वनिर्णयेऽपी लभः । अनायासः अषद्धा। एतदू मइपलेखनদখি। আখায়লাষ রন্ধী स्वहस्ताविलिटेन वचनमिलेक्ष्यते। अथधब्दो मापू। चिक्रव्यतिरेकेण तेन अक्षराग्यपि विखितान्यत्रेत्ययः । अक्षरमेह समुदायनिरीक्षणात् । पूर्वनेव शिरमानहतियोति सानन्दं सुखातुमक्साहितम्।
आकासे नामकमभिधुलीकृत्वाह सदसजिहित था। महाभाग सदर्श खलु वे निर्माणस्य वचनं मधुरतयां देर्शनं पुनखात्यकयनोहर परिमाम दीसन्खपदारुणं ५। निर्माणस्थ देहसृष्टेः । मधुरतयादाড়াহভঙ্গীস। सदृशं अनुरुप । परिथामे काकान्तरे सन्मातुःशुक्लई। चन्याः

पुनस्तत्वामननेोहरं परिणाम्दीर्यतास्यामं च। धन्यः सताः खियः यास्तां न पश्यन्ति जामनो ना हृदयस्य प्रभवन्ति ।)
उचङ्गिकों कि सहि जेवं पि दे णाथि आवासो । (कि सखि एवमपि ते नात्त्বাঝায়। ()
मालती - कैर्ष ? (कমন্!)
लयङ्गिका- जस्स कारमादो तुमं उचुडिजयन्पर्ण क्रिपद्धर्व विव विलन्तगोमालिजकुसुमणीसहा पेरिहजिसि सो वि जागाविदो भअवदा मम्मदेम सन्दामस्स दूतदचर्ण ति ।
(यस्य कारणात्खनन् किन्नं तीन নয়না छिकानुनुमानित्तहा परिहीयसे सोऽपि शापितो भगवता मन्मवेग सन्तापस् दुश्रुङ्गत्यमिति ।)
सद्ध वाः खियः, मास में पश्यन्ति आमनो वा हृदयस्य प्रभवन्ति । त्यांन पन्ति गिनियमाचाजैनिकि रणरणतुःसत्वारकात्। भति पौरख्या नीरसत्या वा स्वहृदयत्व निवारणे या शस्तुवन्ति ।
कि सक्ति एवमपि ते नासवासः। एयमपि अनेन प्रकारेणाति । कथमिति एवमित्युक्पकारविक्षाয়া ।
यस्य कारणात् वमुत्रुटितयःদ্যাতিষ্কা कुसुमनिस्सहा परिहीयते । सोिषि शुরি। জিন- सन्तापक्षय दुरराहलमिति । अनेन प्रकारेणारि कि नाथासः  मनकिने रविनुभयपार्थना कुरुते' इति न्यायादित्यर्थः।

११६
मोलवी - सडि कुसळं दोष तस्स महाणुनावत्स भोडु। मम
उण हुँदछहां भासासो । (सखि कुराकं वायवस्य महानुभावस्य मख्छु । मम पुनः शुशुक्रव সাश्वासः ।)
(सॉर्स संस्कृतमाश्रित्य) मॅनोरोगस्तीर्थ विपमिव विसर्पभविरर्स ममाथी निर्पूर्म ज्यउनि रिपुनः पावक इव ।
अतिश्नेहात् पापमाशङ्कमाना मास्याशाखे सखि । कुशलं तारच्णय महानुभावस्य भवतु । पुरुषरूकवाचस्य सबैकातुमहामपि कुश्शार्ड चिरजीवनमा शास्यमेवेति मात्रः । मम पुः सुदुर्जन बाभासः । पुनःशब्दो वाइची। सास्र अस्तीकारदास्यत्वं स्वसनापत्यानुफिन्ल्याविभहृदयतमा सबा-
नए । संस्कृतमाथिल्येति ।
इति वचनाजिर्यन्वनिगः सनिवेदनाव संम्ब्यारेसमार्थः । - मनोरोग इत्यादि- रुजति मैनफीति रोगः। मनोयापिरियने नववाद्यत्वाद् दुरंण्योदाले व्यभ्यो । सीममिति विषविशेषणं । दुसाए- तथा प्रसिद्धं कालकूटनियेत्यर्थः। विद्युतः पावक इवेति गरीयान् स्वर इमेति विशेषणोपमान्मकमात्। विसर्पन् उपर्युपरि বিম্বনালঃ । कम्यस्वेदादिस्मकार्यकरणेन शरीरं न्याप्नुवं मा। विसर्पणस्म विपीय- मानोर्वचनहिंसगयो योरपि साषारण्यार् विसर्पचित्यनुवादः । 'विसर्पल्य विरत' इति या पाठः। शमाधी नमेव्यधनीकः। निर्भूर्म निरस्तम- मिति निर्भिच्छेदलं व्यखनत्योकम्। कन्यया घूमरसङ्गात् । मनोरोगस्य वि गश्वं नाम मान्यं विहाय निरर्गकः मसरः। विभुसः भब्रोिन्क्यः। आाभी

हिनस्ति प्रत्यर्थ ज्वर इम मेरीपानत इतो न मां शार्तु तातः प्रभवति नभाम्बा में मक्ती ॥१ ॥ लमाट्रिका देवं एर्व। चक०सोक्खदाइयो, पैरोपखदुःक्स- सहा सन्जयसमाभमा होन्ति । अनि अ, पियसहि जस्स बोदावणन्ना
११७

इडि शाकुन्तरोक्केः। हिनस्ति अन्नतः प्रविश्य द्वदति। प्रत्य प्रक्रखानि । गरीपात् गुरुतः। साक्षिपतिकादिरसाध्यो ज्वर इव। उपमानैः इरान्पूर्णादिजनकत्वं बेदनासन्यानो महोप्मरतस्थ प्रकाश्यते। अंतः यह एकरति गमात् । इतो मनोरोगातोः। वा रविन्। 'भीमानां अमहेतुः' (२-४-२५) इति पथी। वायः पिता। में प्रभवति न शक्येति। शम्या गाता। भवती वं । युष्मदतिष्ठामिले कचोरभावात् पुष्नानिरप्य समचिकित्ये स्याभिरित्यर्थः। श्रहो मम मास्येव चितमस्याद्या । सोऽपि ताक्त् कुष्ठी भवत्विति सम्यन्त्रः। उपात्राच्द्वारः ॥ १ ॥
इति कामशास्खे दुतीकः। एवमेतत्। सदाकिनः परो इदुःखहुरच्हा सज्जनरामायणा मरन्ति। सनिषी मुसकरा नहशियो दुसारिष । अदि मियास्त्र यस्य चयन्त रायविता ते शरीरावस्था, राषिदर्शनाय सन्तप्यत इति किमत्र मणितम्यम्। समिद्धद्भुतपदायमानः भीदवार

अज्ज सन्तप्यसि चि किं एत्थ भणिदर्न। वा पिअसरि सिलाइ‌णिन्जो दुछदमयोरषफर्न जीजलोअर्स गरुजापुराजसरेसमंदानाश्यछ इसमা- अमो चि वृचिर्भ जानीमो ।
(एवमेतत्। त्यदायिनः पोशदुः अदुस्सहाः सन्जनमान मयन्ति । अपि च निवसति वश्य वातायनान्तस्तिर्तदर्शनेन समिद्धहुतण्दांय- मानपूर्णचन्द्रोदया निष्करुणकामव्यापारसंघनितीति ते शरीरावस्था, स्वैय सप्याप्ससविशेषदर्शनादद्य सन्तप्यत इति किन्त्र गणितत्यए। उद् मिथसखि, बेहदाक्षात्, पूर्णचन्द्रोदयो यस्याः। अत्र किं मणितव्यम् अयमী বা ग्गोज़र इत्यमः। सियासि श्रामनीयो दुरुनमनोरथकतं जीरो गुर्व रायसरसमहाभागवानसमागम इति एतावन्मानीन इति । इलापनीयः नित्रादीनामप्यनिन्द‌नीय इति तच्छदकां निवर्तयति। दुर्लभमनोरथकले गुर्वतुराणसरसमहा भागवद्धनसमागम इति। स्वत्वामनुरागसाजिनः काकीशादिमिविंदस्य समानमः संयोग इत्यर्थः । ता पिनसहि ईत्यादिदः मोल्त्साहनात्। नहु-
इति स्मृतेः, जाधनमोः कथं गान्धनों विवाहः प्रतिपाद्यते। उच्यते । नात्र गान्यवों विषाहो विधीयते। 'क्या चतुभ्ये दीयत' इति, 'मेयो मित्र बन्धुता या सनमा' इति, पितृदुद्धयनुसारेण गुरुभूतकामन्दकीमुलतः प्राजापत्यस्यैवोपरि

इसि एतावन्जानीमः ()
माखती- सहि दइद‌मातदीजीविदे ! साहसतोवण्यासिणि ! अपेहि । (सन्) अथवा अई अम्ब गारं गोरं पलाजन्यकापिदधीर चणारइम्मेण अचयो हिंअएण रोकिद‌लज्जा डुब्बिणअलहुई एत्थ भवरणाधि। सभा वि पिश्रसादि-
(सास दविताक्टीजीविते साहोनि ह। (स) लगा अहमेव बारे सारे पहायनागन्यापधीरयन्मेना इदयेन सूरी- कृरुकन्या दुर्विनयकप्वी अश अपराध्यामि। व्यापि प्रियसखि - 一)
सर्वविवाहेषु त्या साधारण्यात। ते च 'इलेमानुरागो हि वार कर्मीमा मङ्गम्' इति । उतो न विद्विरोधः ।
अब सत्तीहृदयं विज्ञाम अतिभिकामा कुपातिकाममालिका मारुती साहसं ध्यायहे सति इविरामस्तीजीविते साहसोयासिन्य बेहि । इपिसमालतीवीचित इति कारणविचारणाम्हम्। यावं सुइयसः' इति यावेन म‌ानिदर्शनात् मादकन्यास्ते ममाया। एवं न्यिा न पुनर्षमै हायर्थः। च्येत सहयो स्याईदय उत्याः प्रकाशयति। साइसोन्याधिनि साहसे पित्रादि- गए। पेहि पुतोऽरे। अहमेव वारं

(सूयः संस्कृतमाজिল)
ज्वलतु गगने रात्रौ रात्रावखण्डकलः अशी दहतु मदनः, कि या एलोः परेष विधास्यतः ।
वारं पायमानापितभीरत्वामेलन मेनका दुर्विस- अशापराच्याभीति । अचत्रेति तमन कधिद्दोषो मास्नेहानुगुणं एक- संन्वादिति सार्थ निवर्तयति। वर्दिकत्व कोष इत्पन्नाह - पारे वारे क्षणे क्षणे । पलायमानस्पद् व्यवस्थापित हठाइ भतिनिवर्तितं च पैर्वमेव अष्ठम्म आधयों सत्य। अन्यथा कुव्यविमाका। तेन सराला हृद‌येन निरक्षकार्यभया। दुर्विनयलच्ची जनियेने अविजितेन्द्रियत्वात्ना माइतममदेव सरुजनयहुमानपाद्य सूत्र । अগ্ন অঝিন্ ঝারুনি। अपराध्यामि सदोषा भवामि । एतन्मूत्वादौडशान स्वাহাননানকशেस्यर्थः ।
यदि साहसं न क्रियते कर्म साई औीवितं रक्ष्यत इत्याराडाइ- जालनु गगन इयादि । 'अनिउदयद्वापुष्पचोदा निন্ডতায়ালম্বা- उतु तच्ह्य इति सून्य- द्राक्षणिकशब्दयोगेन दहनव दुस्सहा शाशिनः मकाश्বন। শযন হরি વૃłonર્માિયામય ૫ વ્યાજના વ્યા સહિ पूर्णीकरणत्वादि शस्यते । दूरस्थिका मधिकियेवावि। रात्री..या मखण्डकड इछि मतिरकनि पूर्व एणावर पुनः पव्येनेति निवदुषि- इमाचिशयः मतिपायते । शुद्धीवि पूर्वमेव हितः श्रीपारिका डेति गिन्डक्षणता व्यज्यते। मदना तिरथीकरोति जनদিতি মদি राडु‌षितमेवेति नायः । मदन इत्यनेन तत्त्वावादा घोरमते। गगने शशी व्यक्गइनो दहस्थिति गहिरत বিশ্বৰি বিয়াयां

मम तु दपिता प्रसाध्यसायो बन्न्ययावया कुळममचिनं नेत्येवायं जनो न थे जीवितम् ॥ २ ॥
- जयाउल स्वेष्टतया सिद्धत्यादनिष्प्रसङ्गाभावं बाह रेमोति विनचिमतिरुवर्यमा परम्। कि या विधास्यतः करिस्मतः। एत्याविति द्विवचनसास्थ्यदाक्षिप्यते। 1
इडियाः प्रयया। पम्पनी विम" (२-१-४२) इति थी। समयः विषमीकर एवेति चे नेयर्थः । दपिकापेन की इर्थः। ताच्या कुशीदिभिः पू०५।। अमडान्बया इतः पूर्व अन्दोलन रहिता। जननी भाता। बाइ। अविशेषेण नाः पितुश्चेत्मायादि । अमक्रिनं १०- યોપરરિયલ સિવિ
'न पूर्व दृष्टीन्त्य माममिति में विः । इति महाभारताच्चेोः । दमिद्यनिधि विषरिनामः। श्रालायो दमिरुले

(सन) दत्य वाणि को उपाओ ।
एडा पंपदी कामगर्छ ।
(एप्पा संगथ्वी धामन्दधी)
उसे- (सीचूर्ण) डि भनपदी। (कि नगी
न सत्र संपास इस्वर्थः । वाई यमपणे होण्टनुराग इति थे- शाह- न य जीवित वैद्नुरागायापि न किविणं धारनाभीयवाय। गतः स्यान्ने नार ययते; अति च परित्यज्यते इसानेन ।
सकेगापिकार्पण लोकस्यामार्ग शान् । वत्पूरितं हि ठातेन भी मानांक इत्युक्ककमेण 'परमोधता पितावर मे रशीयन्। अनुराग বয়খনতাকে বিওবিদেশলৈ प्रकाशितं बेबियर। मैंने भान भावः प्रसाश्यते। अत्र ललित्यাচিদি বিজ্ঞন্দ তিথাবসाद साहसकरणस्य र कार्यस्य कारणमुसेन प्रकाशादशतिर्थसाराच्डारः। माले यारे अनी म २ किमितीष्टसिपेषा, कि या मुल्योः परेन આઇવાચનમેલી વિદ્યોગમિલિયનપર્યપા शरमेच्यं यत् ॥२॥
अत्रेदामां के उपायः । एवंविधे व्यसनेमीकारोवान इथষী।। नैर्षच्याप्रविष्टा नेपथ्यात् किधित् प्रविधि। समयापरिक्षामा सा सबसे । असीहारी यर एमवी कामन्दकी। उपराच इति देवाद सम्बध्यते ।
उसे नाही। सी।भगवती।

हमे डि हि विर्णगीदि । (चिमिति वियते।)
(प्रतीहारी निष्पयन्ता)
(माती चित्र अति)
প্রথল্ল্যিা (শেষ) माहिये फ्यु जारम् ।
(सहित सह भाव ()
(कः शविशति सामन्दमयोचिता च ।
सामन्दकी सापु ससे भूरिवसो! साधु, गमबति नियस्य सन्यासनस्य महाराज इत्यु भयको काविरुद्धचरमुपन्यस्यम् ।
नवमः । सन्पार्क मेदं प्रस्तावनानम् ।
इति सहितं पविना वैरम्याइ सरितं दिव्यय। किमिति विलम्ब्यते । श्वेति शेषः। न सह गमकत्वागमने अस्ताइमनि समयः कचिदित्ययः।
किशाकरिशना ।
কবরিफादेन रिः स्वसंविधानचातुरीमदुस्मारयति ।
साधु खसे। इति। आकाशे तदामिधुमेह ससे इति । समक्षणारि स्वादुतिः । साधु फोननन्। बीराः। उभयलोकां

अपि चांद मंग्मयोद्यानहचान्डेन भगएको विधेरप्यनुजठामपणः छामि । यकृतापतीचित्रफलकम्यतिकरसंविधानकन्तु किमप्पयूसर्य प्रमोदसुहासयति । ईसरतरामुरामो हि दांस्कमर्माणि पराये मर्क, गीय धाममधोऽग्निरसा 'यस्यां मैनयनुपोर्पियन्धः तस्यासृद्धिः' इति ।
त्रयलोफिता- ऐसा मालदी। (एच मकक्षी)
विरुई अस्पायुष्य चोभयोकयति वाच्यमानयाभ्यां स्वित्योः गतिपादनात् । उप्परं भतिवचनम्। राजस्वयख। प्रधान्तोन पर स्रदर्शनादिना । किंमप्यदूतं अनिर्देश्माधर्वन्। पावत्यचित्रफळक व्यधिकरसंविधानकं माययमप्रथिताया माछामा मातीहलगर्न, माउठी विशिक्षितस्य तत्प्रतिच्छन्दस्य माभयवष्ठिगोचरलं, तेन च तत्या लेखनं, ग्या व तद्दर्शनमिति सम्मितं कथासङ्घटन। प्रमोई नष्ट हर्ष (उतासमति] उन्नति । इतरेतरानुरागः परस्परप्रेमा दारकर्मणि विचारे । पराज्य प्रशांतम्। मङ्गलम् युवा। साध्य समिति दिनगणमाहेन्द्रादीनां मङ्गसानों मध्ये कुल्यमिदमेवेति बोतयति। अस्लिशमें भगवत आपस्तम्बस्या बचने प्रमाणयति गीतः उक्तः। यस्यां मनवनुपानिकन्धर सखासृद्धिः इति । वत्यां कन्यायां वरस्य चशुभस्तद्वारेण मनसथ साचि तत्वां चैव दिन समितिय। सत्याद्धिरिति इलायोपचारिकः प्रयोगः।
एपा माळवी ।

न्मर्णायतन्मनि जने परिक्षमन् ललियो विधिवियते हि मान्मथः ॥ ४ ॥
नियद्यमनया स‌स्यनिमितः प्रियसमागमाऽनुभूयते । तथाप्ररयाः- कापन्नतिभूतरगण्डमण्डल। दुलोमा पाठः। धागतमा भू- तरकपोतामित्यर्थः । मनोपे रमणीयत द्विपचनमिच्योपटे सरांमुमी' (५-३-५७) इति विभज्यার ভয়ে। पि प्रतियोगिन्यातिनियर इति वचनाद बुद्धिस्वः पूर्ण विक्रमे । परिश्रममापुर। लालसः इन्दरः। विधिः विधीमते क्रियते इतिसः। मान्मधः मन्कयेन तस्यायामेति वा नत भारास इनि वा स एन्क्यः। विजयने मापरिपतते। द्विशब्दः मसिद्धां ।
'চিনা হি বলাবাসো সরবান'

मिर नित सिमलीनानगर । कामयामयधागे ऽयम।
इति वचनात्। अप अर्थान्यानोऽम ॥५॥
इति वचनात् सम्भोगमाभावस्तुनिधि नियतं निश्वितम्

द्वितीयोऽयाः ।
स्पेक्ष्या तुर्वसुगर्नपुराणेकर खिग्नग्धम् । गण्यायोगे पुरुरुर्षटलं मूर्छना चेवना च ॥ ५ ॥
१२७
सत्यनिर्थिनः चिन्ताविरचितः । प्रियसमागमः हमसनोगः। तथाडीवा
जीवीडन्थोच्छ्वसनमित्यादि ।
इत्यमरः । नीचीबन्छ
इति रतिरहस्योचेः। 'अधरस्पन्दनं ओडरणम्। अनेते चुम्बनोपमः मतीयते । दोर्नियादः पुरुयोविरा सादः अनिता। खेदः सिम शरीरता । मक्शनपुराकेकरखिन्थग्यं
इति। मधुरननन् । अनुमान्' इति धनिकः ।
"आश्वासनम्न्यानिमेषिणी। हुम्पावताराच उशिराफेकरा स्मृता ॥"
ছবি সাবসকান্তः। কিনদরাম্।
कंपा। एक शरोरा निर्मा

रसमाते वसतीगाने
(তদায়কা নাতনী খাওয়ারি। उसे उধিস:)
मालती - भभवदि । दन्दामि। (भगवति बन्दे ।) फानन्दकी मेहाभागे ! अधिमसंकलनाजनं भूयात् । छ्पनिका पेवितं आसणं (निम्)
(सर्वा उपविभान्ति)
मालती कुसल भजपदीए । (कुर्क करवत्याः ।)
कामन्दकी (निस) कुशउमिन । लयाङ्गया (स्वगत) पत्थायगा क्लु एसा करनाड अस्स । (प्रकाशस्) हवाइयम्ममिन्दर हिअअपिलम्गणिम्गणं अण्णारिसं देव घरवम् । छत्प्रबन्धः उत्‌सुतसन्तानः। गण्डाभोसे कांडविस्तारे । पुळकपटलं रोमायसबायः। सूर्यना रसोत्कर्षान्मोहः। चेतना येइविच्छेदे ममुद्धता
अस्या मयर्वाति शेषः । अत्र सूक्ष्ममण्डारः ॥ ५॥ मालतीं चालयति पानिश्पोंग मेमरीत्यन्यचितां बोतमति।
यगवत्ति पन्दे ।
भाविषि हिर् । पवित्रमासनं । इदमिति शेषः । कुठले भगवत्याः ।

निधस्येत्यादयपूर्वकष्ठद्वापरिहाराय । इंवत्यपरमार्थे। स्वस्य- बहिणीयहिले पुनर्मয়। বাংध्यमिलर्भः।
स्वगतमिति वस्तुचपरिक्षानात्याः। प्रस्तावना खल्वेपा कपट

भजनदीए समर्थ । ता किं दोकि उम्टेजकारणं भविस्सदि ।
१२९
बर्तिमन्याशने गरका । किनिदाकारणं भविष्यति ।) कामन्दकी नन्वयमेव भीरणीवरमिरुद्धः परिचयः।
लपङ्गिका कई विज। (कमनि ।)
कामन्दकी आदि। त्वमपि किं न जानासि ।
इदमिह मदनस्य क्षेत्रमां सहजार्विलासनिबन्धनं शरीरम् ।
प्रकाशामिति दिक्षितल द्वारे स्वाति । शुरुमापस्तम्भमन्यवय एकडिठयसरमपूर्वरकारच् । उत् किमिदानीमुळेश्वरनं भविष्यরি। অনিষ্ট- भणादेनैनो विकारविशेष उद्वेगः।
नहु-संवारे । आयमिति राजत्युद्देषानियेनोकिः । भीरं पेक्खन्मः उक्कते चीवर, पुन्माणिनां पतम्। कानिकचेचीरिक नियमितोचण्या उरुन्" इति हर्षचरिते । तात्न विरुद्धः पत्रिकूतः ।
इछि शुठेः, सिफिमूहत्यान्नोकायित्व । तृश महामारते- 'समयो यः स प्रयास्तु परत यथाः सथा।
इति । परिचयः अभ्यासः। सा
जयीत्यन्ये सरोभने। त्वबपी। अमात्यनयनसतत बिछियवाद वेदगीमलर्थः । इयं यत्विति शेषः ।
इदमिरेत्यादि । इदमित्यभिनयः पुरोवर्तिनः। इहो। सर्वस्मिन्

अनुचितसमगप्रयोगशोच्य विफतगुणातिशयं भविष्यतीति ॥ ६ ॥ (मालती वैचिरयं मारयति)
पडिवण्या मालीचि मत्रहो वो अमर्ष जुनाइ।
(अमानुषेण नन्दनाय प्रडिपता मानतीति सको
त्यर्थः । अनुचितवरमप्रयोगशोच्य नेप्यकादिभिन्नयोग्य वरत्य जैन्' (१. १. १२४।। [विफल्गुणातिशयं] विकतो, रूपशीलादीना हत्या। भविष्यति नपुरियारि किजियतिक्रामति । प्रपूर्ण सत्परिहारः शस्य एवेति गालल्या आशाच्छेदलेदं परिहरति । इति- शतः मकबरे । भन्नेन पाराप्रकारेण परिचय उद्वेगकारणामित्येतत् लगरि फिल जानातीति सन्धः ॥ ६॥
'चासोऽपि तेन मुक्तः पलित्यमाः फटमित्यारीः ।
इनि रतिग्डसोचस्य देतीछत्यस्यानुचितयरेपक्षिमस्व तं दर्शयति-गचित्रां नाटयनीति। विध्यचिणामभिगवती।
सफि पाययसि अम्मरेन्द्रनुरोधेन गन्ना विषजा मान- श्रीविनोमाठा गुगुप्ते। एतदू भगवत्या अभितं स्विति राशः नार्थ- नानानुश्येन। नन्दलाয় করহ। प्रनिपला कुरणाता। गगना मलिया বিয়া হया, पानचात्। सन्तोपिनो न्पः। पतिशय दानार्थत्वात

मालती (खगते) कर्ष उपहारीणिदाक्षि राह‌यो उादेश । (कमच्दारीताभराचे वातेन ।) १९१
कावन्दकी- आधयम्। गुनापेक्षा कथमिदवसकान्नामधा कुतोऽपखेहः कृरिकनपानययमनसा ।
तेनेत्यर्थात् । सकल इति सर्वमेवं न जाना सीति बोत्यति ।
- ग गया नोटेक्षित एत्वर्गः। उपहारः शतम्। कुम राज्ञ इति अत्यन्तानोफिलं व्यज्यते। कचित् काचित् रायइना दुहिदूदाने न क्षुतपूर्वमित्यर्थः। तातेनेति तथाविनेहाना कपनिया- मेवात्वायते।
गुणापेक्षासन्य विल्लाहि । रूपयौवनशीख्माधुर्वदारिषुलेका रईिसनिपुर माफियाविशेषणम्। इदं भो दुहितृवान । उग्रुपकान्त देव प्रकारेगारब्धम्। बेसेस्त्मवियों ने इति भावः । मातेः भीशले (८. २.८५. विन्। तथा कादम्बर्धा क

माऊली - (स्वगते) हा! हदाक्ष सेवत्थिदामत्थनअपडणा मन्द‌माइणी ।
( પામવા મળી म‌स्ष्ट्रिका वा पलीद मजवदि, परिचाएहि इमादो बीव नामरणादो पिअसहीम्। एसा तुइ कि दुदिदाँ एव्य ।.
(तत् सीद भगवति, परिवायत्तान्मरणात् मिथालीन् । एक उवापि दुर्दिशेष ।)
प्रामुष्वति। वरे जामातरि । अमात्यारोप१र इयुषिः। दुर्दर्शने कयातिषशार्दुःखन्तं दर्शने। विद्यापि सकते शिविराफिम चोयते। भित् विषये। अमात्येनेति मग्यितया विचारम सामर्थ भन्यो। किमिति विमर्ष। न विचारित ईष्योऽसाविति * આrt 1 વાર મેહુલ શાતિ માં
कन्दमे उस्वास्खदुकिमेकां विरकिमाहहा। इयास्मीति। बैर विजयनन्दमागिन्नी। शेति विश्वदनकमव्ययम्। हामि भाचिद्यारिष। देवाने इति या। अर्थात् सर्मानुषियोग पोनों विजयाम्या इति भन्द‌मागिनी । अह‌मित्यात्मनेऽयुक्लोगः।

शादी अधिक दिसावयम्। प्रभ दुष्यन्त, अध्वगः पुरुग्पर्ग नेमे इंत्यायामविद आर्यने, चास ना
अभि सरले ! अयुदुः।   न्यतयति । शाप नि- 'मिसा' তে বিয়া दीनषि पिग्माियज्यामवियामन त्रए। जनबिना
प्रयोगात्साधु । मन मा sy সায়াটা এ্যাডবি- দি না। मां प्रास्यान्। पुरुरवराि इमि

चराशे सठायांय पित्रा प्रेमात्मानइयनाय शावच्छादियादि, तद‌पि सौइसकल्पमित्यनुपदेष्टन्यमेर। सर्वथा-
पुत्री शतान्। सः' (७. ४. १७)1 पिशं प्रचमाधानं, प्रायच्छदिति पूर्वाभ्यां तिनं दमति। उदयनो बलराजः उनै । प्रायच्छ देती। 'दादान' इवादिना মঞ্চাইशे करें। आदिशब्देन अहस्यादीनां मान्यते इति भद, किछ । साइसकल्पं सूर्णजनव्यापारः साहसान्तरेभ्यो व्यावृत्ति प्रकाषायति। उपितलेपाटेन पिषाबस्तुकामादिति हेतोः । अनुपदेष्टभ्यम् जस्लानिः साहसन्निवारण कार्यत्वादिति भावः। सर्वेणापि प्रकारेणेत्यर्थः।
राज्ञः शिवाय सुंदे सचिवांद कार्यापू दध्यात्मर्जा भवतु निष्पुतिमानमात्रः । प्रमग्रहेण विमला प्रधिनः कठेव ॥ ८ ॥
हातः प्रियायेत्यादि कार्याम्पेनव्यभादिरुपानिनिवान्। जारम जागिति स्वाभीगे क्रतुगि तस्य कामपारं को निवारयिष्यतीति व्यज्यते।
"यद्विष्ठितमा सार्न केगी शरीरिणाम्।
इति दिवाकरः। निवृतिमान् यतया मुसित इवः। मपरिषति 'कामपारकरणे ओई। अटेन नि। पटज्मताम्। विभी बेर् । इयनिति सर्वगुणरमणीयाः। नेमिः ।

यशखती (कार्य स्वगते हा वाद। तुर्म पि णाम मम एवं ति सेन्वद्दा विदं सोआविद्वाए।
(हा। तात! खानयि नाम ममेवामिति सर्वच्या विते गोगष्णया ।)
अवलोकिता - चिराददं गयदीए। पं भणामि अरसाथ- मेरीरो महामाओ बाद्दो चि ।
(चिरावितं भगाया। न्तु ममानि अस्वाक्षरीरो महामागो मायर इति (
धूमग्रहेण भूराकारण अहेग देवताविशेषेण। धूमकेतुरिति प्राधि त्यर्थः । विमला बोलत्यादनक्कुरिकुरया यारहितेति भत्तिपदि कुरिखा प्रेतिपायसे। सलोपरास्कारः। अपयश प्रसिद्धकाव्यतिरेकेण वियो देवपरेण जग्गसाफल्यरूपाभिशेषदिनादाक्षेपकारः प्रतीयते ॥ ८॥
जब तदुक्तेः कर्ता दर्शवति हा तात! त्वमपि नाम ममैवमिति सर्वथा जितं भोगतृष्ाया। अपिर्विशेये। तदशस्नेहविवशयामास्त्वमपीत्यर्थः । ममेति । सेवाएं मगस्तीस्पर्थः। नाम कुल्सने। वि‌धिगिदनित्यर्थः । एयमिति लकार्याभिनिवेशेन नृशंसत्यस्वानुष्ठितस्यामिनः। ईदृशो जोसी त्यर्थः । सोमहष्णया विषयोपभोगडिया। जिसे सर्व जगदाभि सूम वित्तमित्वर्थ । राहो राज्यस्य प्रीय पूर्वमावधिकधईव नोगसाधनं प्राप्यते, न पुनर्थों मोक्षो बेति माषः ।.
'नायकगुणगणमणिति कुर्यादिर्य असण r
चिरामितं भगकया। नतु भणामि भक्त्वशारीरी महाभागो नापम इति । चिरायितं रुका विकाग्भिता। नतु भणामीति विरुम्मसानीषि म्यज्यते । अस्वस्थशरीरः कृतिस्थितदेहः। वराचारी इलाभः। भ विम्मानीचिले हेतुः ।

कामन्दकी इयं गम्यते। पलते ! अनुवानीहि मास् । उपद्विता (जाति) सदि मासदि। संपर्क मंजरीए सजातादो सत्य महाभुहारस अम्पर्य जोभीको ।
- (साधि भारुवि। काम्प्रतं गयाः सकाशात् यागीमः ।)
मांसती- सहि! अरिष से कोर् । (ससि । पति में कुतुहब्र् ।) १) मभदि को ऐसो ग्राहको भाष, वैस्स वववदी सिमेद‌णार्म कपापं घंरिदि ।
(भगवति। एवं मांगो गाम, मरम भगवती स्नेहगुरुरामानं धारयति ।)
तहारोदनम् एवं संम्यत इति। लारवा छानसे बचने "भয়िা पिढीस्" इत्यादिषद् । इदमणि उन्मयापि स्मृतम्, अर्थ राय हविक्षेषः । अनुजानीहि अन्यख, मनाने शेषः।
अनान्विमिति । शिपया रेषान्यानान्तराया।
सान्पते भगताः साचात् तत्व महानु मास्योपूर्ण मानीनः । सदाचार सरीचत् कन, सादर्शन इशलात्। सादित्यर्थः। मर्म पहुंचातीर्थः ।

अपि प -

इति महागारतोफेः,

मानले मास्यते । यष्ठोभिः सपदानमनिताभिः स्यातिथिः। 'স্কুটৎসাযরা ওा बेड् 'চাকিনাডা সঞ্চাशते।
इति भावप्रकाशः। सुछतरितसिवानां पुम्परिणामां রামায়নব સલામ | - रियाविणोर्नस्कियूरोगिनियमाः' (५-०२-११७) इति निपात नाद साधुः। (अकडितमहिमाনা] এরিয়ায় তা पहिनी प्रतिमादिकांमध्ये बेपणान् । ' सনাদ' হবিধাतुः। पूरै महिला

चारो सुगरदि । (तं तद्ध भगवाया गृहीतनामधेनं सर्वदा तातः जरति ()
लयग्रियो सहि। सर्म कख भवदी गुरुसयासादो विज्जादिसमो किदो थि तरुकासवेदियो मन्सन्ति ।
पुष्वलय् । इदानीमपरिच्छे प्रतिपाय इति मे देखनः। ब्रणां च ताम्राप्रेमीकान्नसूचकत्वयात्। अपयश निकेतनमेव देवनं सूदन्। पवया, केतनं निमन्त्रणं, 'तमा देव मासे माईति केनानम् ।
इति स्मृतेः । धूममसाएं पत्रसूता इति। महता इत्यर्थः। मत्तानाए
अभ्युदयानाम् । अस्मिन् वस्ने मधुम्वारयोग्ये सूहो । स्वमेादिषु इ
सम्मान्यते इति भावः । सारकाः स्याः। सुवचनेनैव्दार
स तांयदेकः छुट्टनमा सम्बू भूरियः पचित् कदाचिदन्योऽपि
प्रावि प्रेोऽन्वेषणे अन्य सान। अतो ही ठादशी सम्भवः
साधीयखयोरिति पोल्यो । ग्रर्ण सम्भवन्नित व्‌यर्नुपसपिरेय नानतीत्यर्थः ।
अत्रोपमानानुवादाने वाक्योऽयमुपमान्यवारः ॥ ९ ॥
सद्ध भगवत्या गृहीतखगमे सर्वदा तातः करति। विद्यत्वात् सशुरत्य सडस्याच्च सूहीलामधेयमिति स्वयं नामानुचिः। सर्वदेति प्रसने भो।
संति समं सद्ध मगरल्या गुरुरुकायार् विद्याधिगमः कृत इति उकास बेदिनों मन्नमन्ते । [विद्याधिगमः] विधानां वेदगीमधिगमः माहिः कुतः ।
-

(खि सर्मल नाथमा रुसकत्वात् विषाधिगमः कृट इति
जामन्दधी -
स्वस्त्गुिषघुविसुन्दरः कडावात् । ३६ जगति महोत्सवस्य हेतु नेपनयताहदियाय पालभन्ল্পঃ ॥ १० ॥
वाभ्यामिति शेषः। भगनावी च सतीर्थ्या निरतिशयसीसी इति वर्कितम् । [त्यासवेदिनः कर्क बनाना रनो अगाः। [मन्ययो] ध्ययनीत्यर्थः।
—- देहानेन तुखसिलयइत्यमहीनारभारणक्षमत्यादयो गुमाः मैदन्ते। एक एय भानुरहित इति वितृखेइनित्यानि च योतयति। रेकरितामनुतिसुन्दरा बास्य एवं मामू मनाः ताभिः, यद्धा सुरिया कुल्या झुम्न्यरः छेदयामः। कलावात् तद
सानानैः विशिष्ठध । महोत्सवस्य मोम महतो दाद।  स्मन्नयति। उदियाय उदितः। मूहलगानिमा कियोः,
इविषय। बाडमन्द्रः मामाचेति। मान्इ साने मापने

सगहिरो (स्वन्ति) अरि जाम माइटो ये । (গখি নাম এখণী ফীমু ।)
दिशायाः स्वरमे।। जटारीनर्मारीणां कुछ पिठरावामनमिय ॥ ११ ॥
अपि ना? आययो भवेदित्वाच्या हुके देशयति । विद्यासागेषु विज्ञया । महाभिरिति हुने हुन्। विशुः भविस्यमा मान्यते। अपनाद्विनि

इति ज्यासेोकः । इह क्याक्याए । आया भागावि यस्थाने स्लि धिक्यानो व्यज्यते । संप्रति भফिর, অষ্ট। 'অধিচত।মনুযন্ত্র। আ हसीनाया संदूषकाठीचीटिया ३व गहुरः दर्शनः। कुरलय पर्छ वर्धमति पदातांतस्याने दर्शनोरे स्थौने। पुरं परमती । उन्माद‌द्यरसैः पारवहनदास्जनियः। उन्मादशहণাহ্ গুঠিবা

क्षेत्र धान्युद्ददा मकरन्देग यह विद्यामान्य सिडनीचे एप गाधो नामेति ।
साउदी (सानन्दं जमान्तिकं सदिय सर्व हुए क बहाछप्पनको पि सो महाभाओ।
(सखि । उपक्रिये । शुतं त्या काणे महाकुममयोऽरि स महाभागः।)
नमोस्ते । शुण्डारिसमाधाय को नीड न्दीवरपाठा अत्येति । यातायनं गाक्षर। हिममापस लात्। 'कियः আনআনन्म? तिम्या तरीहीग्गाभातिशयध प्ररो খनाय प्रकाशित इडि मम्छन्। शोशाच्या ॥११॥
अत्र । कास्वित् पुरे। पाडमुद्दा छনায় एवं शुন্ত্রয়া स‌कत परमविक्षन्मभूमि प्रकाश्यते। आन्यपीटिकी आपण वैवाहादयमान्ते गायकत्वमापतिस एप माथको सामेति । एवं नया वर्णितः। एप हामी चिता प्रसुत छार्थः। नाम મી છ મ : 'E FRIE वो।मवित्।
বদি। বরি। অগ্নিউ। स्वया। एमिति शेषः। श्वमा झुमिति मागासवलिम रिमिति व्यायत्ति। श्रथे

তেতিয়া (ববালিয়म्) सहि बुदो या महोदहिं पधि पारि सादरस उभ्यानो । (एसि! कुतोवा महोदधि वर्गवित्वा पारिवारास्योगमः ।)
(नेपथ्ये शङ्खध्वनिः ।)
पाबन्‌दी - अझे ! जसाठिपायः । सम्प्रनि दि
सिपनिद्राएां मदनफलहच्छेदलना- हयाचोत्कम्पानां विहणामधुनानां प्रथमतः ।
महानयोऽपि स महाभागः [महाइडशमवा] महत्कुर्क वंशः भमया उलधि- ग्याने वल । अपिलानररई गुर्ण सम्नुपियोति ।
भगवतीवचनाद, पूर्वमेव उद्‌गुणद‌र्शनादेवमनुमितो सयायमरी प्रत्याह- ग्राति। छुवो या महोदधि कर्जविल्या पारिजातत्य उद्रमः । हुता कसादगदा नान् । महोदधि अमृतालाफेलानच्या समुद्रात्रेभ्यो विशिহমুয়্যদিল, ধीरा, त्रिमियर्थः । पारिवारायोत्यमन्तरमिवायेन करूनुगमसिद्धमभावले सामने। यावधिमन्तरेण पारिजातं तरुरजमिरे तरच इव সা‌রकि प्रभवतीति वायनामप्ययनुमेय एवार्थ इति भावः। भत्र महाकुब्यमयोऽपि महाभागः, कुतो या महोदधिं वर्गविल्या रियातस्योड्रम इति नावमहने सामान्य शब्दमेदेनासाना वैय व्येनं मतिभस्तूमना करः। पिहए इलादि माषिः। माउस्याः
यही इति ज्यापादितमः। पावितः स्यामः। धिपत्रित्यादि- क्षिपत् निरस्यन्। 'दिये किसान' इति पातुः । पैसानाप्याम् ।

दधानः सौपानामतपुष्पु निकुक्षेषु धनता-
मसौ सन्ध्याशङ्खध्वनिरानसूतः से पिचंरति ॥ १२॥ बेल्ले । सुखे स्थीयताम् ।
(চন্তच्छिन्ति () बालती (अपवाई) कई उपहारीफिदक्षि राहयो सादेग। राजराहणं क्यु ादस्त गैरु, उण मालदी। (चार) हा सांद
इति सुस्तत्व मइ‌नयुद्धशमोनोचेः। प्रथमतः नावितः। शनि मंतो घोषणा उपायोत्कम्यान मंगरकेन टितिकः को हैः। विहगमिनानां विजानन्। सीमानांना अशुম- 1

ન बान्द्रान् । सन्ध्याचणनिः
शुत्राच ॥ १२ ॥ सुर्ख स्थीयतामितिसमये दुला शुक्छे।

तुमं पि चाय श्म एवं ति सम्महा सिदं मोभठिठाए। (सनन्द) क
(कर्ष उपहारीछताऽस्मि राशे तातेग। राजारानं हु लत्य गुरु न पुनर्माडती। (शालए) हा! यात! त्वमपि नाम नमेवगिति सर्वमा जिसं मोगकृष्णाया। (अनन्दम्) कानोऽपि स महाभागः। छह गणित मिक्सरुमा, कुतो महोदभि कवित्वा पारिवारास्य उद्धमः। अपि नाम तं पुनरपि पश्येयम् ।)
अवलोकिता इदो एदिशा सेझरणेन ओदरख । (इस झोन' संजयनेन अक्तरामः ।)
कामन्दकी (अपार्य) श्रौषु सम्यति प्या तटांपैव मालतीं प्रति निसृष्टार्थदौलए उपूछतो भीरः।
'कई' इत्यादिना 'पारिवायत्त उम्ममों' इन्तेन नन्दने विरक्तिः, पितरि विगर्हणा, चमकेच पहुमान पुनभोग्यतइतिवचসঞ্চাগুনতি। অধি नाम तं पुनरपि पश्ये यमिबोलायोडूने परिपत्रमिलाান্নাংশন্ত্রিপ मन्दधान उसका बेस्वामनिकापक्षिपति करिकुमतिरिति बेदितम्यम्

गरेऽन्यस्लिम् शेषः पिंडरि विचिकित्सा । अनिता पुराणोदूधातैरपि चमकविता का‌र्यपदी।
दुर्तीकीकृत। भारः कर्तन्मगौरक्ए । भार इसका प्रसारिए। उमः सुमरः कृतः । अल्पावशिष्टत्वादनुष्ठेयस्येति भावः ।
कुम इति चोधरूपेणोचरनतारंविद्वन्। माकरणनिति चेय विम्यायाति ।
हमेव हेतुमाह-वरेऽत्यस्मिन्नित्यादि। (परेऽन्यंक्किन् पतिक्कसूते नम्दने । द्वेषः अमेतिः । विसरि गरियसी। पिचिकित्सा अঞ্চাধकरणार् स्वविषये सिम्मो न वेति संशयः। 'विचिफिरसा तु सन्देह' इति वैगर्येन्सी ।
इतिपत्। अनिता उत्पादि । द्वेषो अन्ति इति डिक्षाविपरिणामः । पुरा इचोदूषाः शाकुन्डादितिहासस्तापैः। "उषातः प्रणयो यासाम्' इतियत्। कार्यपदवी कर्तव्यम आकारः शकुन्ताविधि किनमाले से कमिद्दोष इति सूचितवतीत्यर्थः । स्तुर्व प्रशंसिन् । माहाभाग्य महामगावम्। श्रेष्षोकणचिले पियारी। अबिजनतो जन्म पर। गुणतः सौम्यग्भादेः यथा। पुरा।। कान् लादेन, पुरविते । इति हेती। अमाद्धेोरिति कुत इति भयो।

स्तुते माहाभाग्यं यद‌भिजनको यथ गुणतः प्रसङ्गात्सस्येत्यर्थ खद्ध विधेयः परियमः ॥ १३ ॥
• (इति विष्फान्ताः सर्वे ।)
इति मालतीमाधवे धवलगृहो गान ।। द्वियीपोङ्कः ॥
खत्ववधारणे । विधेयेः अनुष्ठेयः । परिचया पुनः पुर्वर्शगासनेन सङ्गादिना चोमयानुरागस्य यासणैव परिपोषणीयेत्यर्थः ।
"अत्याय सौमनस्यं ब्रूयात् सुमगे भूतुन किचित्। चित्रं किमपि व्यतिकरमती युवा कुछमधुकुमारः ।। दृष्टिभुजीदशखर सालि सन्देहनापतिः । इयुके यदि सहते पुनरपरेाः समेत्य संचयेत्॥ सम्भाव्यगविभाहोरसबंधने। उच्ानपानयात्रागावतारेषु हुल्यहोवाते ॥
परिथर्म कुर्यात् । 'परिचयकारणाद्यान्मुच्यन्त इत्यारभ्य 'जादी परिपवं कुर्याचतश्य परिमालनम्। परिभाषयसन्धि पश्वादाकारवेदनम् । इत्यण्डेन बारस्यायननननेन परिकारस्योउल्लादित्यशेषगतिमङ्गछन् । मालतीमाधवस्वेत्वं द्वितीनाद्वार्थपर्पनम् । पूर्णज्योतिःमसादेन के पूर्णसरखती ।।
॥ इति द्वितीयोऽङ्कः ।।

(मचिएन)
बुद्धरक्षिता अवकोईने ! अरोइदे! अपि जाणाति करि मजरदी चि।
(अक्कोडिते! नवलोकिते! अपि जानासि मगक्र्तरि ।)
(নধিহন)
अमसोधिन्-इरफिकरे ! कि सि एशुमरिया को रि भाडो मजबदीए पिन्डमादयेळं विसमिज मान्दी अनुयमाणाए। (बुद्धरखिते । किंसिनता कोऽपि कालो पल्लाः रिम्দায়- वेहां विख्य सख्तीम्लुरामायाः ।)
रक्षिता' इति पूर्व सूक्ति । अरठोकिते खुफिया पत्रामा नेति। भीन्समाबास सूचयति । अजिमानतीति। अपिः प्रभे। विज्य मध्यममुकामाः। मस्सूता विस्मृत्यनीति धारि निश। प्रकरतिष्किारणार्थः । मस्र्वरिति शेषः। (पिण्डपातवेडा पिपात इति सौगतानां भोजन संशा, काम्। विसृज्य अंरिया। मोगरावर वेश्वर्षः । अनुवर्तमानायाः सेाषाः। कोऽपि काल। স্থানাঙ্কঃ। अधिकान्तः इति शेषः।

बुहरराक्षिता-हूं, तुर्म उप बईि परियदाति। त्वं पुनः कमक्षिता ।)
अपलोकिता भई पलु भवदीए माहयसजाएं अणु- पेसिदा। सन्दिष्ई अ तस्स सहुरउरई मारुम्म गहुअ कुअफिउज्झपेरुलेचासो अमहणे गिद्वेदि दि। गादो ज तत्थ माइयो ।
(नई राख्नु भगक्रया माध्वसमनुप्रेषिणा। सन्दि चढरपुरसम्बद्ध कुतुमाक्रोधानं नकुन्जनियोगहने रिति। गहय सत्र माययः ()
बुरूर क्षिता - अजोहदे । किंषिमित्रम् । (अमडोकिन्ते । किंनिभियम्।)
हूं इसि अनुवादेऽन्यायम्। सर्व पुनः यन परियतासि। पुनः शन्दो विशेषे । मगस्तीस‌चनिनुचिपूर्णच्छिलागतस्यर्थः।
अहे छठ भगवत्या दाथवख्काशमनुषेपितेति तदाशपरिपाठनमेव सवा कियत इत्यशः। संविष्ट र ती भाइरसुरसंग कुङ्खराजोवानं गत्वा कुजनिकुन्जर्सन्सरकाोकगहने जिवेति। गत उत्रनाभयः। 'जलसा' इति 'बतुभ्यी पही' इति प्राकृतो पछादेशः। पूर्व नामशिगनविशेषः।[ माख्रोवानं] कुसुनाकर संकित भाजीयम्। [पुनिकुञ्जण्यन्तरखाणोकगहने] कुम्यो सम्मानष्टयः, निकुम्यो सक्षणया, सदभ्यन्तरशद ।
'भाविहाय वातुं मुष्कृतपुरकोडीमा। इडियत्। एवैनसः परिसरः। उहाले रकाशोकस्य यक्ष्मान स्मोि शेषस्य, गहने वितैपपरिपाटीसंकटे। विटेवि, सन्दिप भगवत्येति शेषः। गृहयोति समीतिमैोकणदाद्ध प्रवृचिः प्रविरायते।

अपलोकिते ! किंनिमित्तमिति सन्देशत्य गमसक्षम च को हेतुरित्यर्थः।

अवलोकिता अर्ज कतमपउदति चि अमानिए सर्म मा यदी संकरी गमिस्वाद । सही एवं किलोहग्मं दि चि- सहत्यङ्ग अरुन्दार्थ आइसादि, तदो अन्योन्मदंसणं हीदि चि। तुर्भ: उण कहिं पत्थिदासि ?
एवं (५० कृष्णचतुर्दशीति जलमार्ग माहती शारपुरे गमिष्यति। ।, বসুর मालती उरेव कुसुमानोबानगने, उतोऽन्योन्यदर्शनं
अजिमिचमवछोफिता प्रकाशयति-अप कृष्णचतुर्दशीतिमन्यां सर्म माती शकरपुरं गमिष्यति । एवं किं सोनाम्मे वर्ष इति स्वहस्तनुमा १पाक्नुद्दिश्य सवनिकाद्वितीया मांडती तदेव कुसुमाफ्नो धानमानेष्यते। उत्तोऽन्योन्यदर्शनं मस्तीति । कृष्णर्वशीर्वादिन परनेचराराभानवमुच्यते । हाम्। एवं कि इवं कृते। किलेसैलियो। बागमपुरा मामित्यर्थः इति पुराणवणात्। सीमापं पते देवितां ।
"विरेषु सौगाम्बा हि चाहता इशुः। 'इ पूर्व (७-२०१९) इति उमयपद्धिः। कर्षते
षकाः। 'नेचे (३-१-४०) इछिन्। उद्दिषम

सेहि मच्छामि ।
(अहं खतु शंकरपुरमेव पस्थितया प्रियसमा मन्तिনা আমনিম্ন- का । ताडो भाकाशः पादयन्दनं कृत्वा तत्र गच्छामि ।)
उचा सत्व को इचन्तो ?
(सर्व संजू भगवाया यक्तित् प्रयोगने नियुक्ता तर करे श्वन्तः !
ब्लीकस्य । उदेवेति मागेर माभयेन वविधितमित्यर्थः । आजेष्यते पापभि ब्यते। भगवत्येति मकरयात् । अन्योन्यदर्शन नाच्वीसक्योः परस्परदन्न् । मनतीति परचिमिवभिलर्भः । तवं पुनः परियवासि मनाया छुम्मे निवेदित, स्वमस्मानहेतुरपि कध्यतामिति भावः ।
अहं खलु शकरपुरमेव प्रस्थित किया जामन्किता। उतो मगसयाः भदवन्दनं इत्या तत्र गच्छामि । शङ्करपुरयेवेति तस्या भनि माळल्या इव कृष्णचतुर्दश्यां ईश्वरवर्णनीयं प्रकाश्यते। मदभान्तिकया) बदवान्तिका नन्दनस्य भगिनीवि पूर्व सूचिता। आमन्त्रिता सहगमनामाचा यादवन्दनं कृत्वेति पूज्यपूजाव्यान्नियनःतिकात्।
एवं सहुनगयत्या फिर मोजने रितुका तमको वृचान्त इति कानुनदुच्यते । को कृचान्तःका चिसियर्थः।

युद्धरक्चितए-- भए बि भअवदीए समादेसेण तख तां बीस म्भकदासु ईरिसो तारिसो त्ति सअरब्द्स्स ऽअरि पिथसदीए षदअन्ति आए परोक्खाणुराओ तह द्रं आरोविदो, जह असे षणोरदो अवि णामं सर पेच्खेअ ति । ‹ (मयापि मगव्याः समादेशेम तासु ताञ निसम्कथास दैरशस्ताद तिं व्रकरन्दस्योपरि मियसख्याः मदयन्तिकाया: परोक्षामुरागसथा वर्मारोपितः यथा असया मनोरथः अपि नाम तं पश्येयमिति |) अवरोकिता-- साहू बुद्धरस्खिदे! साहु । (साघु बुद्धरक्षिते । शाधु।) बुद्रक्षिता-- एहि गच्छह्म । (एटि गच्छामः!) (इति परिक्रम्य निष्कान्ते |) _ ॥ प्रवेशकः .॥ मयापि मगवत्याः समादेशेन ताछ ताञ्च विक्षम्भकथासु ईदशस्तादा तसि मक्षरन्दस्योपरि भरियसस्याः मदथन्तिकाथाः परोक्षानुरागसथा दूरमारोः पितः; यथां जस्या मनोरथ. अपि नाम ते पदयेयमिति ¦ तासु ताशिति पौनःपुन्ये भकाश्यते ! धिद्वस्मकथाखिलयदुवादेन तस्याः स्वस्यां विशवस्थ स्ट्ुखत्न इति व्यञ्ञयति ! विखश्मकधासु विश्वासादचष्ितं भयुकतेषु सछापेषु 1 ईस्यस्तादश्च इदि स्वकृतस्य तद्वणनस्य प्पञ्चरूपस्य सङ्कहः । भक्रन्दस्य उपरि विषय दरत्यथः › ्वरतसुलस्योपरि देष इवासीद्‌" इति कादस्पयुवत्‌! [परोक्षायाम्‌] परोक्षे अदरीनेऽपि श्रवणमात्रे. जनितो "अनुरागः मेमनन्धः तथा तेन प्रकारेण । दूरं [आरोपितः] परां काष्ठं मापितः .। यथां येन प्रकारेण । मनोरथः मनसस्तृष्णा । अत्रौ्ुक्यास्यस्य मावस्योदयः

प्रतीयत इति भावोदयोऽरुद्मारः - ~ ^ सा इद्ररोक्षत सुष्वति तदवेदरध्यचमसकारे वीप्सा 1 - कृतमिति `

हपवशांदनुक्तिः ॥ एदि गच्छप्ः । आतनि बहुवचनम्‌ । द्वयोर्वा । ॥ इति प्रदेरुक! ॥' ~ - `

पः रन्दसीत्राः वितयनप्रापि यया शरत्युपायतः । नीता दतिपयाहोभिः सखीविसस्मसेव्यताम्‌ ।। १ ॥ धप्रति हि- ले व्रजति विरहे वैचित्त्यं नः प्रसीदति सनिधौ शासि श्मते रत्या दाथ ददात्यलुदते ।

अथ 'मारुतीमनुवतेमानायाः इति सूचितायाः यथानिदिष्टायाः कामस्दक्याः प्रवेशं नायिकापवेशपूर्वर्माह-- त॒तः प्रविशतीति । खायुष्ठितख कामपराक्ला्थसखाव्यमिचारेण लामिमताथप्रावण्यं चमत्करोति तथेति । पथेलनुभवपरामदीः । विनयनम्रापि गुस्पतिपत्या प्रावण्यज्ञीतापि । भयेति

-स्वस्याः शाखाभियोगं, यातीति तस्या अव्युदादङृतित्वाच्‌ कृच्छरसाध्यत्व

च चोत्तयत्ति । उपायतः पारदारिकोक्तदूसीङन्यनु्ठनेन ! कतिपयाहोभिः परिमितेविवतेः। सीविखम्भसेव्यतां सखीषु ठवभनिकादिषु मो विलम्भः तेन. भजनीयताम्‌ । , । '्स्यतवचितते छुरति तर्‌ पिवैवान्‌ भति । निक्ष बोषयन्‌ सावो विच्तम्म इति, फीतितः ॥' ति दियार४ । अत्र विरोधो निद्धेना चारनहारः । १ ॥ भथ तस्था जाकारेध्िताभ्ां स्वस्यां निस्तम्ममेवोपपाद्यति-- संभ्रवि हवि । » , । प्रजतीत्यादि ~~ विरहे असन्निधौ । दैविष्यं विपण्णेदयल्शर्‌ न भक्लाकमित्यासनि बहुवचन्‌ । प्रसीदति इष्यति । शलिधो परह्क्षभवि । रहसि अन्यजमैरहिते देये । मदूहितीयं त्यथः । रभते भीयते । श्वषटदयप्रका" शनावकाशकामादिवयथः ! दायं दयत ईति पारितोभिकडच्यते । वसन"

नलतसमये शण्डे स्ना निषिध्य निषिध्य शां सपदि सपथे! प्रव्याहर प्रणस्य चच शाचेते | २ ॥

~-=~------- -----~

= ~~~ = ~~~

माङ्गरागकर्ूरादिकम्‌। अुव्रैते जघ्संवाहनादिभिः पियं करोति । _ गघनःसभये काथवसादन्यतः प्रयाणकारे । कण्ठे कमना कण्ठमाष्िष्यायुश्न्तीति । निषिध्य सिषिष्य- शइदानीमेसगतं युष्माभिः, -किमर्थमचेव गम्परतः इति निवाय । वीप्सया -निवारणोयायवाहुल्यप्रयोगयेोशस्यं ब्यज्यते 1 वद्यं भ = स शापितासि ० -तातस्याम्बाया क 2 टस्यौदिभिर्बहुमि 4 [4 गन्तव्ये शषः भम प्राणः शापितासि तातस्याम्बायाः भि्बहुभिः च क सयिलम्बेन प्रणश्य

परत्ययकरणेः । सपदि प्रत्याघ्रदधिं सयिरम्बेन अतयागमनय्‌ } ्रणव्य , देति शप्येरपयापिमाशङ्गय पादमहणाडविरवन्धनादिभिशेत्वथैः ¦ .-मां प्रत्याटृति याचत इति दुह्ादिषढाद्‌ दिफर्मकसा ।, छत्र -नायिकागतस्यामिपायविशेस्य कार्यमुखेन प्रफाशनाद्परस्वतप्रशसारद्भारः । सत्र च -~

. “एवं प्रयुज्यमाने सक्षयितव्यत्तदीय आकारः । दृष्ट चवीति सक्षितमन्तिकमेवोपयेशयति ॥ _ ...

, प्रच्छति मोजनश्चये स्ररूयाते दिशति रहसि वा मिरति । निश्वसिति जम्भते वा स्वचित्तमसे ददाति किधिद्धा. ॥ यान्तीमेप्यसि पुनरिति वदति, कथं साघुबादिनी मेति । वक्ति किमप्यसमञ्समिदयुक्त्वा तत्कथां भजते । इत्याकारपफटनमालोच्च प्रसृतं युज्यात्‌ ॥›

ईति कामतन्त्राथयोजनं कृतमिति वेदितन्यस्‌ |}

इदं च तंत्र साधीयः प्रत्याशानिवन्धनम् । शाकुन्तलादीनितिहासवादान् प्रस्तावितानन्यपरैर्वचोभिः । श्रुत्वा अदुत्सङ्गनिवेशिताङ्गी चिराय चिन्तास्तिमितत्वमेति ॥३॥

अन्यच्च स्वाभिमतार्थानुकूल्यव्यक्तकं तस्याश्चेष्टितमाह- इदं चेति । इदं वक्ष्यमाणम् । चकारः पूर्वोक्तसमुच्चये । तत्रेति सदा स्वहृदयसंन्निहित- तया प्रस्तुतं वस्तु परामृश्यते, तस्मिन् विषये । साधीयः बाढतरम् । प्रत्या शानिबन्धनं कालेनाप्यनुकूला भविष्यतीति वाच्छानुवृत्तेर्निमित्तम् ।

इति दिवाकरः ।

'विरोधेऽपि स्फुटे मध्यं कालेनैतद् भवेदिति । अनुपेक्षाक्षमत्वं यत् पुंसामाशां वैदन्ति ताम् ।।'

शाकुन्तलादीनिति - शाकुन्तलं शकुन्तलामधिकृत्य प्रवृत्तमित्यण्, तदादीन् । इतिहासवादान् महाभारतोक्तीः । अन्यपरैः अर्थान्तरतात्पर्ययुक्तः फालक्षेपोपयुक्तकण्यादिपुण्यषयासक्तैः । वचोभिः वचनैः । प्रस्तावितान् भगवति कथं इण्वस्य शाश्वतब्रह्मचर्यस्य शकुन्तला दुहितासीदिति प्रसक्तानु- प्रसक्तिकया प्रापितान् ! स्वयेत्यर्थसामर्थ्यादायाति, धन्यथा शक्द्भावहत्वात् । श्रुत्वेति मत्सकाशादित्यर्थः । मदुत्सङ्गनिवेशिताङ्गी मदक्ते स्वैरं मुक्तं शरीरं यस्याः । अनेन मदनजनितो ग्लान्यांख्यो भावः प्रकाश्यते । चिराय बहुकारुम् । चिन्तास्तिमितत्वं अस्यामवस्थायां भयापि फि शकुन्तलादिवत् प्रतिपत्तन्यमथवा नेति ध्यानेन निश्चलत्वम्। अनेन 'मम तु दयितः श्लाध्यस्तातः' हँत्युक्तया व्याञ्जितस्य धैर्यस्य शिथिलीकारः प्रकाश्यते । त्रपाविगलनाख्य- सप्तमदशाप्रवेशख । अत्र च सूक्ष्ममलद्वारः । इङ्गिताकाराभ्यां संकक्षित- सूक्ष्मार्थप्रकाशनात् ॥ ३ ॥

'तृतीयोऽधः । :

५७

तदद्य माधवसमक्षयुत्तरमुपक्रदिव्ये । (नेपथ्याभिर्युखमवलोक्य) वत्से ! इत इतः ।

(ततः प्रविशति मालती लवधिका च ।)

झालती (स्वगतम्: 'कथं उपहारीकृतास्मि' (१० १४५०६). इत्यादि पूर्वोक्त पठति ।)

तदद्य माधवसमर्थ माषवश्य सद्धिचौ समीप एन । तिरोभूतेन श्रूय- माणत्वात् । उत्तरं 'अथ खलु विधेयः परिचयः' इति पूर्वसूचितमनन्तरकरणीयम् । उपक्रमिष्ये इति पाठः, आरप्स्ये । "प्रोपाभ्यां समर्थाभ्याम् (१-३-४२) इत्यात्मनेपदविधानात् । वत्से ! इत इत्त इत्यनेन प्राक्सूचितं शहरपुराय प्रस्थानं प्रकाशयति ।

अथारित्नोऽभिलाषविप्रलम्भात्मनः शृङ्गारस्यानुसन्धान रसदोषपरिहाराय क्रियते, 'अङ्गिनोऽननुसन्धानम्' इत्यादिरसदोषोक्तेः । 'कहं उवहारीकदक्षि' इत्यादिप्रकारान्तरपरिहारेण पूर्वोक्तस्यैव वचनप्रप्तारस्य कथनं प्रतिनायंक द्वेषस्य पितृविचिकित्सायाः नायकानुरागस्य च तैथात्वेन दृढत्वं व्यज्ञयितु मिति मन्तव्यम् । विषादैर्ध्याहर्षादिविशिष्टस्य वक्तुः कथितपदं न दोषः, प्रत्युत गुण एव ।

'अविशेषेण पूर्वोक्तं यदि भूयोऽपि गृद्यते ।.

तदेकार्थ रसाक्षिप्तचेतसां तन्न दुष्यति ।'

इति भोजोक्तेः ।

करान्नन्तधारियममणोन्गे, गगळणपरिणावरणमन्थरोधभर पन्ना माणगीन तु परिदिनुस। मान्दो । ना पविस्मन ।

यदुगारो यानमान्नः । तमाशानः ।)

(नि परिनाम्य प्रविशतः ।)

एगे । मधुर भन्साळीमानको व्याकुलित- ननिहरोहरितदरप्रगलरम्पकाधिवासम- भरणान्नमन्थ्रोम्बरचियस्लमितगरण सारणांपनीन- रोमा न्ह गत्यमानराःगुनन्दनन्दायमानीन्दा परि- नारन । तत्रदिशामः । स्वादुना मरुरन्देन सिकायणः रात नादनहीन्या मधुरान्यच कृजिनविशिष्टाना परभूतानामा- г.

घ्राधवः- (सहे) हन्त ! प्राणता भगवती । श्यं हि पभ-आनिभवन्ती प्रथ प्रियायाः सो्छराससन्तःकरणं करोति ।

२ 4 । 9 पीतरक्तं 4 िश्ित्पीतरक्तवणम्‌ । 'मराकोऽद्य › इवि वैजयम्ती ! समदृत्तस्थ पीतरक्तस्य वा करिपुरोमागस्म परिणाहो किशाकता, तदुद्रहनेन. भैन्थरथोः अपट्वोः उर्वोभरेण स्वस्तोचख्तियोः पादयोषित्यासश्रमेमं सम्भताः स्वेदजरकणिका एव अमृतर्ीकराः, तैरलसुक्रियमाणस्थ कोमरुस्य सुखचन्द्रस्य शीतक तया चन्दनद्रववदाचरन्‌ स्पा यस्य । अत्र र्छिताखूयो भावः श्रक्रयते ।

घुकुमारोऽद्विक्षपो खणो ररतं भ्वेत्‌ | , ` .., देति वचनात्‌ । ससस्य चन्द्रत्वेन रूपणात्‌ स्वेदशीकराणां . सुधानिन्दुखेन

रूपणोपपत्तिः । परिष्वजतिना आखि्गतीति बन्धुसमाभिः ।. अग्रोदात्तं स्वमावोक्तिश्चारद्टारः ज

ततः प्रविशति साधव इति --रराशोकगदनौवखानष्य घचितत्वातथामावन प्राचेष्ट टत्यथेः । हृन्देति हषं । पुराषृत्‌ा प्रा्ा। तदाममनस्थ दषरतत्मवायपादयति -- इयं हि भभेति । हिलब्दः संबहि । ध

आचभनन्तल्या2 । आ्विभवन्ती चञयर्गाचरं गच्छन्ती । अथस जमे। साद्वासमिति सन्ततदुःखानुमवजनितमोदनिरचछरासं मनः समरति सथितं

फोतीव्यथः । भगक्याविभौवस्य प्रियासमागमनसूनकल्वमत्रेण पियादरभशयेव प्ममभसादहेतुत्वात्‌ सोद्धासत्बोक्तिः ।

पूवोपराभीत्स्य कामस्योच्छ्वसितं ममः

सन्तापदग्धस्य रिखण्डिूनोचष्ट; पुरस्तादाचिसभेद ॥ ४ ।

१ दिवा खवद्धिकादितीया मारुखपि यश्यशुत्पदश्ो बदनामडेन्दुसानिष्यतो भम अुहजैडिमानमेल्य 1

स = ~ ~~ ~> 9

'भगणिअदहमुहदप्पणिन्वूढभरं व तक्खणं उससिथस्‌ ॥

हति च प्रयोगात्‌ । सन्तापद्ग्धस्य सररञ्वरमदितस्य } धमैदुमैदतरणिदिरणपरितप्तसय चेति खस्य िखण्डियुसश्च साधारणो धर्मः 11 पखण्डिगरूनः वरुणमयूरैेत्यदुःखाहैष्वं॑चोत्यते । अचिरख्रभा निदयुत्‌ । तलुरणस्य सैमनन्तरजूधारापातपिनफत्वाद्‌ उपमानेन सन्तापस्यानन्योपायसाध्यतव, तस्पापते निरतिशययुखमाधिरङपरिममेभवन्धनत् च प्रकार्य । दपमानारद्ारः ॥ ४ ॥

दिष्थ्या देवानुक्रूरयाव्‌ । अपिः परागतेलमनुकर्षणार्थः 1

अथ पियादशेनात पूर्वोररक्षणयोरतिविश्चणमवसाविरेषमनुसन्दधानि आहं ~ आश्वयेटुत्परुदश इ्वादि । वदनामलेन्दुसाननिध्यतः सुखमेव निष्करद्वश्वनद्रः, तस्य सनिधिरेव सान्निध्यं भवयक्षतवम्‌ । चाुैण्यादिवत्‌ सार्थ तद्धितप्रत्ययः ! ¶्चम्याखसि (५-३२-७) । शह क्षणात्‌ । धुः क्षणेऽनुक्षणे चः इति दैजयन्तीं । जडिमाव सन्तापविरहाच्छत्यम्‌ । “अपरतिपत्तिजेडतेःत्यथः तत्र॒ न घटते । सम्तापदग्धस्येति पूर्मपस्दुतसन्तापस्यैव दामनपरतिपादनौचित्यात्‌ , अनन्तरं द्रवत्वोक्तेश्च । जत्येन विद्ुद्धस्वजातिभवेन करुदादिरदितेनेद््थः । त्येव इटिति .वकागोत्यादनात्‌ । चन्द्रमणिना चन्द्रः

आलेन चन्द्रमणिनेव महीधरस्य सन्धा्ते द्रवमयो भनसा विक्कारः ॥ ५ ॥ घस्प्रति स्सणीयतसं भारती -ज्वलयति भनोषबाधि. -- -मदयति हदय कताथेयति चक्षुः । जनन्ता्यरसैन । स्फव्किविरषतवेन चद्रकान्तस्य ] रलश्चासे तस्यापि रल. प्वन्यतमत्वेक्तेः । सीध्रस्य कैकासादेः पर्वतस्य । मरीधरोपमानेन भतिश्िर्‌- ` रकृतेरपि इयमानभस्तुस्वमावमहिमैव जडलद्रर्रवोपपत्तः प्रकादयते । सन्क्ाधते सम्यगूखते । द्रवेमयः आ्रैतास्वरूपः । ` किमस्याः . पिमं करवाणीति उुद्धिजनकानुद्ट्यविकषेष्पो बिारः क्षोभः । 'यद्द्स्प प्रि वेत्ति तस्य पैस्बाद्युारिकास्‌ 1 , योग्यतामा्रैतां परह्मनःकाटष्यनाश्िनीम्‌ ॥'_ इति दिवाकरः । अथदा रसपरवशतामात्रम्‌ , 'यक् सन्ति द्रवयितत परमाश्चवुरकोद्धमाः ।' तित्‌ । मम मनसा इत्यनेनापीयं परमानन्दावद्यामुमूयत इति दिष्टा वभीमह इत्यथैः । चन्द्रमणिपकषे तु जडिमा, दिवातनोष्मसम्पत्तिरमनात्‌ सहजशत्माबिभीवः । द्रवत्वं सङ्िरिनिन्ुनिष्मन्दः । उपमया सान्निध्ये जाख्यद्रवत्वानुमुतिः, असन्निध्ये यथापूवे सन्तापानुदृततिश्च ' थोत्यते । अत्रावेगहर्पयोश्च भावयोः प्रशमोदयो देयौ । स्रोऽत्रारङ्कारः सेपकोपमाश्ेषाणामन्योन्यानु-

¢

प्राह्यानुप्राहकमावेनावस्थितेः ॥ ५॥ _ . , सम््रतीवि- ूर्वास्थातोऽपि । रमणीयता सैन्द्यशखिनी । षोडश्चवरणे सुवर्णमिव हिरण्यरेतस कन्दरेण निभरमुपताप्यमानत्वादिति मावः त तु ग्रीप्मस्वेवं सुभगमपराद्धं युवतिषु इति श्राङ्धन्तलोकेः ¦ उ्वलयतीत्यादि । दरोनाहादेन क्षणसमुपश्ञमात्‌ शङ्गारावस्थ मदनानट विश्नितदटोपगृूहतर्पण विप्रकपेण पुनः संन्धुक्षयतीत्य्थः | मदेयति

परिश्दितचम्पकाचशि- ' बिलासडकिताकपैरङ्ैः ॥ £ ॥ भाठती -- सदि { इमस्सि जञ्णिरङ्धे दुससाई अवचिणुह्च । (सखि असिन्‌ ङुजनिकुञ्चे कुघुमान्यपचिनुव ; |) साधवः भरथम॒प्रियावचनरसंशरवस्फुरत्‌ पुलकेन सम्प्रति मैया विडस्व्यते । ` घुनराजिन्‌तनपयःसुक्षण कषणवद्धङ्दमरुकदम्बडस्वरः ॥ ७ ॥

~~~ ~

धरृतमपि मनः परवल्ीकरोति । अथवा तदृशाविरेषस्य स्वाभिकितानुरोम्यात्‌ सगव क्ररोतीत्यथः । छृताथेयति व्रष्टव्यविषयमाधूर्यातिभमेरष्टत्ादशैनमात्रसानत्वाच चक्षुः पूर्णमनोरथं कंरोतीत्य्र; । परिगरूदिताया; करतलस्पश्ञीदिखेदित्रायाः - चम्पकावस्याः चम्यककुमुभमासया ईव विदसः सलोमा येषां तैः । चम्पकावलिप्रहणे तत्साकर्याह्धावण्यक्य मार्दपातिशययाव्वेति मन्तव्यम्‌ । | (४ श्ुवल्यदल्कन्तिः कापि चाग्पेयगौरी , इति मदनतन्त्रे प्राशस्योक्तश्च । तत्र हेतुः-टलरटि तालैः सरुलानतया क्रियास्वपटटभिः [अङ्कः] कस्वरणादिभिः । अत्र दीपकमलङ्कारः । माङतीरुस्येकस्य कारकस्य ऽवलयतीत्यादिवहुकरियाभिः सम्बन्धात्‌ ॥ ६ ॥ सदि । सलि असन्‌ कुञ्निकुज्ञे कुघमान्यपधिनुवः। प्रथमादि ¦ [(मथपपियावचनसंधवरफुरतपुलकेन्‌] प्रथमेन तसूर्येण, स्यस्य प्रियावचनसेश्रवणन उयिताभापणाकणेनेन, स्फुरन्तः भरोदम्तः पुखका रोमोद्धेदा यस्य. तेन । यमराजेरभेवमारयाः । नूतनेन प्रवृडार्‌५ तत्पधमेन । पयःसयुक्षणेन जल्धारार्वसेकेन । ` क्षणबद्धडुदसरकटभ्यडस्व्रः क्षणात्‌. वद्धकदमरुस्य रवाङगीणपरूढकोरकस्य नीप्रक्षस्य, डम्बर. सरम्भः, रक्षणया तस्य॒ विन्नम इत्यथः

छवङ्िका--सहि ! ए ररे (सति ! एव कु्ैः।) (पुष्पापचाय नायटयतः ]) माधवः--अपर्मियाथर्यमाचायेकं सगबलाः । मौरुपी- सहि इदो वि अमरा अवचिणुह् । इद इदो । (सखि ! इतोऽप्यपराण्यपचिनुवः। इत इतः !) फाश्चत्दकी--(मारुती परिष्वज्य) विरम निःसहया जता ।

---~ ~ ~~~

'"मआडम्बरस्तु सरस्म परह गजगाजवे |`

इति वैजयन्ती । भत्रोपमा' यथासत्यं निदर्दीना चारष्कारः \ पियादीन धनराञ्यादिभिः उपमितलवात्‌, ऋमसम्बन्धाद्‌, उग्बरसहरो उम्बर हद्युपमा्परिकट्पनाच्च ।। ७ ॥

सखि। एव॑ ङः । पुष्पौपचाममिति पाठः ।

माख्त्यानयनस्वहस्तपुष्पापचयादिरुप स्वमनोरथानुरूपं कामदक्या नय प्रयोगे चम्तरौति माधवः--अपरिमेयाश्षये जपरिच्छेबादुभुदप्योगभ्‌ । यचायक्म्‌ उपायोपदेशवेदः्यम्‌ ।

इतोऽप्यपराण्यपचिञुबः। इत इत इति प्रदेश्ान्तरामिनयः। अपि सस्मूनक्तादप्याद्रातिशयः प्रकार्यते ।

सैौकुमार्यातिगयजमितं पुष्पापचायसेदं राला सायुनयमाह-- परिष्वस्येति ।` देवताराघनादादरातिशयचमत्कारेणाल्पनिनसत्कारमनुष्टायेत्यथैः । बिम निनतेष्व ! लसाापारादिवि देषः ॥ 'व्याद्वपरिभ्यो रमः (१-३-८३) रति परखेप्रव्म्‌ । निस्य सोदुमाक्ता। “सरपरिभवनिस्सदहातिदी्धैः दति धुराश्रुकेः

रायश्निका सहि २८ फेरेस। (सास एवं कुर्वः

(पुष्पावनानं नाउवराः ।)

माधवः - अपरिगेयारार्यमाचार्यकं भगवत्याः ।

मोडती सहि इदो रि अमराई अवचिशुक्ल । इदो इदो।

(ससि । इतोऽप्यरराष्यचिनुचः। इत इतः ।)

फासन्द‌द्धी (वाजती परिष्वज्ये) किस्म निःसहाधि जाता।

आवम्बरस्तु संरग्मे परशे गजगजिते।

१६३

इति वैजयन्द्री। कोषमा वथासेसमे निदर्शना चाख्कारः । रिवादीनां খনাবাহিদিः उपদিরাহ্, नवा शोबर इत्युपमापरि ধারনাগর ।। ৩।।

सद्धिः एवं कुर्मः। पुष्पेषामনिতি पाठः।

माउलावहणावयवादिरूपे स्वमयानुक कामवনা বন্ধ प्रयोग चमकरोति माधवः-अपरिमेया वर्य परितेयाइनुমবীন।

इतोऽप्यपरापयन्चिनुचः । इस इव इति देशान्तराभिः। अधि- গননাহান্ডাবাহ্যনিহায়: হएकाश्यते।

ज्येति। देवरानादादराशिचमत्कारेणाधिकारसम्रादेशः । विरम मिशीव। समायाताः। यरिया' (१-१-८१) रवि परषद । निस्तद्दा सो करिनाছি।' इति मुरादुचेः ।


स्खेलपति वचनं ते संसयत्यसम जनयति मुखचन्द्रोद्भासिनः खेदविन्दून् । शुकुलपति च नेत्रे सर्वथा सुद्धः खेद- स्त्वयि विलसति तुरूपं वकमालोकलेन ॥ ८ ॥ (मारुती ठम्मां नाटयति ()

भियतमसन्दर्शन सूचयति स्खलपति पत्चनमित्यादिना। "मस्तुन्नास्त्य वस्तुनोऽन्योक्तिचगम् । इति बनिकोचेः। वचनं स्खलयति चामसरं प्रतिकृतं नोति । अङ्गमई गये क्षयादादिकम् । संघयति सां स्वम्यापाराथनं करोषि । संभवतीति पाठे परस्परसंजित करोतीति णिजयों शेयः । सुख- चन्द्रोद्भासिनः मुलरूपे चन्दे उद्वानीलान्। त्यागृतबिन्दुনিদবীথি- स्यात् स्वेदषिन्दूनां सम्मन्यो। म मानिर्मानात्। मुकुरुयति कु‌क करीति। साहश्यया सम्मी तीत्यर्थः । सर्वथा सर्वेण मंकारेण । सुन्तु इति मूख्योरपि उदानी खस्ताবা কবি शेषरमणीय सूचयति । खेदः अमः। विलसति कक्षमा प्रतीयते। तुर्थ सहाशे यथेति क्रियाविशेषणम्। एमाोकलेन श्मित्व दर्शनेन । कर्मणि महाः कुन्नेन समासः पुनः करि पराः। तथा न्याख्याते नाविष्ठाइ बहस्यमानेत नावरेन दृश्यमानायास्तस्य वचनादीनामनुपपतेः। तुल्याएँ


सवद्भिका-सौहर्ण भअपट्रीए थाणर्थ । (शोमने भरवल्या

नाथनः- हृदयङ्गमः परिहासः । काम-उद्दाखतां । किश्विदास्येयमाख्यातुडामाथि । (सबी उपবিজ্ঞনির।)

वैदग्ध्यकौटितं नर्स प्रिगोपन्दकम्। इत्युक्तेः। वैलाई नर्व केदं परिहासनेषः प्रयोगात् ॥ ८॥ छलां नाटयतीति । दुराचारादिभिषामेत्। इति पचनात् साथीलागत्यादिकं अभिनयसीत्यर्थः । शोनने भगवला आहतर् । श्रेष्ठ लिनैमित्यर्थः । हृद‌यङ्गमः मोहरः । परिहासः पीनामानिः दर्शस्य সন্ডায়নাবিতি যাব'।

तद्दितिमात् तेरसमवि प्रकारातेत्। आल्खयां उपनिश्यताम्। किनिदिति 'अशा कार्यनिनद इति कात्रोचेः। ति किड़े वैचित्यम्' इत्यातिभिः कृतानां गायिकांकि कमः। किचिदिति सामांन्वयनए। इयमेनियं विक्षशीति सा विसंक्रमिक परीक्षामिति यम्।

सपा पनि उपरिवन्तीति। तानमिदानी कह। अहिले परिहास जोतयति। सतीः कामन्दकी मारुती सका।


फामन्दक निमन्य न्पृशु विचित्रमिदं सुभगे ! मालती अवहिद‌ति । (भहितास्ति ।)

जामन्द‌की अस्ति तावदा प्रसङ्गतः कथित एव मया माभ- रामिधानः शुमारः, पस्त्वमित्र मामकीयस्ये मनतो हितीचे बन्धनम् ।

उबङ्गिका - तुमरामो । (अमरानः ()

चिबुकं प्रमादधोभागम् । उयमय्य प्रभावनानि प्रतिइन्तुं करेगो उन्न्योपावेच्यर्थः । मित्यादि कानमेव मारवति । कदविसंवादं निश्चित्य कार्यकभनप्रकारः सुमे। इति विष्टया वर्षसे । स्वानुरूप करप्रार्थनीयत्वाविति शेरसाइनम् । विधिशमाश्धर्वम् असम्भाव्यमिदं वस्तु दैवेनापतितमित्यर्थः ।

मोरसाइनसले दर्णभति अवहितास्मि ओतुनेामाया स्थिताদশী व्यादरातिशयः कायो ।

प्रसङ्गतः साथसरीरी वाहनो सोभितामस्वार् 'भसब को पूर्ण माहोशिकांमेातुरमाथा । उचित एवेति श्रभिजनको गुणतच निवेदित एवं। तादिकय क५- श्रीमियर्थः। अरु बुल्लितया व्यास्मेयात्। मामीयध्यम ग्भिः। द्वितीय) गन्धर्न निष्ये विषयान्तरपंरिअण्णनिवारणेस दं पारितामात् । द्वितीयं सः। द्वितीयनेऽपि वि বস্তুন্ডিঃ ঝিল্লিরএকুয়র এভाविद्वम्। कुमासीत्यन्वयः।

पदि । महिदकीति माया अभानहाने ग्रामो इति व्यशिकायाः प्रति भचनं तत्मा जीवातविलवा‌णावस्या सीमति सूजयति ।


कामन्द‌की छ सड गन्मयोद्यानयात्रादिश्साएं प्रसूति दुर्ग- नास्मानः परवानिव शरीरोपतापेन ।

पादिन्दावानई इवारिति जने या न भजते व्यनदरयन्तखार्थ त‌मणिबीरोऽपि विषमं ।

महालु प्रसिद्धी । मया सामिनो भक्तीन्यां विदितः। दुर्गनाय भानः दुःकियाइयो भवन्। 'कर्तुः (३-२०११) इति कमए। परवानिप परवा एव । शरीरोण्यापेन शारीरेण ब्रेन हेतुना। यह च

41 1 दिन्द्रादित्यादि [इन्दौ]

'अमेः इचिन तोगत्य तृषा मकान पहुषा।

হয়ে न्यायात। देशाद्यारिन्छुला डादविकान्तिमायोवति। मते न ममेति । नरतेन पुनाविशेति षराव्यतिरेकं दर्शयित्वात्। छद् रामान्। व्यक्तिअन्तस्ता नदुःखम्। तिरीरः भवन्त गम्भीरः।



प्रियटुश्यामाङ्गप्रकृक्रिषि चापाण्डुमधुरं नपुः श्रोमक्षामं वहति रमणीयस भवति ।। ९ ।।

धार्थभेदजननार् यटुविषः। प्रियङ्गुझ्यामाङ्गत्रकृतिः कविनीतावत् स्थिम्भ श्यामला नद्वयकृतिः शरीरस्यनायो बत्य सः। अभिरत्रापि विरोधे । तस्मिणागतुलस्त्रिरोगात् । चकारो मिलक्रमः। पपुथ वहति इत्वंन्वयः । [आपाण्डुमधुरं] आपाण्डु ईलित। मधुरं अनु की द्वश्वविरहात्। शामक्षामं अविशीभूतम्। महतीति वर्तमाननिर्देशारि व्यतिरेकः । ग्रोमोरया मनस्तापहेतुकातिरस्य प्राश्यते ।

'मनःशरीरवोस्तापः परस्मभिमनेछ ।

'इति वैद्यकोफेर्श्वरादिरनुकत्वपि ग‌ताप किं. त्याविलाशद्धां निवार- मितुन् । भक्तु नाम ननस्यापहेतुकत्वमपरस्यें। स पुनः पिचादिदर्शनोकण्ासून। किन स्वादित्ययशेो नियरवति रमणीय भवतीति । कारथान्तर जन्माले शन्तस्तापत्य विच्छात्वादिष्वक्ष्णं भवत्येव । कसी तु निर्व स्थापयति ।

संस्कारोजिकितो महामणिरिन क्षीणोऽपि नाछक्ष्मते।'


माहद्वारा ॥९॥


छयष्निषा- एदं पि तस्ति अपसरे नजपदीं तुक्रोअन्तीए अयलोइदाए उदीरिर्द आसि वथा अरात्थसरीरो माहयो थि। (पत्तदपि उस्मिजयसरे भगवती लस्यत्वाचलोकितया उदीरितमासीत् यथा आस्वस्थशरीरो साधन इति )

कार्यन्स्की - यायईभूणरं, मालत्येखि मन्मथोन्माद‌हेतु रिति । ममापि स एवं निश्रयः ।

एठरंषि तस्मिअपसरे मगच्ती परगनोकिया उरिनासीत्। एक्यू माययसात्पस्थ्यक्ष व मिसरे स्वतः कथनारम्मते। स्वरकन्या शीमगननाय यन्त्या । उद्दीरितं कचिन् । 'चिराइदं म अवदीए । अस्त्रीरो ड्यो चि' इखुषिमनुसन्धये ।

अम सामान्यतोऽनगते कन्नोन्मोरं कारणविधेचे नियच्छति-पान- दिति । यावच्छब्दोऽवमारणे ।

'वायचावच साकल्येऽवधी मानेऽनवारणे ।'

इस पैसयन्सी। मथोन्यामार्गमय। 'उन्नावः' इति वा नाः। उद्योग एमः। मालदास मन्ययोन्मादहेतु- नांवातृणामेकोछे ।

इति मासात् । बरियारागाह ममापीति । केनादेष निधनः । कि हिं! भमादि।


१ श्व किनिकस्य महोदयेः ॥ १०॥

त्यादि । अनुमशब्देाषानुभूमिकान्तरमातः सात्यपरपर्यावन् भयो- क्षत्वं विवश्यते । ५वनेन्दुः इन्दुरिय पदकन् । 'उयनिर्त व्यामाরिণি: তামা- म्यामयोगे (२०१०५६) इत्युपमामासः। पम इरेश्पुरैमानुगुष्यात् । नियत घोडेना अमिगसेनाशवर्णनखनिर्देशः। अकुमवं नियदुपागमत् मांत इति प्रतिज्ञा। अन्य माधस्य । महाराषवैर होन्यः भाला मनो यस्य । छुामितं उद्देडरिकारम् । उत्कलिकावरम् उत्कटमा निम येथे त्याजितं द्भिसार ।

उण्डोत्ककिके समे।

इति बैजयन्ती । स्तिमितख निसठहरा पूर्ण निधढ़स्म । সধ सकसे उसकारः । महात्मनोऽस्य मनः स्विमिकस्य महोदयो नम इवेति निम्यनादेव निर्देशादू, ध्यान्तस्य वदनेन्दुरित्युक्ममानुगृहीत्या उत्कविकासरचमिति खियं साधारणं विशेषणम्। पाद्वार রায়ধণনামতি सदनात् । यथाहीन्दुदर्शनादेव सिन्पुरानो चिकुस्ते पुनस्तारादिदर्शना। एयरुसावपि सन्मुखद‌र्शनादेय दियोऽयू


धावदः आहो उपन्यासाभिशुद्धिः। अहो महच्यारोपणे यतः । अथवा

१७१

धौषेषु निष्ठां अइलभ पौभा प्रायस्भ्यमभ्यगुमा य मांगी ।

अहो इत्याश्वमें। ईवशी दैन्थी नाम्पस्याः कस्याश्धिविकि भायः । 'उम्मा सम्' इत्यसरः। उपन्यास्य विशितामा नायक- देोः उक्ानिराकार्ययम् । महत्वारोपणे-

'অবाहव्यवाहानि यत्भ सर्वानि देहिनः।

इति लक्षितस्य महस्वस्य मागीदार ने अतिसिम इतिसम्भाषत।

अधरेति षहो इति दूॉलमार्ग निति। घाणे िित तदन्यः থায়াए। हु लुमियते। भरतीतिशाकादिष्यिवर्षः । निष्ठा निरराचक्षया स्थितिः। निष्कर्षषः। सोचः मम्मीएकुण- विवेकः शतमलोपाकुरुते। निसान प्रागल्भ्यम्।

अभ्यस्तयुवा-


फारान्वधी - पेक्लेन शीपिताउँडिजमानेन दुष्करमेपि न विभिन्न क्रियते। तवाहि一

'कल एत्रे धुर्व पिया कुसे पीले वर्क पनस् ।

हमि ब्यायोक्तः । उानानुरोधः योनिमातिनामवत्वम् । 'भला नवनवोन्मेषशाहिनी अविना महा ।' 3 চতি নয়িলা পানির সরিলানम्। भाये स्युट् । तस्य निययोरो मग्रुर् प्राण्यते। तभा हि सहयोत् शासनिद्वारिहे यामाहतुत्वानुपकारकत्व सिद्धमेष। अतो उद्योषिद्वयो गुखः आरार्मण्जेियाः । कामहुभाषा नीति। 'हुए फण्यथ' (३-२-६०) इति किया। फिया For info from or an, g প্রন। ২৭ एकगुणसामर्थषिषिष्टा नामिति भावः। कान्मुत्रः ॥११॥ अम्य मन. शनिवदित्युक्तम्। तत् ५५ नाशपत इति। 


गारों गाएं क्षिपति षकलामोहगर्मस्य मायोः । खाम्यन्यूयिः अथति बहुको सृत्यपे चन्द्रपादोंत् ।। १९ ॥

१७२

शव क्रियते सर्व वियत एकार्थः। 'ही नमी प्रकृतयः' इतुके इमि शेषः।

कि उत् कार्यविलाह तथाहीति। पच एत्यादि-धजे नमेषमती सेव पिस्यारतीयः। चक्षुरिति इन्द्रियाचाभिमानेचব। दीपन विभावस्वातिशयः एवाप्यते । रणोकिले शब्दमरसृते । अत्रापि स्वक्यते 1 विशेषणान्यांना कायते । दुःसहये कि पुनानामीलित बोलते। तेर इत्यर्थः। मायें अवमा गमिष्यतीत्युभेश्व क्षिन् पनि। न पुनस्या सभी तुगेननुमन्य इति सूच्यते। गात्रे शरीर क्षिपति हर्ष भागनिए निश्व निरखति। बहुलामोदयस्य केरामि १न्दपरिपनिगम्यमरिदिन्हवते। नारदेम्गादायी मारण्यही इति वैजयन्ती। वाये नही sq ft fees in mererone temne, 19 Dar તેવું રળી

१.''..


(अतिदुपतं करोति ।)

न्यत्रापरि क्लिष्टपूर्वस्पस्सी, होऽधुना शक्यमनेन मरणमप्यनुभवितुम् ।

 इति श्रयणाय गच्छतः प्रतादि श्रयति उपसर्पति। एहुशः हुवारमिति । एकाकारण निर्गमन, पुनर्नि चलते। ये शुभ नवं कक्ष्यते। गागायेत्यर्थः । चन्द्र पादान् चन्द्ररर्थान्। त्ययेाक्येऽपि सम्यभ्यते । अशक्तिणयो फिरण्डारः । घंटे पहलिमयादि पुर्ण वाक्यात्॥ १२ ॥

अतिदुष्य कोटीत त्यानंतिबाई दर्शयति ।

तह लगात् । एनियुक्चमकारंण्ामर्गः। प्रहत्या हुहुधारः स्व भावतो दुः। छुार इमोक्तिः। किबरम् । अच्य भीऽनुसन्धेः । यजिन् पियें निशियन्ते। अपक्लिहपूर्वः पूर्व- मनुः। पुर्णकुमेहि दुःखम्ममाया रुकत्वमिति भावः । सपरमी व्यास्पियः। एवं यह स्यन्ययः। वसूले सावित्यर्थः। त् राम्रादिति एक महियोगी राष्छन्दः। घुसा नथिन् काले। अनेन सापयेन । मरणयपीति सामान्याया मुहब्सी पन्द्रिकाराविाने गरि भवितुं सप्र् । एक् सर । तोकेयादि येत्यাটি বাড়াহ কান্দুরীর दयार्णवरेग स्थाने सोडितं वेदिन्यन् ।



१७५

(रात्रि आालनः कारणार् मार्वलेकरारभूत किमःयाঞ্চদোনা भीवान जानामि कि शक्तिकस्य इति


मान्दियमिक समन्दरमा अस्यैव परिहारान्माषयेम किरो हिमेन वपाक्न् सृगमागमकि। आनः फारया या हेतोः। मसोकावर সুদম্য দ্বীনাবিধায়ক वारय।

 छेन सह मश्मानि देसि द्वयोः पक्षयोः किमडीकरोषि छिन जानामीत्यर्थः। टिलियरस्य इति देव उपियाननुरुप वर्डयति ।


न्यञ्यते।


उपक्निका बभवदी केन्वं वादिणी च अपवीअदि । उजेस्प यहुसो अशुध्दयंसमा भचित्र, रेविअरपुडमुद्धर्कमलिषीकमुन्द राद असोदानियापिआयङ्कनैअणारेअरमनीच्या वि परिवर्न दूणेदि ।

अतः परं 'अब लड़कियः परिचय' इति विभेावेन चिनिवस्य 'गाभवमण्डपकमिप्ये' एकुपश्यन्तस्म भरपानुरागादिस्यो भागनिहत्य दूतीकर्मणः कामन्यसेन एक मायने प्रतिपाय बभवद्दीत्यादि । सरावधी एवंवादिनीस्यायते। एसमिति शृणु विचित्रे' इत्यादि गुफक्कारपरामर्शः, संवन्। समवतीत्यनेन हेतुख पूर्व मागषव्यापरिज्ञानात् भगवती इति ज्या पामियनयों न प्रकाशितः । इत्यर्थः । अस्माकमपि दारिका व्यायामुहूर्तमान विभाविताना वेद‌नावेगरमणीयापि परिकर्म दुन्नोति । अस्यामीति । कुष्माभिधाययुग्मदीयस कुमार दशानुभू‌ता निवेदिता । अला सामिदुहितुरपि सबैय किशिदप्यन्नात्मा विचता नियत इत्यपिना सून्यते। • सस्यैवेति यः सस्वस्या हेोविंदय वर्षसे मि सरसम्परिक्षा । भवनायोत्यादिना "सूयो भूयः सनिधनमारीत्व्यया" (१.१८, ५० ४५) हत्यादि संभवत्यनुमानेनिमार समासा।


अगिभ, मित्रविवारविल्कनीकসই

मांअन्यमुरिम्सन्दारा उम्मीभरि । मधुहियादिना भरगोपानमामायतेोनीचाम्यति ।)

भजनको मजास्त विजयपरप्रमणाले. रिको रस से म विविए विध

मध्ये मध्ये महानों व्याक्षेपमपि न सहत इत्याह विद्यमिमिक रन्वमिन्यम्मुन्दरेण बलिन्दमानिन्नुसन्दोहयहिना भवनोपान- पर्यन्तरास्टेनोजम्यति । भारदः वृतः। सन्को समूहः। रोक्न रेमा'ाह्नानि गीजरम् येरादादि योगितानि । सावा।

बदमम्येषामकायकारिणखगात्साय विधिवित्रमानुरागानुयन्नमहार्थी


(अन्माद वदसाम् বিস্টে সিमहाविणाय मगयको 

महा १८. । साए मावत्य २.१२ वाजल्याबद् परस्मारकेन सुद्ध न्याय पीना समाध्धेः परिहार- 


जिन्हसिट पुजाल्दीनथाल्न्तसन्ददाणन्द्‌दहित्रेश, ईसिबिल- निमण्जसे अज निन्युन्दरणि डाळण वचन्दलेहारणोहरं भुराहरुण्डरी अनुब्दहन्ती दिअर्द्धसहअरीचित्तसंसइदछुपारीगावा हो५ि ।

(तथा च मुहूर्तमात्र हृडयदिनिहितनिर्मीयमाणवल्लभसमागमा निर्भरसाले- रासारसिंच्यमानेव मेदिनी शीतलायत इति जानागि, येन भस्फुरद्दशनच्छन्दोच्ल-

नथा च मुहर्त्तमान् हृदगविनिहितनिर्मीयमाण दल्लमसमागमा निर्भरस- दिलासारसिच्यमानेब मेदिनी शीतलायत इति जानामि । तथाचेति तद्दन्यच्च भूयतामिति शेषः । यधना यथा शुप्यतीति तथा शीतलायत इति विरुद्ध‌यो हंयोग्वत्थन्गेझिटिति यतिकर दर्शगति । हृदयनिनिहितत्वेन सरल्पोपस्था- तर नानुष्ठीय पान, प्रियतमसम्भोगो यस्याः। निरीरेण पूर्णन, सलिलाला-

देग जलान शीघ्रदर्पण, रािच्यगाना नेदिनीचेत्युपमया निदाघदैर्ध्वशोषलोच्या यत्रा धणिकेनामारेण शिणिरीभवत्ति तथेयमपि विरहतता सङ्कल्पसमागमे मेदि लोनयति । इति जानासीति नेष्टानिशेषैरनुमिनोसीत्यर्थ । तद्रेप क्लिपपराढ- गति - यर्न फुरजननदो दन्तमुक्तावकिकान्तिसबिशेष घोसित निरन्तरो- चित्त रुपमापपूर्णमानसन्तत। नन्ड्वाष्पधारम्, पद्विपमन्ध्यिन्दमन्द दाराचाननः पृणनासलकुकुरू। गमानने त्रनीलोसलम्, अविरलोड्रिनखेदज० विन्दु なる。 'धन्तक, 'पप्पुरढसगरद ज, 'फपुरम्नहन्तदक्षण ' दाः २. दुज्जाळे अदद्भक छ रुज्जळन्तवम्त पाठ. आठ ८. 'सोहिन्द निर' क, ए, 'सोहिर्भ 'नोदिणिर' छन. पाठः ५ पालन्तकबोड' छ. ग


दन्तमुक्तापूर्ण फानिसविशेष जोभितनिरन्तरो छसितपुल पर मरुरुपोर घूर्णमानरा- न्ततानन्द‌द्वाप्पधारण ईपद्विषमनिप्प-दमन्द‌तारोचानगणनासल्मुकुलायमाननेत्र- नीलोत्पलम् अविरल्यो, गरोडजलबिन्दु सुन्दर ललाटनद९न्द्रले स्गमनोहर गुग्ध- गुखपुण्डरीक मुद्दहन्ती विदासहचरीन्तिचसंशयित कु मारीभादा भदति ।)

सुन्दरस्टनटनगचन्द्रलेखामनोहरं मुग्ध्मुस पुण्डरी मुद्दद्दन्ती निदम्वतचरीचित- संउयितङ्‌मारीमाना भवति । दशनच्छटो ऽपरः तरुः प्ररफुरणं चुम्बनसंकल्पात्, तरमादुचलेन्त्यो दन्ता एव उक्ता रत्नानि, तेषा पैडयोः श्रेण्योः, कान्त्या ममया । पुल्कपक्ष्मले रोमासान्द्रे कपोले चूर्णमाना असरन्ती, सन्तता अविच्छिना धानन्दनाप्पारा शिन् ।

'वाइ‌त्येवेो वाष्पधारा बानोव दद्द ओसिअत मउहो'

इति सेतुप्रयोगात् । ईषहिषमा किशिद विीना, निष्पन्दा स्वाविषयान्निगला, मन्दा 'पर्यायेण दलचारं मन्द' इत्युक्तक्रमेण चलन्ती चिपर्णग्रहणापट्वी वा, तारा कनीनिका यस्य तदू उत्चानं ऊर्धीभूतम् मसृणम् अनुरागकपायितम्, मांनलं बलप्रभापटलं, मुकुलायमानं निमीलच नेगदुत्वख्यं यत्र तत् । एतैर्विशेपणैर्टज्जा विस्मयैौत्युषयानुरागखेहोषचिता रँता- वसानिकी हीदखा प्रकाश्यते । अविरलोड्रिसैः निरन्तरमादुर्भूतैः, स्वेदजल- विन्दुभिरभिरामया ललाटररूपया नदचन्द्रलेखया मनोहरमिति रतिश्रमोतिः । मुखस्य पुण्डरीकत्वेन रूपण सारापाण्डुतयेति, मन्तव्यम् । 'पुण्डरीकं सिता- *भोज' इत्यसिधानात् । विदग्धांना दयितसमागमसुखानुभवविकारवेदिनीनां सहचरीणामिति सन्ततरावि०सन्निधानादराण्डितचारित्रत्वं सुष्ठु जानतीनामपीति घोतयति । चिचैर्मनोभिः संशयितः लाण्डतत्वेन शरितः, कुमारीभावः कन्यात्वं यस्याः ।

\विससिमणिउन चुरि बढ़‌पउचणी तन्द चन्द्रा णिहार भान्र्णिी पैडरदाप्रस निनेगसिरिश्चन्द, पर सच्छा डाराईसी रणिअरद-हु- ग्दिालटलीलगअर्णा संवाहणादिद्वादानुवरन्तर गरी जत्थविरइदोष- णीदर लिर्णान्त हा उप्यिद्दा एक अणीयो जोकि ।

(उत्‌तमगमियूखनिल्नु न्दितर चनिष्पन्द चन्द्रमणिहारधारिणी प्रज्ञरक ट्ररसदि। पशिशिर चन्दनररच्छयसार शीघरनियादन्तुरितवालपर्शदश दना रंजन दिव्यापारनल्याणसह सार्थगिरचि तोपनीतः परि नीदर जलार्द्धा रएि रजनीर्यमति ।)

किरोति दिवसपूजन सावद एधित, रात्रिदृत्तान्तोऽपि श्रुगताः मिल्ला । उहामगशिनः निरुचुग्मितमध्वनिष्यन्द चन्द्रमणिहारधारिणी धयना सदानादिव्यापारस्टरमाण सहचरीसार्थदिराचितोपनीत कमलिनीदरु जलाद्री दर रजनीगनयरिः । मेधाचादरणविरहादुद्दामानाऽच्छृडूलानां चन्द्र- किरणानां, निकुरुम्बन समूहेन, चुम्चितं सस्पृष्टम्, लत एद प्रदृत्तनिन्यन्यं भरला विन्दुभरणमित्यनेन चन्द्रटना सहत्वार साः सखीभिरेदे दन्द्रातपे- उपनिष्यन्दले तहः समानयन घोत्यते। चन्द्रमणिहारं चन्द्र- न्नरगुनिया, धाराख्नु जील यशाः । प्रचुरेण निर्भरेण कर्पूरेण मिम्ति सविधेर्ष ३नावरोत्याढाविक शीतलस्य चन्दनरसस्य चन्दन- ५र बडा नम्ष्यालालानेऽपसेचन तजनितः श्रीकरे. विन्दुभिर्दन्तुरित- নাকে दिनभिल गित्यर्थः । बाँदरकटौरः एदलीपत्रे, कृत नयनत्यर्थः । संवाहने हतपादाडिमटनम् । आदिशब्देन


कहं पि उबलद्धणिद्दा अबृद्दखरिदपादपदुब्वसन्त पिण्डालयअ- रसा घरघरा अन्तपीवरोज्यूलपासविसंवादिदणीदिविन्धणा उत्खन्धन्त- हिअअन्तरुत्तरङ्गणीसालदिसयूससन्तपुळअपल्वालपओहरोवरि णिहित्तदेवन्त- शुअलदावेङ्गवन्धणं झत्ति परिबुद्धदि । पडियोहवेळार्बिसज्जिआव- दिडिदिण्णादसुष्णसअणिज्जसंजाद सोहसीलन्तलोअणा ससंयमसेही- एउत्चिपडिवण्ण सुच्छा निच्छेगैसस असंगळिददीहणसिाससंजाणिदजीविदासा

मृणालवलया ग्रुपहार, । ताकारेषु व्यापारेषु कर्मसु त्वरसाणेन कैन कृते- नास्याः अरत्युपरायो निद्रागमश्च भदोदिति सादरं प्रयतमानेन सत्रीसमूहेन विरचिता तथात्वेन निर्मिता, उपनीता समीपे प्रयुक्ता च, कमलिनीदला- त्मिका जलार्दा यस्याः, हिमजलावसिक्तमम्बरखण्डं बीजनार्थ जलार्दा । 'सचन्दनांभ. कणकोमलैस्तथा वपुर्जलार्दा पवनैर्न निर्ववौ ।

इति माधे । उच्चिद्रा निद्रामुद्धग्य वर्तमाना। एवेति क्षणमप्यरराब्धनिद्रात्वं पतीयते !

* हिअअविणिहिचणिम्माअन्तवळ्ळहसमाप्ामेचि' सर,ल्पसमागमस्य प्रतिपादितत्वादिदानी स्वासमागमं वर्णयति रुथसपीत्यादि । 'कथमप्यु- पलव्धनिद्रा अवक्षरितपादपल्लयोद्वमत्पिण्डालक्तकरसा घरघरायमाणपीवरोरुमूल- पांचविसंवादितनीवीबन्धना उत्तुभ्यद् हुँदयान्तरोत्तरङ्ग निःश्वासविषमोच्वसत्पुलफ पक्ष्मटपयोधरोपरिनिहितत्रेपमानसुजलतावेष्टवन्धनं झटिति प्रतिबुध्यते । इभमपीति झालस्वभावात् सखीप्रयत्नाप्चेत्यर्थः । अपक्षरितात् स्विन्नात्.

৭ 'বাবা' ऊ पाठ

'णिद्दासुद्दा गेअर "फुरिटपाद' क, 'णिद्दा ओ-

ध्छुरि० अपादपळ्ळयुन्नन्तापण्डा' स 'णिद्दाद्युद्दा अप' छ, ज 'णिदासुद्धा सेधप


दिव्यमृद्ध पटरुप्पालपदं णिअर्जाविदावसाणं दुव्वारदेब्वदुब्विल- विशोषाळं नयचचावारं सहीअणं हरेदि ।

(प्रथमप्युपलब्धनिद्रा अपक्षरितपादपल्लवोन्द्रमत्पिण्डालक्तकरसा घराघरा- नाग्गेरमृलपाश्चदिसंगादितनीर्वाचन्वना उत्लु यदृधृश्यान्तरो तरङ्ग निःश्वारा-

पाः ५६८चारायचा हिया सवत्, पिण्डोलक्तकरसो लाक्षारसविशेषो ** । बभिरकोऽपि प्रयुज्यते । तथा ह्लादभ्वर्या- 'उमेदमलगङ्गा- नादमि अम्' इसि. धिगतार्जुनीये च 'उद्वमन्नभिरराज समन्तात् ' ६। धराधायानाणेति सारजनितस्य स्पुरणस्या व्यक्तस्यानुकारः । डाचि दीप्माधानयी । घराधः । यमाणरय पीवररय पीनस्योल्यूलरय जघनमण्ड- नन्द पाई एकदेशे न पुन. स्वस्थानभूत नाभिदेणे इत्यर्थः, विसंवादितं अधापूर्व नीवीबन्धनं बासस आग्रथनं यस्याः । उत्नुस्यता सन्संगदेवासितेन वा हृदयेन, उत्तरङ्गेरुपर्युपरि प्रवृत्तैरुच्छ्वासै- भिपवर व राग नथोसत उत्कम्पमानस्य, पुलकैः पक्ष्सलस्य सान्द्रस्य परोभर योपरिनिरितं देपभानयोः प्रथमभाइसभयाद श्यिपरिप्वः सुख- हिपतनयोजलतयोरष्टेन वलयीकरणेन बन्धनं यथा तथेति क्रिया- ઃઃ પ્રેઃ સ્વઃ?

*.रष्टात्यन्यदानसत्वष्टर्पितबाहुदन्धना ।'


विषमोच्छ्वसत्पुलकपक्ष्म लेपयोधरोपरिनिहितवेपमानधुजलतावेष्टवन्धनं झटित्ति प्रतिबुध्यते । प्रतिबोधवेला विसर्जितापाङ्गदृष्टिविज्ञातशून्यशयनीय सञ्जातमोह- भीलल्लोचना ससंभ्रमसखीप्रवृत्तिप्रतिपन्नमू छोर्विच्छेदसमयसंगलितदीर्घनिःश्वास- संजनितजीविताशा किंकर्तव्यमूढं प्रथमप्रार्थितं निजजीवितावसानं दुर्वारदैव- दुर्विलसितोपालम्भमात्रव्यापारं सखीजनं करोति ।)

मोहमीलल्लोचना ससम्भ्रमसखीप्रवृत्तिप्रतिपन्नमूर्च्छाविच्छेदसमयसङ्घालितदीर्घ- निःश्वाससेजातजीविताश। किंकर्तव्यमृढं प्रथमप्रार्थितं निजजीवितावसानं दुर्वारदेवदुर्विलसितोपालम्समात्रव्यापारं सखीजन करोति । प्रतिबोधकाले विसर्जितया प्रेषितया, प्रियदर्शनायेत्यर्थात्, अपाइत्दृष्ट्या कटाक्षदर्शनेन विज्ञातात् शून्यशयनीयात् सञ्जातेन, 'सविशेषणे विधिनिषेधौ विशेषण- मुपसंक्रामतः' इति न्यायाच्छयनीयस्य प्रियतमशून्यत्वं ज्ञात्वेत्यर्थः । मोहेन मूर्च्छया, सेन्द्रियस्य मनसो दुःखाभिघातात् प्रलीनतयेत्यर्थः । सीलल्लोचना मुकुलीभवन्नेत्रा । अत एव ससम्भ्रमाणां सखीसेहव्याकुल्यनां सखीनां प्रवृत्त्या हिमजलाव सेकबीजनसंवाहनादिना प्रयत्नेन, अतिपाः प्राप्तो यो सृच्छ्रया विच्छेदः प्रशमः तत्काले सङ्गलितेन प्रवृत्तेन दीर्घनिःश्वासेन सञ्जनिता उत्पादिता जीविते स्वस्याः प्राणसन्धारणे आशा श्रद्धा यया । सखीनामित्यर्थात् । निश्चेष्टतथा पूर्वमुत्पन्नस्य मृतत्वश्रमस्य जैविनचिहेन वास निर्गमेण निरस्तत्वात् । [किंकर्तव्यमूढं] किं कर्तव्यमस्माभिरिति अप्रतिपचिविवशम्। प्रथमं मालतीप्राणावसादात् पूर्व निजप्राणवियोगः प्रार्थि तोऽभिलषितो येन । दुस्सहदुःखदर्शनपरिहारायेत्यर्थः। तन्त्र हेतुः - दुर्वारस्य प्रतिकर्तुमशक्यस्य दैवदुर्विलसितरय विधिकर्तृकस्य दुष्टचेष्टितस्य, उपालज्यो विगर्हणं, तन्मात्रं तदेव व्यापारः प्रयत्नो यस्येति अपरिहार्यतया अनश्वयं-


यसर्ग विभिदस्य केचिरं कुतलावराण मस्सहसे । कह दिगलईन्द्रचन्दिन्हानद‌लिइनिनिरादरणाहं विहावरीमुहाई ।

दिगा अडिनि साइनकरणय मालती गोल्या- ट्य भगदनि । एषु ताबछावण्यभूयिष्ठनिर्माप्पपरिपेल्वेद दारुण दिग्निमालावसानता मन्मथस्य । पश्येति निरूपय, भगदल्या एदाय भारनि घातयनि । एण्वित्यभिनयेन अनुकम्पनीयता- घर। भरेव लावण्ययूयिष्ठनिगोगपरिपक डेव्विति । लावण्यबहु नरेश सगेंग सईतो अन्ष्टिषु भूनान्नगणि नशतः समल्यावहुलं तेज एयोपादाय निहितन्यात । पानिवस काठिन्यस्य वायव्यय वत्स्य चाल्पत्वमिति भाय ।

*भूयिक तेज एवाज़िर्वकासिरीयकृतम् । नक्षुगनन्दजननं लावण्यमिति कथ्यने ।'

ने। किहिपरिमार्जकिर दीर्घकालमतीत्येति शेषः । अथवा निभायात् क्रियता चिरेणेत्यर्थ । किराचिग्याः प्रतियोग्यपेक्षत्वाद । उरलाननादता परस्पर समागमेन कुलर मलगवसानं ना। हानि रमनेलिकहनेपोषण पल्लवितणेरळी- नितिन मानिदिभारीनुहानि ।


(पश्य भगवति ! एणु तावल्लावण्यभूयिष्ठनिर्माणपरिपेलवेण्बद्धेषु दारुणं विजृम्भितस्य कियच्चिरं कुशलावसानता मन्मथस्य । कथं च इमानि रमण- केलिकलह कोपोपरागपल्लवितफेरळीकपोलकोम लोद्वेल विमलचन्द्र चन्द्रिकोद्दाम दलित- तिमिरावरणानि विभावरीमुखानि ।)

इमे अ उल्लखिदर्दुद्धरासिपूरधवलुज्जलजोबा पद सालि अणहरु णपेरि- सिळिद पाटलगडलणिग्गच्छन्तबहलपरिगलुष्ष्किस अलसरुळणसांसळा -

• इमानि इमे इति च बसन्तस्य वर्तमानत्वात् प्रश्रितत्वामिनयः । रमणैः प्रियतमै सह य लेलिकलह की डाकृतो गोत्रम्खलनादिमूलः समरः, तेन यः कोपोपरागः क्रोधावलेपः, ततः पल्लचित्त सञ्जातपल्लव इत्यरुणत्वं लक्ष्यते । केरळवरवर्णिनीनां सुवर्णवर्णानां कोपोपरागमण्डितै. सारापाण्डुमिर्गण्डमण्डलै- रखण्डसाम्यलाभादुदयरागरूषितायाश्वन्द्रिकायाः केरळी ग्रहण । वक्ष्यते च- 'गाढोत्कण्ठकठोरकेरळवधूगण्डावपाण्डुच्छदैः' (VII)

इति । केरळी कपोलवत् कोमला लुकुमारसुभगा, उद्वेला मर्यादामुल्लरुब वर्तमाना, सर्वपशीनेत्यर्थः । विगलस्य हिमन्य़पायात् प्रसन्नस्य चन्द्रा चन्द्रिकया उद्दामदलितं विश्शृङ्खलं नागितं, तिमिररूपनावरणं तिरोर्थानं येषां तानि । विभावरीमुखानि रात्रीणामारम्भाः । कथं नानर्थकारिणो भवन्ति प्रियसख्या इति उत्तरवाक्यगतेन विपरिणतलित्नान्वयः । अन्त्र नायकस्य सख्या झटित्यपनीतावकुण्ठननीलाशुकाया नायिकायाः समाधिरनुसग्वेयः ।

इमे चोल्लसित दुग्धराशिपूरधवलोज्ज्वलज्ज्योत्स्ना प्रक्षालितन भोकणपरिमिलित- पाटलचकुलनिर्गच्छद्ध हलपरिमळोत्पीडसंकल सङ्कलनमांसळायमानमसृणमलयमारु- तोदूधूसरितदद्यादिशामुग्खा रजनीपरिणामा नानर्थकारिणो भवन्ति प्रिय- सख्याः । उल्लसितस्य चन्द्रोदयक्षुभितस्य, दुग्धराशेः क्षीरसागरस्य, पूरः प्रवाहः, तद्वद्धबलयोज्ज्वलया च ज्योत्स्वया प्रक्षालिते स्रपिते । निजस्य


अन्नमभिगमलामा रुद्र दूसरी अदसदिक्षासुंछ। अणीयरिपागा ण अण कारियो कोन्दि पिअराहीए ।

(हमे नाल्लसितदुग्भराणिपुरधवलोज्ज्वल ज्योलमा प्रश्रालितन भोणपरि- गिनिनचाटलन अल निरीच्यइहलपरिमलोत्पीड सफलसर,लनगांशलायमानगसृणमल- गमायनोद इमन्तिदशदिशामुग्या रजनीपरिणामा नानर्थकारिणो भवन्ति प्रियनरुणः 1)

नीन्मिनोऽन्यःनपरित्यागेन धवलवर्णस्वीकारात् मापित इवेति द्योतकशून्योत्प्रेक्षा । तन्निदानाह‌णे गगनाजिर ति गगनम्याजिरस्याश्रयस्य सकोचः कथ्यते । परिगिलिना सग्पिण्डितन्गेत्याश्रितस्य वैपुल्यं प्रकाश्यते । ग्रीष्ममन्तरेण दरुन्नेऽपि पाटन्छपुष्पसम्भवात् पाटलग्रहणम् । अथवा मधुग्परिपूर्णत्वात् ५टयां हकुलेश्य केमरनरुकुलुगेभ्यो निर्गच्छता, बहलस्य सान्द्रस्य परिमन्नान्पीडस्य सौरभ्यममृहस्य, सझलेन सम्पूर्णेन सङ्कलनेन संश्लेषेण गांगलायमानेन पीवरजरीरेणेव भवता, मर्णन मन्डेन, मलयमारतेन उद्धृ गरिनानि गरजसा भूग घूमलितानि बासितानि बा, दशानां दिशां सुन्यानि येए । अनर्थकारिणः प्राणहरणरूंपव्यसनऐसत्रो, न कथं भवन्ति । रजनीपरिणामा गर्नाणा तृनीययामरूपा परिपाका । मुखपरिणामग्रहण मानाया अरतः सग्मीयत्नात झालेंगेत्याच्च किन्विन्निद्रोपलम्भन यामन्यान पधात् अटिनि भनुजायाम्तृतीययाने पुनरुडेलत्वं च प्रकाश- नानकारिणा भवन्तीत्युक्तः नत्रापायः सपदि विचिन्त्यतामिति


जंगम्दकी-बन्ते लवानिके! यदि तद्विषयोऽनुरागबन्धः स्फुटमेतद्धि फलं गुणहतायाः । इति नन्दितमप्यवस्थ्यास्या हृदयं दारुणया विदार्यते में ।। १३ ॥

2 अथ कामन्दकी श्रुततहुचान्ता भ‌या तदनुरागबन्ध सिरीकरोति यदी त्यादि । यदीति पूर्वरूप रेशा तत्वन मिनी याोकः । तद्विषयः नार्षदमालम्ब्य प्रवृत्तः । अनुरागबन्धः धनुरागारुको वन्धः दन्नं, अनुरागस्य वा हुन्छः दृढीभावः ।

"सुखदु खालकं भोग्य सुखत्वेना निमन्यते । येन रागः य इत्युक्तो रञ्जनाद्विषयात्मनोः ॥" "रागोऽनुवृत्सोऽविच्छिन्नमनुराग उदाहृतः ।"

इति भावप्रकाशः । स्फुटं निश्चितन् । फलं प्रयोजनम्। गुणझताया. कुलरूप- चीलमाधुर्यकलाकौशलादिगुणविशिष्टपुरुषविशेषज्ञानम्य । एतत्तद्विषयानुरागबन्ध. रूपम्। हि प्रसिद्ध, सर्वलोकसन्मतो ऽयमर्थ इत्यर्थः । अन्यथा गुणबिशिष्ट च जानाति अन्यस्तिश्चानुरज्यत इति । केन सङ्गतनित्युन्मत्तपले विचक्षणे- निलिप्यत इति भावः । इति अनेन हेतुना। नन्दितं प्रहृष्टम् । अपीत्युक्त्या पितृदेशीयाया स्वस्या अभिनन्दनेन पित्राहीनामप्यनभिनन्द‌नीयत्वात् न तद्वि- षयाशङ्का कर्तव्येति व्यञ्जयति. गुणण्नपातम्य सर्वनन लाख्यत्वात् । विदार्यते विभिद्यते । दारुणयेत्यत्र हेतुः. कालान्तरालमत्वाद् अपायाद्धाजननेनेत्यर्थः ।. मे हृदयमिति निर्व्याजनेहनिगलितत्व प्रकाश्यते । अन्न पूर्णर्थेऽतिशयोक्ति रुचरार्धे भावसन्धिश्वालदार । ग्रयर्थोक्तौ कल्पनाइर्षावेनयोर्भावयोः स्पधींभावन 'अवसानप्रतिपादनाच्च ॥ १३ ॥


'साधवः- स्थाने धुल्लासो अभवत्याः । अहो प्रसादः ।

प्रकृतिलखित तत्सौकुमार्यैकसारं वपुरयमपि सत्यं दारुणः पश्चवाणः ।

स्थाने योग्येऽवसरे । स्वजिज्ञासितस्य तदभिप्रायस्य सर्वात्मना ज्ञातत्वादिति बाद । हिरवधारणे । स्थाने एवेत्यर्थः । उल्लासः हर्षः । उल्लासस्येवोक्तिः हर्षस्यैव सात्विकत्वादावेगस्य नाटितत्याचेति मन्तव्यम् । हृल्लास इति तु पाठे हृल्लासों नाम हृद्रोग विशेषः ।

'सप्रसेको हृदयोक्लेशो हृल्लासः ।'

इति वैद्यको लक्षितत्वात् । मंत्र तु लक्षणया हृदयदुःखमुच्यते हृदयं विदार्यत इत्युक्तेः । अथ तदवस्थाश्रवणादाविजमानोऽपायशक्ती कथयति-अहो इति अचिन्तितत्वाद्विस्मयः । खावस्थया एवानुभवगोचरस्य पूर्वमतिदारुणत्वसग्मा- वनादिदानीं ततोऽपि तदवस्थाया दारुणत्वमनुसन्धायाचिन्तितोऽयमर्थः कैथं वैबे- नोपनिपातित इत्याश्वर्यबुद्धि द्योतयति । प्रसादः अवधाय परिहर्त्तन्योऽनर्थः ।

प्रमाढत्वमेवोपपादयति - प्रकृतिललितमित्यादि । प्रकृत्या स्वभावतो,

न पुनर्वेषविरचनया ललितं सुंन्दरम् । एतदिति पुरोवर्तिनोऽनुभवामिनयः । सैौकुमार्यकसौरं मार्द बमेकमेव सारो बळं स्थिरांशो वा यस्य । बेणूनामिन त्वकू चन्दनानामिव गन्ध, यतस्ते त्वक्सारा गन्धसारा इति च कथ्यन्ते । अयमिति पुंखितशरस्य स्वसमीपे सन्ततसन्निहितस्य तस्थानुभूयमानत्वा


चलितसलयचाताद् धृतवृतप्रसृनः प्रथमयरपि काळचारुचन्द्रावतंसः ।। १४ ।।

लड़िका - अर्ण च जाणिदं होटु भअबदीए । ऐदस्सा- इवपडिच्छन्द सणाई चिन्तफलभं । (माल्त्याः स्तनानुकमपनीय) एसा वि वत्रा जेव्व सहत्थविरइदं चि रुण्ठावलस्तिदा बउलमाला मञ्जीवणं पिअसद्दीए । (चकुल्मालां दर्शयति ।)

(अन्यच्च ज्ञात भवतु भगवत्या । एनन्माधवप्रतिच्छन्दसनार्थ चिन्न फलदस् । (मालत्याः स्तनांशुकमपनीय) एपापि तस्यैव स्वहरत विरचितेति कण्ठावलम्विता बकुल्माला सीवनं प्रियसख्याः ।)

भिनयः । सत्यमित्यनुभवसिद्धत्वादसन्दिग्धत्वम् । चारुचन्द्रावतंसः चारुः प्रसन्नश्चन्द्र एवावतस कुन्वग्तबकादिमयः कर्णपूरा यस्म । अयमिति वर्त- मानत्वा सन्तस्य परामर्श । अपिभ्या दारुणत्वं समुचीयते । अय पद्मचा- णोऽपि दारुण., अय कालोऽपि दारुणः इति स्वहृदयसंवादात् प्रकृतिललि- तमनदृषुः सौकुमार्यकसास्म् एतौ च दारुणौ; अतः सुकुमारढारुणयोः शेषरवातिषेपम्यात, इथं कः प्रकारो भविष्यतीति शेषः । अत्र चिन्ताख्यो भावो व्यज्यते । विषम चालङ्कारः ।। १४ ॥

अन्यच ज्ञातं भवतु भगवत्या । उक्तादन्यश्च किञ्चिद्वस्तु भगवत्या ज्ञातं तु । "मतिबुद्धिपूजार्थेभ्यश्च (३-२०१८८) इति निष्ठायां "तस्य च वर्तमाने" (२. ३० ६७०) इति कर्तरि षष्ठी । एनन्माधवप्रति- च्छन्दसनार्थ चित्रफलकम । एतदित्युक्तेः सदा म्वहस्तधृतत्वं नस्य प्रका- व्यते । स्तनांशुकसपनीयेति त्रैपाच्छादितायाः बकुलमालायाः प्रकाश- नाय तिरोहितस्य माघवस्य स्तनमुकुलप्रदर्शनन नयनाहाढसाम्राज्यं च सम्पा- दथितुमिति भावः । एषापि तस्यैव स्वहस्तविरचितेति कण्ठावलम्बिता नकुडमाला सजीनन प्रियसख्याः । सञ्जीवनं प्राणसन्धारणसाधनम् ।


(वकुळमालां दर्शयति ।)

साधवः- (सस्पृहम् )

9 जितसिह भुवने त्वया यदस्याः सखि ! बकुलावलिः बक्छभासि जासा । परिणतबिसकाण्डपाण्डुपुग्ध- स्तनपरिणाहविलासवैजयन्ती ।। १५ ।।

१९३

स्तनांशुकापनयनस्य फलमाह- सस्पृहामेति । अहो इयं धन्या- नामस्माकमीदृशः सुकृतपरिणाम इति तस्म जन्मनि स्वयं सापेक्षमि- त्यर्थः ।

जितमित्यादि । इह भुवने न पुनरस्मिन् प्रदेशे। जितं सर्वमभि- भूय स्थितमिति भावे निष्ठा । अस्याः मालत्याः। सखीति, न पुनर्वत्सेंति सखीत्वस्य पुत्रीत्वादपि विस्रम्भभूमित्वादबसरे स्मारयितव्यस्त्वयायं जन इति प्रार्थना द्योत्यते । नलमा इष्टतमा । अत एव जातासि सफस- जन्मासि यदित्यर्थः । अन्यथा 'असि' पदप्रयोगात् 'जाता' शब्दस्यापुष्टा- र्थत्वप्रसन्नात् । वल्लभात्वमेयोपपादयति - परिणतं किश्चिज्जरठम्, बिस- काण्डं मृणालदण्डः, तद्वत् पाण्योगौरवर्णयो मुग्धयोनवप्ररूढत्वादप्रौढयोः स्तनयोः । परिणतत्रिसग्रहणं चम्पकदलवर्णयोः स्तनयोः प्रसक्तस्य स्मरपाण्डिन्नोऽ- स्फुटत्वात् कपिलशोभित्वं प्रकाशयितुम्

'विम्बं कठोरविसकाण्डकडारगैौरै- विंष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ।'

इत्युक्तत्वात् । परिणाहो विस्तारस्तस्य विलासः शोभा तदर्था वैजयन्ती त्रिभुवनायजयेनोत्थापितध्वजपताका, भूत्वेति शेषः । अत्राचेतने वस्तुनि चेतन- वद्भिमुखीकृत्य सम्भाषणानुपपत्तेः वाच्यस्यासम्भवेऽपि प्रकृते तात्पर्येणारोर्पे-

प्रतीतेंर्वधर्येणायमनस्तुतप्रशंसालङ्कारः । अस्माभिस्तु न जितामति 


रसमध्वर्युपेते मालतीमाबंळे

(नेपथ्ये कुलकर । सर्वे भाकर्णयन्ति ।)

पुनर्नेपथ्ये - अर अर सैझरउरवासियो जणददा ! एसो क्खु जोब्बणा- प्रस्तुतनती तेरनुमानं । साध्यसाधन निरपाद्वैजयन्तीत्यत्र रूपक च । 'तदास्यतां किञ्चिद्दाल्येव मित्यारभ्य विलासँधैजयन्ती त्यन्तेन उत्तरोत्तरकथनात् प्रंग्नः । अँधवं दूतीमुखेन प्रकटितपरस्परानुरागयोर्नाण्ङ्कयोरन्योन्यस्य दर्शनाय ताकानायकम्य नकरन्दस्य मदयन्तिकादर्शनाय चोपायभूत शार्दूलावस्क डरूपं व्यसनमुपक्षिपति । गुणानुरक्ताया एव प्राणसशये 'नायकेन परित्रातायाः ६ तज्ञतयापि तस्मिन्ननुरागदाव्येस्णवश्यंभावात् नदयन्तिकामकरन्दयोरनुराग- अर्ध्याय शार्दूलवृत्तान्तोऽहुना कथ्यने । नाहतीमांचवयोस्तु काँपालिकवृत्तान्तो वक्ष्यते । एवं कृत्तपरस्परपरिग्रहयोश्च दुतीप्रत्ययात् समागमः । स तु "देवताभिगमने यात्रायामुच्णनगनने क्रीडायां जलावतरणे विवाहे यज्ञे व्यसनो- स्सर्वेष्ठग्न्युत्पाते चोरविश्रमे जनपदस्य चक्रारोपणे प्रेक्षान्यापारे तेषु तेषु कार्ये- प्बिति बाऊवीया' इति वात्स्यायनवचनात् ।

कलकलः कोलाहरूः । अविज्ञायमानभेदो बहूना महीयान् ध्वनिरि- त्यथेः । आकर्णयन्ति समन्तात् तदाभिमुख्येन कर्णान् कुर्वन्ति, अवधानेन शृण्वन्तीत्यर्थः । 'प्रातिपदिकाद् धात्वर्थे' (ग.) इति णिच् ॥ १५ ॥

अरे अरे इत्यादि । अरे करे शङ्करपुरवासिनो जनपदाः ! एप खलु यौवनारम्भभरितदुविंषहामर्षरो पन्चति करवत्त्रत्कारविघटितो बुटितलोहपङनरमति -- न्झसङ्गलितो लीलाविहासोद्वेल्लबल्ल मतुङ्ग लागूलविकटवैजयन्तिक विषमडामर- शरीरसन्निवेशो मठाढवक्रम्य तत्क्षणसतृष्णकक्रितानेकदेहिदेहावयवगध्यस्थितं निष्टुरास्थिखण्डनटङ ।रकटःटायमानकरपत्रकठिनदंष्ट्रा फरालमुखकन्दरः प्रैकट विजृम्भणोद्दामदारुणचपेटबलात्कारप्रमधितानेस्तुरङ्गलाइनलाबगार भरितगऋगुहा गर्भगम्भीरगल्लादोल्लसितरल्लिगस्वरुणशब्दसन्दर्भपूरितनभोभागो भी वितनष्टविद्रा- कठोरखरम्परखकनिईयक्कृडफटकत्वरितजन्तु गात्रापरो- विताशेषजननिदह

मेनथे, वासिनो क स. न. पाठ २ 'टेरे - छ. ज प्र. ज. पाठ ३. 'महरषराधि-


रंस भरिदुत्रिसहामरिसरोवर अब कामोडि बिह हिंदु कृखुडि अलोहजर- पडिभङ्गसङ्गकिदो लीलाविलासुब्बेल्लबल्लहतु तळगूळविअडवेज अन्ति विस मडा नरसरीरस ण्णिवेसो अठाद्दो अवक्कमिअ तन्खणसतिह्न-

पर्युत्तरद्रक्तकर्दमितगतिपथो दुष्टशार्दूलः कृतान्तलीलायितं करोति । तत् परिरक्षत यथाशक्त्यात्मनां जीवितमिति । अरे अरे इति आभिमुख्यकरण- द्योतकमव्ययम् । बीप्सया सम्प्रमो द्योत्यते । जनपदाः जनाः । 'देशे जने जनपद' इति वैजयन्ती । बाल्य एवं पूर्व पनरे निरुद्धत्वादिदानीं यौव- नस्यारम्भेण पूर्णो दुवैिवहो मनक्ष्यमानमर्षो बन्धनयन्त्रणाक्षमा, तेन यो रोषो रोद्धृजनरयोपरि जिघांसया क्रोधः, तत्सम्बन्धेन बलात्कारो हठमवृत्तिः । स्वतो बलिनः क्रोधे सति द्विगुणबलत्वमिति भावः ।

'प्रायः स्वं महिमानं कोपात् प्रतिपद्यते हि जनः ।'

इति शाकुन्तलोक्तेः । तेन विघटितस्य विश्लेषितसन्धिवन्धस्यात एवोनुटि- तस्य स्वयं खण्डितावयवक्ष्य लोहपश्वरस्य योमयबन्धनयन्त्रस्य, प्रतिभङ्गेन प्रत्यङ्गसम्मर्दनेन सङ्गलितः निर्बाधं निष्क्रान्तः । लीलाविलासेन क्रीडामयुक्तेन सञ्चरणेनोद्वेल्लत् ऊर्ध्व चलत् बल्लभमिष्टतमं तुङ्ग स्वत उन्नतं ला‌गूल बालधिरेव विकटा विस्तृता वैजयन्तिका ध्वजपटी । दूरत एव तरलोन्नतत्वेन दृश्यमानत्वात् तया विषमः निन्नोन्नतः डामरः भीषणश्च शरीरसन्निवेशो देह- संस्थानं यस्य । मठाद्देवालयसमीपगतच्छात्रादिनिवासस्थानात् पञ्जरावस्थानस्थ- लात् । 'मठःच्छा त्रादिनिलयः' इत्यमरः । जवक्रम्य उत्प्लुत्य, तत्क्षण. एवापक्रमसमनन्तरमेव सतुष्यां चिरकालमार्थितत्वात् साग्रहं यथा तथा कवलिं


कनलिदाणे अदेहिदेहावअवमंज्ज्ञात्थिदणिट्टु र त्थिर्खण्डणटङ्कारकडकडाअ - न्तकरपत्त कठिणदाढा कराळडुहअन्दरो पँअडविअम्भणुद्द। मदारुणचैवेडब- ळामोडिपमहिदाणे अतुरङ्गजङ्गळोबगार गरिदगळगुहागन्भगम्भरिगग्गरु - तानां भक्षितानां अनेकेषां देहिनां देहावयवा मूर्धाद्यनानि, तन्मध्यस्थितानां निष्ठुराणां कठिनानामस्थ्नां कपालादीनां खण्डने चर्वणे यष्टङ्कारः कठिन्-

द्रव्यखण्डनशब्दानुकारः ।

'दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभंगोधत- ष्टद्वार ध्वनिरार्यबालचरितंमस्तावनाडिण्डिमः ।'

इति 'महावीरचरितोक्तेः । तेन कटकटायमानाभिः परस्पराभिघट्टनात् कट- कटेतिशब्दान् कुर्वाणाभिः ।

'निपीड्य पाणिना पाणिर्ण दन्तान् कटकटाप्य च ।'

२ •दशनैः कराळा विकृता सुखरूपा कंन्दरा गिरिवरी यस्य । प्रकटेन स्पष्टेन विज्ञ म्मणेन विततीकरणेन उद्दासदारुणेन अत्यर्थ क्रूरेण, अन्यदा कोशनिक्षि- - तनवरस्य पाणिपादस्य सङ्कोचात्, चपेटस्य हस्ततलताडनस्य बलात्कारेण । 'पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ'

इति रामायणोक्तेः । करपत्रं क्रकचस्तद्वत् कर्कशाभिः दंष्ट्राभिः महद्भिः

इत्यमरः । प्रमथितानामनेकेषां तुरगाणामश्वानां जाङ्गलस्य मांसस्य अव- गारेण भक्षणेन । अवपूर्वाद् गिरतेर्षनि रूपम् । 'ओदवापयोः' (प्रा.प्र.४.११०) इत्योकारः । भरिते पूरिते । गलगुहाग में 


कनलिदाणे अदेहिदेहावअवमंज्ज्ञात्थिदणिट्टु र त्थिर्खण्डणटङ्कारकडकडाअ - न्तकरपत्त कठिणदाढा कराळडुहअन्दरो पँअडविअम्भणुद्द। मदारुणचैवेडब- ळामोडिपमहिदाणे अतुरङ्गजङ्गळोबगार गरिदगळगुहागन्भगम्भरिगग्गरु - तानां भक्षितानां अनेकेषां देहिनां देहावयवा मूर्धाद्यनानि, तन्मध्यस्थितानां निष्ठुराणां कठिनानामस्थ्नां कपालादीनां खण्डने चर्वणे यष्टङ्कारः कठिन्-

द्रव्यखण्डनशब्दानुकारः ।

'दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभंगोधत- ष्टद्वार ध्वनिरार्यबालचरितंमस्तावनाडिण्डिमः ।'

इति 'महावीरचरितोक्तेः । तेन कटकटायमानाभिः परस्पराभिघट्टनात् कट- कटेतिशब्दान् कुर्वाणाभिः ।

'निपीड्य पाणिना पाणिर्ण दन्तान् कटकटाप्य च ।'

२ •दशनैः कराळा विकृता सुखरूपा कंन्दरा गिरिवरी यस्य । प्रकटेन स्पष्टेन विज्ञ म्मणेन विततीकरणेन उद्दासदारुणेन अत्यर्थ क्रूरेण, अन्यदा कोशनिक्षि- - तनवरस्य पाणिपादस्य सङ्कोचात्, चपेटस्य हस्ततलताडनस्य बलात्कारेण । 'पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ'

इति रामायणोक्तेः । करपत्रं क्रकचस्तद्वत् कर्कशाभिः दंष्ट्राभिः महद्भिः

इत्यमरः । प्रमथितानामनेकेषां तुरगाणामश्वानां जाङ्गलस्य मांसस्य अव- गारेण भक्षणेन । अवपूर्वाद् गिरतेर्षनि रूपम् । 'ओदवापयोः' (प्रा.प्र.४.११०) इत्योकारः । भरिते पूरिते । गलगुहाग में 


- छसिअरल्लिगल्लूरण सद्द‌सन्न पर्पूरि अणुहोभाओ देस । विअगठ्ठ विद्द। विदा- सेसजण णिवंही कठोरणहरकप्फरोरप्फणिइअक डिअकडअतुरिअजन्तुगत्ता- उवरोपरि उत्तरन्तर वकद्दमिअगइवहो दुडसद्दूलो कदन्तलीलाइदं करेदि । ताँ परिरक्खध जवासैती अत्ताणं जीविदं ।

१९७

(अरे अरे शक्ङ्करपुरबासिनो जनपदाः ! एष खलु यौवनारम्भ- भरितदुर्विषहामर्परोपव्यतिकरबलात्कारविघटितोत्त्रुटितलोइपञ्जरप्रतिभङ्गसङ्गलितो लीलाविलासोद्वेल्लद्वल्लभतुङ्गलाङ्‌गूलबिकटवैजयन्तिकाविषमडामरशरीरसन्निवेशो तत्क्षणसतृष्णकवलितानेकदेहिदेहावयवमध्यस्थितनिष्ठुराास्थि- मठादवक्रम्य खण्डनटक्कारकटकायमानकरपत्रकठिनदंष्ट्राकरालमुखकन्दरः प्रकटविजृम्भणोद्दाम-

गरीयसा गद्गदेन उल्लसितेन रलिगल्लूरणशब्दसन्दर्भेण व्याघ्रादीनां हर्षो- त्कर्षहेतुकं गर्जितं राल्लीगल्लूरणम् । देशीशब्दश्वायम् । सन्दर्भः अथनं उपर्युपरि प्रवृत्तिरित्यर्थः । पूरितो नभोभागो येन । भीषिताः त्रासिता अत एब नष्टा अदर्शनं गमिता लताकुनादिषु तिरोहिता इत्यर्थः । विद्रा- विता दिगन्तेषु विधाविताश्व जननिवहा येन । कठोरैर्नखरकर्पररूपैर्नखकपा- लात्मकैर्वजैर्निर्दय कृष्टानां पृष्ठतोऽनुसृत्येत्यर्थात् । 'गहकडम्बे 'ति वा पाठः । नखसमूहेनेत्यर्थः। 'डैरफ्फ इति वज्रस्य देशीसंज्ञा । कटकत्वरितानां पुरं प्रवेष्टुं धावतां जन्तूनां, गात्रापरोपरि गात्रस्य शैरीरस्यापरः पृष्ठमागः आकर्षणेनाधोमुखापातित्वात् तस्योपरि ऊर्ध्वभागे, उत्तरता उत्प्लवमानेन रक्तेन रुधिरेण कर्दमितः पचिलो गतिपथो मस्येति । गतिपथ इत्यनेन यतो यतो गम्यते स स पन्थास्तथेनि व्यज्यते । शार्दूलशब्देनैव गत्तार्थत्वेऽपि १ 'परिरवाभोअभीसिअणट्ठ' क, 'पूरिअगअणभळो जीविअणट्ट' ख, 'पूरि-

अणअळो णिद‌र्भास अविद्दाविभ' छ, 'पूरिक्षणहअलो णिप्पेसिदणट्ठणिट्टाषिदासेस' ज.

'पडिरवाभोभभीसा विटणड' हा ज पाठ

'ण'रकापरक्कमणणिद्ध' कशन

'गहकप्णरो' छ, 'णहरकप्परवळिआकट्टजन्तु' ज पाठ ३. 'णिदुअदारिदजन्तुगत्ता-

प्पउत्तररत' क, 'णिदुअटारिवजन्तुगत्तावअवप्पउत्तरत्त' झ. न पाठ

'लो.

कुबिधकदन्त' क स च पाठ ५ 'कर्कालायिअं'पाठ ६ 'ता रखध'

कम. म पाठ • 'सत्तीए आपजीवतं ति' क, 'सात्ति धत्तणो 


दारुण चपेटवलात्कारश्रमथिता ने करङ्ग जाङ्गला बगारभरितगलग्रह। गर्भगम्भीर गद्वदो- ल्लसितरल्लिगलूरगशब्दस मपूरितनभोभागो भीषितनष्ट विद्र। वितारोषजननिवहः कठोरनखर कर्पर वज्र निर्देयकृष्ट कटकत्वरित जन्तुगात्रा परो युत्तरद्रक्तकंईमितगतिपथो दुष्टशार्दूलः कृतान्तलीलायित करोति । तत् परिरक्षत यथाशक्त्यात्मनां जीवितम् ।)

(प्रविश्य सम्मान्ता बुद्धर्राभर्ता)

परिचाअध। परिच। अध' एसा णो पिअसही अनञ्चणन्दणस्स भैइणी मदअन्तिआ। एदिणा दुडलब्दूलेण हृदविदाविजपरिअणा असिद्दद्दीअदि ।

(परित्रायध्वं । परित्रा वध्वं । एषा नः प्रियसख्खी अमात्यनन्दनस्य भगिनी नदयन्तिका एतेन दुष्टश्शार्दूलेन हतविद्रावितपरिजना अभिद्राव्यते ।)

दुष्टशब्दस्य प्रयोगो भीतजनदन्चनत्वाददुष्टः । कृतान्तस्य यमस्य लीलैव लीला- यित, तत्करोति । सर्वजन्तुसंहार संरम्मादित्यर्थः ।

अत्र च कलितानेकेति प्रमथितानेकतुरमेति भीपितनष्टविद्रावितेति निर्देयकृष्टकटकत्वरितजन्तुगात्रेति च पौनंत्रत्यं नाशङ्कनीयम् । तन्त्र तन्त्र फलैक्येऽपि विध्वंसनप्रकारमेदप्रतिपादनस्य चमत्कारकारित्वादत्र रौद्ररसो ध्वन्यते । आरभटी च दृत्तिरनुसन्धेया । एवमन्यत्रापीदृशे स्थले ।

रसे रौद्रे सबीभत्से"

आरभटी पुनः

इति वचनात्। [तत्] तस्मात् परिरक्षत। यथाशक्ति स्वं स्वं सामर्थ्यमनतिक्रम्य । गर्भगृहप्रवेशवृक्षारोहणदूरधावनादिर्भिरित्यर्थः । आत्मनां स्वेपां जीवितं प्राणानित्यवश्यरक्षणीयत्वमाह ।

सम्भ्रान्ता प्रेणसंसनो चरीयस्खलनादिभिर्मनःक्षोभं प्रकाशगन्तीत्यर्थः । परित्रायध्वं परित्रायध्वं रक्षत रक्षतेति वीप्सया त्वरां द्योतयति। अविशेषे- गोक्तिः यः कश्चित् समर्थस्तं प्रति प्रार्थना व्यञ्जयति । कुत इत्याह-एषा


मालती - अहो पमादो । (अहो प्रमादः ।):

माधयः- (उत्थाय) बुद्धरक्षिते! क्वासौ कासौ ?

१९९

बारूती - (दृष्ट्वा सहर्ष संसाध्वस सोत्कम्पं च आत्मगतच) अभ्यहे एसो वि एत्थ ज्जेव्व । (अम्महे एषोऽप्यत्रैव ।)

माधवः- (स्वगतं) हुन्छ पुण्यवानस्मि, यदहमतीकैतोपनतर्देर्शनो- लुसित्यानया ।

नः प्रियसन्डी अमात्यनन्दनस्य भगिनी मदयन्तिका एतेन दुष्टशार्दूलेन हत- विद्रावितपरिजना अभिद्राव्यते । एषेति सामीप्यात् सुरक्षत्वं, नः प्रियसखीति वहीनां स्त्रीणामनुमहः । अमात्यनन्दनस्य एवलेति महते प्रत्युपकाराय पर्याप्तेति ध्वन्यते । केचिद्धता फेचिद्विद्भाविताध्धानुचरा यस्याः सा । हत- बिद्राचितपरिजनेति रंक्षकान्तराभावादापदि वर्तमानाया रक्षणं प्रति समीचीनोड- यमवसर इति ख्याप्यते । अभिद्राव्यते स्वोदेणेनानुगम्यते । अहो प्रसादः अचिन्तितोऽनर्थः ।

उत्थाय रक्ताशोकगहनान्निष्क्रम्य प्रकाशी मूयेत्यर्थः । बरित्वाद्दयालु त्वाच्च रहस्यभेदमपि कृतवानिति द्योतयति । कालौ कासौ कस्मिन् देशो मदयन्तिका । बीप्सया रक्षणत्वरां सूचयति ।

सहर्ष प्रियतमस्य विरमंनोरथभूतार्द्धनात् सप्रमोदम्। ससाध्वसमतर्कि- तोपनतत्वात् लीस्वभावाच । सात्त्विकविकाराच्च सोत्कभ्यम् । अम्महे इत्याश्चर्य- योतकमव्ययम् । एषोऽप्यत्रैवेति स्वसल्लापश्रवणाज्या लज्जां द्योतबति । वयमिवायमप्यस्मिन्नेव किं स्थित इत्यर्थः ।

गङ्कर पुरोणनकुञ्ज तिरोहितस्य मारुतीवचनश्रवणात् झटित्यन्योन्यदर्श- नाच्च समाधानं बीजस्य प्रकाशनात् । हन्तेति हर्षे । अतकिंतोपनतेन


कवलिन इव शुन्याअनुषा म्फारितंन प्रररा समृनम्षेनव सान्द्रेण सिक्तः । अभिलमिव दाना पौण्डरीकेण नद्धः न्हपित इव च दुग्धस्त्रोतसा निर्भरंण ।। १६ ।।

छत्तः कव- प्रभापडला- कचलित ट्वेत्यादि । म्फारितेन महर्षिविस्तारितन अत एव सित- भागप्रभावाहल्यान्निमन्मरुनीति गर्नामित्व चतुष प्रकाश्यते । लिन व्य माकन्येन निगीण उत्यनेन नस्या दर्शनामहः, वच्छादितत्व चात्मनः प्रतीयत । सिग्भाख्यं चतन् बीक्षितम् ।

'स्क्षिन्य तद्यस्य विषयम्तन्ममामिलिनो भवेत् । इनि बचनान्। 'अस्नपयादिन बंगलिनन्ादिया दृश' इति हर्षचरितोक्तवत् । नतधोलेने । प्रसभ जाटेत्येवाचिन्तितमित्यर्थः । सान्द्रेण नीरन्प्रेण अमृतमेवेन अगृनर्वर्षणशीला मथो अमृतमेघः, तेन । आादपार्थिवादित्वात् समासः । 'कारण गुणप्रक्रमेण कार्यगुणारम्भः' इति न्यायात् तस्य धवल

वैर्णोच्त्यिात् तत्रूमहणम् । शुभेरचरन भैरुपरिपरिचितं ईक्तपीयुपत्रपं. '

नि तेषामागममसिद्धेः । सिक्तः अभिदृष्टः । यदिमृतेनेति सिध्यति । अधिग्ल भर्वाणिन् । पोण्डरीकेण दाना बबलमलनगन्धिन्या माळ्या । नद्धः यद्ध एव । दुग्धसोतया भीर व्धिप्रवाहेण निर्भरेण उद्वेग्न स्वपितः धारित इंवति । अत्र मकलनन्नापहरत्व बहलरभावत्वं म्दच्छमधुरमेंसग्ण च नही- नम्नो नक्षात्रयेण कसाद्यैश्यते । यस्सादेवं नग्नात्पुण्यवानम्मि । अन्यदेवंविधस्य धियान नित्र रास्यसम्भवादिति भावः । अन्य श्रागत्य पूर्वोत्चगर्भयाः पाठः व्यत्यासः प्रागादिकः । ग्टहमकिने व्यादि दाक्यंगपस्यानम्यन्धादुन्प्रेक्षा-

1.


३८ - महामार । उजालाहि । (महाभाग उानवाश-- र्ध्यामुले ।)

- (सने दृष्ट नेसमनं) अहह ! ब्याकीर्णन्दर राहः ।

दर्तिनः हेतोः ए-नोऽतुर्षणत्या समझरगत्। रापित ग्द चेति नकारस्य सैर्व- बाक्याग्नद्दाग्निश्वरसाइन एड कबिना तरा गाउचिह्त्वेन प्रयुक्तत्वान् वाबभन्ने खगेगाच ॥ २६ ॥

'हन्द पुण्ण्दानि दादा कासी इति घानान् हिदिन्णय गरे।

पयोरेण रोड प्रतिपावना।

विर्ण हो दिभिरपुललासह - ४२ राीर्णाः एण्डाः शिरोरहिता डागासेपा एण्ड मिश्रादिसकला शिन्। '



दर्द ॥ २७ ॥

1 नित्य यतिधरेण शिराः बन्यो कि (५-२-३७) । । । गुल्पः पादजल्लास्थि- १५६ नखाः करजा एव महरणानि यह तय वयं बीतिया चमत्करोति । न तु ता वापनि ततस्ततस्तथाविधत्व सरणेत्यित । अत्र रोजगारि ॥ १७ ॥

मामायणान्। इदेति रोदे । रक्षणा दृरहेंगे दर्तागई इति चेर. । लरिताऽनुपात्लमिति भावः । । हिपानुष्णातिदचनाद चतुष्पात्त्वाचाघ्रः परि- प्यतीति व्रणरपणे व्यज्यते ।

रजीह दयार ! (हा महान्तये । धामन्दकी नागदी राहपर्पाहूतं)

- हमहु । (साधु महाभी साधु ।) - ।। १८ ।।

सर्वाः याहत्याबदः । हा विनन्तिके । दि विषान्यक्कमव्ययम् । भिकष्टमित्यर्थः । ६५,न्दिन्ते इति नाम कदनं प्रकाश्यते । 'हा तारोति अन्न्ति गिलिबरु । विपादोऽद पायः एतीयत '

राह पछूिर्त हर्देणाइतेन च सहितम् । तदक्षणोपायलासेन हर्षः, तत्थे नारपटग्य महारन्दरं ये देवेनोरात्वादरियायः । 1

इधमिल चिन्तितोऽधमथः मेर नरेण संब्रिहित हत्याध्यर्थ द्योतयति । तदवपातितात् ते व्नामेण मारितात । दो जनात् । अधिगताडुषः प्राप्तखइन हत्यारासन अधनम्पिदमिति व्ययते । हुतोऽरि इसादषि देशात् नारलाई । सोऽपीत्युक्त कान्योः पूर्वमनिरूपणात ।

दुतिः । ९३ अगस्य । २०५६ हेतुः । मा एरित इत्याश्चर्य.

છુત્ય સ્વિ ઃ चमत्कारः । यन्त्र हर्ष। ४८यने ।

भरि साडिः । न्दछुः विगतगाणः । अशी पशुः । अदना दन्न । ६० एनाहरु अते सौहा र्गत् श्रीविष्यति 


ए (कामन्न्हीं गति) भगवति ! पारधी - अदि अपनेसि । इत्व । नन्येहि तावत् ।

(इसिरिजन्य निष्कास्ता, सरे ।)

।। रुर्द योऽङ्कः ।।

प्र यः मृचितः। एदेशात गारमेन बस्तु किमा पतिताभति विषादो ब्यज्यत । गतिकारान्त नपश्यद्याह-एरिया सामिति । तस्य

तमाभ्गस्थति-- ५. तिधन्दरोडा । ढुङ्गन्मरणशकृया तस्य मोहमात्रे, શ્રઃ । છ मात्यने । तने हुए थे । मरतु टर्शने निर्णयों भविध्यनि । न पुनर्कर इत्यर्थः । तन्ा । एलाइ । तमिति शेषः । नानाभर सर्वात्मना जीवविन्यासानि भल्या स्वसामध्ये सपानमहत्व

***धनति । शत्र परिहायन्य मागिति. न एनरनामेति, उपरि च 'प्रमुग्ध १ मध्यमानी' 'त्यादिभि, सोहार्डहद्यानि विचेष्टितानि' इति प्रतिज्ञातस्थ तेणटने दविरुदर्तिमा निर्वात बेनिनव्यमित्यशेषमतिभङ्गलम् ।

ભૂિ


न्यग्छ एकास्मि ।

- संजयन्तिधा आहे "डिहुई दावआन्दपुण्णन्दन्देण । (अहो गत्तिगुरु तावत् मकरन्न पूर्णचन्द्रेण ।) जल्दी (मादरय ललाटे हल इत्या) दिष्ट्ठि ऋषि । ग

सणोमि पडिवण्णचेअगो उहाभागो चि ।

(डिष्च्या वर्षभ । ननु भणागि प्रतिपन्नचेतना महाभाग इति)

नालला‌यः आरिजन मदयन्तिकालधशिकाबुद्धरथिता गृजन्ते । तथा यथाविष्टम् । तथा हन्दि चीजयन्तीत्यर्थः । 1

सःश्वस्य भतना कन्या । अरनोदर पूर्व गोहमाद्धित नयन उन्मील्य निरीक्ष्यत्यर्थः । अतिगाव श्रहनानिमृदुल्लय। विगतठ अद्याप्यप्रतिनोध- रूयमेतद्वछ किमयुक्तमिलरथेः। कि । ननु संवादे । स्वस्थः न्वसाचे स्थितः । एदति ण किनायण दासनापि विधत इति सगवतीप्रभा यचमत्कार ।

३६ ३नि ३र्वाभ्ययातदन्नव्ययर। प्रतिबुद्ध तावत् मकरन्दपूर्णच न्द्रेण । नयनत्याहाद करदत्वान्नतिबुद्धभू । भावे निष्ठा । भनियायः नाथ इत्यर्थः । दच्छन्दः नाथम्ये । अग तावत् प्रबुद्धः । नो अहिल्यसनो पनिणतः । एतन्मे हम्लतात् माधवमोहग्य, निमित्ताभावाद नैमित्तिकस्याप्यभाव इलि भाव, ।

ईलाट इदि - हृ‌द्याभिघाते झटिति चिरबिदनानंभवात्, तपनोदाय शिरो निर्भीच्येत्यर्थः । दिष्ट्या वर्षसे । ननु भणामि प्रतिपन्नचूननो महाभाग इति । [प्रतिपन्तनः] प्रतिपन्ना नासा चतना ज्ञप्तिर्यन ।

1 ८. 'लोक्य न) क. १. छगन पाठः२. 'स्य पातरोऽसि किमे तत्। रु ८. पाठ 'मेला' स्वस्थ 'मेन्द। साधन- 'मट (उट्‌य) गाजरे काय. पाठ पारदत्वा) सहि लवंगिए विहिया क.' 'त्वा) मि परियो जेब्द दे पिअवधरखो पन्त्रिक एव पार ननु. पाठः. 17.1 महामा-बिट्रिआन पाठ. 3. 'पागवेनाया. 3 BTTE BTHER 7, 11.


इत्यालिकति :)

1 - (उमाँ जियानाय) विध्य। जोनहत्सास्सि ।

::-- ण्डिं जो संइचः । (गिग नः सदृत्तम् ।)

(सग हर नाटयन्ति ।)

जेोषध्याधित्संविका पिपरक्ष सिचेतनाः "

मरीजो मपर। यो मानि तथापि न भृणोषीत्यर्थः ।

सम्पर्शयनगृनयोः १८पाह- धाश्वस्येति । साइसिफ अनि प्रतिभगिन्निते । नचलने की यति गादीयो जन. सर्वोऽपि છ વિઃ!

निस्न पुनरागमानोत्वसमा क्षणपदृष्टत्वाच सन्तप्तसा

ઃઃ ”

इनि न्यन सेहपश्यधतयां । शेशुदत मूर्ध्नि नुम्वित्वेत्यर्थः । जीवद्वत्सास्सिम जीवन्ती प्रणदन्नी बत्ती पुत्रो यस्याः सा॥रेम ।

त्रिर्ग नः वृत्तम् ।

सई मन्नक्याडय सकृय । हुए नाटयन्ति रोमाञ्चानन्दवाप्पा- मानु॥दानगिमयन्तील. ।


दुगहे. ता (जनान्तिक) यहि अदआन्तए! एसो ज्जेल्न मो। (गति मद्यन्तिके एप एव सः ।)

संदयन्विधा -- सहि जाणिदं एब्द भए जधाः एसो नाद्दनो, સ્વપ છઃ ઃ 1 (सन्धि ज्ञातमेव मया यथा एष माधवः, अयमपि स जन इति ।)

बुरक्षिता अनि भन्वयादिणी अहम् (अपि सत्यवादिनी अहम् ?)

गन्जलिका पंहि अण्णारिमेसु तुक्षारिसीओ पदखवा- डिणीक्षा होन्वि । (माधवमदलोन्श्य) सहि मालदार दि इमरिंस रमणिज्जो क्खुअणुराधप्पवादो ।

जनान्तिकम् अन्यैरश्रुतम् । सखि भदगान्तके! ए५ एव सः, मद्वच नादू यरते निरतिशयपरोक्षानुरागभूमिः । अनेन 'तासु तासु वसिंभकहासु' इत्या- बुक्तिभनुन्यारयति । स एषः । एवकारेण यः प्राणदानमपि कृतवानिति द्योतः यति । कन्दकन्दर्पादिसदृशावित्यादित्वन्निर्दिष्टलक्षणविशिष्टतया सदानुसन्धीयमानयोर्दशनमत्रिणोपगानप्रगाणात् प्रत्यभिज्ञा । हृदयेन

नम त्वचनात्पूर्वगव ज्ञातत्याह सखि ! ज्ञातमेव नया यद्मा एव गाधवः, अयमपि स जन इति । लज्जया स्वप्रेभदिषयस्य नामानुक्तिः । इति यथा तथा ज्ञात्तमेवेत्यन्वयः ।

स्वस्य प्रामाण्यं तन्खुखेन स्थापयितुं सपरिहासं पृच्छति - अपि सत्य- वाढनी अहम् ' अपिः प्रश्ने । एतद्रूपशौर्यादिवर्णनमुग्वरत्व मम किं सृपोद्यन्त- वेत्यर्थः ।

9 एला' इस. प पाठ २ 'मट -- तदैव जाणि 'सव (जना ३ 'ण फ्लू ज' न पार. पाठ ५ 'विर वि रमणीओ न्तिकं नादि थे. 'भर गणिर्ट' दाता श पाठ रणिओ एसस्नि महाणुहावे अणु' क ग घ च छ ज झ ज फ्र नमस्ति महाभुताचे अणु' ए बाठ

1 'जनरभृत' छ. पाठ कन्दर्पादि घ णठः, 'विरुम्नक-गगु' ज पठ 3 *कन्द- 'सात्रोपगानेप्रमाण।' ज पाठ


(नगन्यादृपोऽ शुष्मादृश्यः पक्षपातिन्यो भवन्ति । (माधवमवलोक्य) भागे मान्त्या अप्यस्मिन् रमणीयः खल्वनुरागप्रबादः ।)

(इति मकरन्दमेव सम्मेह पश्यति ।).

फानन्दकी - (स्वगत) रमणीयोजितं हि मद्यन्तिकामक

व्यतिरेरोभध्‌‌या तस्या आप्तत्वाभ्युपगम प्रकाशयति- नान्यादृशेषु धुष्मादृश्यः पक्षपातिन्यो भवन्ति । सुष्मा दृश्यः युष्मतुल्या इति लिधि- नीत्वान्, निस्पृहतगा गुणकपक्षपातिनीत्वं प्रकाश्यते ।

'दीतस्पृहाणामपि मुक्तिभाजां भवन्ति भावेपु हि पक्षपातः ।' -

स्त्युक्त । अन्यादृशेषु एवंगुणविशिष्टादस्मादन्यथा भूतेषु गुणशु-येष्वित्यर्थः । पक्षपातः म्यन्वबुङ्ख्या तदधीनत्व, तच्छीलाः पक्षपातिन्यः । सखि ! भातल्या अप्यस्मिन् रमणीयः दल्वनुरागप्रवादः । अशिनिति पुरोवर्तिना गुणसामध्याभिनयः । अनुरागप्रवादः अनुरागो महानिति लोकवार्ता । गुण- विश्यो कोषविषयोऽपि रोकभवादो भवति । थय तु गुणविषय एव अभि- नवयौवनादिविशिष्टे पुरुपरते दिष्टया मालस्या अनुरागर्बन्ध इत्येवरूपत्वादू इत्यर्थः । अषिशेव्डेन न केवलं नग मकरन्द इति समुप्पीयते । मालत्या जप्यस्मिन्ननुरागमवाड इत्यनेन 'जनुरागमबादस्तु वैत्सयो सार्वलौकिक' इति स्वाभिल्लपित्तर। जनन्दनप्रतारणोपायरथ कामन्दकीचिन्तितस्य नन्दनर्भगिन्यापि इतलान् सम्पन्नत्वं प्रकाश्यते ।

इति एवमुक्रवा । सझरन्द्मेचेति स्वप्रेमास्पध्रात् तगेध । सोह

५३र्शन कहनिनवान्तर्गतं मेह नकाशयतीत्यर्थः ।

२५र्षायोजिनं ग्मणांयगन्योन्यानुरागजनकत्वाच्छो गनर्, अर्जिन उत्सार


रन्दयोंर्देवाद्य लेन्दर्शनन्छ । (प्रकाश) वत्स ग्यारन्द, कर्य पुनरायुष्मानारंख- ज्ञवसरे मदयन्तिकाजीरित्राणहेलो देवता देतेनें इक एवं सशिधापितः ।

मकर - अचाइमन्तर्नगर एवं फाकिद्वार्ताड्डुपश्रुत्य साध- बस्य चिचोद्वेगयष्टिकाशमानस्वरितरुरमवलोकिता निरेदितकृसुमा करोद्यानवृत्तान्तः परापतन्नेत्र शार्दूलाबस्कन्द गौचर विद्यापरिजातकन्य- कामभ्यवपन्नवान् ।

सारेण बीरेण परिवृंहितरसत्वादुज्ज्वरां च । नेतरजनवत् क्षोरिटकुसुमोपहारा- छुपार्जितत्वाद् आँग्यमित्यर्थः । ऊर्जी बुत्साहकार्तिकी' इति वैजयन्ती । 'उत्साहवर्धनो बीरः' इति धरत,

"यद्यविभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।'

रति सगवद्वचनाच्च । दैवाद्‌चिन्तितमेवेत्यर्थः । कथं पुनरिति - पुनःशब्दो त्र्यावृधौ । इदमन्यढबश्यं श्रोतव्यमित्यर्थः । अस्मिन्नवसर इति गृत्युमुख प्रवेश झाले । अगवता दैवेनेति अचिन्त्यमहिमत्वादीश्वरम्य किन्नाम दुर्घटमिति बोत्यते । इह अस्मिन् देशे । त्त्रय् । सन्निधा५ि८ः सन्निहिनः कृतः ।,

अन्तर्नगरे नगरस्यान्तः, मध्ये इत्यर्थः । अन्तगृह इतिवत् । एवे त्यत्रागमनस्याचिन्तितत्वं प्रकाशयति । काश्चिदिति तैस्य चिंचखेदपरि, हाराय विशेषानाख्यानं लोकतः शनैः श्राप्यतीति । अधिकमिति थभिलाए- मूलस्य तस्य पूर्वमेवानुवृत्तेरिदानी चित्तोद्वेगस्याधिक्यभाशङ्कमान इत्यर्थः । इतोमुग्यमागमनत्य हेतुमाह अवलोकितानिवेदि ०हुनुमायगे द्यानान्तः


બુદ્ધ

(मालतीमाधवी विभुजत )

(रवगत) वृन्देहछलनीगनेन वि तव्यम् । (५०/५ ) मन्म ! सोऽयवन्गः शीनिषिस्य । 2

अवलोकिनया ज्ञापित कुसुमाकरोद्याने यो वृत्तान्त, 'अज्ज कसणचउ‌सि त्ति' संयदिनको मातीमा-नवगमनरूणे यस्य सः । त्वरिततरमिति अपहि अविभगवन् समाधासनम्य शक्यत्वादतिशीघ्रपित्यर्थः । एत्पत आगच्छन् । एवदारण यावच्छिकवाद, देवसङ्घटितत्व योत्यते । शार्दूलावर फन्द गोन्चरं व्याघ्रादपात न विएय नृतामिति महाव्यसनमन्नन्य, अभिजातवन्यकामिति ११. पदिनयानि निमहनि कुले जाना कुमारी चेत्यनुमितामिति दयनीयव अनभि सन्थिप्रर्यकन्य च तत्पूर्वदृष्टत्वात् स्वप्रयतस्य व्यञ्जयति । गोवर कन्यका दिनियर्मालान नाभानाकिण्वम्। अभ्यवद्धवान अनुगृहीत শনু।

विवृति दिता काजी पांतति निहायत इत्यर्थः । तदानाच्वात् फागन्येन प्रकाशयति कवि । एक्षणतम् । रत्न निधन.


एषेत मालतीभाभने

दगवाते !

यौजन्याद्विहिनवनी गतव्यथं माम् । नत्कायं प्रभवति पूर्णपात्रवृच्या स्वीकर्तु सम हृदयं च जीवितं ॥ १ ॥

जानन्दिताऽमि 'दिष्ट्ठिजा बहुमि णं भणाणि' इत्यादिना । सोऽयमिति मकरन्दस्ग चनन। पलम्भेन योऽम्माक हर्षहेतु सोऽयं काल । प्रेििनटायस्य पारितोषिक- दानस्य । यदा निष्टचा वर्धत नढानीमेव तस्यैौचित्यादिति भावः ।

3 नथाविधेन भगक्तीवचसा निरखाशः आह- यह थालेत्यादि । यथा- कवणितमुहत्यमोहयुग्ध दुष्टसृगेण ब्रणितस्य जनितक्षनस्त्र नुहद प्रगोहेन मूर्च्छया मुग्वं मोहितम् । सौजन्यात् शोभनहृदयो जनः नुजन., नस्येव पर 'दुःखेषु दु. स्त्रितत्वमिति भावः । तस्य भाव सौजन्यं, तस्माद्धेतोरिति हेत्यन्तग- भावं सूचयन् मदयन्निकादिभ्यः त्रपया परस्परानुरागमूलत्वं छाढयति । विहितवनी कृतवती । 'विपूर्वो धाञ् करोत्यर्थे' इति वचनान् विपूर्वस्य नागो निष्ठा । गतध्यथ शमितद्दयदु, स्व. विहितवती । यत् यरमान नत् तम्मान् । काममित्यवधारणे,

'काम कणर्णान्तविश्रान्ते विशाल तध्य लानने ।' हनियत। पूर्णपात्रवृत्या पारिनोषिकभकारण ।

उत्सवषु नुहृ‌द्भिर्यढ़ चलानाकृत्य गृपते ।

दसमाल्यादि तत्वर्णपात्र पूर्णानक च तन् ।'

नान वैजयन्ती ! कितुं स्वैमनन्याधीन कर्तुम् । हृदय भन । जीवित

प्राणाध । यनो मोहेन गत हृदय प्रस्थित जीनित चानयय एकता स्थापित, पाठ ३, दि इयहि यद्धशाल क प. अ, 2 श्रीनि नरम नन्ह पाऊ गेल दुरिन पाठ.भान पाठ मनस्यबीनंपा


लहरिया -- पजिछिदो कटु णो पिअसहीए अभं પૂછે ! (पतीष्ट खलु नः प्रियसख्या भय

गसाठः ।) *सदम्म नि हा. (स्वगतं) जागादि संहाभाअषेजो जो स्मणिल्ज मन्तिर्दृ । (जानाति महाभागधेयो जनो रमणीयं सन्त्रयितुम् ।)

अनम पूर्णपात्र रवीक प्रभवत्येवेति बहिश्यचारशब्दत्वेन प्रतिपाद्यान्तर्मम दसेरारी जीविनश्वरी मयतेद, ततोऽधिकं किम्ध्‌यव् दीयतामिति न्यायति । यह‌यालगणितति सामानाक्तः सङ्घन्छः ॥ १ ॥

नदुभय नानाना विन्ग्था वन्छ । नृना सखी तदनुगुणमेवोत्तरमाह प्रतीष्टः खलु नः प्रियसख्या अयं प्रसार । प्रतीष्टः भीइतः । खल्विंति निर्णय । इनि तत्र सहिहिनाना मज्यन्तिकादीनां ग्रहणम्, अणाकम् । प्रियसख्या, अन्य हृडयजीविन१७ । नरूप., प्रसादः अनुग्रहः । अनुगमनृपचारः प्रयुज्यने इति वाच्योऽर्थः । व्यङ्गयस्तु प्रतीष्टः, * प्राप्यन ति चिरनिवृत्तत्व सूचयति । नः प्रियसख्येति संततपार्श्व- ६तिनीनिरस्तामित्यभयो विदित २० ए० । अयं प्रसादः हदयजीवितयोस्त्वदी- ययारिवनीश्वर्ग इत्येवंरूप इति ।

तथा दिदित्या दमलगेति जानाति महाभागधेया जनो रमणीयं २०० यितुम् । [महासागर्षयः] महन् भागधेय मुद्धत यस्त्र, रूपादिभिम्तस्यानु- मिनत्वात् स नागविधा, लाई जनो रमणीयं मुग्धनिदग्धसाधारणतया वाच्य- व्ययगात्गलिसिनेन सुन्दरम ! [गन्त्र गितुं] भणितुमित्यर्थः ।


समध्वर्युपेतं नालतीमाधवे स्वगत) किं णाम देण अदात्वर्ण सुर्व 'किं नाग पकारस्तेनाद्वेगकारण श्रुन भवेत ! !

पुरु५ः वत्से मद्यन्तिको ! आता । ज्यायामान्यनन्दनः न गदिशति, अद्य परमेश्वरेणासहधन तगन्ग रिसोभरि परं दि श्वासभस्मासु के अनुग्रहमाविष्णुचेता स्वयसेव टालनी प्रतिपादिता । रुदेहि गरभावयामः प्रगादयिति ।

(प्रविश्य)

पूर्वविसर्जनानुवर्तभाव पारुन्याः श्रीरभावकारु तया पितृविचिविः- (सया च गदितहृदयायाः प्रकाशयति- स्वजलम् । कि नान महत्रन्देनोंढेगवा ग्ण श्रुत नवेत् । उहे नकारगस् साधवरप्रेत्यथीर् । भवेन्दियते संभावनायां लिङ्ग ।

तद्विमर्श भचाछिनत्ति कविः प्रविश्य पुरुष इति । सामान्यो क्तिविशेषे तात्पयर्याभावाद तद्वातामात्र एव तोपर्यात । मध्यमपात्रमिति च प्रती- यते. प्रभुपुत्र्यां ब्राह्मण्यां च दूत्येन। नयस्या गन्तुमयुक्तत्वाद् उत्तगस्य च प्रेप्य त्वानुपषचे । अतन संग्कृतव्यवहारः । ज्यायान् अग्रजो, आता । परने श्वरेण राज्ञा । पां विश्व। सन् अधिक पिलम्भंस । अस्माभिः कृतं तस्यानुमतगे- वति निश्चयान् । आविष्णुर्वता लोके प्राययता । स्वयमेव भूग्थियोरमन्निः धावित्यर्थः । प्रतिपादिता दज्ञा ।

"विधाणन वितरणं स्पर्शनं मनिपाठनम" ।

इत्यमरः । सभ्यावयामः महात्सब्व णेन पूजयाम. । प्रसाद राज्ञ इदि । अर्थात् काश्चिदिति छादिता प्रकाशयति ।

नचिम्सटि । माव- वयस्थ का पनमा सश. म.. 'भदिल्सदि। (प्रविश्य) ਦਾ 918 . ट्रेण् हेतू पालो। (श्रविश्य


सकरन्दः वयस्य । इयं सा वार्ता ।

(मालतीमाधवी बेवण्ये नाटयतः ।)

२१७

मदगन्तका (सहर्ष मालती परिष्वज्य) सहि! तुमं क्खु एक- णअगहिवासंण पंमुकीलणादो पहुँदि पिश्रसही बहिणी अ । सम्पदं उण अह्माणं घरस्म सण्डणं जादासि ।

(साख ! त्व खल्वेकनगराधिवासेन पांसुक्रीडनात् प्रभृति प्रियसखी भगिनी च। साम्प्रत पुनरस्माकं गृहस्य मण्डनं जातामि ।)

इयं सा या मयान्तनगरे श्रुतेति सूचिता, सा । इयमनेन पुरुषेण प्रका- शितेत्यर्थः ।

बेवण्फे भिन्नमुखवर्णताम् । 'प्रांवश्य पुरुषः' इत्यादि 'वैवण्य नाटयतः' इत्यन्तं निरोधन, पुरुषवचसा समागमाशानिरोधनात् ।

सखि । न खन्वकनगगधिवासन पांसुक्रोडनात् प्रभृति प्रियसखी भगिनी च' सांप्रत पुनरस्माक गृहस्य मण्डन जातासि । [एकनगराधिवासेन] समानदेशवासाद् विमम्भसहभामिनया, प्रियसखी सगिनी च । म्मासीदिति शेषः । खलु प्रसिदा । पांमुझीडनात् प्रभृति सिकता भिर्वेदिकादिकं कृत्वा यत् क्रीडन विहारः, तन आरभ्यति शशवोपलक्षणम्। 'एकट्शनिवासो वा नेहस्य हेतवः' इति, 'सहपांमुक्क्रीडापरिचयपेशल' सखीजन.' इति हर्ष- चरिताचेः । मारप्रतमय पुनविंशेषोऽप्यग्नीत्यर्थः । ज्येष्ठभार्यात्वेन सन्ततसन्निधानादस्मद् गृहस्य भूपणमपि जातासीत्यर्थः ।

१ चिक पाठः. २ '(मालती सहर्षमा लिङ्गध क अ


बासन्ददती वत्से ! सदद्यन्तिकेो वर्धमे आतुर्मालतीकाभैन ।

संदयन्तिका- तुल्लाणं आसिसो पसादेण । सहि लवङ्गिए ! चैरिदा णो मणोरहा तुह्माणं लाहेण ।

लासेन ।) (युप्माकमाशिषः प्रसादेन। सखि लवाड़के। भरिता नो मनोरथाः युष्माकं

लवङ्गिका - सैहि । अह्माणं ति मन्तिदन्वम् । (साख । अस्माकमिति मन्त्रयितव्यम् ।)

13 मैदयन्तिका - सहि । बुद्धरक्खिदै! एहि महूसवं समावेल ।

आतुरिति । मकरन्दस्य प्रियत्वादस्या माधवो धर्मतो आतैवेति तत्त्वकथनम्, नन्दनस्येति प्रतिभासाच्छलप्रयोगः ।

मौग्ध्यात् तदजानाना प्रतिवक्ति- युष्माकमाशिषः प्रसादेन । [युष्माकं]

गुरुत्वाद् बहुवचनम् । [आशिषः ] युष्माभिरस्मासु या स्वस्तिगीः प्रयुक्ता तस्याः, प्रसादेन अनुग्रहेण । वर्षानह इति विरिणामेन योजना । सखि लवङ्गिके ! भरि- ता नो गनोरथाः युष्माकं रामेन । भरिताः पूर्णाः । मनोरथाः भेदा नन्दनप्य गलतीविवाहार्थ प्रयत्न आरब्धः तदाप्रभृति कदा मालती लवचिका- दिभिः सहास्माकं गृहमलङ्क रिप्यतीत्यादरः सङ्कल्पाः कृताः ।

ट्रैर्ववच्छलेनाह - सखि अस्माकमिति मन्त्रयितव्यम् । अस्माकं 


(सखि बुद्धराक्षते ! एहि महोत्सव सम्भावयानः ।) (इत्युत्तिष्ठतः ।)

२१९

लथङ्गिका (जनान्तिकम्) भअवदि । जधा हिअअभारदुव्यहन्त- विमआणन्दसुन्दरा घोळा इद घरिपेरन्ायणोहरा पळ्ळत्थन्ति यद्अन्तिआ- मअरन्दाणं दैर्लिदकन्दोमंसलच्छविओ दिट्ठिसंगेआं, तँधा सण्णे मणोरह- णिन्नुत्तर्ममाअना एद चि ।

(नगत्रनि ! यथा हृदयनरिताद्वह विस्मयानन्दसुन्दराघूर्णितधीरपर्यन्तमनो- हुराः पर्यस्यन्न मद्यन्तियामदग्न्दयोदलितन्दी चरमांसलच्छवयो दृष्टिसंमेदास्तथा मन्ये मनारर्थानरृतक्षमागमायेताविति ।)

वाय मालतीभदाननिश्धयादरमाकं मनोरथाः पूणोः, न तु युष्माकमित्यान्तरः । ससि बुद्धरधिते ! एहि महोत्सन सम्भावयामः ।

'रमणीयोजित वैद्य दर्शनम्' इत्युक्तस्य दर्शनस्व फल भन्नया प्रकाश- यति - भगवति यथा हृदयमरितो छ है विस्मयानन्दसु-दराचूर्णितधीरपर्यन्तमनो- हराः पर्यस्यन्त मदयन्तिकामकरन्दयो लिनेन्दीवरमासलच्छवयो दृष्टितम्भेदा- स्लथा भन्थे मनोरथनिसमागमाहादिनि । [हृदद रिवोद्वह। विस्मया- नन्दसुन्दरा धृधिविधीरर्यन्तमनोहराः] ननसि पूर्णः, तत्रामान् बहिः कार्य- रुपेण स्फुहिम जानन्दश्य, ताभ्यां सुन्दर राघूर्णितलीले धीरेः खिमितैश्च पर्यन्तैः फटाक्ष नोहराः । पर्यस्यन्त परस्पर विक्षिप्यन्ते । यथा (१) 'मदर्थसिआमअर न्दार्ण' इति 'हिचन्त्य धहुवचनन्' इति प्राकृतन्यायाद् द्विवचनस्य बहुवच- नादेशः । 'नीलासह तु फन्दांट्टम्' इति जयन्ती । [दलितेन्दीदरमासल


कामन्दकी – (विहस्य) नन्त्रिमौ मानसं मोहनं अनुभवतः ।

तथादि -

ईपत्तिर्यग्गलनावपमं कूणितप्रान्तमेतत् प्रेमोद्भेदस्तिमितलुलितं किचिंदाकुश्चितभ्रु ।

सम्मिश्रणानि । [मनोरथानिवृत्तसमागमौ] सकल्पनिर्मितसम्भोगौ, एताविति मन्ये ।

नन्विति सम्मतौ, तथैवेत्यर्थः । मानसं मनसा निर्मितम्, मोहनं सुरतम् । 'सुरतं मोहनं प्रोक्तम्' इति हलायुधः ।

तथात्वमुपपादयति तथाहीति ।

ईषत्तिर्यगित्यादि - [तिर्यग्वलनविषमम्] 'बल तिर्यग्गतौ' इति धातोस्तिर्यग्गतिवाचकमपि । बैलनमत्र चटनमात्रपरम् । तिर्यग्वलनेन तिरश्वी- नेन वलनेन किञ्चिद्वकम् । कूणितप्रान्तं पुरस्तृतीयाशसम्मीलन विशिष्टापाङ्गम् । 'पुरस्त्रिभागसङ्कोचे प्रेग्णा तत् कूणितं भवेत् ।' इति वचनात् । [प्रेमोद्भेदंस्तिमितलुलितम्] प्रेमीद्भेदेन नेहस्यौत्कण्ठ्येन स्ति- मितं पैरस्परस्मिन्निश्चलं, लुलितं त्रपया किश्चिद् ग्लानम् । 'परिक्लिष्टपुटं ग्लायचारं विलुलितं भवेत् ।' इत्युक्तेः । किश्चिदाकुश्चितच ईषत् कुटिलितचिल्लिकम् । अन्तमोंदानुभव-

मसृणम् अन्तर्गतसुखानुभूत्या विषयान्तरग्रहणाशक्तम् । स्रस्तनिष्कम्पपक्ष्म

गलितमत एव निमेषरहितं च पक्ष्म नेत्रपाली रोमावली यत्र । आकेकराक्षम् 'आकुञ्चितपुटापाङ्गा संङ्गतार्धनिमेषिणी । मुहुर्व्यावृत्ततारा च दृष्टिराकेकरा स्मृता ।' इति वचनात् तथाविधमाक्ष यस्मिन् । "बहुव्रीहौ सक्थ्यक्ष्णोः स्वान्नात्


अन्तमोंदानुभवमसृणं त्रस्तनिष्कम्पपक्ष्म व्यक्तं शंसत्यचिरमनयेोदृष्टमाकेकराक्षम् ।। २ ।।

पैरुषः- वत्से इत इतः ।

२२१

मदयन्तिका - सहि बुद्धरक्खिदे अवि झुणो दीसइ एस जीविदपैदाई पुण्डर अलोअणो ।

चनः ।) (सखि बुद्धरक्षिते । अपि पुनर्दृश्यत एष जीवितप्रदायी पुण्डरीकलो-

पञ्” (५०४. ११३) अन्न विशेपणैर्लज्जा शङ्का विस्मयग्लानि चिन्ताश्रमषैर्थ- मोहानां भावानां हर्पजनिता शचलता सुखपर्यवसायिनी बोत्यते । फिलिकिञ्चि- ताख्यश्च भावः ।

'स्भिवरुदितह सित भयरोप दुःखश्रमाभिलाषाणाम् । यत् सकरणं हर्षाद सकृत् फिलिकिश्चित्तं ज्ञेयम् ।।'

इति दिवाकरः । अचिरं मुहुरेहुश्चलनेनारि बरं, अथवा अचिरं व्याधावपात समय एवं दर्शनानातिदीर्घकालमदत्वऽपि नेहस्यातिभूमिगमनं व्यज्यते दृष्धृ दर्शनम् । भावे निष्टा । व्यक्तं शंसति स्फष्ट कथयति । मोहनमनुभवत इति व्यक्तं गंसतीति दृष्टस्या चेतनस्य शंसनानुपपतेः लिङ्गतया स्फुटमनुमापयती- त्यर्थसिद्धेः गृढव्यङ्गचलाक्षाणकशब्दप्रयोगः । अत्र सूक्ष्ममलङ्कारः, सलक्षिव- सूक्ष्मार्थप्रकाशनात् ॥ २ ॥

इत इत इति प्रभुत्वान्मार्गकथनं गमनत्वरण च । सखि उद्धरक्षितं । अपि पुनर्टश्यत एप जीवितदायी पुण्डरीकलेोचनः । अपिः प्रश्न । जीवितप्रदायीत्युपकारस्मरणम् । अपि पुनर्दृश्यत इत्यैौत्सुक्यं च उपरि तत्सङ्गमानुरूपं रसगनुसन्दधानेन कविमुकुन्देन सन्दर्शित योभितन्यम् । पुण्डरीकलाचन इति दर्शनीयत्योपलक्षणम् ।


रसमञ्जर्युपेते मालतीमाधवे

बुद्धरक्षिता - जदि दैवमणुऊळइस्सदि । (यदि दैवमनुकूलयिप्यति ।) (निष्क्रामात ।)

साधधः - (अपवार्य)

3 चिराद ।शातन्तुस्त्रुटतु बिसिनीतन्तुभिदुरो महानाधिन्याधिर्निरवधिरिदानीं प्रसरतु ।

यदि दैवमनुकूलाष्यति अनुकूलवदाचरिष्यतीति दैवानुकूल्यमन्त- रेण कथमीदृशां दर्शनं गाँवष्य त्यिौत्सुक्यमेव द्रढयति ।

अथ तदुदन्तश्रवणे विवर्णो निराशो माधवः स्वजीवितत्यागमभिसन्धा- याह- अपवार्य स्वगतम् ।

चिरादित्यादि । चिरादू बहोः कालात् । एतावन्तं कालख कथमपि मनोरथैस्तस्य रक्षितत्वात्,

'त्वं वत्सलेति कथमप्यवलग्बितात्मा सत्यं जनोऽयमियतो दिवसाननैपीत् ।' (Vi० 14)

इति वक्ष्यमाणत्वात् । आशातन्तुः 'विशेषेऽपि रेफुट मां कालेनैतद् भवेदिति । अनुपेक्षाक्षमत्वं यत पुंसामाशां वदन्ति ताम् ॥'

इति लक्षिताशेव तन्तुः सूत्रम्, परस्परवन्धहेतुत्वात् । त्रुटत्तु छियताम् । 'वा आज्ञम्लाशयमुकामुक्कमुत्रसित्रुटिलंषः' (३-१-७०) इति विकल्पेन श्यना विधानाच्छन् । विसिनीतन्तुभिदुरः प्रागेव मृणालसूत्रवत् झटिति खण्डन- शीलः, अन्तरान्तरापायधूङ्कयेत्यर्थः । 'विदिभिदिच्छिदेः कुरच्' (३-२-१६२

प्रतिष्ठामब्याजं व्रजतु मयि पारिप्लवधुरा विधिः स्वास्थ्यं धत्तां भवतु कृतकृत्यथ मदनः ।। ३ ।।

अथवा

कर्मकर्तरि चात्र प्रयोगः । महान पूर्वस्मादतिशयितः । आभिव्याधिः निरवधिरिदानीमद्य शरीरपान यादढनुवृत्त इति कल्पितः पूर्व समागमाव सानन्वेन सावधिरिति चिन्तितत्वात् । सरतु प्रवर्तताम् । प्रतिष्ठां दृढाव- स्थितिम् । अध्यार्ज साक्षादेव पूर्वमुत्कण्ठान्याजेन लब्धास्पदत्वात् तदपाये निमिचाभावात् स्वयामयं न भविष्यतीति मुहद्भिश्चिन्तितत्वाद्, इदानीमुन्माद- त्वेन साक्षात स्वय साम्राज्यमनुभवत्वित्यर्थः । पारिप्लबधुरा चंपलानां भारः पारिप्लवः चञ्चलः ।

'पारिप्लवाः स्रोतसि निम्नगायाः'

इत्यादिदर्शनात् । धृभीरः । 'ऋऋकपूरब्धः पथामानक्षे' (५-४०७४) इति समासान्तो ऽच्प्रत्ययः । लात्रय कामचारकरणे। विधिर्देवम्, स्वास्थ्यम- व्याकुन्त्वम्, धत्तां धारयतु । कृतकृत्यः साधितसाध्यः, उभयोरपि महता प्रयामनैतावत एव कार्यस्य सिसाधयिपितत्वात् तस्य च सिद्धत्वादिति भावः । अनुलभसग। गगयारावयास्तत्र तत्र टर्शनं विधिना यदृच्छया सम्पादितं, मदनेन तु परस्परानुगगः ममुत्तेजितः । द्वयस्यापि निम्सायसानत्व द्वाभ्यामेव कृतमिदानीमि- स्यभः । एता लोटी विधिपरौ । अनिष्टविध्याभासरूप आक्षेपाऽत्रालङ्कारः । प्राण- त्यागमन्तरेण विरहट्ट माम्य दुः महत्वरूपविशेषविवक्षयानिष्टविधानात् ॥ ३ ॥

विधिः स्वास्थ्य धत्ताम्, मदनश्च कृतकृत्या भवत्वित्युक्त्या तयोः स्वविषये

जैनुन्तिप्रवृत्तिः प्रकाशिता । तदविचारिताभिधानमित्युपपत्त्या पूर्वोक्तमाक्षि-

[अथवेति ] । अथवेति पक्षव्यावृत्ता ।


रसमञ्जर्युपेते भालतीमाधवे

समानप्रेमाणं जनमसुलभं प्रार्थितवतो विधौ वामारम्भे मम समुचितैषा परिणतिः ।

समानप्रेमाणमित्यादि - तुल्यानुरागमिति निरूप्येत्यर्थः । ऐतावदेव निरूपितम्, न तु मौलभ्याडीस्यात्मनः प्रेक्षावत्त्वं प्रतिक्षिपति । जनमित्येक- नगराधिवाससहपांसुक्रीडनादिपरिचयरूपस्नेहहेत्वभावात् तटस्थ स्त्रीजातिमात्रै- मिति द्योत्यते । तदा त्वदृष्टेऽपि घटत एव प्रार्थना। यदि सुलभत्वबुद्धिः मापि नास्तीत्याह - असुलभं अकृच्छ्रेण लम्यं न भवतीति पूर्वमेव निर्णीत- मित्यर्थः ।

"आसक्तमेतदनवेक्षितहेतु चेतः "

इति पूर्वमेवालोचितत्वात् ।

“आनीय अटिति घटयति विधिरभिमतमभिमुग्बीमूतः ।"

इति न्यायादसुलभमपि विध्यानुकूल्य कदाचित् सुलभं भवतीत्याशक्क्रयाह- वामारम्भे प्रतिकूलप्रवृत्ती । ममेत्यर्थान्तरसंक्रमितवाच्येन ध्वनिना विवेकशून्य- स्य प्रतिलोमदेवम्येति च द्योन्यते । एपेति भार्थितस्य जनस्य स्वपुरत एवा- न्यहस्तगमनम् मनोदुःग्वानुभूति सहृदयें हास्यत्वम् इत्येवंरूपण वर्तमानेत्यर्थः । परिणतिः फलं समुचिता सम्यगुपपन्नव ।

'केषां न स्युः परिभवफला निष्फलारम्भयत्नाः ।'

इति वचनादित्यर्थः । अतो विविमदनयोरुपालम्भो मोहारम्भ एवेत्यर्थः । तत् 'किमिदानीं विच्छिन्नाशापाचेन विलम्व्यते । तूष्र्णाम्व गत्वा

'सहतां हतजीवितं मम प्रवलामात्मकृतेन वेदनाम् ।'

१. 'एतावदेवं निरू' ख. पाठ.. २. 'मात्रहेतुमिति' ख. पाठः. ३. न

कृच्छ्रेण' न. प. पाठ ४ 'मेवावलोकितत्वात्' ए. पाठः. ५. 'यद्याच्चत्वम्'

ज. पाठ ६. 'ग्रुपपणेव' व ग. पाठ ७ 'मोघारम्भ ग. घ. पाठः


शस्थतीति । कामन्दकी - (जनान्तिकम् एवं दुर्मनाथमानः पीडयति नां बस्नः, बन्सा च दुष्करं निराशा प्राणिति । पृच्छामि तावदार्युष्भन्तम् । (प्रकाथ। अपि भवानमंस्त यैथा भूरिवव गालवी इत्युक्तक्रमेण स्वैरेव दुश्चेष्टितैरुपपादेत दुःजननुभूयतामित्याभरूय गत्यन्तराभा- वान् तंयैव क्रियते । संडापि गढ़वस्थादें। स्थ्यतोऽप्यस्या अवस्था मां विवशयती- त्याह - तथापीति । मम नैराश्ये प्राप्तेऽपीत्यर्थः । अस्मिन्निति पर्तमानत्वात् । दानश्रवणसमये स्वयमेव माळनी प्रतिपादितेति पुरुषर्ष बना कर्णनकाले । प्रबिग- लत्प्रसं प्रकर्षण अश्यच्छाय। शत्रा गठनस्योपर्युपरि वर्तमानत्वं प्रकाश्यते । तैत एव प्रातचन्द्रद्युति दिनमुलर्वार्तनः सूर्यकिरणविसरणधुसरितत जल श्चन्द्रस्य द्युति रिद द्युतिर्वाप्तिर्यस्येति उक्तिभ या प्रतिहीनमिति कथ्यते । बदन्द सुखम् । अन्तर्मनसि । मां दहति । अतो नैराश्यमपि दृढभवलम्बितुं । राक्यते । यतस्त्व- द्वन्नं दासी गरिष्यति कृतान्तहस्तं वा न पुनरन्यस्य हन्ते पत्तिप्यतीति एतद्वदनं स्पष्टमाचष्ट इत्यर्थः । अत्र पूर्वार्धे गत्याख्यो व्यभिचारी व्यज्यते । उत्तरार्ष डेन्याख्यः । उपमा चारदारः ।॥ १ ॥

तथाप्यस्मिन् 


भाघवः - (सलज्ज) नहि नहि ।

कामन्ती - न राहि ग्रागवरथायाः परिहीयसे ।

कृच्छ्रेणेदानी श्रीवतीत्य । तंत्र हेतुः - निराशा निग्न। आशा यन्या । एत्ता- बन्तं कालमाशयेव धाग्तिजीनितम्वादिति भानः नाश्वासन भगत्या कर्तुमाह-- पृच्छामीति । आयुष्मन्तं मानव । नहः जाचरेणेत्र भाळ्या अप्याश्वान सिंद्धेन्नं मति प्रश्नः । अपिः प्रश्ने । अमस्त गनिं कृतवान, भन्गतेर्लुडि रूपम् । अनुदाचेत्त्वादान्मने पढन् । प्रतिपक्षश्च "एकाच उपनेोऽनुরা বাল্" (৩.:-१०) इत्यनेन । 'तदादिझण स्यान्निमर्थम्' इति सिजन्तस्यान्त्रसज्ञायां सत्या 'अनिदि- ताम्' उवि अनुनासिकलोपाभानः । तथेत्यायानि । भृरिवसुरेवेति पितृत्वाद्दा- नेऽधिकृतत्वमाह । अस्मभ्थविनि चतुभ्यर्थी सम्प्रदानत्वेन सत्कृत्य टास्यतीनि द्योत्यते । इति यथा तथा यवानध्यमस्तेत्यर्थः ।

तत्प्रश्नन्य सोपालम्भत्वं ज्ञात्वाह नलज्जमिति । नहि अमसि- पीति विपरिणामेन अर्थादायाति । बीप्सया व्थागस्य वनेऽप्यन्नतित्वं प्र- काशयति ।

तत्संवादेनंव तं समाश्वासयति - न हींति । तर्हि नस्माद् यतो गृरिवनुहृदयमवादगन्तरेण पररपगनुरागादस्मत्प्रंयत्नेन च युवां साहसिक्येनैव प्रवृत्तावत इत्यर्थः । प्रोगवस्थायाः दानश्रवणात् पूर्व या अवस्था मनंस. पर्याप्प्या-दिशिष्टत्वेन सुखादस्थानं अतः परमपि तस्या अवस्थायाः । न परिही- यरो नं न्यूनो सर्वाः । परिहीयत इति पाठे एतत्कार्यमित्यर्थः । अद्यापि न जिज्ञिरतिकान्नर, सेवावरथा नमत इलर्थः । 'चिरावाशातन्तुस्युय्तु' इति • विन्डिसम्याच्छेदकारणम। तहिं भागवः जयाः परिहीयसे', 'कथं न यत्स । भामनवधाना गन्यते' इत्यादि विन्दुः ।


दादा-सर्वेलागइत्यने ।

२२७

जोनापि तो खलु गर्ताम् । ईदन्तु तावत् 'प्रभयदि निजन्य कन्यकाजन नहाराजः' इदि ।

प्रामुद्रिताय तस्य साधायं मन्नू दक्षा, इत्याशद्द, धने राज्ञोन्कपूर्व चत्वा प्रकागती दत्तपूर्वा अन्यस्ले पूर्व नृरिवसूनापि 'प्रभवतिं निजस्य कन्य- काजगरण महाराजः' इति वाचानुमोदितत्वात । अंतश्चाशाच्च्छेढ इत्यभिप्रायः ।

'सहदेशो निपतति सक्कृन् कन्या गटीयते । इदाह ढडानीति त्रीण्येतानि सकृत् सकृत् ।।' इति, 'न हत्वा कस्यचित कन्यां पुनर्दद्याद्विच्क्षणः । इत्य पुनः प्रयच्छन हि प्राप्नोति पुरुपोऽहन्छ ।' इति, 'नान्योन्यन्ना प्रत्रास्तीह न चान्यस्य परिश्रहे । न न्निीया साध्वीनां रुचि भजेपदिन्यते ।' दृबि, "नि हिपकृष्टं नुरकृष्टं याऽदगेनले ઃ '

इति मनुदचनाद धर्मकोषनरेत्यर्थ ।

'नधिमारिणा कृन् नि न्यायाद्राजो दानस्य गैरर्थक्यं भूरि- दोनगन्न्ोन व्यस्यांननेषण या निकायवगाह जानामि यभिभावादेनिभावः । । यातानारा हा मैड्कुरितवती माभिन्यो । वामी एन' दिवा गुचितां कोकोक्तिन् । यल्विति नि- मेलम्। पंनिसले नायक इल्यत्राह तुच्यवृत्ता। गथाश्रुतग्राही


सग जयुपेत गळ्नीमान्छे

पुण्यापुण्यहेन्यो ---"हने गहन मालती दर्चेति सम्प्रत्येव । बाष्प्रतिष्ठानि देहिनां व्यवहारतन्त्राणि । वाचि गवस्थाः संर्देथा जगानीमांग्तन्ते । सा च लोकः, अनिण्ये १०० नत्र जानन्तीत्यर्थः । इदं वस्तु नावत प्रथमम्। सुप्रसिद्धं सर्वलोकाविदितम् । नन्दनाय नन्दनन्यार्थे । नाडध्ये चतुर्थी । अन्त्येतद्, अम्न्तिनि ोपः ।

अन्तव ।

अद्य चति । अद्य परमेश्वरेणेत्युक्तस्यानुवादः । स्वयमिति पित्रनेण्क्षत्वम् । संश्त्यर्शन युष्णाभिरपि तच्छ्रुनगित्यर्थः । पुरुपेण मदयन्तिकाहायकेन । तदपि धुनम्, जिममोऽस्या भाषामित्यत्राह - तत् तस्मात् । भूरिवसोर्वागनृणात्मि इंदित्यन्वयः । बन्सेदि बालत्वद्दतां बोद्धव्यत्वमस्मिन्नर्थ इति व्यञ्जयति । वान्प्रतिष्ठान्दि याचि बान्ये प्रतिष्ठा निर्णयो येपासू । देहिनामित्यविशेषेण ग्ये व्याकरणि, ताकि तुहियानामिति द्योतयति । व्यवहारतन्त्राणि प्रवृ- जिनिवृत्चिल क्षणव्यन हारप्रयोगाः ।

"मोऽग्नि भत्ययो लोके यः शब्दानुभगाहते । धनुविद्धमिव ज्ञानं सर्व शब्देन भासते । "

त्यातदचनात् ।

'पदमभ्यधिकागावान् मारकान्न विशिष्यते ।'


भूरिवसोर्वागनृणात्मिकैव । न खलु महाराजस्य निजा कन्यका मालती । केन्याप्रदाने च नृपतयः प्रमाणमिति नैवंविधो धर्मान्त्राँर्यसभ्यः । तस्मादवास्थितमेवैत् । कथं च वत्स ! मामनवधानां मन्यसे ।

स्था नियमाः । सर्वथा सर्वप्रकारेण श्रुतिस्मृतिभ्यां सदाचाराष्षेत्यर्थः । वाच्या- स्तन्ते तदधीनतया वर्तन्ते,

'धनुर्वेदसंस्कारस्तावदस्मास्वायत्ते ।'

इति वरार्युक्तवत् । 'एकः शब्दः सम्यग्ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामघुग् भवति' इति वाक्याद,

*- 'नास्ति सत्यात् परो, धर्मो नानृतात् पातकं परम् । स्थितिग्य लोकधर्मश्व तस्मात् सैत्यं विशिष्यते ॥

वाच्यार्थी नियताः सर्वे वाङ्मूला वाग्विनिस्सृक्षाः । तां तु यः स्तेनयेद्वाचं स सर्वस्तयक्कृन्नरः ।।'

इति मनुवचनात्, दशरथप्रह्रादादीनां पुत्रेभ्यः प्राणेभ्यश्च सत्यस्णाधी- झारेण स्वर्गप्राप्तिश्रवणां, युधिष्ठिरस्य छलेनाप्यसत्यं प्रयुक्तबतो निरयदर्शनाक- र्णनाचेत्यर्थः । सा चेति या एँवंविधानुभावा सा भूरिवसोरिति विदितवेदित- व्यत्यमधीताशेषशासात्वं च व्यवयन्ती कदाचिदपि सन्मार्गीदंस्खलनमाह । अनृणात्पकैव कदाचिदप्यननुमोदनाद् दानस्ये नन्दनं प्रति अनृणं ऋणसंग- न्धरहितं आत्मा तत्त्वं यस्याः । आत्मग्रहणेन बहिरन्यथा प्रतिभातु नाम क्षुक्लधियाम्, तथापि कुंशाअधियां निरूपणे अनृणैवेत्ययधारयति । तथास्वमेव व्याचष्टे - खलुः प्रसिद्धौ । 'प्रभबति निजस्य कन्यकाजनस्य' इति यूरिवसुवचने

न पाठ


निजअब्यः साभात् नृपतिर्नन्न्यमेट बक्ति । अतत्तस्प्रमूतिर्यः कन्या जनग्न- नि. न पुनर्मान्नीगटाग्णापि वीक्षितृ अमत इनि भूग्विसुवाग्दान- श्रनिर्गनंगा । ६. राज्ञा चत्वानां निवारयति -प्रमाणं निर्णयहेतुः । इत्यविधः, इनिस्ममाप्ती. न्त्युक्त यदू, एवंप्रकारः, [धमीचार्यसमयः]

धर्माचायीणां स्मतृणा मन्वादीना समय संत निद्धान्तो वा । "समयस्तु क्रियाकार सोदेते चरिते मताम् ।

इति वैजयन्ती ।

सिद्धान्ते शपथे झाले"

"यम्म दद्यात् पिता त्वेना आता यानुमतः पितुः । तं शुश्रूषेत जीवन्तं संस्थित-च न लङ्घयेत ॥" इति,

"तां तु कर्त्या पिता माता आता मातुल एव वा । पितृव्यश्चेति पष्टेंत दातुं प्रभवतां गताः ॥"

इति देवीवचनाए पितुरेव दाने साक्षादधिकृतत्वोक्तेः, "फालेऽदाता पिता याप्यो याप्यध्धानुपयन् पतिः । मृते भर्त्तरि याप्यस्तु पुत्रो माइररक्षिता !!"

इति पितुग्च फालाप्रदाने निन्दास्मरणात्, "वलात्तं बलाद्युक्त वलाद्यचापि लेखितम् । सर्वान् तलकृतानर्थानकृतान्मनुरब्रवीत् ।।"

इति बन्द‌हातुम्णकृतत्वस्मरणाद्य मन्वादीनामियमनुमतिर्न भवतीत्यर्थः ।

तस्मादवस्थितमेतत् अनृणात्मिकैण्त्यवधारणेन यदुक्तं तदनुबादमेवेत्यर्थः । 'माच भृग्विमोवागनृणात्मिकेंव' त्याविष्टामन्दकीवचनात् लक्ष्यस्य्व मालती-

विवाहात्सवाग्ग्भाढलध्यम्येव मन्त्रिप्रतिज्ञारपस्य बीजन्य प्रतिपादनाव प्रतिमु-

ग्वमिदम् । एवमदृष्टान् या नैराश्यं न कर्त्तव्यमित्याश्वास्यें दृष्टे प्रचलसहायसम्पत्त्या-

पि सवदभीष्टनिद्धेने व्यभिचारः ननीय इत्याई एकारः उपपत्त्यन्तरसमुछ-

यार्थः । शनवधानामम्मिन्नर्थ प्रमाद्यन्नीम । मामिति र्लन्मयजीविनत्वं भूरिव-


्रा गं सपततेष्वपि नाम तद्भू त्थापे यदस्यां त्वयि षा विश्चक्टयस्‌ । तत्पवैथा सगभर्नोय ` यत्नः म्राणन्ययेनारि या विधेयः -॥ ५ ॥ सकरन्दः -- सुषु एुन्यमानमादिस्थते बृुष्णासेः सुदयनिदिरेषलसुपायमयागकशरुमित्यायपरिमितं गुणजातं स्वस्या ध्वयते | कथं मन्यस शति फेन प्रकारेण तैयेये, ुद्धिरुत्ननेदुषारुम्भः + विहस्य जदो मवतो भैघ्यं यन्म्यपि धुरंषरायां एवं चिन्त्यत इति सितं कृष्ेत्य्, । । | रा वाभिलयादि -- गां युवयोः, पपल्नेषु शुष, अपि नाभ सम्भाव्ये । तत्‌ पापं भा भूत्‌ तादृशं पापपरमनिष्टं मा भवतु । अस्यां मार्त्यं, त्वयि घा यद्िशङ्ख्े एतच्छारीरं मानस वा दुःखमनयोरापतिष्यतीति ग्रच्छंकास्पदं त्पापे वां सपलेष्वपि मा सूदिल्येतदुक्तं भवति ! रोके हि खबन्धूनां ये शत्रवसेषामनिष्टमाकंसन्ते जनाः मम तु मतिस्तथा म्‌ वरते । यतो युदयोः शत्रवः इति विरोषरूपोऽपि कोऽपि सम्बन्धो युवाभ्यां सह पलानां विषते, अतस्तस्सम्बन्धवशात्‌ तेषामप्यनिष्टं मा भूदिति मवति धीः । किं पुनैवयोमौभूदिद्यरापिना चोत्यते । खेको्यनुसारध्चायम्‌ ; तदितीदानी शङ्कितस्यानिष्टख परिहतेव्यत्वादितयथेः । सङ्मनाोय रशेषणाथैम्‌, सर्वथा पिच्ुद्धयनुसारेण वा तव्यत्िरेफेण वा सर्वप्रकारेण यत्सञ्गमने तदर्थम्‌ । (तुमथीच मानेवचनात्‌ ' (२-३-१५) इति चतुथा । प्राणव्ययेद माणोनां परित्यागेन | अपिशब्देन कि पुनरसिचर्य ` उद्धिन्यापारमात्रसाध्य॒ इति सोकर्प्रतिषादनात्‌ मनसः खिरीफरणं क्रियते । विधेयः कर्वन्यः । -जग्रातिरयौ क्तररुह्वारः ॥ ५॥ अथ तदुक्तिमनृचच पुरुषकारस्ाचदविकरो युष्माकं, देवगतिः कथमिति न॑ शयत ्याह--सुष्टं सम्यक्‌ । युज्यमानं उपष्यमानम्‌ ; आदिश्यते उपदिः


स्यते, युष्माभिरिति तथादेशे हेतुः (शकष निष्ठा! (71 1) इत्यदिगुण विशिष्टामिरत्ियैः। ~


नेपथ्ये) सुर्र्वदि सदहिणी चिण्नवेदिं पारदं धेल तैरिद्धि


आअच्छेतति । ॥ (भगवति ! म्धिनी विज्ञापयति सार गृहीता तरितिमिहागच्छेति 1)


[७ [ [४ पासन्द -- यै उत्तिष्ठ ।


, (वौ उत्थाय पर्कराभन्ति ॥) (मारूतीमाधवौ सकरुणानुममवलोकयतः |)


““अलुकरठे दट्से वा देवे न तु विरोधिनि! पौरुषं साधयेदथ दैवं तु स्वकं सदा ॥?इति वचनात्‌ । अतद्वषयाशदरवासाकं , वतते भानयेत्थैः । अत शङ्काय सावः श्रफाद्यते । यभरस्तुत्परसाठक्नारः) ` देकवेलोभ्याद्‌ भगवत्या अप्यसाध्योऽयमभ्चः भसस्यातिक्रमादिति यख कारणमुखेन ्रकादानात्‌ ॥ ६ ॥ भगवति ¡ भद्धिनी विक्षापयति गाल्तीं ग्रहीत्वा लैरिनिमिहागच्छेति । देवी इताभिपेकायामितराघ त॒ मदिनी ॥ इति नाख्न्यव्हाराद्राज्ुरयस्य भाया माल्तीमाता भद्धिनीद्युच्यते । ` वित्तापयतीति गुरुविषये विनयोकिः । | सवाः. कामन्दको मारकती र्वक्किका च । करणाद शोरुषायिमावो रसः करुणः, भदुरागः शगसयाषतः, ताभ्यां सहिते पथति । शोकागुमिर्ुपातादिभिः अनुरागानुभिः सिमितविकसितत्वादिभिः शवरुभन्योन्यमवलोकयतं इत्यथैः |


 १९१5, ८,/ यत,


[| -- रमन्तो गाधनल्य माल्टा नगं लोकयान ।


न + ५ # | शिन व्त्रप्याम प १ न [सदररद्वामटन्च (सतर | ~ ।# ५


कृष्ट ्दमिनि त्रः, नल्द्र्एनय 1 स्वात्‌ कष्टं टच्द्रमाभीलम्‌' दयमरः । एना्रती ण्लदर्मिपा 1 एतद्रा "क लिकमवलोकन परामृश्यते माधवस्य ताला सप धानि त ध्वनिना अहं धन्यौ गारुतीमायवौ, ययौरनुरूप" प्रणयं इति लके प्रिद, तनं प्रम द्च्णी ठया गतमिति चोत्यते । खोकयच्रा दकि व्यवहार । सपुनद्‌यनाय चियुज्यमानयोः पराधीनयाद्रयो लकं परन्पर^नृङ्ल्यगरोतठं तदान्वददनमाक्रमोपचारो वते तदेवेदमित्यथः । अहा दत्यग्यवन्यिरिन्ि ततामाराच्या्र्मतुद्धियोतकम्‌ ।


प्रस्नं ।



^रष्े विकल्पे सु चिच्च


हति प्रजयन्ती 1 स॒ल्वित्यवधारणे ! पो द्याकान्न छेोकममिसुखीक्ररोति । टे रकाः] इदमाश्ययमरे । किमथ भावन नया तु न चातमियर्थः।


तत॒ किपित्याद--पुहदिवेलयादि £ जोभनद्दयो मक्रन्दादिरिव । हवचव्देन नर्तर्थिकं दुद्धम्‌ । इर्त नात मिति व्यञ्यत | प्रकटय्य परसादयति 1 सामे तटित दव स्फुरणमः ्रमनि्वहा(दु) योल्न । सुखप्रदां निर्वृतिं ददातीति । "% दा्.""(३-२- ६) एति क । प्रथममादौ , एकरसां एकम्रकारातिति रक्षणानयोगः । उणयुपरि नन्फलनुभवात्‌ । एनो उयो रसो रागा यस्याति वा 1 भृस्यान्यञदर वर" इति,


पुनरकाण्ड विवर्त्तनदारुणः. परिशिनष्टि विधिर्मनसो रुजम् ।। ७ ।।

२३५

सालली - (अपवार्य) महाभाअ । लोअणाणन्द । एचिअं. दिष्ठोसि ।

(महाभाग ! लोचनानन्द ! एतावद् दृष्टोऽसि ।)

वैजयन्ती । अनुकूकता अभिमत सम्पादनाभिमुखताम् । पुनः पश्चाद अकाण्डविवर्तनदारुणः अस्थान एव विरुद्धेन वर्तनेने इरः। परािशनष्टि परिशेषं करोति । 'नेति नेति व्युदस्तेभ्योऽन्योऽवस्थास्नुरर्थः परिशेषः । मनसो रुजं हृदयस्य रोगं, दुःखमित्यर्थः । सुहृदिवानुकूलतां प्रकटय्य पश्वाद्दारुणः शत्रुत्वेन रुजं परिशिनष्टीत्यनेन बुद्धिपूर्वमेय प्रतारणे प्रवृचिों- स्यते । यथा मात्स्यको 'चलिशगर्मेण पिशितखण्डेनाण्डजशिशुमादौ विलोभ्य पश्चात् प्राणानेव त्याजयति तथायमपीति । ल्यपा कटा च 'स्नात्वा सुङ्क्ते' इतिवत् पूर्वकालक्रियाया उत्तरकालक्रियान्नत्वात्तत्र विश्रान्तिः प्रकाश्यते । अन् विर्षि प्रत्यसूया ध्वन्यते । विरोधोऽलङ्कारः ।। ७ ।।

अपवार्य स्वगतम् । महाभाग कोचनानन्द एतावद् दृष्टोऽसि । [होच- नानन्द !] मम लोचनयोरानन्द धाादरूप, अभ्यन्त्र चन्द्रादावप्यनिर्वापणात् । एतावद् एतदेव दर्शनस्य परिमाणमवसानं यथा तथा । दृष्टोऽसीत्यनेनातः परं जीवन्त एव त्वां द्रक्ष्यन्ति, न पुनर हामिदानीं त्यक्ष्यमाणजीवितेति धोत्यते जन्यथा एतदन्तो नस्समागमः इति वक्तव्यम्, दर्शनस्य पूर्ववत् वातायनादि- गतत्वेनापि सम्भवात् ।


लदाङ्गिक - हडि! हड्डि ! गरीगमन जेव्त्र णो पिअसही

आरोविदा असचेण ।

(हा विकू ! हा षिन् ! घरीरसंगयगड नः प्रियसजी आरोपिता अमात्येन ।)

1 मालती - परिणदं दाणि के जीधिदत्तकाए फलं । णिब्बूढे च णिक्करुणदार झाबालिअपण बौसम परिणतिहिदो दैवम्स दारुणसमाः रम्भसरिसो परिणामो । ना कः उबाररथापि मन्ड इणो वा असरणा सरण पढियज्जामि ।

तदागयझा सस्त्री तत्याः पितृदृण्दर्धनाय जाह- हा धिक् । हा धिक् ।' शरीरसंशयमे नः श्यिसत्ती आगेोषिता जमात्यन। शरीरसंशयं शरीरं फेद्धि- त्कालं स्थास्यति वा न देति सन्देहम् । थागपिता प्राप्तिा । नः प्रियसखी इत्यनेन सवी एद वयमारोपिता इति ध्वन्यते ।

पूर्वोचल्याागं विष्कृणोनि । परिणत्तमिदानीं में सीविततृष्णायाः फरम् । [जीविवतृष्णायाः] एतावतो दिवसानागावणेन या जीवित तृष्णा काङ्क्षा मम नाता तस्याः । फूलमनिष्टस्थले वानप्रसङ्गरूपं प्रयोजनम् । [परिणतं] पक्वम् । एतदर्थ हि मया जीवितं धारिनम् । यदि पूर्वमेव मया जीवितममोक्ष्यत तदा जुगुप्सितमेतन निरवर्तिप्यत्तनि जीवितं प्रत्यनुया व्यज्यते । अत दानीमपि जीवित्तत्याग एव घेयानित्यभिप्रायः । नियृढ व निकरुणतया फापालिढत्वं तातस्य । [कापालिकत्वं] विंविधजीवापहारानिर्दया. पापण्डविशेणः कापालिफाः तद्भावः फापालिकत्वम्। तातस्य कापालिकत्वं निर्क्युं यथोपक्रममुपसंहृतम् 


कापालिकत्वं तातस्य । परिनिष्ठितो दैवस्य दारुणसमारन्मसदृशः परिणामः । तत् कसुपालमे सन्दभाग्या, कं वा अशरणा शरणं प्रतिपचे । )

छवङ्गिका - सहि ! इदो इदो । (सखि ।' इत इतः) । (परिक्रामन्ति ।)

माधवः -- (खगतं) नूनमाश्वासनथाश्रमेतत् सहजस्नेहाई- हृदया माधवरथ करोति भगवती । (सोद्वेगं) हन्त सर्वथा संशयितजन्म-

कुतः ! निष्करुणतया इयं मम दुहिता वरांकी यावज्जीवं दुःखमनुभोक्ष्यत इत्यनालेोच्य खकार्यकरणात्तातः साक्षात्कापाठिफ एवं जात इत्यर्थः । परिनि- ष्ठितो दैवम्य दारुणसमारम्भंसदृशः परिणामः । परिनिष्ठितः सम्पूर्णः पहि जामः प्रयोजनम् । | तत्- कमुपालमे मन्दभाग्या, के वा अशरणा शरण मतिपचे । सदिति पितरि दैवे चैवंसूतयोरित्यर्थः । [वं उपाल मे] किमेवमनुचितं त्वया क्रियत इति कमधिक्षिपामि । उपालम्भयोग्ये पितरि क्रौर्यदर्शनात्। कं वा [अ- घरणा] अरक्षितृफा अहं, [शरणं प्रतिपद्य ] रक्षकत्वेनाश्रये । आश्रयणीयस्य दैवस्यात्यन्तबैलोम्यादित्यर्थः । अन्न 'निन्यूडं' इत्यादिभिरुचराक्ने प्रस्तोष्यमाणस्य कापालिकदृत्तान्तस्य सूचनं कृतमिति मन्तव्यम् । सखि । इत इतः ।

'परिशिनष्टि विधिर्मनसोरुनं' इति किमिति शङ्कयते! 'जानामि तां

खळु वार्ताम्' इत्यारभ्य 'प्राणव्ययेनापि मया विषेयः' इत्यन्तस्य भगयती-

बचनस्य प्रत्येयत्यादित्याशंप्यापायशया प्रतिक्षिपति- आश्वासनमात्रं मनःपर्य-

वस्थापनमात्रम् । मागशब्दोऽवधारणे। तेन तावदेव, न परमार्थतस्तदित्यर्थः । तन्त्र


साफल्यः संवतोंऽस्मि । तत् किं कर्तव्यं (विचिन्त्य) न खलु महामांस- विक्रयादैन्यदुपायान्तरं पश्यासि । (प्रकाशं) दयस्य सकरन्द ॲपि भवा- नुत्कण्ठते सद्यन्तिकायाः ?

3 ऐतुः सहजस्नेहार्द्रहृदया अकृत्रिमपात्सल्यद्रवीभूतमना इति । माधवस्येति आतृपुत्रत्वस्वसंवर्पितत्वशिक्षितत्वादिहेतुर्भिर्गाढरनेहास्पदत्वं प्रतीयते । अन्यथा वैलक्ष्याद‌निष्टं किमप्याचरिप्यतीति तत्परिहारायेति भावः । तद्वचनस्यापि स्वय मेवाश्वासनमात्रमिति प्रतिक्षिप्तत्वाांगरवलम्बन त्वमालोच्याह-सोद्वेगं उद्वेगः दुःखातिशयजनितो गनःक्षोभः तत्साहितम् । इन्तेति विषादे । संशयितर्जन्मसा- फूल्यः जन्मन्येकः स एवं महोत्सव हति मालतीप्राप्तेरेब जन्मफलत्वेन स्वयम- ध्यवसिवत्वात् तद्रूपजन्मसफरत्वं संशयितं सन्दिग्धं यस्य । संशयितेत्यनेन कामि स्वर्भावादाशायाः पिञ्चिदच्छेदः प्रकाश्यते । प्रवर्तः प्रणष्टः । निष्फलजन्मनः प्रणष्टफल्पत्वादिति भावः । 'संबरीः मलयः फल्पः' इत्यमरः । तत् किं कर्तव्य- म्रिति चिन्ताप्रारम्भः । विचिन्त्येति चिन्तासमाप्तिः । चिन्तया निर्णीतमर्थ- माह-- न खल्विति । खलुरवधारणे । सह। मांसावक्रयात् महामांसमिति नरमांसस्य भैरवतन्त्रसिद्धा संज्ञा । तथा प्रबोधचन्द्रोदये-

'मस्तिप्काचवसाभिधारितमहामांसाहुतिर्जुद्दताम् ।'

इत्यादि । तस्य विक्रयो नाम । "कल्पोक्तक्रमेण दीक्षितस्य वश्यार्पणादि- प्वन्यैतमफलापेक्षिणः पुरुषस्य कृष्णचतुर्दशीरजन्यां महाश्मशानं गत्वा स्वशस्त्र- कृचेन निर्दोषेण नरमसिन भूतवेताळादिभ्यो निप्कयतया दचेन स्वाभिमत


शकरन्दः- अथ किम् ।

तन्मे मनः क्षिपति यत्तरसप्रहार-

• बालोदय याभगणितस्थलदुत्तरीया ।

प्रस्तैकहायनकुरङ्गवि (होलदृष्टि- स्साश्विष्टवत्यमृतसंबलिवैरिवामैः ॥ ८ ॥

२३९

स्वीकरणम् । ततश्व झटिति फलसिद्धेिः" इत्यागमात्, साहसिकानां तथानुभव- अषणाच्च तत्र संजातप्रत्यय आह- मह। मांसाक्क्रयात् । अन्यदुपायान्तरं विशि- हमुपाय सुखसाधनहेतुम् । प्रियासमागमरूपस्य स्वनार्यत्येत्यर्थात् । न खलु महामांसविक्रयादन्यद्' इत्यादि नियतर्ताप्यवस्था । प्रकाशमिति महामांसविक्रमं कर्त्तव्यत्वेन निर्णीय स्वमाकृतमपहुवानो मदयन्तिकामकरन्दयोराकारेभिताभ्यां दृष्टर्मनुरागं प्रश्नम्याजेन प्रकाशयति मकरन्दं 'बश्चयित्वकाकिनः स्वस्य निशि श्मशानप्रवेशाय तमन्यतो व्याक्षप्तुम् । अपि मदयन्तिकाया उत्कण्ठवे तां सशगं स्मरति किम् । “अधीगर्थदयेशां कर्मणि" (२०३५२) इति षष्ठी !! 'उत्कण्ठमानो भरतो गुरूणाम् ।'

इति भर्तृकाव्यप्रयोगात् ।

व्याक्षिप्तत्वमाह- अर्थ किं तथैव । दैत्कण्ठे एद ।

तत्र हेतुमाह-तन्त्र इत्यादि । तदिति वाक्यार्थपरामर्शः। से मनः क्षि- पतीति मदपेक्षमेव हृदयं प्रेरयति चपलं करोतीत्यर्थः । सरसप्रहारं नवतया क्षरद्रुधिरो व्याघ्रनखरप्रहारदेशो यस्य । अगणित स्खलदुत्तरीया स्खलत् स्तन- वटाद् विगळवू उपरिवासो न गणितं ना निरूपित्तं ययेति स्नेहसंभ्रमानुभावः । अस्तैकहायनकुरङ्गविलोल दृष्टिः यतः कुतधिबू, भीतस्य एकवर्पजातस्य सारङ्गस्यैव विलोला चञ्चला दृष्टिर्यस्याः । उपमानेन स्निग्धासित विपुलायतत्वं दृष्टेः प्रकाश्यते ।।


माधवः - न दुईभा बुद्धरेक्षिताप्रियसखी । अपि च- प्रसथ्य क्रव्यादं मरणसमये रक्षितवतः

परिष्वङ्गं लब्ध्वा तव कथमिवान्यत्र रमताम् ।

इति वामनोक्तेः । "हथ भीहिकालयोः " (३-१-१४८) इति ल्युट् ।

'एकहायनसारगगती रघुकुलोपमौ' ।

इति सर्तृकाव्ये प्रयोगात् । एतेन पूर्व व्याघ्रदर्शनात् पश्चादस्या अपायचिन्तया च भयानुभावः प्रकाश्यते । असृतसंवलिवैरिव अमृतपट्टो निमज्जितरिवेति तत्स्पर्शमात्रेण ब्रणवेदनायाः शान्तत्व द्योत्यते । सा आश्लिष्टवती यत् आलि- • रित्तवती यत् तन्मे मनः क्षिपत्तीत्यन्वयः ॥ ८ ॥

उपपत्त्यो समाश्वासयति बुद्धरधि। ताप्रियसखीति । बुद्धराक्षतेति स्व विस्तंभभूमित्वं तस्याः, प्रियसखीति तस्यां मदयन्तिकाया विस्रम्भश्च मतीयते । अतो न दुर्लभा । उपपत्त्यन्तरमप्यस्तीत्याह अपि चेति ।

प्रसथ्य क्रव्यादमिति - प्रमथ्य हत्वा । क्रव्यादमिति निर्देय- त्योक्तिः । मरणसमये प्राणत्यागफाले इत्युपफारस्य गरयिस्त्वम् । परिष्वङ्ग आलिङ्गनम् । तवेति सर्वोत्कृष्टत्वं प्रकाश्यते । अन्यन्त्र अपरस्मिन् पुरुषे । कथर्मिन रमतां केन प्रकारेण सा क्रीडतु न बुद्धरक्षिताप्रियसखीति पूर्व- बाक्यात् सम्बध्यते । यतो बुद्धरक्षिताप्रियसखीत्येव सौलभ्यहेतुः, ततोऽपि त्वया दत्चजीवितेति, तैतोऽप्यधिकं तवानृतायमानं स्पर्श लन्धवतीति हेतुत्रय- मनुमापकन् । सौलभ्यस्य न के अलमनुमानं प्रत्यक्षमपि प्रमाणेषु ज्येष्ठं प्रमाण-


तथा च व्यापारः कमलनयनाया नयनयो- स्त्वयि व्यक्तस्नेहः स्तिमितरमणीय श्चिरमभूत् ।। ९ ।। वैदुत्तिष्ठ । पारासिन्धुसम्भेदभवगाह्य नगरीमेव प्रविशावः । (उत्थाय परिक्रामतः ।) बैंकरन्दः - अयमसौ महार्नेद्योयतिकरः ।

थ एषः

जलनिविडितवस्त्रव्यक्तनिनोन्नताभिः परिगततटभूमिः स्नौतमात्रोत्थिताभिः ।

२४१

मित्याह । तथा यथानुमानं तथा । नयनयोर्व्यापारः निरीक्षणप्रकारः । व्यक्तखेहः स्पष्टजेहः । स्तिमितरमणीयः स्तिमिततया त्वयि निश्वलनिबद्धतया शोभनः, अलसवलितत्वादिमग्नितरञ्जितः । चिरं न क्षणमात्रम् । अभूदिति अस्माभिर्निस्संशयं दृष्टमित्याह । अत्र सुहृद्विषयो भावः प्रकाश्यते । अनुमान मलङ्कारः ॥ ९ ॥

पारासिन्धुसम्भेदः पारासंज्ञायाः सिन्धुसंज्ञायाश्च महानयोः सङ्गमः । अवगाह्येति तव व्याघ्रप्रहारखेदितत्वादाश्वासनायँ आर्बयोः सूर्योपस्थानाय चेत्यर्थः । नगररीमेवेत्यन्यतो गमनाशङ्कां परिहरति । परिक्रामतः तदभिमुखं गमनमभिनयतः ।

अयमसौ असावित्यन्त्र तच्छब्दार्थमाह, इदमा साहचर्याद् यः पूर्वं प्रस्तुतः सोऽयमित्यर्थः । महानद्योः पावनत्वाद् यावत्समुद्रं प्रवृत्चेश्च महत्योर्नयोः पारासिन्ध्वोः । व्यतिकरः सङ्गमः ।

मध्यन्दिनसन्तापशान्तये जलक्रीडारागिणीभिस्तरुणीमिरसावुपभुज्यते


रुचिर कनकङ्गम्मश्रीमदा योगतुङ्ग स्तनविनिहितहस्तस्वास्तिकाभिर्वधूभिः ॥ १० ॥ (इति निष्क्रान्ताः सर्वे ।)

इति साळतीमाधवे शार्दूलविअमो नाम चतुर्थोऽङ्कः

सन्दष्टैः, वस्त्रैरर्थतः स्वच्छैर्व्यक्तानि स्पष्टदृष्टानि निम्नानि गम्भीराणि नाभि- रन्ध्रादीनि, उन्नतानि उधुङ्गानि नितम्बादीनि स्थानानि यासाम् । परिगत तटभूमिः सर्वतः प्राप्ततीरप्रदेशः । स्नातमात्रोत्थिताभिः स्नातमात्रे कृत- सज्जनत्व एव जलादुत्थिताभिरित्यनिप्पीडितवस्त्रतया जलनिविडितवस्त्रत्वोपपत्तेः । स्नानफलं सन्तापशमनमाह- रुचिराश्चतुरशिल्पिनिर्मितत्वेन निरवद्या ये कनक- कुथ्भाः सुदर्णकलशास्तं इव श्रीमदाभोगाः शोभनविस्तासस्तुङ्गा उन्नतार्थं ये स्तनाः तेषु विनिहितानि हस्तस्वस्तिकानि स्वस्तिकाकारेण व्यत्यस्तबद्धा' हता याभिः। आर्द्रशरीर तया शिशिरतरतरङ्गमास्त स्पर्शशैत्या तिशयवारणार्थ हस्त- विहितस्वस्तिकबद्धाभिरित्यर्थः । वधूभिः स्त्रीभिः । 'योपा सीमन्तिनी वधू' इत्यमरः । य एष परिगततटभूमिरयमसौ महानयोः व्यतिकर इत्यन्वयः । अत्र स्वभावोक्तिरलङ्कारः । इत्यशेषमतिमङ्गलम् ॥ १० ॥

मालतीमाधवस्येत्यं चतुर्था कार्थ चर्चनम् । पूर्णज्योतिःप्रसादेन चक्रे पूर्णसरस्वती ।। ॥ इति चतुर्थोऽङ्कः ।।

(ततः प्रविशत्याकाशयानेन भीषणोज्ज्वलवेषा कपालकुण्डला ।).

कपालकुण्डला- षडधिकदशनाडीचक्रम ध्यस्थितात्मा" हृदि विनिहितरूपः सिद्धिदस्तद्विदां यः ।

अथ वृत्तवर्तिष्यमाणकथांशमदर्शनेनोतराङ्कमवतारयितुं विष्कम्भमारभते । आकाशयानेन आकाशगमनाभिनयेन, भीषणोज्ज्वलवेषा [भीषणः] भयङ्करः शूलकपालादिविशिष्टतया, उज्ज्वलः दीप्तः कपिलजटाजूटकनककिङ्किण्यादि- सङ्कलनाद्, वेष आकल्पकल्पना यस्याः । कपालकुण्डलेति प्रथमाङ्के 'तं क्खु सिरिपव्वदादो आअदस्स' इत्यादि 'अणुसंझं समाअच्छदि' इत्यन्तेन सूचिता । प्रकरीपात्रं अघोरघण्टशिष्या. फापालिकी इत्यर्थः ।

स्वाभ्युपगतसोमसिद्धान्तानुरोधेन स्वानुभवगोचरं परमेश्वरमात्मना परा- मृशति - षडधिकेत्यादि । [षडधिकदशनाडीचक्रम ध्यस्थितात्मा ] षट्सङ्ख्यो - तरदशसङ्ख्या विशिष्टानां नाडीचक्राणा मध्ये स्थितः कर्णिकासु सदा सन्निहितः औत्मा स्फुरर्त्तारूपं तत्त्वं यस्य । अत्र नाडीशब्देन देहमध्यवर्तिनी सुषुम्नाख्या ब्रझनाडी विवक्ष्यते ।

"तस्याः पर्वविशेषाश्यकाण्याधाराः ।"

इति च आगमेषु कथ्यन्ते । तानि चक्राणि षोडशेत्यागमेषु पठितानि ।


२१४

रसमझर्युपेते मालतीमाधो

त्योमाम्भोजं प्रेतभूमिरेर्धचन्द्रमारम्भं सेतुबन्धमाज्ञा विश्शुद्धिरना हतं मणिपूरकं स्वाधिष्ठानं मूलाधार इति । तेष्वाचं व्योमरूपावस्यात्मकनिष्कलाकाशः, द्वितीयं व्यापिन्यवस्था, तृतीयमुन्मनावस्था, चतुर्थ समावस्था, पश्चमं विसर्गाख्यपरा- शक्तिस्थानं, षष्ठं विसर्गावस्थितशान्ताख्यं ब्रह्मरन्ध्रं, सप्तमं ब्रहारन्ध्रावस्थित- कर्णिकास्थानगतयक्त्याख्यसदाशिवस्थानं, अष्टमं सहस्रारपद्मस्य षोडश- फलात्मककेसरस्थानं, नवमं नादौत्मकसहस्रदलस्थानं, दशमं विन्द्वात्मक- ललाटमध्यव्योम, एकादशं भ्रुवोर्मध्यं, द्वादशमीश्वरस्थानं कण्ठस्थानं, त्रयोदशं रुद्रालयं हृदयस्थानं, चतुर्दशं विष्णुम्थानं नाभिरन्नं, पञ्चदशं ब्रह्मणः स्थानं लिङ्गमूलं, षोडशं कुण्डलिनी देहमध्यमिति विभागः । एतेषामाधारपद्मानां मध्यस्थितात्मेत्यर्थः । अथवा -

3 "इडा पिङ्गला सुपुन्ना च गान्धारी हस्तिजिझिका । सुयशालम्बुसा पूषा कुहूश्चैत्र च शङ्खिनी ।। विमला घोषिणी पृथ्वी ततश्चाप्यायनी मता । तेजोवती वायवी च नाब्यः षोडश कीर्तिताः ॥"

इति योगशास्रोक्तानां नाडीनां समूहस्य मध्यचक्रे हृदयकमल इत्यर्थः । हृदि विनिहितरूपः हृदये विशेषेण निहितं, न तु निधीयमानमित्यनेन सौक्षात्कृतत्वं ध्वन्यते, विनिष्पन्नसमाधित्वं चोच्यते । सिद्धिदः मुक्तिप्रदः । अथवा अणिमाद्यष्टसिद्धिप्रदः । यद्वा पातालगुलिकाञ्जनखङ्गमुद्राख्या अघि- फारमन्त्रयोगात्मज्ञानाख्या वा पञ्चसिद्धि ददातीति । ताद्वदां तत् षडधिकदश- नाडीचक्रमध्यस्थितात्मत्वं गुरुमुखेन ज्ञातवतां लब्धवतां वा, विदेशीनार्था- ल्लाभार्थाद्वा किवन्तव्युत्पत्त्या । अविचालत्मनोभिः

"आलस्यं व्याधयस्तीनाः प्रमाठोऽस्वानसंशयः । अनवस्थितचित्तत्वमथद्धा आन्तिदर्शनम् ।। दुःखानि दौर्मनस्यं च विपयेपु च लोलता । दशैते युन्जतां पुंसामन्तरायाः प्रकीर्तिताः ॥” इति,

१. रर्थमारम्भं' क. ग घ च पाठः २० 'दात्मरुं सहल' क पाठ ३० 'जिह्निका' क. ग. ए. पाठ. चोपणी स. पाठः ५ 'साक्षात्कृतं खन्यते' छ, ज. पाठः.


अविचलितमनोभिः साधकैर्मृग्यमाणः स जयति परिणद्धः शक्तिभिः शक्तिनाथः ॥ १ ॥

"उपसर्गाः प्रवर्तन्ते दिव्याः षट् सिद्धिसूचकाः । प्रतिभा श्रवणं वार्च दर्शनास्वादवेदनाः ॥"

२४५

इति च योगशास्रोक्तरन्तरायैरुपसर्गेथ्यांविन्नितैकाग्र्यं मनो येषाम् । साधकैः मन्त्रयोगसाधनप्रवृत्तैः, न तु सिद्धैौरेति युक्तं प्रकाश्यते । मृग्यमाणः अन्वि- प्यमाणः । तत्त्वजिज्ञासुमिर्दीर्घकालनैरन्तर्यसत्कारैरनुसन्धीयमान इत्यर्थः । शक्तिभिः परिणद्धः सर्गस्थितिसंहार्रादिविशेषैर्मूलशक्तिव्यापारमेदैर्यत्र यन्त्र मिलिता मरीचयः तत्र तत्र विभुरेव जृम्भत ईंति अभियुक्तोक्तैस्तरणिरिव किरण- जालैर्जगद्न्याप्तः । 'परिणाहो विशालता' इत्यमरः ।

'तत्त्वं वस्तुत एकं शिवसंज्ञं चित्रशक्तिचतखचितम् । शक्तिव्यापृतिमैदात्तस्यैते कल्पिता भेदाः ॥'

इति भोजोकेः । अथवा -

'वामा ज्येष्ठा शिवा रौद्री चिचोन्मादकरी सुखा । काळी कलेवरा सूतर्दमनी चेशशक्तयः ॥'

इति श्रुत्यागमसिद्धामिर्नवभिः शक्तिभिः समन्ताद् बद्धः सेवितः। शक्तिनाथः 'चिदचिदनुग्रहहेतोस्तस्य सिसृक्षोर्य आद्य उन्मेषः । तच्छक्तितत्त्वममिहितमविभागापन्नमस्यैव ॥'

इति लाक्षतायाः स्वाव्यतिरिक्तायाः सर्वकर्ष्याः पृथिव्यादिसदा शिवान्तानां चतुस्त्रिंशत्तत्त्वानामुदयविलयस्थानभूतायाः पञ्चस्त्रिंश्याः शक्तेः स्वामी षङ्ग्रेिशकः शिव इति ।



पञ्चमोऽङ्कः ।

१४७

पद्मषु भूलाधारस्वाधिष्ठानमणिपूरकानाहताविशुद्धद्याज्ञासंशेषु नित्यन्यस्तेषु क्रमा- चतुष्पदशद्वादशषोडशद्विदलेषु बादिसान्तैर्वादिलान्तर्बादिफान्तैः कादि ठान्तैरादिविसर्गान्तैईक्षाभ्यां च नित्यं कृतन्यासेषु सन्निहितमित्यर्थः । पश्च्चा ! झा) नामुपदेशगम्यत्वाद्धृदयकमलस्फुरणस्य तु सर्वलोकानुभवगोचर- तया हुत्पद्ममध्ये उदितं विशेषतः प्रकाशमानामित्यर्थः । नहि कश्चित् मम शिरसि हस्ते पादे या ज्ञानमिति मन्यते, सर्वोऽपि मम छ्धेवं प्रतिभा- तीति हृदयदर्पणप्रतिविम्बितत्वेन चैतन्यं प्रतिपाद्यते । आत्मानं अनुष्ठ- मात्रं ज्योतिर्मयं जीवात्मानम् । ब्यवशाच्छिवरूपिणं सुषुम्नारन्धोद्गतया नीवारशूकवत् तनीयस्या स्वभासा द्वादशान्तस्थपरमशिवेनैवैयभावनया लीनहुत- त्वात् फटफमिव कनकपिण्डेन, तद्रूपं शिवरूपिणं शिवत्वमापन्नम् । पश्यन्ती न तु चिन्तयन्तीति साक्षात्कारं द्योत्तयति । इदं च साकार- निराकारयोर्निराकारं ध्यानम् । यथाह गुरुदेवः-

"सीकारं ध्यानमुद्दिष्टं निराकारमथोच्यते । हृत्पद्ये वा ध्रुवोर्मध्ये बिन्दौ वा द्वादशान्तके ।। लैङ्गिकं परमं ज्योतियीयेदङ्गुष्ठमात्राम् ।

तस्मान्नीवारशूकामं ज्योतिरूर्व सुषुम्नया ॥ निर्गतं द्वादशान्तस्थशिवेनाप्येकतां गतम् । विश्वमावृत्य तद् व्याप्तं ध्यायेन्निश्चलमानसः ॥ ध्यानानामुत्तमस्वेतद्योगध्धायं परो मतः । एवं सततयुक्तात्मा योगी निर्भूतवन्धनः ॥ अणिमादिगुणैश्वर्य प्राप्य निर्वाणमृच्छति ॥"

इति । ल्यो नामान्यानुप्रवेशात् स्वरूपमेदानुपलभ्भः । 'लीये परब्रह्मणि',

'लीनं परे ब्रह्मणि यस्य चेतः' इति, 'स्थितमेतव । यस्य यतो नोत्पत्तिस्तस्य

१. 'मूलाधिष्ठानस्वाधि' क. छ पाठः २ 'न्तैलंक्षाभ्या' क. स. छ. पाठः.

३. 'जीनं आत्मानं स. पाठः ४. 'शूकवर्तनीयस्या' क. स. पाठ. ५.

'नैक्यभायनमा' क. पाठ ६. 'साक्षात्करणं' ख. पाठः ७. 'साक्षात्कार' क.

पाठः ८. 'साक्षात्कारसमुद्दिष्टं' ज. पाठः


२४८

रसगझर्युपेते नालतीमाधवं

नाडीनामुदयक्रमेण जगतः पञ्चामृतावर्पणा- दग्राप्तोत्पतनश्रमा विघटयन्त्यग्रेनभोऽम्भोमुचः ॥ २ ॥

तस्मिन् वृत्चि. प्रलयो, न स्वरूपलय:' इत्याद्याचार्यप्रयोगात् । नाडीना इडादीनामित्याश्रयाश्रयिणोरभेदोपचारों बहुवचनं च । नाडीद्वयद्वार भूतयो- र्नासापुटयोरप्यमिव्यज्यमानानां महाभूतान मित्यर्थः । उदयः प्रादुर्भावः ।

"पुटयोरुभयोश्च दण्डसंस्था पृथिवी तोयमवः कृशानुरूर्ध्वम् । पवनस्तिर्यज्ञ नसोऽथ मध्ये गगनं भूतगतिन्ननूद्भवेयम् ॥"

हत्याचार्यापदिष्टेनाभिव्यक्तिप्रकारेण वचद्भुतोदयः, तत्चत्स्वीकरणस्य सौकर्य मित्यर्थः । जगतः प्राणिना, प्राणिभ्यो वा । पञ्चामृताकर्षणात् पञ्चविधस्य अमृतस्य स्त्रीकरणात्, शव्दस्पर्शरसरूपगन्धानां सारो यः सनविनत्वा- दमृताख्यस्तस्यामृताकँर्पण्याम्यया विद्यया समाकृप्यासादनेनाप्यायितत्वात् । अथवा कौलिकतन्त्रपरिभाषितस्य -,

'विट् च मूत्रमसूड़ मज्जा शुष्ठं पश्चामृतं स्मृतम्।'

इत्यमृतपञ्चकस्य, तस्यापि शरीरावस्थात्मकत्वादमृतत्वोक्तिः । अस्मिन्नर्थ वचद्वाहिनीनां नाडीनाम् उत्पत्चिक्रमेणेत्यर्थः ।

'अमृताकर्षिणी चैव शब्दाकर्षणरूपिणी ।'

इत्याद्यागमप्रतिपादितत्वाद् अमृतार्कार्पण्यादिविद्यानाम् । अप्राप्तात्ष- तनथमा गगनशिखरोडुयनखेदमनुपगतवती । विघटयन्ती सम्मिलिता- वेगपवनेन तूलजालवद दिक्षु विक्षिपन्ती । अग्रनभः नमसोऽये, आकाश० स्योपरिभागे ।

१. 'मुत्रः ।॥ उदात्त ग. यच. ज. पाट.

१. 'यः । तत्म्यवर्णस्य', 'य नणन क. ख. ग. ५. छ. पाठः. 3 पह २. 'णान् शब्द पर्यं गए, छ पाठ ४. 'टदमवगत' क, पाठ:


अपि च-

पञ्चमोऽङ्कः ।

उहु चस्वलितकपालकण्ठमालা- समदृश्चणितकराल किक्तिणीकः । पर्याप्तं मयि रमणीयडामरत्वं । सन्धत्ते गगनतलप्रयाणवेगः ।। ३ ।।

'सर्वे योगविभागेन समासाः स्युरलक्षिताः ।'

२४९

इति अंलुक् । अस्भोटुचः मेघान् । अथवा अग्रे पुरोयागे, नभोम्भो- बुचः गगनततान्येधानित्यर्थः । इदानीमहमभ्यागता 'सिरिपव्वदादो . अणुसंशं आजच्छई' इति पूर्वप्रस्तावादिदानीमेव श्रीपर्वतान्निर्गता । इदानीमेवा- भ्यागतेत्याश्चर्यत्वं वेगस्याह । अभिलषितदेशरन झटिति प्राप्त्या हर्षो व्यज्यते । अतिशयोक्तिः स्वभानोक्तिपालङ्कारः ॥ २ ।।

'अथ गमनवेगमुपकारत्वेन चमत्करांति - उद्वृत्तेत्यादि । उद्धृत्ता उत्पतनवेगेन स्थानादुचलिता, स्कलिता पुनर्निवृत्ता च या कपालकण्ठमाला शिरः कर्परगयी कण्ठतृष्णाथी माला, तरया सङ्घट्टनेनास्फालनेन क्यणिताः शब्दिताः कसलाः विकृताः, नानाप्रकारन्शत्, किङ्किण्यः क्षुद्रघण्टिकास्ताः अपि अथात् कण्ठमालात्वेर्ने स्थिता यत्र । पर्याप्त सम्पूर्णम् । रमणीयडासरत्वं उज्ज्वलत्वं भयङ्करत्वं च ।

'प्रसृमरसमरोड्डामरौजा दिडौजाः ।'

इति सुरार्युक्तम् । यि सन्धत्ते संश्लेषयति । [ गगनवलप्रयाणबेगः] गगनतले यत् प्रयाणं तस्य वेगः रयः ॥ ३ ॥

१. 'उन्होळस्खलित' कन अ. पाठ २. गगनतले प्रयाण' डू. पाठ..

१. 'सर्वयोगविभा' ए. ग. प, 'सर्वयोगे बिभा'छ पाठः २ 'इदानीमि

हान्युपगता' क. पाठः ३ थान पाठ ४. 'उत्पतनाडुश्चलि' क.

२३ घछ पाठ ५. 'कृतानना 'ए. गज पाठ ६. स्वेन अर्पिना

रात्र' ज. पाठः,


पचमोऽङ्कः ।

1

२५१

(विलोक्य) इंदं च तद पुराणनिश्चतैलाभ्यक्त परिवर्ज्यषा नरसोन- रसगन्धिभिश्चिता धूणैः अधस्ताबू विभावितस्य महतः इशानवाटस्य

अनवरतस्य अविश्रान्तस्य रणत्कारस्य हेतुः । पत्तार्का ध्वजांशुकम, खट्वाङ्गस्येति प्रकरणात् । अधोलम्बनस्वभावादूर्ध्वं धूनोति । खट्वाने स्वप्रान्ते च यथा समं, वर्तते तथा चलयतीत्यर्थः,

'यष्ट्ाने च समं स्थितो ध्वनपटः प्रान्ते च वेगानिलात् ।' इत्युक्तवत् । अत्र काव्यलिझमलङ्कारः, रमणीयडामरत्वसन्धानस्य हेतो र्याक्यार्थतयोपादानात् स्वभावोक्तिश्व ॥ ४ ॥ .

विलोक्ष्य अघ इत्यर्थात् । पुराणेन चिरकालातिक्रान्तेनेति कटुत्तर गन्धत्वमाह । निश्वतैलेन पिचुमन्दखेहेन ।

'अरिष्टः सर्वतोभद्रहिड्नु निर्यासमालकाः । पिचुमन्दश्च निम्बः?

इत्यमरः । अभ्यक्तस्य सिक्तस्य, परिभयमानस्य परितः पच्यमानस्य, रसोनस्य लगुनस्य रसो द्रवः, तस्य गन्धो येषाम् ।

' लड्डाने गृजनारिष्टमहाकन्दरसोनकाः ।'

इत्यमरः । 'निम्वे तिक्तकः' इति दुर्गन्धमकरणे वैजयन्ती । अतो निन्दतैलस्य तिक्तगन्धतया, तत्सदृशगन्धस्यै रसोनस्य तबसेकेन, मर्ज्यमानस्य तिक्तकटु गन्धविरसत्वाचतुश्यगन्घत्वं चिताधूमोनामपि दह्यमानशवश्चतहोमकेशादिगन्ध- गर्भतयेत्यवगन्तव्यम् । चिता शवढाहार्थः काष्ठसञ्चयः । 'चिता चित्या चितिः लियां' इति वैजयन्ती । तत्सम्बन्धिभिधूमः विवति प्रसरद्भिलिंकत्वेनाधरताद्वतिन तया विभावितस्य प्रकाशितस्य, महतः महानगरसम्बन्धाद्विस्तीर्णस्येत्यनेन १. '(परिक्रम्यावलोक्य च गन्धमाघ्राय) यः (अधो विलोक्य)' 3,

'(परिखम्या लोक्य च,' पप पाठ

ज पाट ३ ' 'तैलाऊपारनुमान सामगन्निभिक. म. १०१

पुरवाडिभावितस्य' ए. मन, 'भूमै विनानितस्स व पाठः. 17 रोठ 'जुन पाठ 'वृरस्यर्शा ज पाठ 'सर्व', 'ट्वा यद ग


२५१

'रसमजर्युपेते भालतीमाधवे

नेदीयः करालायतनं, यत्र पर्यवसिरुमन्त्रसाधनस्यास्पदुरोर घोर घण्टस्याज्ञया सविशेषसध पूजासम्भारो मया सद्धिथापनीयः । कथितं हि से गुरुणा, 'बत्से ! एपालझण्डले ! कालायाः धचन्मया प्रग्रुप- याचितं वीरलमुपहर्तव्यम् । तत्रैव नगरे बिदितभास्ते' इति ।

जनबाहुल्याज्जायमानर्नानामिव क्रियमाणानामप्यसंख्यत्वाच्छववाहुल्य प्रकाश्यते । बक्ष्यति च 'भूयसीभ्यश्चिताभ्यः इति । श्मशानवाटस्थ पितृवन- प्रदेशस्य, नेदीयः अन्तिकतमम्, करालायतनं 'करालारांशितायाश्चामुण्डाया आल्यः । 'अत्थि एत्थ णअरीए' इत्यादि पूर्वप्रस्तुतं सघटयति । पर्यवसितम- न्त्रसाधनस्य समाप्तमन्त्रस्य, महाभैरवविद्यादेः । साधनं कल्पोक्तं पुरश्चरणं यस्य समवसितेत्यनेनामङ्गलं च भावि सूच्यते । एतावत्येव तस्य मन्त्रसाधनं सम्पूर्ण मतः परं परेष्यत्वादिति सूचनात् । आइया नियोगात् । अद्य सविशेषमिति पुरश्चरणारम्भदिवसादारभ्य तद्दिनपर्यन्तं सामान्यर्पूजाया निवृत्तत्वात् 'अणुसंशं आअच्छई' इत्यनेनार्थस्य प्रागेव सूचितत्वात् । पूजासम्भारः अर्चनार्थस्य मधुमासादेर्द्रव्यस्य सामग्री, सन्निधापनीयः सन्निहितः कर्तव्यः । यत्र तदिदमित्यन्वयः । सविशेषमिति सूचितं विशेष भझ्या प्रकाशयति-कथितं हीति उक्तं यस्मात् । मे गुरुणेति तस्व स्वस्यां विस्रम्भः, स्वस्याश्च तदुक्त्या सन्तोषः प्रकाश्यते । प्राङ् मन्त्रसाधनारम्भदिवसे । उपयाचितं दास्यामीति प्रतिश्श्रुतम् ।

'त्वया पुरस्तादुपयाचितो यः ।'

इति रघुवंशोक्तः । खीरत्नमिति उपयाचनप्रकारं सूचयति, उभयकुल शुद्धत्वाद्रूपलक्षणादिसम्पन्नत्वाएं लीजातेः श्रेष्ठां इन्यां सन्त्रसाधनावसाने

१ 'त च से', २ 'ले ध्व भगवत्या करा' कत. म 'ले भगदत्याः ३ 'या प्रागुष'कसम, 'या त्तत् प्राप' छ, 'याः यन्मयः 'विदित इति' । छपाठः ५ करा छल पाठ प्रागुप' छ ज पाठः, नोमि । (सकौ' क स ज पाठः ४ 'इति । तद्विदि-

३ संज्ञाण' जं पाठ' है 'समाप्तं मन्त्रस्य' ६० 'पूजया उ. १ 'नाना निय' ८. पठ रु. २श ६. पाठ ४ मा पाठ ५. 'धाज्ञाया ज. पाठ ग घ पाठ.. ७. याचितठ.


पञ्चमोऽङ्कः । (सकौतुकमैबलोक्य)

२५३

तर कोऽयवतिगम्भीर मधुराकृतिः उत्चम्भितंकृटिलकुन्तलः कृपाणपाणिः रेमज्ञानमवतरति । य एषः-

पूर्णाहुतित्वेनोषहरिष्यामीति प्रतिश्रुतमित्यर्थः । रलशब्दः स्वजातिश्रेष्ठमाह । अश्वरलं गलरलं मणिरलमित्यादिप्रयोगदर्शनात् । उपहर्तव्य मित्यावश्यके कृत्यप्रत्ययः । अत्रैवेति फरालाषिष्ठितायां पद्मानत्यामेवेत्यास (क्ते ते) संकर्षणसौकर्य द्योतयति । विदितं 'कस्मिन् गृहे वर्तते' इति पूर्वमेवान्विष्य ज्ञातमित्यर्थः । धास्ते वर्तते इत्ति अस्मात् फैथितम् । अंत्तः सविशेषमिति तदाकर्षणमपि कर्तव्यमित्यर्थः ।

'न खलु महामांसविक्रयादन्यमुपाया-तुम्' इत्युपक्षिप्ताय महामांसविक्र याय मकरन्दं वैष्वयित्वा आत्मनैव श्मशानं प्रविशतो नायकस्य प्रवेशनं सूचयति - तदिति । यन्ममापि कौतुकं जनयति तस्मान्निरूपणीय- एवाय- मित्यर्थः । अतिगम्भीरमधुराकृतिः अत्यन्तमपरिच्छेद्या मनोहरानुल्वणा वा आकृतिः शरीरसंस्थानं यस्य । अनेनैतन्निमित्चेयमस्य प्रवृत्तिरित्याकारेभिताभ्या- मशक्यज्ञानत्वं प्रकाश्यते ।

'यस्य मैतारादाकारे क्रोधहर्पभयादयः । सन्तोऽपि नोपलक्ष्यन्ते गाम्भीर्य तत् प्रचक्षते ॥'

इति दिवाकरः । उसम्मितछुटिलहन्तलः ऊर्ध्वर्वेद्धा नका भलका यस्य । अनेन निर्मयत्वेन वेतालादिभिरपि पने समराय सन्नद्धत्वं योत्यते । कृपाण- पाणिः हस्ते अर्थाद्दक्षिणे खड्गो बस्य । 'प्रहरणार्थेभ्यः परे निष्ठांसप्तम्यौ' (वा० २-२-६७) भवत इति वक्तव्यमिति समासः । अनेन प्रियाविरंहस हापत्र- तीकारघिया महामासविक्रयोद्युक्तस्य शतधारणं द्रोणादीनामिव न दोष इति

१. 'ममेऽवलोक्य)' रु. म, 'मास्लोक्य) ग. पाठ ९ 'इमशानवाटमव'क

• प, 'इमशानवाढीमवतरति' है पाठः

१. 'कथितस्याविशेष', २. 'वर्षमित्वा' ज. पाठ, ३. 'प्रभावाचाकारे'

प. पाठ. ४ 'दत्धा' पाठ..


२५४

*समझत्युपेते मालतीमाध

कुग्लण् दलश्यामाऽप्यहं दधन् परिधून्यां ललितविकन्यामः श्रीमान ऋगानिमाननः । हरति विनयं वामा यस्य प्रकाशितसाहसः अविगलदयुक्पङ्कः पाणिलेलपरजाइङ्गलः ॥ ५ ॥

मृचयति कविः । सापदि नाह्राणस्य अत्रियधर्मस्य शस्त्रधारणादीनामनिদि- द्वत्वात् ।

'अजीवंस्तु यथोक्तन ग्रात्मणः स्वन कर्मणा । जीवेत् क्षत्रियधर्मेण म हास्य प्रत्यगन्तर ॥'

इति मनुवचनात् ।

दुनलयदलेत्यादि । नीलोत्पलंपनचत् स्तिम्भश्यामलः । प्रकृत्या परि धूसरं सर्वतोऽस्निग्धवर्णग असं एंकारात् । ललितविकडन्यासः प्रकृत्या सगर्वत्वाद रमणीयः त्वरया विकटः पूर्वस्माद् विरूण', 'निटं तु विरूणं स्याद्' इति बैजयन्ती, न्यासो अर्थात् पदयोः निक्षेपो यस्य । श्रीमान् एकाक्यपि बहुजनपरिवृत व तेजोविशेषानुमितरक्ष्‌मीक इत्यर्थः । मृगा निभाननः चन्द्रवत् प्रसन्नमुखः । ऋगाद्धेत्यनेन विषाढमलिनिमापि किश्चिद्विचन इति योत्यते । उभाभ्या भाविनं विजयमासूत्रयति । अन्यथा - 1

' उद्यताना हि युद्धार्थ येषा भवति लक्षणन् । निष्प्रभं वदनं तेषा भवत्यायुः परिक्षये ॥

इति रामायणोद्धेः । कोऽयमिति सन्यध्यते । हरति निरस्करोति । विनयं जाम्पनिश्चयजनितं मनःपरिपाकम् । हरतीत्यनेन तस्य वस्तुतो विद्यमानत्वमाह : अविद्यमानस्य हैरणानुपपत्तेः । तत्र हेतुः- प्रकाशितसाहसः साहसमविर्वाकत्वं पकाशितं येन । प्रविगलदरुछ्पटुः तत्क्षणच्छेदात् मांलम्य प्रकर्षण क्षर- दृधिरकर्दमा यलिन् । ललग्गारजाङ्गलः विलसन्नरमासः । 'एक विलास' इति धातुः ।

३. 'परिपान्हर' च. पाठ 2 'ललिनचरणन्यास कछन आठः.

!. 'सम्भावन्त' पाठ.

विभाविन सूचयति पाठः

४. 'नियुटा' ष. पाठ ५. परिग्णा' ज, पाहः


प्रष्टमोऽः ।

२५५

(निरुप्य) - स एष कामन्दकीसुहृत्पुत्रो महा मांसस्य पैणिता साधवः । तद् किस्नेन । भवतु यथासमीहितं सब्पादयामि । विगलितप्रायश्च पश्चिमसन्ध्यासमयः ।

'पयसा मुद्द्रयूषेण जाइकानां रसेन, वा ।'

इति बाहृटोक्तेः । अत्र नरग्रहणेनोपर्यपि नृमासपणनायेति नृग्रहणात् स्वमांस- विक्रयबुद्धिर्न कार्या, महामांसविक्रय इति मकेारभेदेन पुरुषोपहारस्यैव कथनात् पुरुषान्नोपकल्पितमिति बक्ष्यमाणत्वाष्य । अन्यथा 'ललन्निजजानलः' इति आम्यन् स्वमासपणनायेति च वक्तव्यम्। नाङ्गलग्रहणेन कृपाणखण्डितात् पुरुषदेहादुपहारयो यस्येन कल्पकथिल मांस बपादिपद् गृहीतमिति दर्शयति । अयमेवं चास्य पुरुषोपहाङ्गान् सेदः। अत्र रौद्रसो व्यज्यते । भाविकमलङ्कारः, तद्भावस्य स्फुटपतीतेः । अप्रस्तुतप्रशंसा च, कार्यमुखेन कारणस्योद्वेगस्य प्रतिपादनात् ।। ५ ।।

निरूप्य निपुणं विचार्य । छक्षणैः प्रत्यभिप्तायेत्यर्थः । काषन्दकी- सुहृदः देवरातस्य पुत्रः । अनेन तस्या. स्नेहभूमित्वं घोत्यते । अस्याश्च तत्सम्बन्धपरिज्ञानकथनं वक्ष्यमाणस्य राौदामिनीमुखेन मालतीरक्षणल्य घटनार्थम् । सहामांसस्य पणिता विक्रेता । 'व्यवहृपणोः समर्थयोः' (२०३- ५७) इति विक्रयार्थस्य ५णेः प्रयोगे कर्मणी. षष्ठी । पंणितैष स मार्थदः इत्यन्वयः । तत् किभनेन तस्मात् पूर्वडष्टत्वात् किमिदानीमस्मिन्नपूर्ववत् होतुषंः क्रियत बभः। यथासमीहितम् उपक्रान्तमनतिक्रम्य कार्य निर्वर्तयामि । अथवा यथा यथावदिति पृथक्पदम् । समीहितं इष्टार्थम् इत्यर्थः । विगलित- प्रायः बाहुल्यनापक्रान्त । किञ्चिच्छेष इत्यर्थः ।

1. प्य) अ स' छ, तर पा... १. पणदिता' क. न. ७. छ, 'पणायिता'

३. 'प्रायश्चायं पश्चिम' छ, 'प्रायः पचिग' ल ग. पाठः.

'द' पाठ.


२५६

तथा हि

रसमर‌ छुपेते मालतीमाचरे

*जे अस्तागिङगुच्छावन्निभिरिव तमोल्डरीभिर्ब्रियन्ते अर्यन्ताः प्रान्तइत्यः पयति वसुमती नूतने राज्जीव वाल्यालंवेगविष्वग्विततवलयितस्फीतधुन्या प्रकाशं प्रारम्भेऽपि त्रियामा तरुणयति निज नीलिमानं बने ॥ ६ (निप्फान्ताः ।) ।। इति त्रिष्कम्भकः ।।

तदुपणडनं तथाहीति ।

व्योम्न हत्यादि - न्योन्नः नाकारास्य । तापिऋगुच्छावलिभिः कान्तुण्डिकास्तवकानां श्रेणिगिः । 'नापिन्छः कान्तुण्डिका' हप्ति हलायुधः । 'गुच्छो गुलुच्छरतवरू.' इति वैजयन्ती । अथवा तमाल. । 'घालस्कन्धस्त- मालः स्यात्चापिञ्छोऽपि' इत्यमरः । तमोवल्लरीसिः तत इतः साभिभूयो- ङ्गमात् तिमिरनारीभिरित्युक्तिः । 'वल्लरो मञ्जरी वियान्' इत्यमरः । अशा 'दीर्घर्जटावल्लरी' इति, 'गजसने पत्तनाय वल्लरी ।'

इत्यादिप्रयागैः प्रततायतत्वात्तयोकताभिरित्यर्थः । क्रियन्ते च्छाद्यन्ते । पर्यन्ताः ममीण्डेशाः, दिड्‌नुखानीत्कर्श उपनेवम्। जप्ताहु शन्दरत्या प्रान्तानां जलधिवेलाप्रदेशतानां वृतिर्वरणं छादनं तया तमोनिमित्तयरा हेतुभूतण । अथवा वृतिः क्रमः, प्रान्तक्रमेणेत्यर्थः । पयसि जले नूतने नवे । कर्दम- कलुषतया नीलपाटो दर्षवारिपूर इत्यर्थः । 'पर्यादित्पनीव नवोद‌कानि ।'

इत्युक्तवत् । अनेन सन्ध्यानुडॅन्धशदलत्व ननसः प्रकाश्यते । 'सन्ध्यामुरुन्द- तात्रे परिणततालफलत्विधि मेदिनी निमील्यति नदपयति तमसि' इति हर्ष- चरितोक्तेः । वसुनती भूमिः । सज्जति नबगाढा भवति । बर्तमाननिर्देररात्

पाठः.

:.

म पाठः

हि सम्प्रति-व्योत्र, पाह 'हिंन्ते र

'नम्सेटविष्यग्यि' पाठ

'इति शुद्धविम्भ'

3

'प्रान्तान्तमेग' स. पाठः

४..


'(परिम् निा) ए. म.

२. दोघ ज्टा एग घ पार 3.

'दद्ध' र णहः.


पञ्चमोऽङ्कः ।

क्रमो मज्जन प्रकाश्यते । मध्ये पुनः बाल्यांयाः संवेगेन महता गरेन विश्वम्बित- तायाः सर्वतो विस्तारिताया बहयितायास्तेनैद गर्नुलीकृतायाः रफीतायाः सान्द्रायाः घूम्यायाः धूमसंहतेः प्रकाशः शोयेव शोभा यस्य । 'बात्या बातत्तु मण्डली', 'धूग्या बात्या वन्या' इति, 'तत्तद्दृन्दे सर्वम्' इति च 'बजयन्ती । गननमण्डलस्य तमसा सङ्कुच्चित्तवर्तुलाकृतित्वेन प्रतीतेर्वलयितोपमानग्रहणम् । प्रारम्भे स्वावि र्भावमात्रे । अपिर्विरोधे । त्रियामा रात्रिः । तरुणयति तरुणं युवानं करोति । 'तत् करोति' इति णिच् । निजं स्वतःसिद्ध नीलिमानं श्यामवर्णत्वम्। 'पृथ्वादिभ्य इमनिज्वा' (५-१-१२२) इति इमनिच् । बनेष्विति पत्रपल्लवादि- वहलतया दिवाप्यप्रविष्टसूर्यकिरणत्वात् तदानीं पत्त्वलोचीर्णवराहयूथत्वादिभिश्च विशेषतः श्यामायमानत्वं प्रकाश्यते । अत्र तमोग्लरीभिर्हेतुनोत्प्रेक्ष्यते व्योन्नः पर्यन्तास्तापिन्छगुच्छार्वेलीभिः शलम्बमूतारिनिंयन्त इवेति, प्रान्तकृत्या वसुमती नूतने पयसि मज्जती वेति च। तत एव हेतोस्त्रियामा वनेषु निजं नीलिमानं मारम्भेऽपिं तरुणयतीति । शैशवे संम्पूर्णस्वरूपाभिव्यक्त्यभार्वाधौवन एव तदुपपत्तेः शैशवेऽपि युवानं करोतीवेति द्योतकशून्योत्प्रेक्षा । बुद्धिपूर्वस्य तरुणत्वस्या- सम्भवाद् अतिशयोक्तिर्वा, असंबन्धे सम्बन्धकथनात् । वाक्यत्रये क्रमेण प्राल- म्वावलम्बनैरिवाम्बरविमानस्य सविशेषरमणीयत्वम्, उपान्त्या-त्यक्रमेण सर्वस्या भूमेरव्यक्ती भवनम्, स्थूलान्तरेभ्योऽपि वनान्तरस्य निबिडनीलिमत्वं च प्रकाश्यते । अप्रस्तुतप्रशंसा चात्र व्यज्यते ॥ ६ ॥

उपर्यधोऽन्तराले च जगतः तिमिरकन लितत्वां दस्मदमिमतसाधनसमुचित समयसम्पत्त्या तदर्थं निर्यन्त्रणमिदानी प्रवर्तामहे इत्यस्यार्थस्य कारणमुखेन प्रकाशनाद् वृत्तस्य माधवश्मशानावतैरणस्य वर्तिष्यमाणरय मालत्युपहारस्य च दर्शितत्वाद् विप्कम्भं समापयति - निष्क्रान्तेति ।

।। विष्कम्भकः ।।

३. 'यूथादिभि.' ज पाठ.

*. 'र्व्यक्तत्वभावात्' ग प पराठ. ६. 'यूने एवं

'उपान्यक्रमेण' छ. पाठः

१.. 'शोमैव', २. 'इयामलवर्ग' स. पाठ

'बलिभिः' या. पाठः.

ज पाठः ७ 'मालम्बनैरिय' ग घ. पाठ.

'रभिव्यक्तीभ खः पाठः २०० आान्नं' ज. पाठ

रा पाठ. ११. 'तदनियन्त्रण' ख. ग पाठ.


११ - 'दस्मारभिमरा'

'तक्ष्णक्षरगर्स' ग. प.


३५८

रसमलर्युपेते मालतीमाधवे (तत. प्रविशति यथानिर्दिष्टो साधवः ।)

(सागंस)

नेसार्दाः प्रणयस्पृशः परिचगाडुङ्गाढरागोया- स्तास्ता युग्धच्शो निस मिधुराचेष्टा भवेयुर्ययि ।

अथ सूचितस्य नायकस्य प्रवेशतुखेन सरसवस्तुप्रयोगायाङ्कमारभते- ततः प्रविशतीति । यथानिर्दिष्टः कपालकुण्डल्या येन प्रकारेणोक्तस्तत्र- कारविशिष्टः । दक्षिणपाणिकलित पाणक सव्यझर कमल्ललन्नरपल्लो लतावलयनिबिडनिबद्ध‌कुटिलकुन्तलकक्ष्याबद्धसुदृढचण्डातकस्रिभुवनलोभनीयेन रौद्रमधुरेणाकारेण ललित बिकटं परिक्रामन्नित्यर्थः । 'न खलु महामांस- विक्रयादन्य पायान्तर पश्यामि' इति पूर्वाह्नावसानोपक्षिप्तात्मनिरपेक्षप्रवृत्ति प्रोत्साहकस्याभिलापविप्रलम्भात्मनः शृङ्गारस्याज्ञिनः कनिसहृदयकुलशिखामणि- रनुसन्धान करोति - साशंसमिति । आरांसा प्रार्थना तया महितं इत्य- भिलाषस्वरूपं द्योतयति ।

'सङ्कल्पेच्छासमुद्भूनव्यवसायपुरस्सरः ।

यस्तत्समागमोपायः सोऽभिलापः प्रकीर्तितः ।।' इति लक्षितत्वात् ।

प्रेमांर्दा इत्यादि । प्रेम्णा आार्दाः । .

'परस्पराश्रयत्वेन निरूढं आवबन्धनम् । यदेकापायतो न स्यात् तत् प्रेमेति निगद्यते ।। .

मनसो यद् द्रवार्द्रत्वं विषयेषु ममत्वतः । भयगङ्कावसानात्मा स एव जेह उच्यते ॥' इति च, 'आर्द्रता शिगिरत्वं यः सर्वावस्थासु मानसम् ।'

इति च भावप्रकाशः ।

'योगाइमारमते'

ग, ब. घ. पाठ

२.

च, छ, पाठ

३० थे । अथ न हन्तु च ग पाठ.


इति,

पञ्चमोऽहुः ।

'नेहस्तु प्रचयाद्वस्तुप्रयुक्तो विवशं नरम् । सततं तत्सनीपे तु शिपन् प्रेमतयोदितः ॥'

'यद्यदरय प्रियं वेत्ति तस्य तझ्याशुकारिताम् ।

योग्यतामार्द्रतां प्राहुर्मदः न्हालुष्यनाशैनीम् ॥'

१५९

इति दिवाकरः । लेहोत्करूपेण प्रेग्ध। शिशिरः सर्वात्मनानुकूलाश्चेत्यर्थः ।

'प्रथाङ्गनान्नोरिव भाववन्धनं बभूव यत् प्रेम परस्पराश्रयम्।'

इति रघुर्वशोक्तवत् । प्रेम्णः प्रथमथनं तस्यैव रत्यधिष्ठानत्वात् ।

'इशब्दवाच्यो मदनो माति यत्र प्रकर्षतः । तत् प्रेम तदधिष्ठानं रते यूनोः परस्परम् ॥'

इति बचनात् । 'सति हि कुख्ये चित्रकर्म' इति न्यायादधिष्ठाने हि सत्य-

विष्ठेयस्य प्रतिष्ठानं भवति । प्रणयस्पृशः प्रणयं स्पृशन्तीति ।

'उपचारेमिंथो यूनोर्यद् बाह्याभ्यन्तरामिषैः । प्रेम नीतं प्रकर्ष चेत् स एष्ट प्रणयः स्मृतः ॥' (इति॥)

चाद्याः आलिङ्गनचुम्बनादयः, आभ्यन्वराः रैतिविशेणः । परिचया- दुद्गाढरागोद्याः निर्विभाचिरकालाभ्यासादतिदृढरागत्य उदय उद्भवो यासाम्।

'स एद चेद्र गुणद्रव्यदेशकालादिभिर्हृदि । रज्यते दीप्यते चित्ते स राग इति कथ्यते ।। (हति॥) स एवेति लेह उच्यते ।

'कालेनावग्णात्ययात् परिणते यत् खेहसारे स्थितम्।'

इति उत्तररामचरितोक्तवत् । तास्ता रत्ति तैव्छब्देबीप्सया ईर्ष्यामान- प्रणयमानाविशवटत्वादशव्यवर्णनत्वमनुभवैकगोचरत्वं च प्रकाश्यते ।

'न्तीति । स्पृशोऽनुदके किन्। उप' क

तच्छन्दो वी' ज. पाठः ५

१ 'मामा' ग घ पाठ.

पाठ ३ 'रतदिनेषाः' ग घ जणठ ४

'दीप्मारा ए. न पाठः.


२६०

रसमञ्जर्युपेते मालतीमाधवे

याखन्तःकरणस्य बाह्य करणव्यापाररोधी क्षणा- दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥ ७ ॥

'इतिरङ्कुरिता प्रेग्णा सानात् पल्लविता भवेत् । झकोरका प्रणयतः खेहात कुसुमिता भवेत् ।।

• रागात फलवती चेयमनुरागेण भुज्यते ॥'

इति वचनात् । सुग्धदृश इत्यकृत्रिमालोकनसुभगत्वं दृशोः प्रकाश्यते, निसर्गनधुराः खभावतो हृद्याः चेष्टाः वागज्ञसत्त्व निर्वृचाः प्रवृत्तिवि- शेषाः । निसर्गमधुरा इत्यनुबाढः । निसर्गमधुराश्चेष्टाः मैमार्द्रत्वादिविशिष्टा मयि अदेयुरिति प्रार्थना० । प्रार्थने लिङ् । मयि मद्विषये, अन्तःक्रर- णस्य युगपद् ज्ञानानुत्पचिलिङ्गोन्नेयता देहाभ्यन्तरवर्तित्वाद् ज्ञानसाधन- त्वाच । अन्तःदरणं मनः तस्य । बाह्यकरणव्यापाररोधी स्थूलदेहा- पेक्षया, चक्षुरादीनामप्यान्तस्त्वेऽपि मनोपेक्षण बहिर्वर्तनाद् बाह्यानि, ज्ञान- कर्मसाधनत्वाच करणानीति तानि बाह्यकरणोन्युच्यन्ते ।

'इन्द्रियाणि पराप्याहुरिन्द्रियेभ्यः परं मनः ।'

इति भगवद्वचनात्,

'साम्प्रतकालं बाझं त्रिकालमाभ्यन्तरं करणम्।'

इति च साङ्खयोक्तेः । तेषां व्यापाराः द्रष्टव्यादिग्रहणं वक्तव्यादि- व्याप्तिश्च, तान् रोदूर्षु निवारयितुं शीलं यस्य । अनेन मनसः सर्वेन्द्रिय- सारथित्वात् तल्लो सर्वेन्द्रि वलय इति प्रकाश्यते । क्षणादिति चेष्टाना- मात्रुकारित्वतामर्थ्यनाइ । आशंसामरिकल्पिदासु मनोरथैः सोमशर्मपितृ- यत् परित काल्पतास अनुभूयमानत्वेन चिलित स्वित्यर्थः । अपिशब्दात् दिति साश्रात् प्राप्ताविति व्यज्यते । आनन्दसान्द्रः सुजेन बहल इत्यनेनै तीव्रदु खजनितान्मोहाव्यावृत्तिः ।

१ मान्द्रोदग' क. पाठ.

१. 'रामर्थतामाह' ज पाठ २ 'परिकल्पिताद्यु' ख पाठ

प्रांतिदु ख' क, 'नन आंतिप्रांतदु ख ग. पाठ.

3.

'नेन


हेपि च-

पञ्चमोऽङ्कः ।

अवियुक्तपद्धथितकेसरावली- सत्तताधिवाससुभगार्पितरु नः । अपि कॅर्णजाहविनिवेशितौननः प्रिथया तदङ्गपरिष्वृत्तिमाप्नुयाम् ।। ८ ।।

'तीश्रभिषङ्गमभदेण दृचि मोहेन संस्तम्भयतेन्द्रियाणाम् ।'

२६९

इत्युक्तेः । लथः स्वव्यापारो परमात् स्वरूपशून्यस्येव विश्रान्तिः । अत्रौत्सुक्यं भावो व्यज्यते । अतिशयोक्तिश्थालङ्कारः, अपिक्षणशब्दाभ्यामतिशयस्य प्रकाशितत्वात् ॥ ७ ॥

पुनः प्रकारान्तरेण प्रार्थनामाह- अपि चेति ।

अविमुक्तेत्यादि अविद्युक्ता कदाचिदप्यनुज्झिता । तत्र हेतुः मद्रधिला मया गुम्फिता इति न पुनर्द्रव्यगौरवात्। अत आह-केसरावली न पुनर्मोक्तिकावलीति । तया सततमनवरतम् । अधिवासः सुरभीकरणं यध्य स चासौ मकृत्या सुभगश्च अर्पितः चुम्बनपरिरम्भादिषु नियन्त्रणं न्त्तः स्तनो वसैत्र । कर्णजाहविनिवेशिताननः कर्णमूले स्वस्य कर्णप, वे विनि- देतिं विशेवेण निक्षिप्तं मुख यस्यं । अनेन स्वस्य तत्कपोलचुम्बनसंरम्भो व्यज्यते । 'तस्य पाकमूले पील्या दिकर्णादिभ्यः कुणब्जाहचौ' (५. २. २४) ति जाहच् । प्रिययेति कर्तृपदं विन्निवेशनक्रियया साक्षात् सम्ब- ध्यते, अर्पणकियया त्वर्थात् । अपिशब्दश्चार्थे विशेषणद्वयं समुच्चिनोति । एयमेवमपि भवन्निति तन्झालविशेषणं चैतत् । तदङ्गपरिवृत्तिं तस्याः अहाना सुजलतयोरूर्वोश्च मर्दीयैरङ्गैर्विनिमयं तदङ्गस्थाने मदङ्गानां मदनस्थाने

'चि' २० 'अतिमुक्त' क. श. न, थावेमुचमुद्दित' है, 'अति-

गुचभित' छ ज. पाठ ३० 'रतन' ९० छ क. स य. पाठ.. 6. 'कण्ठ-

गह' ज पाठः, ५ तान

सच, पाठ.

१. 'सस्यभादो घ. पाठः

२ 'तिशयितस्य' ख पाठः


२६२

रसमज र्युपेते मालतीमाधवे

अथवा दूर तावदेतत् । इदमेव तावत् प्रार्थये सम्भृयव सुखानि चेतसि परं भूखानमानन्त्रते यत्रालोकपथावतारिणि रतिं प्रस्नौति नेत्रोत्सवः ।

1 च तबजानामवस्विनिः । सम्प्रयोगकाले प्रयोज्यं तिल्तण्डुलकाख्यरुपगूहन- विषेपमित्यर्थ । 'हायन्गतावृरुव्यत्यासं भुजव्यत्यासं च कृत्वा ससद्धर्पमिव यद् घनं वजेते तत्तिलतण्डुलम्' इति वात्स्यायनः । एकवचनेन सकृत् प्रवृत्ति- सान्त्रं प्रकाश्यते। आप्नुयां लभेय इति प्रार्थने लिङ्, अत्रापि वक्ष्यमाणे 'तत् पश्येय' इत्यन्नाप्योलक्यमेव विपयभेदाद्यज्यते । अत्रापस्तुतपशं साल्हारः. कार्यमुखेन परस्परानुरागस्स प्रकाशनात । अत्र 'प्रेमार्दाः इत्यादिना चिरकाल- मविच्छिन्नरसमुदितोदितं प्रियासमागमसुखमाशंसितम् । 'अविमुक्ते' त्यादि तु तदलाभेऽपि जातुचिद्यथाभिलषितमुपगृहनमनुभृय तदनन्तरमेव मरणमपि वरमिति द्योतितम् ॥ ८ ।।

इदानी नदुभयमप्याक्षिप्य ततोऽर्वाचि पर्वण्याशंसामवस्थापयति--- अथवेति पूर्वोक्तव्यान्त्तौ । दूरे तावत् मनोरथानामप्यभूमावेवँ साहशयुकृताशे- रभावादिति भावः ।

'यावत्तावृच्च साकल्येऽवधौ मानेऽवधारणे ।' दृति वैजयन्ती । एतदू अनन्तराशंसितं द्वयस । इदं वक्ष्यमाणमेव । तावत् प्रथगम् ।

प्रार्थनाप्रकारमाह - सम्भूयेचेत्यादि । सम्भृय समवेतानि भूत्वा । 'भू प्राप्ती' रति धातोः सम्पूर्वाल्ल्यपि रूपम्। 'सम्भूय कान्तैः पिबन्ति' इति वश्ऽति च । एव-न तत्र संशय इत्यर्थः । इवेति वा पाठः । सुखं 'यदर्थ सर्व यच्च नान्याथ तत्सुखः' इति लक्षितम् । सुखानीति यतः कुतश्चित् जातानि यानि भवन्ति चेहि बहुवचनेन व्यज्यते । परं सृमानं निरतिशयं विकासन् । सद्धोचस्य दुःखरूपत्वात् । अनेन 'यो ने भूमा भ्नुखम' इति श्रुत्यन्तवादयम- प्यनुसारयति कविः । यन्त्र यस्मिन्मुले । आलोकपथावतारिणि दर्शनस्य मार्ग

१. 'मे।' रु. इस य. पाठ २. 'प्रमोदि' रु. ६.८. अ. ब. पाठः.

१. 'संघर्ष' २. 'प्यभूमिग्य नाह' र पठा 3.

'श्रुत्यन्तरवाक्य' ज पाठ.

यद्दालेन्दुकलोच्चयादपचितैः सारैग्यिोत्पादितं तत्पश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या सुखम् ।। ९ ।॥

२६३

गाहमाने, न तु सगीपन, स्फुट दृश्यमान इति । अनेन लक्ष्यालक्ष्य इन दूरतो दृश्यमार इति धोत्यते । भालोचे. त्याघ्राणास्वादादिपथार्थतारित्वमनैनैव व्याख्यांत- मित्यपि स्फुरति । रतिं रमणं क्रीडास् । नेतसीत्येव । प्रस्नौति मवर्षति,

'श्रेयः परिस्तौति तनोति कीर्तिस्।'

इतिवत् । प्रस्तौतीति वा, प्रारमतेः। नेत्रोत्सव. चक्षुषोरुत्सवः । समीपतः • स्फुटमवलोकनं दूरदर्शननिर्वृतस्य मनसो दर्भजवितां नटनोदिरूपणं क्रीडा- करोती- त्यर्थः । 'रसु क्रीडायाम्' इति धौत्वर्याश्रयणाव, न पुनरत्र स्थायीभावो रति- रुच्यते ।

'व्यभिचारिरसस्थायिभावानां शब्दवाच्चता । इति रसटोपत्वेनाचार्यैरुक्तत्वात् । तत्त्वे हेतुभूतं लोकोत्तरं सौन्दर्यमाह- बालेन्दुकलोच्चयाडू बालानामपरिणतत्वेन मुग्धलावण्यानां चन्द्रकलानामुच्चया देरुत्र सङ्घलादपाढानात् । अपचितैः स्वीकृतैः । अचितशब्दम्त्वविवक्षित- बाच्येन ध्वनिना लताभ्यः परिगृहीतैः पुप्पेरिखेत्यर्थ व्यञ्जयति,

'सुवर्णपुप्पां पृथिवीं चिन्वन्ति पुरुपासयः ।'

इतिवत् । सारैः कान्तिनवनीतैरुपादानः । उत्पादितं सृष्टमिव, न पुनः कर्पूर- द्रवरिय विलिप्तम् । अनङ्गमङ्गलगृहं मदनस्या-युदयसाधनं भवनम् । वेदता गारादिके मझलसाने स्वसमृद्धधर्थमादरेण जनः सततं यथा सन्निधत्ते तथास्मिन् नना इत्यर्थः । अनेन तदाश्रयवशादनङ्गस्य दुर्वारवीर्यत्व प्रकाश्यते। भूयोऽपि पुनरपीति पूर्वदर्शनेन तृष्णाया अशान्तिः प्रतिपाद्यते । पश्येयमिति प्रार्थने लिङ् । तस्या इति या तथाविधानुगगविवशतयानुभूता तस्या इत्यर्थः । अत्र पूर्वार्धे एवेति पाठे अतिशयोक्तिः, इवेति पाठे तूत्लेक्षालङ्कारः । उत्तरार्षे


अथवा षड् सत्यमपुनः सन्दर्शनं नेति स्वल्पो विशेषः।

बैतन्यस् ।

 महादेवाः पति शुद्यमिति मेदिन्यम् ॥९॥

कामगार-उाथवेति । पत् सवं त्यने सम्भाविपी

फरवर । नेति तद्‌मास कम्यते

इति बाहदोष । इति जनः करगो सल्की विशेष अनशन् नेदः। खमद मनसोऽनखाने नामानि देवो पादयति-भम हि सम्यतीति । विदेसी। सातिशयानोपन नायेन विकाधात्। श्वापनान विनाः। हिस


जसरः । पूर्वोत्तरप्रवाहयोर्मध्ये तेषामननुप्रविष्टत्वात् । प्रिथतमारसृतिप्रत्य- योत्पचिसन्तानः प्राणसमाविपयस्य स्मृतिरूपस्य ज्ञानस्य भावनासंस्कार- जन्यज्ञानत्वात् स्मृतेः उत्पत्तिसन्तानः उदयस्याबिन्छेदः सा सां सेत्येवंरूपः । तन्मयं प्रियतमास्वरूपम् । वेति वस्तुतस्तस्य तथात्वाभावात् । वृत्तिसारू प्यतः वृत्त्या बुद्धिवृत्तिरूपेण ज्ञानेन समानरूपतया एकाकारतयेत्यर्थः । चैतन्यं आत्मस्वरूपसूतं ज्ञानम् । 'अयमर्थः बुद्धिवृत्त्यात्मकस्य प्रियास्मृति- अत्ययसन्तान्नस्य चैतन्यैकाकारतयोदयांनरय ध्यानपर्यायस्य आत्मचेतन्येवय- मापय विल्यान्निर्भढ स्वरूपशुन्यमिवानन्दानुभवमा श्रमदस्थानं समाधिसंज्ञितं सम्पद्यत इति । तंथा चाहुरभियुक्ताः-

'विरुद्धेरविरुद्धेबी भावैर्विच्छिद्यते न यः । आत्मभावं नयत्यन्यान, में स्थायी आवणाकरः ।।'

इति । अत्र च योगवेदान्तशास्तसर्वपर्थीनेन कविना तदर्थों विच्छित्त्या प्रकाश्यते इति मन्तव्यम् । तथा हि--निरतिशयेयादिना थमादिपश्चाङ्गीनिष्पन्नत्वमुच्यते, संस्कारस्य इति धारणा, प्रतायमान इति धारणान्तण्डशी सम्भूतत्वम्, तद्विसदृशै- रित्यादिना ध्यानं 'विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययगवाकरणं निदिध्या- सनम्' इति, योगशास्ते लक्षितत्वाद,

'तद्रूपप्रत्ययैकान्तसन्ततिःधान्यनि स्पृह। । तदू ध्यानं अर्थसैरुः प्णइसिनिंण्णाद्यते नृप ! ॥' इति श्रीविष्णुपुराणवरनाध । तन्मयमिव करोतीत्यादिना समाधिः । 'तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यः समाधिः साऽभिधीयते ॥' इति, 'आत्मभावं नयत्येनं तद्माप्तध्यायिनं सुने । विकार्यमात्मनः शक्त्या लोह्माकर्षको यथा ॥'


गन्युपधन्तिनिखाने च ।

'संर्वध्णपिनि चिम्पाने लिये स्वश्येन भावना । अविच्छेनेन सन्तं समाधिः एग्मो अंतः ॥'

इति गुरुदेवः । वृचियायत इति इदमनिर्दरुपादहंकारान्मुझादिपीका- मिवानिदमंशं नन्य निष्कृय श्रुत्या चाचार्यप्रमानादहं ब्रह्मास्मीति ज्ञानेन *विद्यारूयन बुनिवृत्तिरूपेणानेनाकाग्नयण समग्नमेदयाधनाद् ब्रह्मात्मत्वानु- भृनिः प्रयोधाख्या जायन त्यनसिहान्नं प्रनिरादग्नान्मनस्तदभिरुचिमा- सूत्रयनि । अन्न विशेषणमाम्याटफ्रनुत्तम्ब गम्यत्वेन समासोक्चिरलङ्कारः । प्रियतमा पप्रस्तुत वरत्वदच्छेदकत्वनामम्तुतस्य ५रमात्मनः प्रतीतेः ।

सापि लोचित बन्नुनि जान्नीगवन्नुव्यबहारसमारोपरूपतन्मयीकरणमे- रोपपादयांत-शाहिदलाली यनः कुतश्चिन्नु भिया हिया दापदरकरमानीय इत्यनुविध्य मश्शुिष्टदेत्यी ।

"दिवापराक्रमति यो गुद्दाम दीनन",

"निन्दार मगभिलानणे "

इत्यादिषु मीनाब्डा या मायकत्वाचगगात् । अथवा व्यापकत्य गरन्य धरतुनः स्थम्णुमाऽन्तः प्रवेश इत्याश‌याह- प्रति निन्दितेव डायनाणे नमिच्छादात्मनानुगविधेयेनि । प्रतिविग्यप्रवेशस्या- यान्नब्देऽषि :

'छायानिधादर्शनलं प्रविष्टाय ।'


'बोळन्तिअपेच्छन्नपडिमा इन्तधवळधणस्याए ।

२६७

हत्यादिषु तत्प्रवेगप्रसिद्धेरेवमुक्तिः । विश्वमुक्कुरयो।न्यतरापाये प्रति- विग्यापायमानछ्याह- लिखितेर फलायित सिन्, वर्णेतूलिन.या निर्मिते वेत्ति । गैलिल्यान्डिविरुद्धोपनिषागतद्विनाशमा द्वाह-लत्कीर्णरूपेव स्तम्भ- कल्पे तस्मिन्निशितटकनक्षणेनाकारितोति,

"यः क्षत्रदेहं परिक्ष्ग टङ्कस्तपोमयर्बानण उचकार ।"

इति मुरार्युक्तवत् ।

મેદુ પિત્ત્યાનેયાનનાનાબુMUM

इत्युक्त न्यायेन जल्द जारुयाऽपि १० मिनाह प्रत्युप्तेव कनकरुत्रसह सिन् नाणियाविरक्षेपणेन स्थापितेव ।

'अनारनमत्युस यो दुनिया बनी।

'प्रत्युतः पदारागंण गमानण्डल्बन्धिना ।'

',

इस्यान्प्रियोगेषु पतिनापरव रानिक्षेपविषयत्वेन ब्यानात् । नत्रादि क्षेपण- बशादसमगदर्शनत्यमानतयांह- वनले १४ दित्तेक पीठदेशीये तस्मिन् देवता- प्रतिमादिवैद् बजलेप येन पधन दृढ रोपितवेति ।

'काक्षासर्जरसः शङ्गः सिकता विरुछारसः । कुन्नुरुतं च सपितं बङ्गपोऽयमीरितः ॥'

हति सिद्धान्तसारोक्तः । तत्र।।५ अनजान्यन्वथिल्येन चलनमाग- *याह- अन्तर्निसावेत्र क्षिति०० तुलित तस्मिन् निधानादिवदवदार्याभ्यन्तरे निहितेवति । अन्त. शब्दो अनेवेत्यादिभिः पत्येकगभिसम्वन्धनीयः । अनया


रसमञ्जयुपेते मालतीमाधवे

या नचेतसि झीलितव विशिखैश्येतोश्रुवः पञ्चभि- श्चिन्तासन्ततिनन्तु जालनिविरुस्यूतेव लझा त्रिया ॥ १० ॥

पूर्वपूर्वाकांक्षानियारितयोत्प्रेक्षाश्रृङ्खल्या अन्तःप्रविष्टैव निरवगमैव निर्नाशैवा ग्लानलादण्येच समअदर्शनव क्षणमध्यचलिनेन प्रिया नेत्तसि लानेत्येतिशयितोऽ- र्थः सहदयहृदयहारी समर्द्धते ।

परस्पर निरपेश्नतना व्याख्याने काश्वमस्कारः । उत्प्रेक्षावाहुल्यं च निर- र्थकमाश्चेत । अन्यतमथैव लग्नतामागमनौनिसिद्धेः । क्रियोल्लेक्षा चेयम्, लगनकि-' याया लयनादिक्रियान्गेन सम्भावनात् । उत्कीर्णरूपेत्यत्र समासस्य सम्बन्धि- सन्धायित्वात् सम्बन्धश्य सिखधर्मन्येन गुणत्वेऽपि उत्किरणक्रियाया अत्र प्राधान्येन विजितत्वात्, क्रियोत्येक्षेवेति मन्तव्यम् । अथात्र हेतुरुत्प्रेक्ष्यते । सा या सातिशयमाक्तनोपलविनीता । नः प्राणेग्योऽपि तामभिलापुका- 'णामस्माकमित्वर्थः । कीलिता ने अणिः वाटतुल्ये तस्मिन् कनकपट्टिकावत् सज्जातकीलं कृतेन । 'तत् करोत्ति' इति णिज्ञ । 'ध्रुवः कीलोऽप्याणिनपण्णि' इति बैजयन्ती । विशिखे रौरः चेतोशुद्दः चिचजन्मनः, सकल्पयोनित्वात् कामस्य । पञ्चभिरिति प्रसिद्वाया अपि संख्याया ग्रहणं पञ्चाइयामाहतैराणभूतैः कीलनं प्रकाशयति । तेषामविच्छिन्नपाताचथोत्प्रेक्षणम् । चिन्ता सन्ततितन्तुजाल नि- विडस्यूतेव चिन्ताया अनुध्यानस्य प्रवाहश्धिन्वासन्ततिः सेब तन्तुजाले सूत्रस गृहः सूक्ष्मायतत्वात् तेन निविड सुश्लिष्ट यथा तथा स्यूता नुन्ना सूचीमुखनिवेशि- तेन तन्तुजालेन पटे पटान्तरवन्निन्तासन्तत्या स्यूतेव । 'सूत्राणि तरितन्तवः' इति


माधवः - (आक्रण्ये) अहो सम्प्रदि बर्षगानौणपनिझरल्य

महतः श्मशानवाटस्य रौद्रता । अस्सिन् हि-

पर्यन्तमतिरोधि मेंदूरधनरत्यानं दिलज्योतिषा- मौज्ज्वल्यं परभागतः प्रकटयत्याभोणभीमं तमः ।

वैजयन्ती । स्यूवेनि यन्धनार्शस्य सीव्यते' निशान्तस्य रूपम् । इवशब्दोऽत्र सर्वत्रोत्प्रेक्षायोतकः । चकारा. पादपूरणार्थाः। 'तु हि च साह वे पादपूरणे' इति वचनात् । असदर्थपदाद्वर हि निरर्थकत्वं दोषः। यत एव रुग्ना, अतरतन्मय- मिव करोति । ततथ्ध सन्दर्शनद‌गावयोः खल्पो विशेष इति पूर्वपूर्वस्योत्- रोखैरो हेतुत्येनोपातः । ततश्वरान्दर्शनमाचेण सहस्पतमागमेन, किश्चिदावेग- शान्तिः प्रकाश्यते । उत्प्रेक्षालादार ॥ १० ॥

अहो संप्रतीति अहो इस्थान्पर्यधानकम् । कालविशेपाद् बलोपलम्भ तामसानां भूतधिशेपाणां प्रकाशयति । तचाह - तम्मनसीति । कृष्ण चतुदशीम दोपस्थ बर्तमानत्वादित्यर्थः। 'अज्ज कराणचउद्द‌सि चि' युक्तत्वात्, 'इसण- चउद्द‌सिए महामसाणे' इति दृश्यमाणत्वाच । तामझाना च निशा वलकरी । किं पुनर्भूतदिनध्य कृष्णचतुर्दश्याः सम्यन्धिनी ।

"ततो दि बलिनो रात्रावसुरा देदता दिया । " इत्ति श्रीविष्णुपुराणवचनात् । प्रबर्धमानबलेनोवार्यमाणः प्रवर्तमानः, सच- रितुमारभमाणः कोणपानां शवाशनाना रक्षः पिशाचानामित्यर्थः । निङ्करः समूहो यस्मिन् । रौद्रता भीषणत्वन् । अस्मिन् श्मशाने ।

पर्यन्तेत्यादि । पर्यन्तप्रतिरोकि समीपदेशाबारकं सेदुरधन स्त्यानं सलिलभरितत्या सान्द्रस्निग्भश्यामलो मेघ इव संहतम् । 'सान्द्र- पाठ २. माथे बाहो' क प्त पाउ ३. 'अहो इतस्ततः इतस्ततः प्रवर्तमान' स. घ ज. ५ नेपथ्ये' ए प्रर्वधमान' ८. पाठ ४ वर्धमान' गद पाठ मशान' ५ 'निकाय' मन, पाठः, ज. स. भ. पादः 5.न, 'मेदुर पयस्तस्या निता' रा. 'महती 'न हि' छ. न पाठ ८. 'मेदुरचयस्त्यानं


संरका तेलगः किलिकिला झोलाहलैः सन्सदा- દુઃ સ્વઃઃ ॥ 6 ॥

स्निग्बं तु मेदुरम्' इत्यनः ।।२] ड्थ जबात गन्द्रयोः" इत्यस्मान्निछा । चितज्योधिपः ३६६हन ৪ কেন। বাংলালাম্। औज्ज्वल्यं प्रमोन्मेषम् । [एस्थाग] गुणोत्कर्ष मुद्रिती। तेन, प्रकटयति स्फुट करोति । लिया १म्पोन्मेषकरणात । 'सम्प्रादेश्व कटच् (५-२-२९) । पसारीणितरा नयानहम् । तसः तिमिरं कर्तृ- भूतम् । तग गको बोत्यते । अत आह- संसक्ता कुलोलयः संसक्ता पक्षका बाकुराः सरजमविशिष्टाः एकोऽन्यमभिधायति, अन्योऽपरमाद‌र्पति. ३,५१, परम्भिन्नू पत्तीत्येवमा ढिप्रकारसंकुला इत्यर्थः; कलयः क्रीडा. वैः। फिलिहिले किलकिलेति नीचजन्मना हर्षश- ब्दानुकारः, ततः किन्ते इति श्रसशयणे वानरविपयत्वेनोक्तेः तट्टूपः [ोल: इलेः][] महम्मदो हर्षे (३.१.६८) इति निपातनातः सम्मको हर्ष राको रेनीः ! उच्चाला भिन्त्रणाः। कटपूतनाप्रभृतयः जरठकटप्रावृताः पिशाची विभेषाः दवृतनाः । अथवा पिशाचजातिविशेषाः ।

'दृटबूतस्य सौरभ्यननधाय जौकसः ।'

इति श्री भगपरे । कटशब्डैनैव पिनाच्या अभिधानात् । "वान्ताग्न्युल्कामुखः प्रता विभो भवति विच्युतः । अध्यकुणपार्थी तु क्षत्रियः कटपूतनः" ।।

हांत धनुवचनाच्च । श्रनन्तश्यारा पिशाचक्षीवाचकः । पूतनचक्रमिति पुंवाचनस्य वदयमाषल्यात् । चत ए कात्यन्तरसंग्रहणाय प्रभृतिग्रहणम् ।

"उाफिन्या यातुध, इश्गाण्डा येऽर्भकग्रहाः ।

मृतमेतपिंगाचा यधरतोविनायकाः" ||


रैवश्शरपूदनिर्भाहरुमा कतिए । सेवाविदसू ।। १२ ।।

दत्यादयः पुराणपठिताः । सांराद्दिष्ट्यगिन्यासं संरादम् । 'अभिविधौ भाद हनुण्' (३३-४४), 'अणिरुणः' (५१) सांविनय प्रकारान्तरेणापि । भानाच्छ्यवच्छेदार्थ फिलिफिलाोहणम् । अन्यथा सांराविणशब्देन गतार्थत्वात् । त्र रौद्ररसो व्यज्यत। पूर्वी परिजनपरिष्कृतस्येऽपि प्ररान्नमु खरागाणां वीराणा समाधि । विचित्रमरः । अपरार्षे बगाबोक्तिः ॥ ११॥

अथ तदभिमुखीकारेण कल्पोचमापोषणं करोति । यो ! रे भवन्तः ज्यांननिकेतनाः पितृवनमाबासो गेडाम् ।

स्वशखपूतेत्यादि । स्वहस्तधृतेनरोण खण्डितत्वात् पूतेन शुहेन ।

"गोत्रातणायें रासपूतान्तरात्मा हतः राणा साजेयः कामेति । " इति 'तर प्रयाको यम्यत्व सरुःपूतो तवीमि ते ।

इत्यादिसहा भारताव्यिमेडरमा, पूतस्मोक्तिः । तदर्थमेव कृपा पपाणिरिनि गारण। तर पूर्ण नथाक असारणत्य प्रसःागादात् । अगसप्‌तति तु पाठे प्रतत्वनिपेधानपूतल विधेविरुद्धत्व स्फुटमच । निव्याजेन पण्डरोगादिस्थांणतत्वादिपरहि०७पसाङ्गेन मनुष्यस्य मेध्यादयो नापद्धल्पितं इदयसे कसौभिलषितेन गृरयेन विनिगीयते । सन्तान्। सया सादरत्वं ध्वन्यते ॥ ६२ ॥

अन्यामि । है। 'ज. भदत्वाणे


एल्सडन्युपेते भारतीमाघदे

(पुनर्नेपथ्य फल 1)

नाष्टयः - कश्या घोषणानन्तरमन सर्वतः समुहारबुँतालतुमुला- व्य६०५लकरग‌लः प्रचलित ट्वा विर्भवद्भूतमहटः लगानवाटः ।.

जाधर्यम् -

देशाद्यादिदिशा देण्यत इतो धावद्भिराकीर्गत ।

शायोषणा उघुष्टं नदनन्तरमेव समुच्चरता समन्तादुद्गच्छता तुमुलेन सरकुलेमान ५वाच्यक्चनाम्फुटाधरेण दल‌लेनाकुलः संशोभितः । प्रचलितः स्यन्भानादुन्छ।टिन एन् । तन्त्र हेतुः आविर्भवद्‌द्भूतसङ्कटः प्रत्यक्षी- भवदृधृतसन्कटः अनसनंदिड दुनि तन्मृतेन नृकम्पेन । अथवा -

'ओनुग्गन्नजर हिड्यळवळन्नाद्रोणं । नीयर समन्नविहद भाणप्फिडिआडिल्लि पडन्तं य णहं ॥'


इति तृक्तमायन नवसग्धगलक्ष्याढक्ष्यन्वरूपतया फळफळेश्व प्रचलित इवे- स्युत्प्रेक्षा । आस्यमित्यदृष्टपूर्वतर्शनादू निमायं प्रकाशयति ।

कर्णास्यणत्यादि - फर्णया शरणपाच्योरभ्यर्णाभ्यामारुन्नाभ्याम् ।

'सनीपनिकटाग्यणीभ्यद्या+याशान्निमा भुवः । एते शब्दाः सर्मापास्ण धर्म की तद्वति चिषु ॥'


विद्युत्पुअनिकानकेशनयनभ्रूश्मश्रुजालैर्नभो लक्ष्यालक्ष्यविशुष्कदीर्घत्रप्रपामुल्कामुखानां मुखैः ॥ १३ ॥

इति वैजयन्ती । 'अभेश्चाबिदूयें' (७-२ २५) इत्यमेरिडभावः । विदीर्णाग्यां अत एव विशेषतो भिक्षाभ्याम् । 'द विदारणे' इत्यस्मान्निष्ठा । सृक्वभ्याम् । 'मान्तावोष्ठस्य सृक्वणी' इत्यमरः । विकटेन विरूपेण, व्यादानेन आस्वविव रणेन । 'विटं च विरूपं स्यात्' इति वैजयन्ती । दीप्ताग्निभिः प्रज्वलितदहनैः, त्ज्जातित्वाभाव्याढत एवं चोल्कामुख संज्ञा । दंष्ट्राकोटिविशङ्कटैः महा दन्तानामभेषु विशालैः, विशङ्घटदंष्ट्रैरित्यर्थः । विसङ्क‌टैरिति वा पाठः। विशे- पतो निबिंडेरित्यर्थः ।

'मध्यदन्ता राजदन्ता दंष्ट्रा तत्पार्श्वयोर्द्वयोः ।'

इति वैजयन्ती । तत इत इत्यामिषगवेषणाँकुलत्वं द्योत्यते । धावद्भिरिति मुत्रविशेषणत्वेनोक्तिः शरीराणां कचिदवस्थानेऽपि कॅन्धराणां तु दैर्ध्याचे दिगन्तआन्ति प्रकाशयितुम् । अन्यथा धावतामिति वक्तव्यम् । आकीर्यते सन्तन्यते । विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैः [विद्युत्पुञ्जनिकाशानि] तटित्समूहवत् कपिलवर्णानि, केशानां शिरस्यबालानां [नयनानाम्] नेत्राणां [भ्रूणाम् ] तदुपरिलोमपाळीनां श्मश्रूणां चिवुकरोम्णां च जालानि येषाम् ।

'निकाशाद्यान्तु साम्यार्थाः समे स्युः शब्दतः पराः ।'

इति वैजयन्ती । लक्ष्याणि दीर्घाकारत्वाद् अलक्ष्‌याणि विशुष्कतया सूक्ष्मत्वाच्च वपि शरीराणि येषान् । लक्ष्यालक्ष्येत्यत्र पाठक्रमाढर्यक्रमस्य बलीयस्त्वादर्थकमो- ऽनुसन्षेयः । अलश्याल्क्ष्येति वा पदच्छेदः । अलक्ष्याण्यालक्ष्याणि चेत्यर्थः । उल्कामुखानाम् ड (न्म? ल्मु) कलक्षणा च्दाला येषां मुखे ते उल्कामुखा इति पिश्चाच विशेषाः;


एतत्पृतनचक्रमक्रमकृतग्रासार्धमुक्तष्टका-

नुत्पुष्णत्परितो नृमांसत्रिघसराँदर्दरं क्रन्दतः । खज्रनुर्मदन्नजङ्घमसितत्व छ्नद्धविष्वक्तत- तायुग्रन्थिधनास्थिपञ्जरजरत्कङ्कालमालोक्यते ।। १४ ॥

“ज्वलन्मुखोल्कारिचितामिपांभिः संवाहाते राजपथः शिनामिः ।" इति यथा क्रोष्टविशेषाः । अत्र रौद्ररसो व्यज्यते । प्रकरणेऽस्मिन् भाविक- मलङ्कारः, स्वभावोक्तिर्वा ॥ १३ ॥

अथ विचितलब्धनरपिशितानां तेषां चेष्टानिशेषान् शरीरसंस्थानं चाह, मुखानां वर्णितत्वात्- अपि च ।

एतत्पूतनचक्रमित्यादि । पूतनशब्देन पुंपिशाचाः कथ्यन्ते, तेपां चक्रं समूहम् । पौतनचक्रमिति वा पाठः, पूर्वनासम्वन्धि चक्रम् । अक्रम- कृतग्रासार्थमुक्तैः आग्रहादक्रमकृतेन श्रासेन सरभसप्रयुक्तेन चर्वणेन, अर्धमुक्तैः अर्धेन समभागेन त्यक्कैः । वृकान् वनशुनः । 'कोकस्त्वीहामृगो वृकः' इत्यसरः । उत्पुष्णत् अतिश्यायेनाप्याययत् । परितः समन्तात् । नृमांस- विधसैः नरमासशेषैः ।

'अमृतं विघसो यज्ञशेषभोजनशेषयो. ।'

इत्यमरः । आदर्दरं क्रन्दतः पिशितपूरितमुखविवरतया किश्चित् परुपं भपतः, परस्परकलह। दित्यर्थः । दर्दर घर्घरगद्गदादयः शब्दविकारवाचकाः । 'युद्धध्याने क्रन्दनयोवने' इति वैजयन्ती । खर्जूरदुमदनजङ्घ खजूरो नाम तालतरु- प्रमाणस्तृणद्रुमविशेपः ।

इति वजयन्तीः

म पाठ

पाट १ 'रोष शरीर व पाढ २. 'उत्पुप्यन्', ३. 'प्यावयन्' क. रा. प पाठ ५. 'विशेषदाचदा ग. ज. पाठ..

'... अय मधुक्षीरो महारसः । परुषः पाण्डुखजूरो......'

"सजूर केतकी ताळी खजूरी च तृणट्टमाः ।'


अहो प्रकारः पिशाचांनास् -

२०५

इत्यमरः । तत्प्रमाणे जङ्घ, जानुगुल्कयोन्न्तरालप्रदेशो, यस्य । 'प्रमाणे द्वयमन्दमन्मात्रचः' (५-२-३७) इत्यत्र, यद्यपि

'प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम ।'

इति यहर्दिवचनाद्दमच्प्रत्ययेनोर्ध्वमानं प्रकाश्यते. तथापि उपम, नविशेषग्रहणे- नाथोचः स्थीयस्त्वमुपर्युपरि तनीयस्त्वं न धर्म साहचर्याज्जङ्ख्योः प्रत्याय्यते । अत एव शेषाङ ना देर्व्यवैरूप्ये व्याख्याते । तत्र वर्णविशेषं धातुत्रयविरहं चाह- अतितत्व छ्नद्धविष्वक्ततस्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालं असितया कृष्णवर्णया त्वचा चर्मणा नहूं वद्धम्, आच्छादितमिति यावत्, विप्वक्त- ताभिः सर्वतो व्याप्ताभिः स्नायुभिः सन्धिवन्धिनीभिः नाडीभिः यो अन्थि ग्रश्रन. तेन घनं संहतम्, अणिधिलेसंस्थानमित्यर्थः, अस्थिपञ्जरं दारुकृतशकुनिः फुलायवटुच्चावचत्वेन स्थितान्यस्थीनि श्रीप्रसानि यस्मिन् तध, जरच्च चिर- कालजीवि, अथवा जरच्छन्द्रेन जराकार्यमवसादनं लक्ष्यते, अवसीदच्च कङ्काळं कायास्थि यस्य. अन्यथों पलितत्वादिविशिष्टस्य जरणस्य देवयोनित्वात् तेप्यनुपपचे. ।

इति. 'नग्वारुस्तु रूसा ज्ञाव लाय्बना सन्धिवन्धनम् ।'

हनि वैजयन्ती ।

'कझालोऽन्ती तनोरस्थि करकोऽप्यस्थिपञ्जरम् ।'

'नायुन्यास नियन्धकी कसतनु नृत्यन्तमालोक्य माम् ।' इति बगलरामायणेऽप्युक्तम् । अत्र बीभत्सस्य रौद्राद्भुतयोर्वा व्यक्तिः ॥ २४ ॥

समन्ताद्विलोक्येति - बहुत्वात् बहुप्रकारत्वाञ्च कचित् स्थिताना


२७६

• रसमञ्जर्युपेते मालतीमाधवे,

वैतपृथुरसनोग्रमास्यगर्च

दधति विदार्य विशुष्कदीर्घदेहाः ।

गैलदजगर घोरकोटराणां

• द्युतिमिह दग्धपुराणरोहणानाम् ।। १५ ।।

नेकप्रकारः अन्यत्र स्थितानामन्यः प्रकार इति प्रकाशयितुम् । विहस्येति अद्‌भुत्तव्यन्जकत्वादुक्तिः । अहो आश्चर्यभूतः, प्रकारः स्वभावविशेषः ।

ततपृथ्वित्यादि । ततया भक्षलोभप्रसारितया पृथ्व्या स्वतो विपु- लायतया रसनया जिह्वया छग्रं भीमम्। 'रसज्ञा रसना जिह्वा' इति वैजयन्ती । आस्यगते आस्यं मुखं तस्य गर्न, लक्षणया विवरम् । 'गर्तावटौ सुवि श्वश्रे' इत्यमरः । विदार्य व्यादाय । विशुष्कदीर्घदेहा इति पूर्वोक्तानुवादः । गलदजगरघोरकोटराणां गलद्भिः अवशं निस्सरद्भिर जगरैर्महोरगविशेष- र्घोराः कोटराः कन्दररन्ध्राणि येषाम् । 'वाहसोऽजगरः शयुः', 'निष्कुटः कोटरो न स्त्री' इति च वैजयन्ती । इह च श्मशाने । दग्घपुराणरोहणानां दवदग्धानामत एव कृष्णवर्णानां चिरकालजातत्वाद्दीर्घाणां चन्दनानां असित त्वश्नद्धानां विशुष्कदीर्घार्णा चोपमेयत्वाद्देग्घत्वपुराणत्वोक्तिः । दग्धत्वाद् गलनौचित्यम् ।

'चन्दंनोऽस्त्री मलयजो भद्रश्री रोहणद्रुमः ।'- इति वैजयन्दी । शैत्यहेतोर्भुजघ्नमसझमौचित्याच्चन्दनग्रहणम्, 'पटीरतरुकोटरमध्यमध्यासीना भुजगयुवतयः ।' इति मुरारिप्रयोगात्, 'व्यालीन मलयद्रुमम्' इति रघुवंशोचेश्च । न्यो- घानां वा,

१. 'पृथुतररसनो' छ, 'पृथुचलरस्रनो' ज पाठ. २ 'विवर्णदीर्घ' क झ-य.

- "विर्धा-शुष्कदेहाः' ज पाठा. ३. 'ललदजगर' क श ज, 'चलदजगर' ज पाठ.

४. रोहिणाना' क. सरुरुज झ न पाठ.

'अवशानस्सर' ग घ छ पादः २ 'राः स्कन्धरन्ध्राणि' क ज पाठ.

३ 'रोहिणाना' या पाठः ४ 'दतिाना' ग पाठ-


परिक्रम्यावलोक्य)

हृन्त ! अतिवीभत्समग्रतो वर्तते

उत्कृत्यात्कृत्य कृच्चि प्रथ्यमथ पृथूच्छ्रायभूयांसि मांसा- न्यंसरिफक्टष्टपिण्डाद्यवयवसुलभान्नुग्रपूतीनि जग्ध्वा ।

'रोहणसमिधामयुत जुहुयान्मन्त्री ततस्व शृङ्गानाम् । सर्वापरा विमुक्त्यै सर्वसमृद्वचे ग्रहादिशान्त्यै च ॥'

इति प्रपश्वसारोक्तेः । अत्राद्भुतो वा रौद्रो वा रसो व्यङ्कयः । दृष्टान्तो- उलकारः, पिशाचस्य गर्तरसनाना रोहणकोटराजगराणां च दिम्बप्रतिविम्वभावेन निर्देशात् । निदर्शना च, तिं दधतीत्यन्त्र पुतिसदृशीं द्युतिमित्युपमापरिकल्प- नात् ॥ १५ ॥

अतिवीभत्सम् अत्यन्तघृणावहन् । कर्मेति शेषः ।

उत्कृत्योन्कृत्येति - छित्त्वा छित्त्वा । 'हॅती छेदने' इति गतुः । कृर्षि त्वचम्। नृमांसविघसरिति नृशरीरभ्य प्रस्तुतत्वात् नृशरीरस्यत्यायाति । तर कृत्त्यादिभिः सर्वे सम्बध्यते ।

'त्यक् ली छदिस्तनुः दृत्तिः सञ्छादन्यप्यसुग्धरा ।'

इति वैजयन्ती । प्रथममादी । इध्वेत्यत्रापि सम्बध्यते । अथ तदनन्तरं पृधृच्छ्रायभृयांसि विपुलेषु उन्नतेषु च स्थलेषु बहुतराणि । 'विद्यालमुरु वितीर्ण विपु पृथुलं पृथु ।'

इति वैजयन्ती ।


आंत्तस्नांय्धान्त्रनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का- दहुयादस्थिसंखखपुटगतमषि ऋव्यमव्यग्रमचि ।। १६ ।।

'नगाधारोह उत्सेध उच्छ्रायश्वोच्छ्रयश्च सः ।' इत्यमरः । अंसस्फिदपृष्ठापिण्डाद्यवयवसुलभानि अंसं वाहुशिखरं, स्फिग् ऊरुमूलं बाप्प्रपिण्डं. पृष्ठम् अपरभाग, पिण्ड जैङ्खामध्यप्रदेशः, आदिशब्देन स्तनजघनादिग्रहणम्, एतत्प्रकारेप्वनेषु सुप्रापाणि । 'स्कन्धो भुजशिरों- उसोऽस्त्री',

'ऊखौ पुंसि कटिप्रोथौ पूलकौ च रिफजौ लियौ । पश्चिमाझं तनोः पृष्ठ पिण्डिका स्यात् पिचण्डिका ।।'

इति च वैजयन्ती । [उग्रपूतीनि] दुस्सहः पूयवद् गन्धो येषाम् । 'विलो यक्कृति पूये तु पूतिः' इति वैजयन्ती । जग्ध्वा भक्षयित्वा । जक्ष सक्षहसनयोः' * इत्यस्य क्स्वान्तस्य रूपम् । आत्चस्नाय्वान्त्रनेत्रः स्वीकृतानि स्नायूनि सन्धि- बन्धनसिराविशेषाः, आन्त्राणि पुरीतदाख्यानि, नेत्राणि चक्षुर्मासानि च येन । आइपूर्वस्य ददातेरच' उपसर्गाचः । प्रकटित्तदशन्नः प्रकाशितदन्तपाक्स, हर्ष- हासविवृतमुखत्वात्। प्रेतरङ्कः पिशाचः । करङ्कात् शरीरास्थिपञ्जरादपादानाद् आत्तस्नाय्खान्त्रनेत्रः । त्वङ्मांसानामुपक्षयेणास्थ्नामेव शिष्टत्वात् कर ग्रहणम् ।

'कङ्कालोऽस्त्री तनोरस्थि करको ऽप्यस्थिपनरम् ।'

इति वैजयन्ती । अङ्कस्थात् आदरातिशयेनोत्सन्ने स्थापितात् । अस्थिसंस्थस्थ- पुटगतम् अस्थिस्थितानि स्थपुटानि विषमोन्नतम्यँलानि । 'स्थपुटं विषमोन्नतम्' इति वैजयन्ती । अपीत्यन्यत्र सर्वत्र मक्षितत्वात् । र्क्रव्यं मांसम् । अध्यग्रम् अत्वरितम्, तस्य प्रयत्नहार्यत्यात् । 'विहस्तो व्याकुलोव्यब्रः' इति । अचि भक्षयति । 'यद भक्षणे' इत्यस्माल्लटि रूपम् । अत्र बीभत्सरसो ध्वन्यते ॥ १६ ॥


निष्टापस्त्रिद्यदस्थ्नः कथनर्परिणमन्मेदसः प्रेतकोया- नाकृष्यासक्तधूमानपि दृणपभुजो 'भूयसीस्यचितास्यः ।

उत्पद्मसंसिमांसं प्रचलदुभयतः सन्धिनिर्मुक्तमारा- देते निश्वृष्य जङ्घानलकमुदायिनीमज्जधाराः पिवन्ति ॥ १७ ॥

२७९

अथ प्रकारान्तरेण बीभत्सत्वमाह- अपि च। निष्ठापेत्यादि- निष्ठापस्विद्यदस्ःनः निष्ठापेन किञ्चिद झिना तापितत्वात् स्विद्यन्ति पच्यमानानि अस्थीनि येषाम् । अनेन मृदुमांसभूयिष्ठत्वमाह । 'अथास्थि कीकसम्' इति बजयन्ती। 'जिप्विदा गान्नप्रक्षरणे' इत्युक्तोऽपि स्विद्यतिरत्र पाके वर्तते, अनेकार्थत्वाद् धातूनाम् ।

'वीतत्वगस्थिकूश्नाण्डतुला स्विन्नां पुनः पचेतू ।

सुंघुषीतः सुतः स्वि (नस्त्य 'नोऽत्य) क्तोष्मा चौदनो लघुः ।।' इति वैद्यकवचनात् । कथनपरिणमन्मेदसः कथनेन पाकेन परिणमत् स्नेहरूपेण निर्गच्छत् मेदो येषाम् ।

रोदस्तु पछतेजः पलोद्भवम् ।

विलमस्थिकर स्नेहवरम्

इति वैजयन्ती । प्रेतकायान् मृताना शरीराणि, शवानिति यावत् । आकृप्य परतो नीत्वा । आसक्त धूमान् समन्तान् बद्धधूमान्, ऊष्मणोऽ शान्तत्वात् । अपीत्याग्रहात् कालक्षेपाक्षमस्व प्रकाश्यते । कुणपभुजः शवा- शना इत्यनेन त्वराया औचित्यं प्रतीयत । भूयसीभ्यः बहुतराभ्य इति चिताना बाहुल्यात् । मढस्विनागपि शवानां बहूनां साभाद्धर्षो व्यज्यते । उत्पधमंसियांस उत्तमेन पावेनास्थिगिरीपदप्यसक्तं गलन्मांसं यस्य । प्रचलत् स्वस्थानात् अध्यत् । तत्र हेतुः - उभयतः सन्धिनिर्मुक्तं द्वयोर्गा- गयोरुपयेभश्य जानुगुष्पासन्धिभ्यां विश्चिष्टमित्यर्थः । आरादन्तिने इति स्पष्टदृष्टत्सर्वचेष्टत्वमाह । निश्वृष्य आवः।श्चिताघर पुटद्वयं वायुनान्तराकृप्य 


विहस्य) राहो प्रादोपिकः प्रमोदः पिशाचानाम् ।

आन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- व्यक्तोत्र्त्तसभृतः पिनच सहसा हृत्पुण्डरीकस्रजः । जङ्घानलकं जङ्घानामस्थि । जातावेकवचनम् । नलकानीत्यर्थः । मञ्जधाराणां बहुत्वोक्तेः । 'शाखानि एलकम्' इति वैजयन्ती । उद‌यिनी विलीनतया चूषणमान एवं निर्गच्छन्तीः । मज्जधाराः तदन्तर्गतस्नेहस्रोतांसि । 'मज्जा स्री कौशिकं सूक्ष्मम स्मितेजोऽस्थिसम्मवम् । 'अस्थिस्नेहो वीर्यकर. इति वैजयन्ती । अत्रापि यीभत्स एव रसः प्रतीयते। आरभटी वृचिः, 'रसे रौद्रे सनीभत्से ... आरभटी पुनः' ...।' इति । 'मायेन्द्रजालसंग्रामक्रोधोआन्त्यादिचेष्टितैः ।',

इति वचनात् स्वभावाक्तिः स्फुटैव ॥ १७ ॥

विहस्येति । स्वयं श्रृङ्गारितत्वाचेषां चीमत्सरसमपि शृङ्गारत्वेनाभि- मन्यमानश्चमत्करोति -- प्रादोषिकः प्रदोषे रजनीमुखे भवः। 'तत्र भवः' (४-३- ५३) इति ठक् । प्रमोदो हर्षः । पिशाचानां पिशाच्यः पिशाचाश्च पिशाचाः, 'पुनानूलिया' (१ २० ६७) इत्येकशेषः, तेषाम् ।

आन्त्रैः कल्पितेत्यादि । कल्पितमङ्गलप्रतिसराः कल्पितो निर्मितो- ऽभ्युदयार्थः प्रतिसरः फीतुकहस्तसूत्रं यासाम्। 'हस्तसूत्रं प्रतिसरः' इति वैजयन्ती । स्त्रीईस्तरक्तोत्पलव्यक्तोत्र्त्तसभृतः सृतानां स्रीणां हस्ता एवारुण- झुक्कुमारत्वाद्रक्तोत्पलान्यरुणकमलानि, 'अथ रक्तसरोरुहे । रक्तोत्पलं कोकनदं' इत्यमरः, तद्रूपं व्यक्तमुज्ज्वलमुत्तंसं शेखरं विभ्रतीति तास्तथा । पिनद्य प्राल- म्त्रत्वेन कण्ठे: 1 अपिपूर्वान्नदातेरल्लोपे ल्यपि च रूपम् । 'वैष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।'

'धानुकृञोखनिनद्योश्च बहुलत्वेन शौनकिः । इत्यल्लोपः । सहसेति ग्लानत्वपरिहाराय । हृत्पुण्डरीकस्रजः मन इन्द्रियाधार-


न्त्यग्थिस्नेहसुगः गापालचएकः ग्रीताः पिशाचाङ्गनाः ॥१८॥ (पेरिक्रम्य) भो! गः ! इसत्राननिकेतनाः पृतनाः । (स्वश सापूतेति पुन. पटिम्बा) कैथं नायातिप्रशान्तं विभीषणविभीपिकार्यकारैर्झटित्यप-

भूताना पत्राकाराणां हम्णविण्डानां साला. रुधिरकर्तममेव सान्द्रारुणत्वात् कुङ्कम जुपन्नि संबन्न इति शोणितपटुकुडुमजुए। पस्पृय समत्य । कान्तैः प्रियतंगे. । अरिथसंहसुराः मज्जधारारूपा मंदिराः। कपालचपर्कः शिरोस्थिमयेश्वषकः, तपा तुल्याफारतया पानसामनत्वोपपत्तेः । 'मरक चएक चाही गब्बर्को ऽप्यनुकर्षणम्।'

इति वैजयन्ती । प्रीताः सपीत्या सदृष्टाः । अन्नान्त्रादिपदानां जुगुप्सायो- तकानामपि मालप्रत्तिसगढिपडे न्तरानीतेर श्रीलत्व परिहृतम् । 'शृङ्गारिणो हि जगपि श्रृम्नारमय पश्यन्तीनि गुणन्वेन विश्रान्तेः' इति पोजः । अत्र शृङ्गारः मनीयते । रूपक चालदारः ॥ १८ ॥

पुनरिति पूर्वपटितत्वात् । आघोषणायाश्च यावत्प्रयोजनलाभं विषेयत्गन्न पुनरुक्तिदोषः । कथ नामेत्याश्वर्य । अतिप्रशान्तविभीषणविभी- पिकाप्रकारेंः विशेषेण शीषणा भीरुणा राजवहाः, विभीषिकामकागः बुद्धिपूर्वाः श्रृकुटिबद्धभू-भर मुख कुहरव्यांदानाद‌यम्ासनविशेषाः अन्यन्तमेव प्रशान्ताः उप- रता नेषाम् । अननैनद्दीननाघोषणाधग्णेन च प्रत्युत तपामेव भीतत्वं प्रका- एयने । ननश्व वान्याद्विषया गिषटलितत्वास अकार्यप्रवृत्तस्यापि सत्त्वप्रकृते- वृत्ताध्ययनसम्पन्जरय ब्राह्मणस्य पुग्नस्तानसानां भूतानां स्थातुं न शक्तिर्विधत इनि व्ययत ।

5). (परिक्रम्या-


कान्तं पिशाचेः । अहो निस्सत्वेना। (सनिर्वट) विचितमेव सर्वतः श्मशानवाटः ।

"यो अग्भिः स द्विजो विप्रैर्मन्त्रद‌र्शिभिरुच्यते ।",

"लोकानन्यान् सृजेयुर्ये लोकृपालांश्च कोपिताः ।

देवान् कुर्युन्देवांश्च कः क्षिण्वंस्तान् समृध्नुयात् ॥",

"इमशानेष्वपि तेजस्वी पावको नैव तुष्यति ॥",

"एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु । सर्वथा वाह्मणः पूज्यः परम देवनं हि सः ॥",

5 इति-मनुवचनात् । इटिति शीघ्रम अपश्यान्तं पलायिनं इति भावे निष्ठा । अन भयानकरसो व्यक्यते । अथ धीषगान्ततया तद्भीतेः स्वमहिममूलत्व- मसम्भावयन्नाह निःरात्वत। निग्रतमनो लत्वम् । सनिर्वेदं निर्वेद- अहितम् ।

'दारिच्चन्याधिटःखेष्टवियोगपरिवृचिभिः । ईयोतत्त्वावबोधाभ्यां निर्वढो नाम जायते ।।'

इत्युक्तत्वात् । अत्र हुदेशपरिश्रमणस्सेदाटीप्सिताश्री निप्पचेश्च मनसः प्रवृतिपु बुण्ठता निर्वेदः। चिकितः न्विष्टः, असदभिछवित्तपूरकः कश्चिदन्न किं वर्तते इत्यस्सिन वेपण इनमित्यर्थः । अभिकरणे कर्मणि चान्विप्यत्यादेः पयोगो दृश्यते ।

......... समिच्चपालचमसव्याप्ता गृहा यज्वनाम् । प्रत्येकं च निरूपिताः गतिपद चत्वार एवाश्रमाः ।। इति प्रबोधचन्द्रोदय,

'संषा स्थली यन्त्र विचिन्वता त्वाम् ।'

प-मोडा :

घ्या हि- रुल्दिय पुरत् एच


मंगतोनिगभयारण्धरूय। पांच्या वानं सरिन् ।॥ १० ॥

इति रघुवंश प्रयोज्ञ । प्रकारेण न ध्तिन सिद्वामिति हैन्ग गत्यते । तिन सूचयते । 1

न परत इत्य । भादि एरियर दूर एक पुतोऽनभाग एव


છેઃ

भः' इस्यमरः । वैटली । गुरुमपणे तृतीया ।

सिः अतिशयेन

८. जव पाठ पाउ



हा ताद! णिकरुण ! एसो दाणिं दे णरिन्द चित्ताराहणोबओरणं जणो बिबज्जइ ।

(हा तात! निष्करुण। एष इदानीं ते नरेन्द्रचिचाराधनोपकरणं जनो विपद्यते ।)

'फर्करस्य पटिनस्य । 'कटोरः कठिनः क्रूरः कर्धरः नर्कशो दृढः ।' इति हलायुधः । तरत उपरि प्लवमानस्य, संराधिकूलङ्कपत्य स्वेच्छागमननिरो- धकं तटं कंपित बाधितु श्रीलमध्‌येति । 'त१कूलाअकरीरेणु कपः (३-२-४२) इति खश् । स्रोतसः ॥बाहय निर्गमनापिच्छिणेन गैसरणेन घोरः श्रवण- परुपः, घर्घर इति शब्दानुकारः अस्निग्ध इत्यर्थः । 'घर्षरांव्यक्तघोषान् ' इति भट्टमयूरोक्तवत् । स रवः शब्डो यस्या. । रेश्मश्वानं श्मशानस्य पारे । 'पम्नावारे परार्वाची तीरे' इत्युक्तेऽपि पाराब्दोऽत्र लक्षणया पर्यन्तमागमाह । 'पारे मध्ये पष्ठचा वा' (२-१-१८) इलुक् । 'नाव्ययीभावाद्रतो ऽम्त्वपञ्चम्या ' (२-४-८३) इत्यमादेशः । सरित् नदी । इयं सरित् पुरत एव खल्विति' सम्बन्धः । खलुरसंवादे, दृश्यत इत्यर्थः । अत्र रोद्ररसो व्यङ्गणः । स्वभावो- फिरलङ्कारः ॥ १९ ॥

अथ 'यन्नव्यसनोत्सवेषु' इति कामसूत्रोक्तत्वादनुरागदार्णाय व्यसने संमागमं योजयितुमुपक्रमते नैपथ्ये । हा तातेति । हा तात ! निष्करुण ! एप इदानी ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते। हेति विपादद्योतकम- व्ययम् । निष्करुण निरस्तदयेति स्वकार्यपरतया 'कुतोऽपत्यंस्नेहः' इत्युक्तस्यानु- सन्धानम् । इङ्कनीमिति दिष्टया वर्धसे स्वाभिलषितसिद्धिशादित्येनेति थोत्यते । यतो निष्करुणेन त्वया छलेन मां मारयितुमेवानुचिते स्थले दानं प्रस्तुतम् । तन्मे भरणमिदानीमेव दैवाहुँपपादितम् । अतस्तव मनोरथाः पूर्णां इति पितरि विचिकित्सांया मूलत्वं प्रकाश्यते । निप्करुणत्वमेवाह - नरेन्द्रख राज्ञः चिचाराधने मनःप्रीणन उपकरणं फलकुसुमपल्लवादिवत् साधनम् , न पुनः सोहभाजनमिति । एप जनः अयं परिजनसाधारणो जन्तुने पुनः १ सेपथ्य) क. गछ. ज. स. प. पाठ २. 'अरणों' क, थ, पाठः:


सापूर:- (मावृतमाकण्र्ण्य)

श्रित्ताकर्ष। परिचित इव श्रोत्रसहाद‌साद ।

पुत्रीनि । विपचन क्रियते, अथवा इदानी विद्यते इति स्वन्मनारथा दैवेन खण्डिना इनि योनयति । तत्र हेतु नरेन्द्रेत्यादि । यता मयोपकरणन राजानमाराध्य नमः पूर्वग्मांदधिक भोग समासाद्य यावत्कल्प जीवितु त्वया महन्पः कृनन्नपकरणभूना चाहमिदानी चिपथे इनित बंग्ऽन्यस्मिन् द्वेषस्य दास्यं प्रकाश्यत । अनंय। च बानोयुक्त्या मृत्युमुग्ध वर्तमानाया अपि यथापूर्व एव नासिकान्ण नायकेऽनुगन ६ प्रकाशयन्नझिनो विप्रलम्भान्कनः शृंगार- रमन्यानुसन्धान करोति रमनुधानिझगेलासई. लासा महाकविः । हा तातेत्यादिः द्रव., गुरुभिर कागत् ।

सान्द्रुतं काऽयं कुत्ता या नाद इति बुनुन्सायुक्तः ।

फिधिन् प्रन्यभिज्ञानान. सावेगमाह नादस्तावदित्यादि । नादः स्वरः । तावत् परममिति साध्यधान्तैरपि सम्भावना द्योतयति । विकल- कुरररी कन्डिर्ताभ्नग्धतारः विकलाया. कुनाऽपि तु ग्वाद क्विक्षायाः, कुरर्या रुन्दित्तमिव ग्निग्लो ऽपरुपस्तार उम्तन्श्य । 'खण्डने मौनविकलाः' इति बजयन्ती, 'अथ च कस्माद्विकलः कथान्तर' ।।। हांत वक्ष्यति च ।

'कृजन विकल वा व्यावित वाधन वा ।'

इनि कामतन्त्रोः । कुरः श्रश्वबिशेषः । उन्को कुर। समा' इत्यमरः । 'उन्नरो बनिम्तार.' इनि बजयन्ती । चित्ताकर्ण विषयान्तरेय. सद्यो देवगणक धान्य । परिचितः पूर्वम-बम्नः । उवशब्दः प्रकारात, निर्वि कागयरन्य विनिमय छ।यः गजम्पुरणं पकायायनि । श्रोत्रसं बाद दणन्द्रियन्द शान्येन सग्मतिन् । 'सकलहृदयसंवादभाजा साधारण्येन'


अन्तभिन्न अमति हृदयं विहलत्यङ्गसङ गोत्रस्तम्भः स्लयति गतिं छः प्रकार किमेतत् ॥ २० ॥ करालायतनाचा गुचरत्कैरु । ध्वनिः । સ્થિતિને મ્ || ર{ ।।

'अपि हुन्छ दिश्या तब्धि संग जवदति बाए। इत्यादिवत् । सिम्ज्ञ-पयाविहृदयं मनः अन्तभ्रमति विचारसराण विगाहितुन जमर्थ मूडमेगन्तर्नग्रन्यते । विह्वलति विवणं भवति । 'हुल अल चलने' इति धातु प्रत्येक हस्तपादं स्वख- व्यापाराक्षम भवर्तीत्यर्थः । गात्र सभ्दः शरीरस निश्चेष्टता, स्खध्यति प्रति हन्ति गतिं गमन ! । स्तब्यतीति हटाइ गानोपोगन्याप्यभक्यत्वमाह । कः प्रकारः पूर्वावस्थात. कोऽय विशेष आपत्तिन इति नेहवभागदेवाबुद्धिषैर्व- सात्विक चिका राणामादिनी मनुमन्धत्ते । दियेत् अशिन् देने दहशनाद- श्रवणरूपभित्र कि बस्तु वर्तते । अवदा नादधवणात्गद्य‌मेतत् किं मया चिन्तितं तद्वा न वेत्यर्थः । क. प्रकारः एतम्य इन्तुनः प्रथमशिन् देशेऽस्या रात्रो सम्भबधक्कार इस्यः । धत्र निष्फलश्म-नानबाटपर्यटनसम्मृद्धेन विरोधिना निर्देदेन प्रलुप्तस्य शृङ्गाररय करुणर अमन्तर्निवेश्य प्रबोधन कृतमिति मन्तव्यम् ।

'रसान्तरेणान्तरितो नैरन्तर्य तु यो रसः ।'

इनि बचना वगामस्य सावख चोदय. प्रतिपाद्यते । सूक्ष्ममनुमान चालङ्कारः ॥ २० ॥

शब्दानुसारेण वेद्यमनुमिगीते - करालायतनादित्यादि । करालायामा-

मुण्डाया आल्याद् उच्चरन् उद्गच्छन्, करुण-वनिः फरुणः शोकावहो नादः,

१. 'टेहस्तम्भ. क प. क्रो न. पाठ. ३. स्वलसि न गति. क. पाठः.


भवतु पश्यामि । (इति परिक्रामति !)

(ततः प्रविशतो देवतार्चनव्ययौ कपालकुण्डलाघोरघण्टौ कृतवध्यचिह्ना माळती च ।)

मालती - हा साह! णिकरुण ! एसो दाणिं दे गरिन्छ- विश्वाराहणोवअरणं जणो बिल्जेजइ । हा अभ्द ! हिअए हदासि देव्व

विभाव्यते ज्ञायते । चकारः स्वशङ्कितानुगुणत्व स्थानस्याप्यासूत्रयति । तदे- वाह - ननु प्रसिद्धोऽयमर्थ इत्यर्थः । स्थालमुचितं स्थलम् । अनिष्टानां लोक- दुःखकरार्णा कर्मणाम् । तत् करालायतन ईदृच्णामस्महाशङ्कितप्रियतमोपहार- तुल्यानाम् । ईदृशामित्युक्तिरशत्यच्चनत्वान्। अनेन च 'या फिल विविधजीबो- पहारप्रिये त्यादि पूर्वोक्तं सङ्घटयति । अनुमानमलङ्कारः । 'नादस्ताबाद'ति 'करा" लायतनाच्चायमि' ति च वितकवद्वाक्याद रूपम् ॥ २१ ॥

भद्यत्मिति - चिन्तितमेव भवतु वा में भूत् तथापि दर्शनेनैव संशयच्छेदः सन्तापच्छेदश्वेत्ति सूचयति ।

अथ प्रकरीवृत्तान्तं प्रस्ताति- ततः अविशत इति। 'प्रकरीति प्रदेश- भाकृ ' इति लक्षणात् । देवलार्चनं व्यग्राविति 'सविशेषमय मया पूजासम्भारः सन्निधापयितव्यः' इत्युक्त लोपयोगः । तचिया कृत धापालिकाभ्यां निर्मितं वध्यानां उपजिद्दीपितानां चिह्न उक्षणम् । 'न्यरखाळक्तकरक्तमात्बनसना' (V 23) इति वक्ष्यमाणप्रकार यस्याम । राजसपूजात्वात्, 'रजा रागात्मकं विद्धि' इति, 'यक्षरक्षांसि राजसा इति च पद्वचनाच्च । नागा- नन्दे च गरुडायोपहृतस्य शङ्खचूढस्य रक्तवखादिधारणोक्तेः ।

हा तादेति । नेपथ्योक्तेर्मालतीवचनत्वं गद्याणयितु पितृवैराग्यादे- दीपं च प्रतिपादयितुं पुनर्वचन रसपरिपेाषकत्वाद् गुण एव । हा अभ्ब !

१. 'व्यग्रहस्ती' ए पठः २. सिफेद्‌मअहिअए! तुमं पि इदाखि' कः 'अम्बा हासि क्ष न. पाठ.. 'अरणो' ह घ पाठ, ३ 'अम्ब। उदासि' छ,' 'अम्ब! सिंणहमबहिअए।


दुव्विळसिदेण । हा माळदीमअजीविदे! मम कल्लाणसाहणे केस अळवावारे! भअबंदि ! चिरस्स जाणाविदासि दुःखं सिणेहेण । हा पिअसहि! क्रवनिए ! सिविणआवमरमेत्तदंसणा दे अहं संवुत्ता ।

(हा तात! निष्करुण। एप इदानी ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । हा अम्ब! हृदये हतासि दैवदुर्विलसितेन । हा मालतीमयजीविते। मम कल्याणसाधनैकसकलत्र्यापारे! भगवति । चिरस्व ज्ञापितासि दुःखं खेहेन । हा प्रियसखि! लवारिक ! म्वप्नावसरमात्रदर्शना ते अहं संवृत्ता ।)

हदये हतासि, दैवदुर्विलसितेन ईश्वरस्य दुर्विलसितेन अन्चिन्तितेन प्रतिकूल- चेष्टितेन शुष्कागनिनेव हृदयेऽभिहतासि । हा मालतीमयजीविते! मम कल्याण- साधनैकसकलव्यापारे भगवति! चिरस्य ज्ञापितासि दुःखं स्नेहेन । [मालती- सयजीविते] मालतीरूपं प्रांणन यस्या इति स्वापाये तस्या अपि जीवितापाय धोतयति । तत्कथ ज्ञातमित्याह- मस [कल्याणसाधनैकसकलव्यापारे] कल्याणस्य मझलस्य

'खन्यन्यासात् प्रभृति सुमुखी दन्तपाञ्चातिकादि- क्रीडायोगं तदनु विनयं प्रापिता वर्षिता च ।' (X)

इत्यादि वक्ष्यमाणक्रमस्य साधनं सम्पादनमेकं प्रधानं येषा ते, सकलाः समस्ताश्व

व्यापाराः प्रवृत्तयो यस्याः । चिरस्य बहोः कालादितः पूर्व सुखस्यैवानुभूत-

त्वात्, स्नेहेन माय वात्सल्येन, दुःखं ज्ञापितासि ईदृशं दुःखमित्यनुमावि-

तासि । प्रियसखि लवङ्गिके! स्वप्नावसरमात्रदर्शना ते अहं संवृत्चा । [स्वप्ना-

वसरमान्त्रदर्शना] स्वप्नसमये एव दर्शनं यस्याः, मृतानामन्यथा दर्शनानुपपत्तेः ।

५. 'नक्कमुइस अल' क. ज झ 'णेक्कसुहवावारे', 'णेक्क्मुक्कसलल' ज


पातालप्रतिमल्ल गल्लविवरप्रक्षिप्तसप्तार्णवं वैन्द्रे नन्दिदनीलकण्ठपरिषद् व्यक्तद्धिं वः क्रीडितम् ॥ २२ ॥

चलनेन बिचटतः स्फुटतो ब्रह्माण्डस्य खण्डानां शकलानां स्थितिर्यस्मिन् । अथवा विचटति ब्रह्माण्डे खण्डस्थिति असमग्रचरणावस्थानः समअस्थितेरस- हतयेत्यर्थः । अवष्टम्मेत्यत्र 'अदाप्चालन्दन, विदूर्ययोः' (२-३-६८) इति पत्वम् । निसुम्भ आक्रमणं

'प्रागप्राप्तनिम्सुम्भश्वाम्भव धनुर्द्वषाविधाविर्भवत् ।'

इति महावीरचरितोचेः । इर्मग्रह्णमखण्डधरणिमण्डलाधारस्य कुण्डलीपते- रप्याधारत्वान् ।.

'पृथ्वि ! स्थिरीमव भुजङ्गम ! धारयैनां त्वं कूर्मराज! तदिदं द्वितयं दधीथाः ।

इति बालरामायणेऽप्युक्तम्। चट स्फुट विशरणे' इति धातुः । पातालप्रति- मल्ले प्रतिमल्लः प्रतिपक्षः अघोभुवनदिवरस्य लक्षणया तुल्ये, विकटगम्भीरत्वात्, गल्लविवरे कपोलरन्त्रे प्रक्षिप्ता, सत समुद्राः यसिन् । 'गल्लो गण्डः कपोलश्च' इति हलायुधः । नन्दितनीलकण्ठपरिषत् नन्दितः सन्तोपितः स्वचिकीर्षित स्यानायासेन करणात, नीलकण्ठः अर्थात् कालरङ्गः पारपत् तीयभूतगणसंसञ्च येन । तत्र हेतुः । व्यक्तद्धिं प्रकटसंहरणसामर्थ्यम् । यः युष्माकमिति गुरुत्वाद् बहुवचनम् । क्रीडितं विहार प्रपञ्चसंहरणरूपम् । भावे. निष्ठा । अनेन T

'कालः काल्या सह बहुकलः क्रीडति प्राणिारः ।'

इत्युक्तनीत्या फोलरुद्रशक्तेर्भद्रकाल्या स्लिभुवनसंहरणमयनमाध्यत्वाल्टीलामा श्रमेवेति

ध्वन्यते । अत्र रौद्रो व्यज्यते । अतिशयोक्तिर्गादिकं चालङ्कारः ॥ २२ ॥

१. 'वन्दे सन्मत्तनांच्कण्ठ' पाठ

तब फ्रीचितं' ज. पाठः-


ज्वलदनलपिशङ्ग तुा ज्जंटाझाट नीभोत्तयाङ्गश्रनिप्रस्तुतालातचक्र- क्रियास्यूतदिग्भागसुसु‌खदाङ्गट जोद्‌धृतिविक्षिप्ततारागणम् ।

'सत्सङ्गः प्रियता च वीरग्भसोत्फालन मा फर्पतः ।'

इतिवत् । फुल्छद्भयः क्रोधेन विकसद्भयः 'फुल्ल विकासे' इति धातुः - फणापीठेभ्यः विकटायतत्वात् फल्ङ्गसदृशेभ्यः फणानटेभ्गो निर्यतो निर्ग- च्छतो विपज्योतिपो विषामेरुज्जृम्भणादुज्ज्वलना उड्डामरेण भीषणेन व्यस्तेनामिनयार्थ दिक्षिसेन विस्तारिणा न्दत एद विपुलेन दोःपण्डेन भुजसमूहेन पर्यासिताः मर्वतः पातिताः क्ष्साघराः पर्वता यस्मिन् । दोः- घण्टोक्तिः,

इति, अथवा "अदृश्यतानुजा विष्णोस्सायुष्टमद्दार्भुजा ।"

"पोटशशूलव्यमभुजा त्रिणयना िहनद्धाङ्गी।' इत्यादि पुराणागमप्रसिद्धभुलवाहुस्त्यविभक्षयेति पन्तव्यम् ।

'दुर्गेति भद्रकालीति विजयेत्यन्दिकेति च ।' इत्येकस्यां एव देवताया नामभेदप्रतिपादनात् ।

[ज्वलदनलेत्यादि] - ज्वलदन लयत् [पिशङ्गानां] तुङ्गन्तीनां चलन्तीनां 'तुगि त्वगि नलने' इति धातुः झाटेन समूहेन, पिङ्गलानां जटानां

'सन्ध्यानृत्चमपृचत्रिपुरहरजटाझाटदाचाटवीची ।'

इत्यादिप्रयोगात् । सीमश्नुरुसाङ्ग शिरो यस्याम् । तया अभ्या अमणेन

मण्डरुनृत्चेन, "निर्क्यूष अमिविश्रमाय जगतामीद्याग पित्रे नमः ।"

इति, बरार्युक्तेः । प्रस्तुता धारब्धा गलातचक्रक्रिया अलातम् उरुमुक ज्वलितैककोटिकाष्ठमित्यर्थः, तस्न चक्रवत् क्रिया चेष्टा, अविच्छिलं 


प्रमुदितफटपूचनोच्चालबेतालरावस्फुटत्कर्णसम्भ्रान्तगौरीधना श्लेषह- घ्यन्मनस्त्र्यम्चकानन्दि बरुताण्डवं देवि! सूयादरिष्टयै च रिष्टयै च नः [॥ २३ ॥

(इत्यभिनयतः ।)

मित्यर्थः, अधो नीलवर्णत्वाद् उपरि कृषिलवर्णतया अमिषेगाच्च । तया स्यूतः सम्बद्धः । दिशामग्झिना कनलीकृतत्वं अपारमितातिकपिलप्रभापटलन्याप्त- त्वात् । उत्तुङ्गस्य खद्वाङ्गाख्यस्यायुधविशेषस्व शृङ्गेऽओ या ध्वजपताका तस्या उद्धूत्या कम्पनेन विक्षिप्ताः स्वस्थ (नादन्यतो विकीर्णास्तारकाणां गणा नक्षत्राणां समूहा यस्विन् । प्रनुदिधानां संहतजनरुधिरपिशितान्यादहृष्टानां कटपूतना- नाम्, उत्तालानां हप्तानां बेतालानां च । 'पिशाचः कापिशेयः स्यात् ' इति वैजयन्ती । पिशाचविशेषाः फटपूतनाः । 'प्रेताः परेता वेतालाः' इति वैज- यन्ती । प्रेतविशेपा बेताला इति भेदः -

“भूतप्रेतपिशाचजम्भकमये स्मृत्वा महागैरबीम् ।",

इत्माद्यभियुक्तोक्तेः । रावेण धाब्देन निर्षातधोरेण सिंहनादेन स्फुटयां दल- द्भभाम् (इति लक्षणेया कः क्रीडशीलेर्षिताभ्यां ?) कर्णाभ्यां सम्भ्रान्ताया भया- कुबिताया गौर्याः पर्वतराजपुत्र्या, घना श्लेपेण स्वयंकृतेन हैढ़ालिङ्गनेन दृष्यन्मनसं त्र्यम्बकं परमेश्वरसानन्दा यितुं शीलं यस्येति । महदुपद्धतममुना ताण्डवेनेति बहुमानभाजनत्वात्,

'त्रसतुपाराद्रिसुताससम्भ्रंम-

.. स्वयंअष्टाश्लेपसुखेन निष्क्रयम् ।'

इति माषेोक्तवत् । साण्डवमुद्धतं नृत्तम् । देनि ! घोतनशीले । वः अरिष्टयै


पामोडहः ।

राघवः- (विलोक्य) धिक्र प्रेमादः । न्यस्तालक्तकरक्तमाल्यवसना पाँषण्डचण्डालयोः पापारम्भवतोर्मृणीव वृकयोर्भीरुर्णता गोचरम् ।

२.९५

अथ तर्शनजनितोद्वेग आह- धिक् प्रमादः कष्टमिदं महदनव- धानजनितं झटिति समाधानयोग्यं च व्यसनस् ।

तथात्वमेवाह न्यस्तालक्तकेत्यादि । न्यस्ताल क्तका तिलक- त्वेन निहितलाक्षारसा, रक्तानि लोहितवर्णानि माल्यानि मालायां साधूनि पुष्पाणि, 'तन्त्र साधुः' (४-४-९८) इति यत्, बसने वने च यस्याः । पापण्डचण्डालयोरिति । 'पाषण्डा बासक्तिजिनः' इति वैजयन्ती ।

"कलौ जगत्पतिं विष्णुं सर्वस्रष्टारमीश्वरम् । नार्चयिष्यन्ति मैत्रेय पाषण्डोपहता जनाः ॥... कि देवैः किं हिजैर्वेदै कि शौचेनाम्बुजन्मना । एवं कलौ वैदिष्यन्ति पाषण्डोपहता जैनाः ॥"

इति श्रीविष्णुपुराणे,

"निशामुखेषु खधोतास्तमसा भान्ति न ग्रहाः । यथा पांपेन पाषण्डा न हि वेदाः कलौ युगे ॥"

इति श्रीभागवते च वेदबासानामीश्वरभक्तिरहितानां दुस्समंयिनां श्वखरसृगाल- सधर्मणां दुष्कर्मणां पाषण्डत्वावगतेः । तथागतनझाटककापालिकादयः पाषण्ड- शब्देनोच्यन्ते । पाषण्डी पाषपुडश्च पाषण्डौ, "पुमान्, स्लिया (१-२-६७) इत्येकशेषविधानात् । अनेन चान्तेबासिन्या गुरोरेकशेषर्ष चनेन गम्यांगम्य- नियमाभावो थोत्यते । चण्डाली चण्डालश्च चण्डालौ । तदुपमितयाः अभवा. पाषण्डरूपयोर्जनंगमयोरिति अनेनैतदाह

प्रमाद'

'सर्वधर्मान् परित्यज्य मामकं शरर्ण ब्रज। इति,

१. 'माथ- हा चिरु' क. इस ज, 'माघ

पाठ २ 'प्रमादम्' ज पाठः ३

'पतिष्यन्ति' स. ४ पाठ २ पाढः. ३. 'मामेन' जः पाठः नरा

धिक् स, 'माघ- अद्द।

'पाराण्ड' तय पाठः


२९६

२समञ्जर्युपेते मारुतीमाषये

सेयं भूरिवसोबेलोरिथ सुता मृत्योर्मुखे वर्तते हा धिकष्टमनिष्टमस्त करुणः कोऽयं विधेः प्रक्रमः ॥ २४ ॥

"हित्वा स्वधर्म चरणाम्बुजं हरे- मेजअपफोऽथ पतेउतो यदि । यत्र क वाभद्रमभूढमुष्य किं को वार्थ आप्तोऽभजतां स्वधर्मतः ॥

इत्यादिभिः प्रतिपादितां परमेश्वरभर्चि,

"यस्य नाहल्कृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमाँल्लोकान् न हन्ति न निवध्यते ।" इति,

'ज्ञानाग्भिः सर्वकर्माणि भस्मसात् कुरुते तथा ।' इति,

'अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्चमः । सर्वं ज्ञानप्लवेनैव ब्राजिनं सन्तरिष्यसि ॥' इति,

'सर्वभूतस्सितं यो मां भजत्येकत्वमास्थितः । सर्वधा वर्तमानोऽपि स योगी मयि वर्तते ।' इति,

तैदधिगमे 'उत्तरपूर्वाषयोर श्लेषविनाशौ तद्व्यपदेशाद्' इत्यादिभिः स्मृति- मिस्तन्मूलभूताभिः श्रुतिभिश्च प्रकाशितं तत्त्वज्ञान तद्द्वयमनवष्टभ्य यथेष्टं चेष्ट- मानानां पुरुषदोषदुटागर्माभ्यासविधुमितानां वेदविरुद्भराद्धान्तविआन्वानाम- शास्त्रविहितघोरधर्मचर्याणामनार्याणां निरवधिकविपदि निरयतमसि निरवलम्बनं पततां दर्शनस्पर्शनादिष्वपि दुरितोपपत्तेर्दुरतो वर्जनीयत्वं रिष्टिरिति ।

"या वेदवाद्याः स्मृत्यो याश्व काश्च कुदृष्टयः ।

सर्यास्ता निष्फलाः मेत्य तमोनिद्या हि ताः स्मृताः ॥"

इति मनुवचनात् । भक्तव्य तु स्वधर्मतः स्खलनेऽपि,

१. 'यस्यानहंडतो दाबो' पण पाठ, १ चेतसि फ, या. ग. थ. छ. पाठ

'तदधीन पूर्वा' था, 'तदधिग उत्तर'

घ पाठः

'द्वेषमानानां'

ज, पाठ ५. 'पुत्रदोष' स. पाठः ६. 'मा भावषिभितानी' या ग. घ..

ज. पाठा ७. 'हि वा स्मृता' ग पाठः


पञ्चमोऽङ्कः ।

१९७

'मोक्षयिष्यामि मा शुचः ।' इति,

'योगक्षेमं वहाम्यहम् ।' हवि,

-'तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । इति,

'कौन्तेयं । प्रतिजानीहि न मे भक्तः प्रणश्यति ।'

इत्येवमादिवचनैः करुणामूतेन भगवतेव ननन्येव शिशोः परिपौल्यमानत्वात् ।

शोनिनः पुनर्निषिद्धाचरणस्य -

८. 'जैनभ्यासादप्रसन्नाश्चाद्वेष्टत्वादयो गुणाः । अयत्नतो भवन्त्यस्य न तु साधनरूपिणः ॥'

इंति अद्वेष्टृत्वादीनामेवाभ्यस्तत्वात्, अलेपकपक्षस्य च-

'शुनां तत्त्वदृशां चैव को मेदोऽयुचिभक्षणे ।'

इति निरस्तत्वात्, फर्मानुष्ठानस्य च -

'अहंमत्ययवीणं यदहंमत्ययवत्स्थितम् । नाहंप्रत्ययवयुष्टुं कथं कर्म प्ररोहति ॥'

इत्यहमध्यांसनिवन्धनकर्तृत्वाद्यारोपमूलत्वात् तैस्य च ब्रह्मज्ञानामिना दुग्धत्वेन, अनधिकारतया विध्यगोचरत्वेन

“दण्डाखिलाधिकारखेवू ब्रह्मज्ञानाझिना मुनिः । वर्तमानश्रुतेर्मूर्धि नैव स्याद्वेदेकिद्दरः ॥"

इति श्रुतिकैडर्यासम्मवेन परास्तत्वात्; भक्तज्ञानिनोः कर्माननुष्ठानमात्रदर्शनेन- पतितत्वाशक्का मोह एव । भक्तिज्ञानयोरन्यतरविरहे तु विहितनिषिद्धकर्मणोरकरण- करणाभ्यां पाषण्डत्वमत एव चण्डालत्वमिति साधयति परमप्रमाणभूतो भव- भूतिः । तत्र हेतुः - पापारम्भवतोः पापानां, "ब्रसंहत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।

महान्ति पातकान्याहुः संयोगश्चैव तैः सह ।।"

१. 'पाल्यत्वात्' क. यछे ग. घ. पाठः १. झानिनं पुनः' थ. ग. द. ७.

पाठः. ३. 'जनम्बासादेवाप्रसन्नाद्‌द्वेच्येत्यादयो गुणाः पाठः

मा क, ग. घ. पाठः


२९८

रसमञ्जयुपेते मालतीमाभने

इति मनुस्मृतानां महापातकानां गोवधादीनां उपंपातफानां च, आरम्भोऽनुष्ठानं, तेन नित्ययुक्तयोः । नित्ययोगे मतुप् । मृगी हरिणी । मृगीग्रहणेन मुग्धस्वभावत्वात् स्पृहणीयसभयदृष्टिपाताच दयनीयत्वातिशयो द्योत्यते । एक वचनेने यूथभ्रष्टत्वं न्यज्यते । वृकयोः वृकी च पृफश्व पृफौ, तयोः । उपमानेन पापारेग्भवत्वमेवोपपादयति, 'नहि वृकादयः श्वापदाः कदाचिदपि सात्त्विका भंवन्तीति । भीरुः भयशीला । 'मियः शुक्लुफनो' (१-२-१७४) इति क्रुक्मत्ययः । क्रियावचनत्त्वादृडू न भवति । गतेत्येकवचनेनैकाकिनीत्वम् । गोचरं स्वच्छन्दपराभवविषयम् । सेति गर्भेश्वरत्वसौकुमार्यदुःखानभिज्ञत्वा- दिकं धोतयति । अथवास्माभिर्यद्विपये भूयोदर्शनमात्रमाशंसित सेति । इय- मिति अँस्मिन् प्रदेशे पुरोवर्तित्वमस्याः स्वप्नेऽप्यसम्भावितमिति दर्शयति । सेति द्योतितस्य गर्भेश्वरत्वादेहेंतुमाह- वसोः उपरिचरस्य राजर्षेः । बसुसंज्ञया प्रसिद्धस्येवि समग्रशक्तित्रयत्वं प्रकाश्यते । सुतेत्येकापत्यादेकत्वमाह । मृत्योः यमस्य, मुखे इति अनन्तरमेव जिघांसितत्वात् मृत्योर्मुखं प्रविष्टैव नै निगीर्णे- त्येतावानस्माकमाश्वास इत्यर्थः । हा धिक्-हेति विषादद्योतकमव्ययम्, धिगिति जुगुप्साव्यञ्जकम् । कष्टमनिष्टर्मतिदुःखमतिदुःसहमप्रियमस्माकमिति शेषः । अनिष्टं धिगिति 'धिगुपर्यादिषु त्रिपु' इत्यादिना द्वितीया । अस्तकरुणः निरस्तैदयः । क इति विकल्पे । 'प्रश्ने क्षेपे विकल्पे किं' इति वैजयन्ती । अयमिदानीं दृश्यमानः प्रक्रमः आरम्भः फः आवयोरुत्सादनार्थो वा, अस्मद्वं- शयोः ससुहृद्वर्गयोरुन्मूलनार्थों ब्रा, संसारस्यैव निस्सारीकरणार्थो वेत्यर्थः । छत्त्रावेगो व्यज्यते, विधि प्रत्यसूया वितर्कश्च । उपमाउङ्कारः । न्यस्ताळतफे- त्यादिरपवादः, विधिदोषप्रख्यापनात् ॥ २१ ॥

अथ वध्यानामन्तर्गतो भावः तैरेव विशसनात् प्राक् प्रकाशमितन्यः तचित्तपरिज्ञानायेति कल्पोक्तक्रमानुष्ठानायाइ कापालिकी-

१. 'नेन स्वयूय' फ. पाठः ९. रम्मत्व क... पाठः ३. अस्मिन् देशे ए. रत. पं. पाठः. 'सुतेत्येकापस्यात्मकत्लमाएँ' ग. घ. पाठ A म शीर्णे' ख. पाठ. * 'मतिदुःसहमस्माक' व 'मतिदुःसह' ग. पट. 'मिविज्ञदुः चहमस्माद' ज. पाठ. ७. 'स्तकावण्य। क इति'. पा८.. ८ 'निस्संसारीकरणा' ए. पाठ


प्रक्षमोऽहा ।

२९९.

कपालकुण्डला

हं भद्रे ! स्मर दयितोऽत्रं यस्तवाभ्रे दद्य त्वां त्वरयति दारुणः कृतान्तः ।

मालती - हाँ दइअ माहवें । परलोअगदो वि. सुमरिदन्नो तुझेहिं अर्थ जणो । ण हुः सो ज्वरदो जस्स बक्लहो सुमरदि ।

(हा दयित माधव ! परलोकगतोऽपि स्मर्तव्यो युष्माभिरयं जनः । न खलु स उपरतो यस्य वल्लभः स्मरति ।)

ते भद्रे इत्यादि । भद्रे फैल्याणिनि इति नामापरिज्ञानात् संबुद्धिः । स्मर चिन्तय. स्मृत्वा बदेति यावत् । दयितः अनुरागविषयः । अत्र अस्मिन् लोके । अभूत् न ज्ञः भवतीति भूतत्वमकाशनेन तदनुरागस्य नैरर्थक्य प्रकाशयति । तत्र हेतुः - अद्य वरयति शीनं प्रेरयति, स्वपुरगमनायेति शेषः । दारुणः, 'न बालेषु स्नेहं वहति न जरस्स्वादरछषं न दाक्षिण्यच्छायां युवतिषु न चार्तेषु करुणाम्।'

इति वैर्णितक्रौर्यः कृतान्तः यमः । अतोऽय नष्टायास्तवानुरागो निष्फल इत्यर्थः ॥

हेति । हा कष्टं तादृशो मनोरथः ईदृशो जात इत्यर्थः। दयित माध्व! परलोकगतोऽपि स्मर्तव्यो युष्माभिरयं जनः । न खलु स उपरतः यस्य वल्लभः मरति । [परलोकगतः ] यमपुरं प्राप्तः। अपिशब्देन यद्यपि तवानेन जनेन न फलं तथापीति द्योत्यते । स्मर्तब्यश्विन्तनीय इति प्रार्थने कृत्यप्रत्ययः । युष्मा भिरिति भर्तुः पूज्यत्वाद् बहुवचनम्। तत्र हेतुः अयं जैनः ग्रस्त्वदनुराग्रेण तादृशीं दशामनुंभावित इत्यर्थः । स्मरणे फलमाहे- उपरतः सृतः । बल्लभः

१.

१. 'त्वं मद्रे' क. न.

णाइ माद' क, 'हा देव्व माइव' ज, पाठः

५. 'सम्झरिदको ग पाठः.

'भूदेव त्वां' क. पाठः ३. 'हा दइज

४. व । णाह। परलोम् पाठः.

१. 'तद् भद्रे' रख, स्वं भद्रे' प्र. पाठः, २. कल्याणि इति व.

ब. पाठः जैरथ्ये' ग. घ. पाठः ४. 'मर्णितम्। क्रूरः। कृतान्तः चः पाठः-

५ 'जन यस्त्वनुरागणे' छ, 'जन. वदनुरागेण' य. पाठः,


३००

रसमश्नर्युपेते मालतीमाधवे

कपालकुण्डला - इन्त ! माधवानुरक्तेयं तपस्विती । अघोरघण्टः (शस्तमुद्यम्य)

चामुण्डे ! भगवति ! मन्त्रसाघनादा बुद्दिष्टास्नुपनिहितां भजस्व पूँजाम् ।। २५ ।।

माधवः - (सहसोण्यूँत्य खड्गं प्रकोष्ठेन विक्षिप्य) औः दुरात्मन्! अपेहि । प्रतिहतोऽसि कापालिकापशैद !

भियतमः । यस्य स्मरति यं मनसा चिन्तयति । 'अत्रीगर्थदये शां कर्मणि' (२-३-५२) इति कर्मणि पष्ठी । वल्लभः स्मरतीत्युभयानुरागस्य विद्यमानत्वा- न्मनास सानिध्याश्च मृताऽपि नं मृतः । अपि त्वत्रैव वर्तते । बल्लमेऽस्मरति सति स ीवन्नपि मृत एवेति व्यतिरेकोऽपि सामर्थ्यात् सिध्यति ।

इन्तेति हर्षे, कल्पोक्तस्य हृदयपरिज्ञानस्य कृतत्वाचदाह । माघ- बानुरक्तेति । तपस्विनी शोच्या । "सा क्बु तवस्सिणी देवीए उज्जइाणं णांदेचि प्पवादं कंदुअ" इति रत्नावल्यां प्रयोगात् ।

. शत्रमुद्यम्य कण्ठच्छेदनाय खङ्गमस्या उपरि उत्क्षिप्येत्यर्थः ।

चामुण्डे इति । मन्त्रसाधनादौ मन्त्रसाधनारम्भे, उद्दिष्टां प्रतिज्ञातो उपनिहितामिदानी समीपतः सन्निषापिताम्, थजस्व प्रतीच्छ, पूजां कन्यारत्नोपहाररूपाम् अर्चनाम् ।। २५ ।।

सहसेति शस्त्रपातनस्यैवावशिष्टत्वाचंदनन्तरे इत्यर्थः । प्रकोष्ठन विक्षिप्य दुरतो निपात्य ।

१. फेव वराको तप' फ. पाठ २. 'अघोर (शक्ति मुत्सृज्य)

यदम्तु तर्दम्नु । व्यारादयामि। चाटुण्ड' क, 'अघोर (शनमद्यम्य) यदन्तु तदस्तु ।

घ्यापाद्यााम । चामुण्ड' झ. न गठः ३. पूजान ॥ (डात हन्नुमुपकान्तः) माघ - '

फ. स. ए. पाठः ४. सुत्य प्रकोष्ठ मालनी निःक्षप्य' क मृत्य प्रकोष्ठ मालती विक्षिप्य'

झ. म. पाठः. ५. 'दुरात्मन् ! एप प्रांत' क. म. 'आ हा दुराश्मन्' च. पाठः

६. 'कोपालापशद' च. पाठः ७० 'शद । नन्वयं न भवसि । माल

१. 'न पुनर्मूत" क पाठ. १. सति जांवन्नपि'

कृत' क्ष. पाठः. ४. 'तदन्तरे' छ, 'सदानन्तरे' स. पाठः ५.

क, 'प्रकोष्ट निक्षिप्य' ज. पाठः.

पाठः,

पाठः ३० 'ज्ञान-

'प्रकोष्टेन निक्षिप्य'



पञ्चमोऽङ्कः ।

३०१

सालप्ती - (सहसावलोक्य) परित्ताअदु परिचाबैदु मॅहाभाओ । (परित्रायतां परित्रायता महाभागः ।) (इति माधवमालिङ्गाति ।)

लाघवः - महाभागे! न सेतव्यं न भेतव्यस् । मरणसमये त्यक्ताशङ्कर्मैलापनिरर्गल- प्रकटितनिजस्नेहः सोऽयं सखा पुर एव ते ।

'प्रगण्डः कूर्परादूर्व प्रकोष्ठः कूर्परादधः ।

इति वैजयन्ती । बलातिशयात् प्रकोष्ठग्रहणम् । 'निष्ठुरैः प्रकोष्ठष्पृष्ठप्रहारै- स्त्रीनपि टिट्टिभप्रभृतीनपातयत्' इति हर्षचरितोक्तेः । आः इति कोपे । 'आस्तु स्यात् कोपपीडयोः' इति वैजयन्ती । दुरात्मन् ! दुश्बुद्धे !, प्रतिह- छोऽसि विप्नितमनोरथोऽसि । कापालिकाप्रशद कापालिकश्वासाबधमश्चेति ।

सहसावलोक्येति - जलमध्यमज्जनाचसरेऽवहितस्येचा चिन्तितोपनत- त्वात् साश्वासत्वं प्रकाश्यते । परित्रायतां परित्रायतां महाभागः । भयानक धोतिका वीप्सा ।

महाभागे इति महान् मागो भायं यस्यास्तस्यास्तव नातिचिरं दुःखानुभव इति द्योतनायामन्त्रणम्। न भेतव्यं न भीतिः कर्तव्या । चीप्सया तस्याः स्थैर्यमापादयति ।

इदानीं प्रत्युत त्वदपकारिण एवं भयावकाश इति तामुपपत्त्या समाश्वा- सयति-मरणसमय इत्यादि । आसनमाणत्यागे फाले, त्यक्ताशङ्केन प्रलापेन मुक्तलज्जेन परिदेवितेन, निरर्गलं अप्रतिचन्चे, सर्वोऽपि जनो जानात्विति निजं प्रश्रयं परित्यज्येत्यर्थः, प्रकटितः प्रकाशितो निजोऽकृत्रिमः स्नेहो - यस्मिन् । न तु लौकिकवन्मातृप्रमभूतिष्विति द्योतयति । स इति यस्स्वद्विषयेणानु रागेणेदृशीं दर्शा नींतः; कामन्दक्यास्ते निवेदितं इत्त्यर्थः । अयमिति भयनिमीलिते दृशाबुन्मील्य दृश्यतामित्यर्थः । सखेति लिया भर्तुरतिशयितस्य वन्धोरमावात् । १. '(सहसालोक्ये)' घ. पाठः २. 'परित्ताअइ परिश्ताअइ में महा' चः पाठः

.३. 'अदु में महाणुभाओ माइयो' क. पाठः ४. 'महाराओ' प. पाठः ५ 'त्यक्त्या

यहां प्रलापनिरर्गल' झ प पाठः ६. 'प्रताप' खः पाठः.

१. 'इस्तैस्य चाप्यथः' घ. पाठः २. 'मळनिधिजबमध्य' जः पाठः ३०

'देवनेन' क. छ. पाठ..


३०२

रसमडार्युपः नाख्तीगायने

सुत्नु विसृजोर पं सस्त्रत्यमाविद पाप्मनः एफलमनुभवत्यूग्रं पापः अनीपविपाकिनः ।। २६ ।। शघोरघण्टः - आः। क एप पोपोऽग्नाकमन्तरायः संवृत्तः ?

'महर्पर्महिषीसन' इनि प्रयोगात्, 'प्रेयों मित्र' मिति शिष्यमाणत्वात । पुर एवं ते तवामन एवानन्नरितो बतते । मरणसमन इत्यानिभिस्तस्यास्त तेन मया प्राणेभ्योऽपि त्रातव्यत्वान्मयि व गृहीतभर दुरात्मनोऽस्य का शक्तिरतय गन्धम- प्पात्रातुमिति तस्या हर्षमापादयति । सुतनु शोभनाइनित्यस्थास्त्वचनोरेपाये एभं मया जीवितव्यमिति व्यञ्जयति । विसृज विशेषेण मुच, निरवशेषं मुश्चेत्यर्थः । उत्क्रम्पं भयानुभाव हृदयश्नोभं । सम्प्रति मयि सन्निहिते इत्यर्थः । असाविति पत्यक्षदृष्टापराधत्वाद्वध्यत्वमाह । इहेति हैतो देशात् जीनन् पदमपि न चलि प्यतीनि । 'पाप्मनः स्लॅद्रधोद्यमरूपस्य पायस्य, फलं प्रयोजनम्, अनुभवति, वर्तमानसामीप्ये लड़, न क्षणान्तरविलम्ब इत्यर्थः । उग्रमिति लोकद्वयेऽप्यनुना- न्यत्वात् श्रम । पाप इति निषिद्धकर्मताच्छील्यात् पूर्वमेव बध्यः, किं पुनरि दानीमिति व्यञ्जयति । प्रतीपविपाकिनः स्वेष्टस्य प्रतिकूलं विपक्तुं शीलं यस्य ।

"अत्युत्कटेः पापपुण्येरिहेव फलमश्नुते ।"

इति वचनात् । अथवा प्रतीपो विपाको यस्य । 'प्रतीपः प्रतिकूलं स्यादनुकूलं विपर्ययः ।'

इति धजयन्ती । त्वथेन स्वसमृद्धिः नन्वमुना पूर्व स‌ल्पिता, सम्प्रति त्वमुष्यच तथन त्वत्समृद्धिर्भविष्यतीत्यर्थः । अत्र परस्परानुरागसन्धुक्षितः भृतारो व्यज्यते । वृतिरनुकम्पा च रिपुद्वेषश्च भावाः । निपमालङ्कारः, अभीलाभस्यानर्थप्रासश्च कथनान् ॥ २६ ॥

आः! दुरात्मन्निन्यादिना तर्जनोद्वेगना-यां युतिः । अन्तरायो विघ्नः [संवृत्तः] ज्ञानः । जन्तरायग्रहणं कुयोगिना 'आलत्यं व्याधय' त्यायन्तराय-

प्रादुर्भाव सूचगति ।

'प्रायः' पाठ १ 'पापोऽस्तदन्नरण्यः . पाठ

1 उहगार ग. पाठ 'सहभोदम' कथा. पाठ 'चेन' १८६० सुना सन' या. बाट

पञ्चमोऽङ्कः ।

कंपालकुण्डला - भगवन् ! स एवास्योः स्नेहभूमिः काभन्द फीसुहृत्पुत्रो यहााँसस्थ पॅणयिता मौधनः।

भावः (सार्स) महामार्ग ! किमेतत् १

मालवी (चिरादाश्वस्य) महाभा! अहं पि ण आणामि । एत्तिलं पुणो जाणामि - उवरिअ किन्दे पसुत्ता इह पडिबुद्धक्ति । तुझे उण कई !

(महाभाग ! अहमपि न जानागि। एतावत् पुनर्जानामि - उपर्यलिन्दे प्रसुप्ता हह प्रतिबुद्धास्मि । यूयं पुनः फुथम !).

अस्या - स्नेहभूमिः प्रेम्णो विषयभूत इति 'ह्य दइअ माहवे ति प्रकटितत्याच । कामन्दकीसुहृत्पुत्र इति पूर्व विष्कम्भकोक्तं, सङ्घटयति ।

-5

सास्रं सवाष्पमित्येतीत्तावत्थानुस्मरणेन सकरुणत्वं द्योतयति किमेतत् एतद्भवत्याः पाषण्डहस्तगमनरूपं वस्तु कि कथमायातमिति प्रश्नः । -

- चिरादाश्वस्य बहुना फालेनात्मानं पर्यवस्थाप्येति वाम्वृतियोग्यतापादन माह । एहाभाग अहमपि न जानामि । एतावत् पुनर्जागामि- उपर्यलिन्दे मसुप्ता हूँह प्रतिबुद्धा स्मीत्याकर्षणविद्यया कृष्टत्वादन्त्रालवृचान्ता परिज्ञानमाह । इहेति करालायन्ने । यूएं पुनः कथम् ! पुनः शब्दः पक्षव्यावृत्तौ । मेहूचांन्स- स्तावदारताम् । भवद्वृत्तान्तश्क्षित्रीयते । एतं दृचान्तपज्ञात्यैव केन प्रकारेणा

स्मिन् देशेऽस्मिन्नवसरे अचिन्तितमेव सन्निहिता इत्यर्थः ।

१. 'रूपा

भगवल्यां एवायमरया' कर पांठस्याः अतिस्नेहभूमि?",

३. 'सांसपणयिता' ७. पाठ ४ 'विक्रेता' व पाठ ५.'माघयो जाम ।'

न. पाठः. ६. 'माध- महामागे' च पाठ' • 'अहं णं कि पि जाणामि ।'

'अळिन्दए पसुता' स. पराघ छ स. प. अळिन्द्र एब्स सुता' न्द,

'अहिन्द पद्मता' छ, 'अनिन्दं एव्य पसुत्ता' जणःःः

१ 'हातांतानुस्मरणेन' है. 'त्युचितोऽवस्थामस्मरणेन' जे पांढरे

'गवायाः' क छ. पाठ हुदैन प्रति' थे. पाठः ५. प्रवेसा' क..

पाठ:.


३०४

मित्यर्थः । सलज्जमिति स्वकृतस्य साहसस्य स्खेनैव वक्तुमनुचितत्वात् सबैलक्ष्य-

रसमझायुपेते माज्तीमाघवे

(सलज्जम्)

त्वत्पादपङ्कजपरिग्रहपुण्यजन्मा भूयासमित्यभिनिवेश कदर्थ्यमानः । आभ्यन्तृमांसपणनाय परेतभूमा- चाकर्ण्य भीरु ! ईंदितानि तवागतोऽस्मि ॥ २७ ॥

स्वसन्निधानोपपतिमाह - त्वत्पादेत्यादि । त्वत्पादपङ्कजयोः परिग्रहेण अङ्गीकरणेन । फर्तरि पठचा समासः; कर्मणि षष्ठयाः परिग्रहे तु पाद- पङ्कजयोः प्रभुत्वं व्याहन्येत । पादपद्मजग्रहणं त्वत्परिग्रहेत्युक्तेरपि चरण- कमलपरिग्रहोक्तेरमाम्यत्वेन रसावहत्वात् । पुण्यजन्मा शोभनं जन्म जननं यस्य । भूयासमित्याशिषि लिङ् । अभिनिवेशकदर्थ्यमानः अभिनिवेशो निर्वन्धः। 'नितान्तरूक्षाभिनिवेशमीशम्', 'अभूताभिनिवेशो रागः' इत्यादि- दर्शनात् । तेन कदर्थ्यमानः क्लेश्यमानः। अनेन दुर्लभत्वबुद्धेः स्थैर्यं प्रकाश्यते । भ्रास्यन् इतस्ततः सञ्चरन् । 'वा आश' (३-१-७०) इत्यादिना श्यन् विकल्पात्, अमेः श्यनि शतरि रूपम् । नृमांसपणनाय नृमांसविक्रयार्थम् । परेतभूमौ श्मशाने । भीर्विति स्मर्यमाणा तंवैकाफिन्या भयावस्था मां दहतीति द्योतयति । रुदितानीति लक्षणया साश्रुमोक्षाणि विलपितानीत्यर्थः । अंत्रौ- त्सुक्यं भावः । करुणश्व रसो व्यज्यते । समाधिरलङ्कारः, तस्याः प्राप्त्यर्थ एकस्मिन्नुपायेऽनुष्ठीयमाने फारणान्तरस्यापि दैवोपनीतस्य निबन्धात् । 'महाभाअ अहं पि ण जाणामी' त्यारभ्य 'रुदितानि तवागतोऽस्मी' त्यन्तो मार्गः, तत्त्वार्थ- फीर्तनात् ॥ २७ ॥

१. 'तत्पानिपटुग' क, 'स्मरपाणिपढज' छ. ज. स. न पाठः. १.

'धन्यजन्मा' स. ७ जगल. संब्धजन्मा' चः पाठः ३ 'रसितानि' खः पाठः

१. 'णं परिमदे' फ. पाठः

पाठः ३. 'णामभूवामि' क. पाठः

२. 'वश्चोपगन्धः' छ, 'पेशो निबन्धः' घ. 6.

४. 'मा दहतीवि' छ. ग. ६, ८. ए. ज. पाठः:


पञ्चमोऽद्दाः ।

P04

मालती - (अपवार्य) कैहं मम कारणादो ऎव्व एदे अप्पाणिर- पेक्खा पैरिब्भमन्ति ।

(कथं मम कारणादेवैते आत्मनिरपेक्षा परिभ्रमन्ति ।)

माघषः - अहो र्नु खलु भोस्तदेतत् काकर्तालीयं नाम ।

व्यसने समागमस्य योजितस्य साफल्यमाह- अपवार्य स्वगतम् । कथं सम कारणादेवैते आत्मनिरपेक्षाः परिश्रमेन्ति। समेत्यर्थान्तरसङ्क्रमितवाच्येन ध्वनिना, कठिनहृदयत्व निर्दाक्षिण्यगुणविशेषानभिज्ञत्वादीनि साहसकरणोन्ने- यानि व्यज्यन्ते । एते इति विपर्ययः प्रतीयते । तत्र हेतुः - आत्मनि रपेक्षा इति । भूतवेतालव्याला दिसङ्कुलतया सुलमाप्ताये पितृवने परिक्रमस्य स्वशरीरोपेक्षाद्योतकत्वात् ।

अचिन्तितेन दैवसङ्घटनेन विस्मयमान आह- अहो नु खलु भोः ! आकाशे लोकमभिमुखीकृत्योक्तिः । भोः हे भवन्निति । अहो नु खलु आश्चर्यमेवैतदित्यनुभवं परामृशति । एतदिति वर्तमानं वस्तु, काकतालीयं नाम काकतालीय‌मिति प्रसिद्धन् । 'समासाच्च तद्विषयाद् (५-३-१०५) इति छः । काकतालीयमिति कालपकतया बृन्तात् च्युते तालशिखावर्तिनि तालफले सहसा समेत्य कश्चित् काकः पदं करोति, तत्फलमपि तदानी पतति; अविवेकिनस्तदालोक्य काकेन पातितं ताळफलमिति कथयन्ति । दैवोपपादितं यौगपद्यमन्तरेण पुनः काकेन तत्पातितमिति । अथवा कार्यान्तरेण तालमूलं गतः काक्रस्तत्फलमपि तदानीमेव, पतितमिति काकतालीयमिति न्यायो निर्दि- श्यते । तथा श्रूयमाणं तेदेतद्वस्तु महामांसविक्रयाय श्मशाने मैमतो मालती- परित्राणोपपत्तिरिति । यदिति प्रकरणांत् ।

१ (रवग्र्त) क या ७. क्ष. न पाठः. २. 'इदि । हद्धि। कथं' क' पाठ ३. 'एब्वं एदे' थे, 'एव्व अप्प' न पाठः ४. णिरपेक्खं' ज पाठः. ५. प्परिक्कामन्ति' क, 'परिक्कामति' न. पाठ. ६. 'तु' ख. घ. क. च. पाठ.

१ 'सहसाकरणों' ग. पाठः २. 'बेतालादि' क ग. घ. छ. पाठः, ३० 'सहसागल्य' स. ग. घ. ड. पाठ.. ४. निदर्य्यते' ब. ब. पाठ ५. 'तदेव तद्वस्तु' ख० ज, 'तदेवैतद्वस्तु' ग. घ. छ. पाठः ६. श्मशानं छ' ड. ज. पाठः. ७. 'भ्रमता माल' जः पाठः ८. 'रिति इयदिति' घ. पाठः, 1787


३०६

सम्प्रति हि -

रसमश्नर्युपेते मालतीमाधवे

राहोचन्द्रकलामिवाननचरीं दैवात्समासाद्य मे दसोरस्य कृपाणपातधिपयादाच्छिन्दतः प्रेयसीस् । आतङ्काद्विकलं हुतं करुणया विक्षोभितं विस्मयात् क्रोधेन ज्वलित ख़ुदा विकसितं चेत्तः कथं वर्तताम् ॥ २८ ॥

अथ तादात्विकं मनसोऽवस्था विशेपमनुसन्दधान आाह - राहोरि- त्यादि । राहोः सैहिकेयस्खेति प्रसिद्धं ध्रुकुटीकराब्टत्वादिरौद्रत्वं ध्वन्यते । चन्द्रकलामिति लावण्यमार्दवादि । आननचरीं मुखे वर्तमानामित्युभयत्र सम्बध्यते । दस्युनापि कवलीकर्तुं निरूपितत्वात्, "इयेनावपातचकिता नववर्तिकेव किं चेष्टसे ननु चिरात् कपलीहतासि ।" (VIII. 8) इति वक्ष्यमाणत्वात् । समासाद्य अनभिसन्धिपूर्वकं आग्यवशादेव समागत्य । मे इति एतदर्थ प्राणानप्युपेक्ष्य प्रवर्तमानस्य ममेत्यर्थः । 'दस्योः, 'शत्रुर्दस्युरमित्रो- ऽरिः' इति वैजयन्ती, परमापकारित्वाच्छत्रोः । अस्येति पुरोवर्तित्वम् । कृपाणपातविषयात् खड्गपतनगोचरात् । आच्छिन्दतः हठादाकर्षतः । 'ध्वान्तादाच्छिद्य देवद्विष इव बलिनः' इति भट्टमयूरोक्तवत् । प्रेयसीं प्रियतमान्। 'प्रियस्थिर (६-४-१५७)

इत्यादिसूत्रेण प्रियशब्दस्य मादेरों ईयनुनि च रूपम् । आतङ्कांबू भयात्,

अपायशङ्कया; यद्यहमस्मिन्नन्तरे, नायात्त्यं ततः किमभविष्यदित्या शङ्कयेत्यर्थः ।

"उल्काशनिनृपव्याघ्रादिभिर्यश्चित्तविप्लवः ।।

आतङ्कः स भवेत् सोऽपि प्रायः करुणतामियात् ।।'

इति भावप्रकाशः । 'आतङ्को भयमाशङ्का' इत्यमरः । विकलं विवशम् ।

"ऊरुस्तम्भश्च हृत्कम्पः खेदो दृक्चलतारका ।

शुष्कोष्ठतास्यशोपश्च गद्गदत्वं विवर्णता ॥

१. 'वर्तते' घ, छ ज. पाठः,

१. 'भ्रदुडी' छ. पाठ २. 'उड्नपातगोचरात् ग घ, पाठः,


पञ्चमोऽङ्कः ।

विषयस्यापरिच्छितिरुक्तानुक्तानभिज्ञता ।, एतैर्भयानकः स्वाभाविको मानस उच्यते ॥"

३०७

इत्युक्तानुमावयुक्तामित्यर्थः । द्रुत्तं नवनीतैद्रवभावमापन्नं, करुणया एकाकिन्या, अदुःखार्हाया स्त्रिया एवंविधं व्यसनमहो समापतितमिति । तथा श्रीरामायणे-

इति।

'स्त्री प्रणष्टेति कारुण्यमा श्रितत्यान्नृशंस्यता ।'

"अनुकम्पा तु सा ज्ञेया दुःखितान् प्रति देहिनः । उपकारपरत्वं या कुरुते चिचविक्रिया ॥"

इति दिवाकरः,

इति सौवः ।

"करुः क्लेश इति प्रोक्तः क्लेशं न सहते यतः । यस्य धीः करुणा सा स्यात् मत्यये करुणो भवेत् ॥"

"नस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानं च मोक्षश्च किं जटामस्मचीवरैः ॥"

इति च महाभारते । करुणया द्रुतमिति -

"बाझार्थाननुसन्धानं निश्वासोच्छ्वासदीर्घता । उपेक्षा केशवासोऽङ्ग संस्कारादिषु दीनता ॥ आकाशवीक्षणं चेति मॉनसः करुणः स्मृतः ॥"

इत्युक्तगुण विशिष्टमित्यर्थः । विक्षोभितं विकृतम्, विस्मयादू अद्भुत्तरसा- वेशात् ।

'विस्मयश्चिचवैचित्र्यं स त्रिधा त्रिगुणात्मकः ।

इति लक्षितावद्द्युतस्थायिभौवाद्धेतीरित्यर्थः । विक्षोभितमिति -

१. 'तवद् द्रवीभाव' ड, 'तवद् द्रवभाव' ज पाठः २ 'अदु-खाया बालाया लिया' ८. पाठ ३ 'भावप्रकाण:' इ. पाठ ४. 'मानुष.' क. सं. ग. ए. छ. पाठः. ५. 'भावादित्यर्थः क. ग. प. छ. पाठः.


३०८

रसमश्नर्युपेते मालतीमाधवे

"ध्यानं नयनविस्तारः प्रसादो बदने दृशि । आनन्दाश्रु सरोमाञ्चमनिमेषविलोकनम् ।। अनिश्चलवं मनसो यत् तत् स्यान्मानसोऽद्भुतः ॥"

इति निर्दिष्टविकार युक्तमित्यर्थः । क्रोधेन परापकारजनितेन विकारविशेषेण, 'तेजः स्यान्मनसः क्रोधः' इति लक्षितेन ।

'क्रोधस्त्रिधा मवेत् क्रोधकोपरोषविभागतः ।'

इति शत्रुविषयस्य क्रोधसंज्ञोक्तेः क्रोधग्रहणम् । ज्वलितं शुष्फेन्धनमिवाज्ञिना व्याप्तम् ।

• “मुकुटीं कुटिलां घत्ते जिह्वया लेढि सुकणी । मुहुर्मुहुर्दशत्योष्ठं दन्तान् कटकटापयन् ।। शस्त्राण्युद्वीक्षते रूक्ष दृप्तश्चोद्वीक्षते भुजौ । न तिष्ठति न चैवास्ते विधत्ते कण्ठगर्जितम् ॥ एवं हि वर्तते प्रायो जातक्रोधस्तु शत्रुषु ।"

इति क्रोधकार्योन्मुखमित्यर्थः । मुदा हर्षेण ।

इत्यमरः ।

'मुत् प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः ।'

"हर्षो मनःप्रसादः स्यादीप्सितार्थोंपसङ्गमात् । अचिन्त्येष्टार्थसम्पत्चेर्जायते सर्वदा नृणाम् ॥" ".

इति लक्षितेन हर्षेण, विकसितं कमलमिव बालातपेन निरस्तसङ्कोचम् । "रोमाञ्चालिङ्गनस्वेदैर्ललितैः करताडनैः । नेत्रवक्त्रप्रसादैश्च भापितैर्मधुरैरपि ।। | त्यागदानप्रबन्धैः स्युरनुभावास्तु हर्षजाः ॥"

१. 'सो यत् सोऽदूद्भुत इति स्मृति ॥' क, 'स्रो युक्तं स्यान्मानमोऽद्द्भुतः ॥' छ. पाठः २. 'हातबोद्वीक्षते' या पाठः


पचमोऽङ्कः ।

अधोरघण्टः- अरे अरे ब्राह्मणडिम्भ !

३०९

इत्युक्तहर्षकार्यसमग्र मित्यर्थः । अत्र राहोश्चन्द्रकलामिव दस्योराननचरी- मित्यातक्कस्य, प्रेयसीमिति करुणायाः, दैवात् समासाद्येति विस्मयस्य, अस्येत्यद्यापि जीवन् पुरो वर्तत इति क्रोधस्य, कृपाणपातविषयादाच्छिन्दत इति मुदश्च हेतुरुंपन्यस्त इति मन्तव्यम् । सामन्जस्येनान्वीयमानानामपि पदानामाकाङ्क्षा- सन्निधियोग्यतावशादेवार्थप्रत्यायनौचित्यात् । अन्यथा 'रामं दशरथं बिद्धि' इत्यादावप्यसम्बन्धार्थत्वं प्रसजेत् । तंत्र रामजनकात्मजाटवीनामुद्देश्य- त्वेन दशरथसुमित्रायोध्यात्ववेदनस्य क्रमेण विधेयत्वात् ।। ग्रन्थसन्दर्भ चं वाक्यद्वयस्यासामन्जस्याद‌यानुसरणेनान्ययो युक्तः । एवं सर्वत्रावगन्तव्यम् । कथं केन प्रकारेण । वर्ततार् आस्ताम् । एकस्य बस्तुनः एकेनैव प्रकारेण • वर्तनोपपत्तेश्चेतसत्तु विकलत्वादिभिः प्रकारैः शबलत्वेनाविर्भवाद्भरनुकलं सहसबा कदर्थ्यमानत्वात् फेनचिदपि प्रकारेणावस्थातुं न शक्यत इत्यर्थः । अत्र -

'न दोषः स्वपदेनोक्तांवपि सम्झारिणः कचित्।'

इति वचनात् स्वानुभवनिहानां भावानां तथा परामर्शमन्तरेण दुर्भणत्वात्. खशब्दाभिधानेऽपि न दोषः। 'औत्सुक्येन कृतत्वरे त्यादिवत् आर्थम् । यथा- संर्‌यमत्राळंङ्कारः, समुदायसम्बन्धस्य श्रौतत्वेऽप्यर्थानुगमार्नुसरणेनावयवानां हेतुहेतुमद्भावत. क्रमसःबन्धप्रतीतेः; उपमा च । भावशबलत्वं तु स्पष्टमेव । सामान्याभिनयवांश्चात्र प्रयोगः, आजिकवाचिकसात्विकाहार्याणां चतुर्णाममि- नयानां विद्यमानत्वात् ॥ २८ ॥ ८

अरे इति सोपालम्गभामन्त्रणम् । थीप्सया वचनत्वरा व्यज्यते । ब्राह्मणडिम्भ ! ब्राह्मणशिशो ! इत्यनेन ब्राह्मणस्य स्वतो सुजवीर्यराहित्यं, शिशुत्वे कि पुनरिति द्योतयति । बहुशो ग्राहत्यायाः प्रयत्नतोऽन्विष्य कृतत्वा- दिदानी स्वयमेव तदागमाद् दिष्ट्या वर्षामह इति च व्यन्जयति ।

१ 'अधी- ३ रे' छ स. न, 'अवो- अरे रे ग. ड, 'अधो-अरे ब्राह्मण' छज पाठ

१ 'प्रसज्थेत ज. पाठ द्वयसामन्स्यार्थानुसारेण अन्वयों युद्ध' पाठः १ 'तत्र हि राम' ड पाठ ३ 'माक्य- ज. पाठ. Y 'नुसारणेन' ख. ग. छ.


३१०

रसमलर्युपेते मालतीमाधवे

व्याघ्राघातमृगी कृपाकुलमृगन्यायेन हिंसारुचेः पाप ! प्राण्युपहारकेतनजुपः प्राप्तोऽसि मे गोचरम् । सोऽहं ग्राग् भवतैव भूतजननीसृप्नोमि संङ्गाहति- व्यस्वस्कन्धकवन्धरन्धरुधिरग्राग्भारनिष्यन्दिना ॥ २९॥

व्याघ्राघ्रातेत्यादि । व्याघेण शार्दूलेन आघातायाम्, आम्रातेत्युक्तिः 'प्राणैः पश्यन्ति पावः' इति वचनात् साग्रहमोप्रातेनानुनृत्य जिघत्सया गृहीतायांमिति ध्वनति । मृग्यां हरिण्याम्, कृपया कारुण्येनाकुलस्य - मोहितचेतसो सृगस्थ हरिणस्य न्यायेन क्रमेण । न्यायश्चाकिञ्चित्कुर्वाणस्य तया सह स्वयमपि विनाशोद्यमः । तथाविधोऽयम् । तवापि प्रियाविषयेण कारुण्येन मदभियोग इत्यर्थः । हिंसारुचेः प्राणिबधे रुचिरेतिरागो यस्य । पाप देवीपूजाविघ्नकृत्त्वेन दुष्कृतकारिन् । प्राण्युपहारकेतनजुपः सहस्रकृत्वः पूजार्थ कृतेन शरीरिणामुपहारेण निष्कृपजन विजयचिह्न ध्वजं प्राप्तवतः । अथवा प्राण्युपहारकर्मणि केतनं निमन्त्रणं दीक्षामित्यर्थः । 'श्राद्धे नार्हन्ति फेतनं' इति स्मृतिप्रयोगात् । प्राप्तोऽसि न तु मया यज्ञतः प्रापितोऽसीति नियतिचोदितत्वमाह । मे इति कायप्राणमनो मन्त्रतन्त्रबलैर्विशिष्टत्वोक्तिः । गोचरं हस्तप्राप्यं देशम् । सोऽहं यः त्वयैवं स्वयमेव कोपितः सोऽहमित्यर्थः । प्राक् अस्याः कन्यायाः पूर्वमिति पश्चातदुपहारस्यापि विधित्रितत्वात् । भवतैवेति आास्तां रक्ष्यभूता, रक्षितम्मन्यतया समागतेन त्वयैवेत्यर्थः । ब्राह्मणीतो ब्राह्मणस्य मुख्यतया प्रधानहविषां त्वयैवेति वार्थः । भूतजननीं भूतानां अस्तिप्रत्ययविपयाणां चराचराणां सृष्टिः, मूलप्रकृतित्वात् । 'भूतानां प्राणिनः श्रेष्ठाः' इति वचनात् । ऋलोसि प्रीणयामि । खड्गाहत्या खड्गप्रहारेण, व्यस्तस्कन्धस्य पृथक्कृतफण्ठमूलस्य । "स्कन्धो भुज- शिरांऽसोऽस्त्री" इति वैजयन्ती । अत एव कधन्धस्य शिरोरहितस्याधःकायस्य,

'चेतनजुपः' ख, 'केन जुपत. ८. पाठः २. 'सोऽय' इ. पाठ 'स‌ङ्गाद्दतिच्छिन्नस्कन्ध' क जः 'जः 'सद्‌गा हतव्यस्त' च. पाठः

१ 'माघ्राननेन' क. छ पाठ २ 'मपि नाशो' न पाठ ३ 'त्त्रयैव स्वय' क ख ग घ. छ पाठ ४ 'पूर्वमित्यर्थ', 'पश्चात्', ५ 'रस्य विधि' ज. पाठ.

६. 'रक्षकम्मन्य' छ. पाठ.



पञ्चमोऽङ्कः ।

माधवः - आ दुरात्मन् ! पापण्ड ! चण्डाल !

असारं संसारं परिश्वषितरलं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् । अदर्प कन्र्दा जननयननिर्माणमफळं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ ३० ॥

३११

'कबन्धोऽस्त्री क्रियायुक्तमपमूर्षकलेबरं ।'

इत्यमरः, रन्ध्र कण्ठनाळविवरं, तस्य रुधिरप्राग्भारं शोणितमरं निष्यन्दितुं शीलं यस्य । प्राग्भारग्रहणं युवत्याच्छ्रीमत्वाच्च प्रत्यग्रसमअधातुत्वं प्रकाशयति । जत्र रौद्ररसो व्यज्यते ।' निदर्शना दृष्टान्तो वा अलङ्कारः ॥ २९ ॥ -

अथ गुणविशेषनिरपेक्षं तस्य दारुणत्वमनुचिन्त्य सामर्षमाह-असार- मित्यादि । सार उपादेयोंऽशः, तद्रहितमसारम्, अस्या एव सारत्वात्, संसारं जननमरणादिवरङ्गसङ्कलं तापत्रयनाडवाभिघातदुः स्थितं लोकव्यवहार- सागरम् । परिनुषिवरलं स्तेनापहृतसर्वोचरवस्तु, अस्या एव रत्नत्वात्, त्रिभुवनं स्वर्गमूतलपातालाख्यं लोकत्रयं, तदवान्तरमेदविषयत्वात् सप्त चतुर्दशसंख्यानाम् । निरालोकं आलोकः प्रकाशः तच्छून्यतया ध्वान्ता- क्रान्तम्, अस्या एवं प्रकाशत्वात् । मरणशरणं प्राणत्याग एव रक्षिता शोक- दुःखतो यस्य, बान्धवजनं बन्धवः पित्रादय एव बान्धवाः, स्वार्थे तद्धितप्रत्ययः, तेषां समूहम् । अदर्पम्

'प्रीतिनिर्वृतिनिनानामरागविषयेऽपि यः । प्रवृत्तिं कुरुते भावः पुसां दर्पः स उच्यते।'

इति लक्षितवर्षरहितं, कन्दर्प कामम्, अस्या एव दर्पहेतुत्वात् । जन नयननिर्माणं जनानां लोकानां चक्षुरिन्द्रियस्य ब्रह्मकर्तृकां सृष्टिम्, अफ लं

१. साथ दुरा' क. च. छ. स. य पाठः २. 'पासण्ड' ज. स. नः पाठः

१. 'यद्वान्तर' या ग. घ. ८० ज पाठः २. 'रक्षिताशेषदुःयावः ग. पाठः


निष्प्रयोजनम्, अस्या दर्शनस्थव फलत्वात् । जगत् सर्वमेव लोकम्, जीणी- रण्यं चिरन्तनतया फलकुयुगपलवाडिशून्यं दावदनं वनन्, अस्या अभावे जगतोऽसेन्यत्वात् । विधातुं कर्तुम्, व्यवसितः निश्वनं कृनवान् । कर्तरि निष्ठा।

"किश्चिदाचरितं कार्य व्यवसायः समुत्थितः । ऑकार्यसिद्धेरजळो यस्य सो ऽपि तदाह्य. ॥"

इति दिवाकरः । कथं व्यवसितोऽसि ? केन प्रकारेणाध्यवसितवानसीति करणं तावद् दृरे कतमध्यवसायोऽपि चेतनस्य दुष्कर इति द्योत्यते । धत्रानया दुःखरूपस्य संसारस्य सुखप्रतीते जैनि (१०) स्त्व, त्रिभुवनस्य भूषितत्वः चन्द्रिका- दिभ्योऽपि लोकस्य प्रकृष्टलावण्येनोद्दीपकत्वं, बान्धवजनस्य गुणगणेनिंगलितत्वं, कन्दर्पस्य अपदेऽपि जयाशंसाया विहितत्वं, जननयनानागाकार तौन्दयर्यानन्दितलं, पुष्पतयेबोद्यानरय जगतो विलाजिजनोपभोग्यत्वापादनं च क्रमाद्यज्यते । संसार दीनामुद्देश्यानामसारत्वादीना वियेयानां च पायः पर्यायत्वेऽपि पुन र्यदुक्तिः त्रियानुरागरिपुरोपधिवशचेतसो वक्तुर्न क्रेपलं न दोषः अपि तु गुण एवेत्ति मन्तव्यम् । 'दोषोऽपि गुण कचित् दचिनो में।' इति व्यप्रकाशोक्तः,

'अविशेषेण पूर्वोक्तं यदि भूयोऽपि कीर्त्यते ।

' तदेकार्थ रसाक्षितचेतसां तन्न दुष्यति ।'

हांत श्री मोजवचनाच्च । अन्न च प्रकरणाटोको चीर्णन्य कन्यारत्नरय यत् गमानर्ण

त्वयोपक्रान्। तदेतत् संसारादीनामसारताकरणादिति बस्तुसम्वन्धारा त्वेनोपमा

परिकल्पिता । मालानिदर्शनालङ्कारः । अथवा मालतीम रणोपक्रमस्य

संसारासारताकरणादिभिरध्यवसितत्यान तिगयोंक्तिः । तस्य मध्ये मरणडारणं

चान्धवजनमिति सहचर भिन्नोऽप्यर्थः प्रविष्टः । तस्योपमात्वाभावात् सोऽपि दोषः

पूर्वपरिहारेणेव दत्तोचरः । अत्र करुणरसो ध्वन्यते । रिपुं प्रत्यसूया च ।

१. 'सर्व एव लोक' ज. पाठ 'पस्वधन्यं क, न ८. ज पाठ

'अभावेऽसेव्य रु. ग. घ पाठ ४ अरायमिद्धे रा ग घ द ज. पाठ ५. 'यथ

सोऽपि' ल, पाठ ६. 'रोपरसदिवश' रा. ग. घट ज. पाठ. ७. 'वन्धागम्वन्धनोपना'

.क. छ. पाठः.


अपि चे । रे रे पाप ! प्रणयिसखीसलीलपरिह। सरसाधिगतै ललितशिरीषपुष्पहननैरपि ताभ्यति -यत् । वपुषि वधाय तन्त्र तव शखमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ।। ३१ ।।

पचमोऽङ्कः ।

९१६

'अरे ब्राह्मणडिम्मे'त्यादिना 'दुरात्मन् पापण्डचण्डाले त्योदिना च अन्योन्य- संरब्धवचसा तोटकम् ।। ३० ।।

पुनस्तदपराधानु चिन्तनान्मूर्छल्क्रोध आह-प्रणयिसखीत्यादि । प्रण- यिनीनामिति स्वशरीरेभ्योऽप्यस्मिन् सेह विवशतया दयालुत्वं बोत्यते, सखीनामिति खेइबिलम्भभूमित्वम्, तासा सलीले परिहासरसे प्रियजनानु- करणसहिते क्रीडारागे ।

'मनोमधुरवागनचेष्टितैः प्रीतियोजितैः । प्रियानुकरणं लीला सा स्यात् स्त्रीपुंसयोरपि ।।'

इत्युक्ता लीला । 'द्रवकेळिपरीहासाः' इत्यमरः । अधिगतैः प्राप्तः । ललित शिरीषपुष्पहननैः अम्लानतया मृदुकैः शिरीषपुष्पैयें महाराः तैः । अथवा कलितैरतोदजनकैरिति हननविशेषणम् । ताभ्यति दवस्पृष्टं नवकिसलयमिद ष्कानं भवति । तत्र वपुषि तस्मिन् शरीरे विषये । उपक्षिपतः समीपे प्रेरयतः । अथवा प्रस्तुवानस्य वधाय शस्त्रसुपक्षिपत इति अत्यन्तवैषम्यादविवे: फित्वमाह । अकाण्डयमदण्डः अचिन्तितत्वादकाळ-एवाशनिवद् झटिति प्रवृत्त इत्यर्थः, यमस्य कालस्य दण्ड इवेति ।

'अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ।'

इति बचनात् ममदण्डग्रहणम् । प्राणहरणे च भुजस्य पर्याप्तत्वं द्योत्यते

भत्र विषमं काव्यलिन्नमुपमा चालङ्कारः । मणयिसखीत्यादि संफेटः, रोष

भाषणात् ॥ ३१ ॥

१. 'च। अरे पाप' स. च, 'च। अरे भरे पाप' घ, च। रे पाप' में.

पाठः १. 'शिर प्रकाण्डयमदण्ट' क. पाठ

१. 'व्लादि भान्योन्य' स. ग. ५.७ जः पाठ', 'सतीति श्रेड' फ

६. 'इति मनुवचनाद्' क. छ. पाठः


३१५

इसमझर्युपेते मालतीमाधवे

अघोर - दुरात्मन! प्रहर ग्रहर। नन्वयं न भवसि ।

मालती-पैसीद साहसिथ णाह । दारुणो क्खु ऐसो हदासो । परित्ताअसु में णिदत्तिअ इमादो अणत्थसंगुआदो ।

(प्रसीद साहसिक नाथ, दारुणः खल्वेप हतागः। परित्रायस्व मां निवृत्त्यास्मादनर्थमंझयात् ।।

कपालकुण्डला-भग न्! अगमत्ता भृत्वा दुरात्मानं व्यापादय ! माधवाघोरघण्टौ - (मालतीफपालकुण्टो प्रति) अयि भीरु ।

सोल्लुण्ठमाह - प्रहर प्रहरेति । मयि महर्नु तवे का शक्तिरित्यर्थः । तदेवाह-धयं न भवसि । अयमीदृशो जळः, त्वमित्वायाति मध्यममयोगात् । न भवसि इटिति विनन्क्ष्यसीति वर्तमानः ामीप्ये ल्ट ।

नेहादधयशहिन्याह- पसीदेति । प्रसीद साहसिक नाथ । दारुणः खल्वेप हताशः । परित्र यस्नह्न मां निवृत्यास्मादनर्थसशयात् । प्रर्सीद अनुग्रहं कृरु । तत्र हेतुः दारुणः क्रूरः, खलु मसिद्धा, हताशः हता अधर्मविषमतया दुष्टा आषाा अभिप्रायो यस्थ । अभवा दूपिता स्वदुश्चेष्टितैर्दिशो येन। प्रसाद- प्रकारमाह--अस्माद्विग्रहरूपात्, झूनर्पसंशयात् व्यसनसन्देहात्, एकान्त- विजगस्यान्यतरस्मिन् अनध्यवसेयत्वादित्यर्थः, निवृत्य विरम्य, मां रक्षेति स्वदपाये मदपायस्यापि नान्तरीयकत्वात् त्वद्रक्षणमेव मद्रक्षणमित्यर्थः । 'णिन्वच्चीमदु' इति पाठे निवर्त्यतां भनतेति शेषः । "जुगुप्साविरामप्रमादार्थाना- झुपसंख्यानम्” (v. २. ३. २८) इति विरामार्थत्वात् पश्चमी ।

अप्रसन्तः भवहितः । व्यापादय मारम ।

मालतीकभाल्डुण्डले प्रतीति यभासंख्यमन्वयः, माधवो मालती लक्षीझत्याघार घण्टः कपालकुण्डलामित्यर्थः । उक्त्यैक्यं नाटकन्यायाद्रसा- भिनयनिवन्धनञ् ।

१. 'अधार-भा दुरा' क ज. म. पाठ २ ये भयसि' १. च. ७. पाठः ३. 'पर्साद णाह नाहमिश्र 'अर्ज' म्. ल. श. म. पाठः. ७. ज. पाठ.. ६ सडादो' ज पाठ 'अगं न भयसि' ग, 'ननु स्व णामदारुणों' क. पाठ ४. ग. च.ए, 'णिव्यत्तअदु' 'प्रति-भैर्य' क. पाठः *गिअनी अदु' क.

१. 'तनाशति' पाठः


पन्चमोऽङ्कः ।

धैर्य निपेहि हृदये हत एव पापः किं वा कदाचिदपि केनचिदन्वभावि सारनासंगर विधाविभकुम्भकूट- छुष्ट्वाकपाणिडुलिशस्य हरेः प्रमादः ।। ३२ ।। (नैपथ्ये कलकलः । सर्वे आकर्णयन्ति ।)

३१५

(पुनर्नेपथ्ये) मो मो मालत्यन्बोषणः । इयममात्य भूरिवसुमाश्वास-

धैर्यं निषेद्दीत्यादि-निघेहि स्थापय, तस्य चलितत्वात् । इत्त इति बूतत्वेन निर्देशो नात्र संशय इति घोतयितुम् । एष इति माधवोको कापा- लिकः तदूक्तौ माधवः परामृश्यते । पापः महापातकपुलकञ्चुकितत्वात् पूजा- घातकत्वाच। झिमिति प्रश्ने । वेति विकल्पे । कदाचिदपि वा केनचिद्वा- किमन्वभावि प्रत्यक्षमकारीत्यर्थः । सारङ्गसमरविधौ हरिणेन सह युद्ध- करणे । इसकुम्भ कूटकुट्टाकपाणिकुलिशस्य गजशिरःपिण्डरूप सै लशिखर- तक्षणभीलानि हस्तस्थितानि वज्राणि यस्य । 'कुम्भौ तु पिण्डौ बिारसः' इति, 'कूटोऽस्त्री विस्सिंरं शृङ्ग' इत्यमरः । कुम्मयोः कूटश्वेन रूपणाबू इभस्य हैशलत्व- रूपणसिद्धिः । 'जश्पमिक्षकुडलुण्टवृडष्पाकन्' (२०२.१५५) इति पाकन्- प्रस्वयः । पाणिकुलिशशब्देन हस्तस्थिता नखा अतिशयोक्त्या ध्यवसीयन्ते । कूटत्वोक्तेः कुलिशत्वोक्त्यौचित्यं वज्रस्य सिखरिशिखरदारणशक्तिप्रसिद्धेः । हरेः सिहस्य, इन्द्रस्येति च. त्फुरति । प्रमादः लक्षणयानवधानकार्य व्यसन- मिति यावत् । अत्र वीररसो ध्वन्यते । वैधर्म्यतः प्रतिवस्तूपमा, एकदेश- विवर्तिरूपकम्, अतिशयोक्तिश्चालङ्कारः ॥ ३२ ॥

मालत्यत्वेपिणः मारुतीगन्श्रेष्टुं शीलं येपाम्,

तदन्वेषणार्थमित

स्ततः परिभ्रमणशीला इत्यर्थः। आश्वासयन्ती सुनिमित्तादिकथनेन बीत

गोकं कुर्वाणा । अप्रतिहतगतिः सर्वपशीनज्ञानसामर्थ्यो । 'गत्यर्थ बुद्धयर्थः

१ संहतिविधा अ. पाठ

२. सर्वा' खः पाठ. ३ 'ध्ये) मालस्य ख

पाठः. ४. 'विण सैनिका इयं ए. स नः पाठः

१. 'प्रस्वक्ष्यकारी' ए. प

*. 'अन राइरसो' फं. छ. पाठः


रसमध्वर्युपेते मालतीमाधवे

यन्ती अप्रतिहेतगत्तिर्भगवती कामन्द की समादिशति पर्थषष्टभ्यसामेतत् कराला यतैनम् ।

नाघोरघण्ट । दैन्यत्र कर्मे तद्द। रुणाद्भुतम् । न करालोपहाराच फलमन्यद्विभाव्यते ।। ३३ ।।

कपालकुण्डला- भगवन्! सर्वतः पर्यवटॅब्धाः स्मः । अघोरघण्टः-सम्प्रति विशेषतः पौरुपस्यावसरः ।

इति बचनाद् गतिशब्दो ज्ञानमाह । 'गौ गमिरबोधने' (२-४ ४६) इति नमेर्वोधनोर्थत्वमप्यस्तीति ज्ञापकाच्च । पर्यवष्टभ्यतां परितः सर्वतः आक्रम्य- ताम् । एतदित्युक्तेः समीपगतस्वं वक्तुज्ञेयम्, करालायतनम् ।

पर्यवष्टम्भे हेतुमाह-नाघोरघण्टादित्यादि । अन्यत्र अन्यस्मिन् पुरुषे । दारुणाद्भुतं क्रूरं मुग्धस्त्रीवधरूपत्वात्, आश्चर्यम् उपर्यलिन्दवर्तिन्याः सखीजन- मध्यादर्धरात्रे समाकर्षणात् । करालोपहारात् फरालायै बलित्वेन दानात्, अन्यत् फलं प्रयोजनम् । विभाव्यते निरूप्यते । इति समादिशतीति सम्बन्धः । 'अन्यारादू' (२-३-२९७) इत्यादिना अत्यशब्दयोगे पश्चमी । अत्रानुमान- मकङ्कारः । अनुमानाख्यं गर्भानं चेदं, किम्मतोऽभ्यूहनात् ।। ३३ ।।

काप। क्लिकं कापालिकी सैभममाह - पर्यवष्टब्धाः स्मः उपरुद्धा मवामः, श्रमात्यसैनिकैरित्यर्थात् ।

फापालिकः सभीरमाह-सम्प्रति बहुजनोप्रोथे, विशेषतोऽ विशयेन, पौरुषस्य पराक्रमस्य, अवसरः समयः । पूर्वमेकेनैकस्य जमे तादृशस्य यशसोऽनुत्थानाद् बहूनां त्वेकेन पराजये सर्वश्वाष्यत्वात् प्रयततः परा-

१. 'हतप्रतिज्ञा भगवती' क, 'इतप्रज्ञाचक्षुर्भगबत्ती' ग, 'इतप्रज्ञागतिर्भगवती' म

पाठः २ 'न्दक। व. समा' क. स. म. पाठः. । 'तनं द्रुतम्। नाघोर' क. पाठः ४.

'दन्यस्थ' क, घनः स न, 'दन्यस्मात्' ज. पाठ ५. 'तद्भीषणा' फ, 'तद्दारुणार

कृते' का, 'तद् दारुणं भवेत्' छ, 'तद् दारुणावभूत्' अ. पाठः ६. 'भगवन् पर्यं'.

7. अ./स. न. पाठः ७ 'इच्मौ स्त्र' छ पाठः.

१. 'नार्थोऽप्यस्ती' . पाठः ३. 'आापनाथ' क. पारूः. है 'कामर्थमाई,


पम्चमोऽद्दः ।

भालती हा वाद! हो मअवेदिः परिचाअहि परिचामहि । (हा तात! हा भगवति! परित्राहि परित्राहि ।) माधयः - भवतु । 'वान्धवसमाजसु स्थितां एनां विचार्य दुरास्मानं व्यापादयामि ।

(मालतीमन्यैतः प्रेरयन् परिक्रामति ।) माधवाघोरघण्टौ - (अन्योन्यमुद्दिश्य) गैरे रे पाप! कठोरास्थिमन्धिव्यतिकर घणत्कार मुखरः स्वरस्नायुच्छेदक्षण विहितवेगब्बुँपरसः ।

क्रमणीयमित्यर्थः । 'गगनतलप्रयाणबेग' इत्युक्तौ गगनगमनशक्तयोरप्यनयोरधर्म- पाशबद्धत्वाद् गतिभझो जात ईत्यवसेयम् ।

स्वबनवचनं बहिः श्रुत्वा सोत्कण्ठा मालत्याह- हा वात! ह। भगवदि! भूरिवसुरिति कामन्दकीति च द्वयोः स्मारितत्वात् तयोर्दुःखमनुसन्धाय तन्नाम-

माहं रोदितीत्यर्थः ।

बान्धवसमाजसुस्थितां बन्धुसमूहे निर्भयत्वेन स्थिताम्। भयत्वित्या दिर्विद्रवः, फापालिकवधानात् ।

अन्यसः पूर्वस्थानाद् बन्धुजनाभिमुखं स्थानान्तरे प्रवर्तयन् । अथ, प्रियापरिर्भवस्मरणानुशयात् पूजाविधाताच्चोद्दीपितकोषावाहतुः- कठोरास्थीत्यादि । कठिनानामस्थिग्रन्थीनां सन्धिवन्धास्थिनां व्यतिकरात् सम्पर्काव् घणत्कारेण कृष्णपाषाणकुट्टाकटर, सङ्घट्टशब्दसदृशेन शब्दविशेषेण मुखरो वाचाटः । खराणां फर्कधानां वायूनां सन्धिबैन्धसिराणां छेदेन

- १. 'हा अम्बा हा भअव' प. च. पाठ, २. 'यदि। माग 'क, ७. या झो न. पाठः

३. 'स्थिता मान्तों विधाय' क स मः पाठः ४. 'न तत्समक्षमेन दुरा' फ,,

'व सत्समक्षमेने व्यांपी' छ. जस. न. पाठ ५. 'न्यत कापालिकं चान्यत' प्रे क पाठः,

१. 'प्रेषयन' पारः ७. 'आ' पाप' क. ल. ब, 'रे रे पाप' उ. च, 'आः रे रे, पीप.

'रणत्कार' क. श. न. पाठः ९ 'क्षणिजनितवेगन्यातष्कर.' छः

অ. पाठः

पाठः १०. 'व्युपश्चम' क पाठः

१. 'इत्युक्को' . ग. घ. ज, इत्युक्फे

पाठः, २० व्यवसेयः' म. घ०

पाठ ३० 'तात भगव' क... प. ए. ज. पाठ ४. 'ग्रहणमनुसन्धाय रोदि'

१. पाठः ५० बन्धनसिरा' पाठ..


३१८

रसमझ प्रेपेठे मारुतीमा घरे

2 निरातङ्कः पङ्कण्वित्र पिशिरुपिण्डेषु निषत- ' असिर्गात्रं गात्रं सपदि लवश्वस्ते विफिरतु ।। ३४ ।। (इति निष्क्रान्ताः संर्व ।) हति मालतीमाधवे कपज्ञानवर्णनं नाम !! पश्चमोऽङ्कः ।।

क्षण स्वल्पकालं विहितः कृतः पनननेगस्य व्युपरसः शमनं यस्य । दारुण- दारुदारणप्रवृत्तम्येव परशो परिणतलता पाशचन्धनेन किंचिद्विख्ग्नात् । निरातङ्कः आशद्वारहित उति नातदन्वाभावो लक्षणगोच्यते । पल्क्तेषु कर्द- मेष्विवेति मध्य कठिनद्रव्यामानात् । पिशितपिण्डेषु अमस्फिगादिप्रदेश- मांसवनेषु । असिः खर्ग गात्र गात्रं पत्येकमज्ञानि । सपदीति क्रोधस्य कालान्तराक्षमल्ल प्रकायति । लश्शः तिलवत ऋण ऋणं कृत्वा । विकिर दिक्षु विक्षिपतु । विधौ लोन् । भन्न रोद्रो व्यज्यते । स्वभाबो- क्तिरलद्वार । कठोरास्थीत्यादियनसाय, एवशक्त्युक्तेः । सम्फेटारूयमार- भय्यां चेत्म् ।

"सम्फेट. स समाघातः उन्ः सरब्षयोर्द्वयोः ।" इति वचनात् ।। ३४ ।।

निष्क्रान्ताः जर्न इति-

"दूराध्वान वच. युद्ध राज्यदेशादिवि लवम् । उरो भोजन ज्ञान झुरत नानुलेपनः ।।

*ग्नरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत ॥"

इति वचनान् युद्ध कापालिकवर चापारे 'विष्कग्भकेण सूचयिष्यन् पात्र- निष्कागणेनार, परिसमापयतीत्यश्शे पमतिमङ्गलम् ।।

सालतोस। दवस्यत्थ पम्द्रमाक्षार्थचर्चनन ।

पूर्णज्योतिःप्रसादेन चके पूर्णसरखती ।।

।। इति पश्वमाहूः ॥

7

१ 'निरातईज गर

३ उण्षु स. ८. नऊ. पाठः

३. 'विलसन्नयि'

पाठ

१. 'दारुणि तह' क, 'बारुणप्र' ए. ग. ন. ঘ. पाठः


रुपालकुण्डल। आः पाए। हुरात्म! मालतीनिमिचं विनिपातितास्मद्गुरो ! याधरुहत०९।७५ वयः स्मिथसरे निर्दयं निघ्नत्यपि स्त्रीत्यवज्ञातः । (सको) तन्वश्यमनु भविष्यसि कपाल- कुण्डलाकोपस्य ग्लिखितम् ।

(प्रेविश्य )

अथ विष्कम्भकमार भते - प्रविश्येति । [अ] "आस्तु स्यात् कोप- पीडयोः' इति वैजयन्ती । मालतीनिधि मालतीहेतोरिति विनिपातनक्रिया- विशेषणम् । मालतीनिमित्चगित्युक्तिः निमित्तयतायां तत्था वैरानुबन्धं धोतयति । दिनिपातितास्तद्ग्ररी प्रभापितः, अस्पाकमिन्यात्मनि बहुवचनं तन्निग्रहगात सूचयति, गुख्येन इत्वनुवादेन समरभुवि तस्य माधवेन पदेन हतत्व ज्ञाप्यते । राधवहतक सा संज्ञनष्टशील इत्याकाशेऽभिमुखीकृत्योक्तिः । तस्मिन्नवसरे इति विनिपातितेत्युक्तस्तद्विनिपातनकार १९८र्थात्, निर्देयं नि- घ्नत्ती निष्ठुरं प्रहरी, अप्पीति कस्यावध्यत्वं प्रकाशयति ट्रीत्यवज्ञाता स्त्रीत्वेनोपेक्षिता ।

'अवध्या अणा गावः लियो चालान जातय.'।

इति स्मृतेः । अनया नीचे घृणया नायकस्य शोभाख्यः सात्त्विकगुणः एका- शितः ।

'हीने घृणात्रिके रपर्धा शोभायां शौर्यदक्षता ।'-

इति वचनात् । सक्रोधमिति - तदपकारानुसन्धानात् फोघविका अभि-

१. (खतः प्रावधति रुपा कराएः छ जब. पाठः २ था.

दुरात्मन् क स. ए. य, 'था पाप माल' छ पाठः ३ 'व्यापादितास्मद्गुरो'

क. च. स. न, 'निपातितास्मद्द्युरो' छ पाठ

'अस्मिन' छ. पाठ', ५.

'कोपस्य हिजाम्मर्त' रु. २८, 'कोपनिङ्गंभितस्य फसं ८. प. ५, छोपस्य'

फर्स अ. पाठः.

'विष्कम्भमारराते' यख, पाठः २ 'ति निपातन' ८. ग ६. ए. छ. रा

पाठ ३. 'बैराग्यानुबन्यं

पाठः


६१०

इसमझर्युपेते माख्तीमाषये

शान्तिः कुतस्तस्य भुजङ्गशत्रो- यस्मिनमुक्तानुशया सदैव । जागर्ति दंशाय निशातदंष्ट्रा- कोटिदिँपोद्गारगुरुर्भुजङ्गी ।॥ १ ॥

नीयेत्यर्थः । तदिति तस्माद्यतोऽहं जीवामीत्यर्थः । अवश्यमन्यभिचरितं कपालकुण्डलाकोपस्य कपालकुण्डलेति न तु मदित्यनन प्रसिद्धप्रभावत्वं थो- • क्यति । विलसितं विपाकम् ।

उक्तमर्थ निदर्शनेनोपपादयति - शान्तिः कुत इत्यादि । शान्तिर्मनसो निर्वृतिः कुतः कस्माद्धेनोः, सदा शङ्कास्पदत्वेनोद्विग्नत्वात्, भुजङ्गशत्रोः नागमिथुनात् पुमांसं हतवतः । यस्मिन् विषये, अमुक्त । नुशया अपरित्यक्त- दीर्घद्वेषा ।

'पश्चाचापे त्वनुशयो दीर्घद्वेषानुवन्धयोः ।'

इति वैजयन्ती । सदा नित्यम्, एवकारो, भिन्नक्रमः, जाग瀨ब न निद्रात्येव, जागृ निद्राक्षये' इति धातुः, अवहितैव छिद्रान्वेषिणी वर्तत इति यावत् । • दंशाय दंशनार्थं । नि ज्ञातदंष्ट्राकोटिः तीक्ष्णदंष्ट्र।आ, विषोद्‌गारगुरुः गरलोद्व मनेन गुर्वी अप्रतिहतसामर्थ्य, भुजङ्गी हतस्य नागस्य विरहविधुरा सहचरी नागी । अत्र वैधर्येण दृष्टान्तोऽऊङ्कारः, कापालिकस्य तद्धन्तुर्माधवस्य तत्मति- चिकीर्षोश्च स्वस्याः 'तदवश्य' मिति वाक्यांक्तानां विम्बभूतानां पैषोक्तेः भुजङ्गेन ठच्छत्रुणा मुजइत्या च प्रतिबिम्भत्तस्य स्फुटत्वात् । 'अनुभविष्यसी'त्युक्तस्य कुत इति वैधम्र्येण समर्थनाच्च वैधर्म्यदृष्टान्तत्वम् । अथवा पूर्ववाक्यमनपेक्ष्व पर्या लोचने अप्रस्तुतप्रशंसा, प्रस्तुतस्यार्थस्य अप्रस्तुतमुखेन गम्यमानत्वात्, अतिश्यो तिर्वा प्रकृतम्यार्थस्य समेन, निगीयीध्यवसानात् । अवश्यमनुभविष्यसीत्यादि विरोधनम्, संरब्धोक्तेः ॥ १.।॥

१. 'काटी' क पाठः

६. 'कोटी' ए. ए गएछ पाठ

३. 'पघोषैः' पाटः

पाक्येनोफाना' च. पाठः०


षष्ठोऽङ्कः ।

(लैपथ्ये)

हे राजानभ नवयलामाझ्या सश्वरवं कर्तव्येषु श्रवणसुरार्ष भूमिदेवाः पठन्तु ।

३२१

अथ 'नन्दनाय राज्ञा प्रतिपादिता' इति पूर्वग्रस्तुतत्य नालती विवाहोत्स- वस्यानुसन्धानं करोति कविः नायककार्यहेतोः - नेपथ्ये। हे राजान इत्यादि । इत्यादिद्यतीति वक्ष्यमाणेन सम्बन्धः । आदेगा हारः- हे राजान इति । राजमहणं चक्रवर्तिना पद्मावतीश्वरेण प्रवर्तितत्वाद् उत्सवस्य प्रतापानुरोगावनताः सामन्ता एवं सृत्यकृत्यं वहन्तीति द्योतनार्थन् । चरमवयसां चरममन्तिमं बयो जीवनकालो येषाम्, नवतिं वैर्पाण्यतीतानां दश्चमीरथानामिति यावत् । वृद्धत्वोक्त्या धर्मज्ञत्वं लक्ष्यते । अन्यथा पैश्वादिनद् वृद्धत्यन्यवहारस्यैनायोग्य - त्वात् । -

"न सा सभा यत्र न सन्ति वृद्धाः न ते वृद्धा ये न वदन्ति धर्मम् ।"

इति वचनात्. तेषां वैदिकलौकि चारनिष्णातानाम् । आज्ञयां नियोगेन । कर्तव्येषु अनुष्ठेयेषु कर्मस, तोरगस्त मोवम्भनवितानवन्धनमण्डपमण्डनादिषु, सञ्चरवं प्रवर्तध्वम् । आज्ञया सम्वर व्वमिति 'रानस्तृत्तीयायुक्तात्' (१-३-५४) इत्यात्मनेपदम् । श्रवणसुग अर्थानुरान्धानं विनाप्याकर्णने मन्नलसाबनं पुण्याहस्वस्तिवाचनादिकं सहस्रनामादिकं चेत्यर्थः, भूमिदेवाः ब्राह्मणा', तेषामेव याजनेऽविकारान्, पठन्नु लधीगन्ताम् । चित्रं गीतवाद्यनतनादि- विविधप्रकारविश्लिष्टम्, नानावचन निवहैः बहुप्रकारा हरिहरपितीमह स्कन्द- फेन्दर्परंद्राणीन्द्राण्यादिदेवताविशेपत्तुतिपरा बचनसमूहा येषां तैः, नटनर्तक- तालरवचरचारणादिभिरित्यर्थः, [चेष्टयतां] प्रवर्त्यताम्, मङ्गलेभ्यः अभ्युद- यार्थमायुरारोग्यैश्वर्यसौभाग्यपुत्रसम्पदादिफल्साधनत्वगेदाद् बहुवचनम् । प्रत्या-

१. 'नेपथ्ये' क. ग. छ. ज. प पाठः १. 'भो राजानः' क छ.ज

न पाठः.

*. 'नेपथ्ये' ग. घ. ए. पाठ. २. वर्षाणा श्रती ज. पाठः०, ३० 'अश्वादेरिव,

प्रवृद्ध' क. पाठ ४ 'कन्दन्दिरारद्राणी' व.

कपाचकृण्डल। बलिती मालवियपरिकर्मी। तलाइ प्रदेधादन्य धारं प्रत्याभिनिविष्टा वागि।


प्यमङ्काय निष्यनुज्ञान 

'भवियानानि हि सः पूज्यपूযানজিওমः।

प्रेमष्टन इति विभूतिपूर्ण निर्ष सि अनुगमनं लेने को वे परिमः। हैरान वा रोपणा, 

 सरकुक्रा सहतात्। माधवका शतिमा निहित्य। अभिनिविष्टा नियती बिनपिपास।

॥ हनि सिप्सम्यकः ॥


वलः आणत्तोलि णथरदूवतगन्मघरवष्िणा समअरन्देण हण जाणीटि दाब एनेष्टुहं पउत्ता माण्दी ण वे्ति। प्रा जाव आणन्दटदस्मर | न


(आकप्तोऽसि नगरदेवतागम॑गरदवतिना यमकरन्दन नाथेन-- जानीहि तावदितामुखं धर्ता माख्ती न वेति । तदयातठानन्दयिप्यामि ।)


(ततः प्रविणनो माववमक्रन्दौ ।) मायवः माटयाः प्रथमावछोकनदिनादारभ्य विर्तारिणोभृरः खदविचशनसूगदश्ण नीतस्य कटिं पराम्‌ | य सरसयन्वभिनयाया :माग्यत-- नतः प्रविदति करस इति ।


-खर्हसः -- आणरद्यीत्यादि । आनप्नोऽसि नगरदेवतागभग्रदर्धिना समकरन्दरेन नाथेन । दयक्वरन्दनति -मदरन्साहित्ये तात्पयैमाह । नाथन न्वामिना माघ्रवनेचथः । आनीदहि तावदितोयुखं प्रवृत्त माख्ती सवेति ! इनोयुष्टं एतदेशदे्चवच्तिवदनमिति क्रियाविरेपणम्‌ । प्रसृता परचिता 1 अथवा न्‌ि, जणरयद्रच्िवं चोतयति, श्रेयासि वहुविघ्ानि' दति न्यायात्‌ अनया चोक्तिप्नया साभिपरायकामन्ट कीमद्धेतपू्वमेव नगरदेवतारर्जगरहवतित्वमनयोः, तद्योगाच्च मालल्याद्वदुपरमनमिति प्रकादयते । भविघ्रमद्रलखय गन्तव्यमिति च वचं सद्टयति । तचाचदानन्दयिप्यामि प्रियवचनेनेत्य: ] याञ्च्छच्टरो वाक्यानि अदघारण वा |


अथ ग्मगृहवतित्वेन सूचिनत्वात नायक्रोपनायकयोः प्रवेदमाह -उ; विदत इति ।


प्टाफस्योरन्यदरनिन्गव्तीपन मरणयारन्यतरं निष्टप्य दृष्टो पृष्ट याहमालया इत्यादि । प्रनसाव्ररकमटिराह्‌ जाधद्नोपडक्षितमदनो


[1 ~~~ ~ ~~~ ~ ~ = ~ = व 1 ` का त 1 ~ ज


१. ग्रव्व्चि च्यम द. णाः २ द्धिः क. प्न, ण) ।पर्गदेण द, पीट ३. णा मयरन्द्रसणाद्ण सादृदेण -- अरि ज वाट. ४ गाह मादयन जाया चश ज, दर. ५ तालु द "वच्य पष. प. & ता ज्रं णं आय छ. श्न न य. प्त वगृह. पाट. ्, 'उोनदिदमदार च्यः त. न. परार. ८ किरनागिति.ण कं "विर्तारिभे.' च. पाठ «< भूरस्नट्‌ः ऋ. षट 1०, ˆ "द्पटरदयाः कद ज, श्न, च, पाटः,



१. *अय,रस्वम्तुः ग. च पाट. २, 


षष्ठोऽङ्कः ।

अद्यान्तः खलु सर्वथास्य मदनार्यासस्य सर्वस्य मे कल्याणं विदधातु वा भगवतीनीतिर्विपर्येतु वा ।। ३ ।।

३२५

मकरन्दः - वयस्य ! कैथं भगवत्याः सैमेधाशास्तिर्विप- यैष्यति !.

धानगमनदिवसमादिं कृत्वा, विस्तारिणः स्वयंमव रूपमाधुर्यदर्शनमात्रेण वर्धिष्णोः । विस्तारिभिरित्यपपाठः, भूय इत्यादीनां वैयर्थ्यापातात् । भूयः पश्चात्, स्नेहविचेष्टितैः प्रेमकार्यैः प्रवृत्तिविशेषैः, नित्रलेखनबकुलमालाधारण- दानश्रवणवैवर्ण्यमरणसमयमुक्ताशङ्कप्रलापप्रभृतिभिरित्यर्थः, सृगदृशा मालत्या, परां कोटिं नीतस्य अग्रभूमिमारोपितस्य, "आनन्दस्य परां कोटिमन्व- भवन्" इति कादम्बर्युक्तवत् । अद्य अस्मिन् काले इति पूर्ववदितः परस्य, श्वः परश्वो वेति प्रतीक्षणीयस्य कालान्तरस्यानुपपत्तेः । धन्तः अवसानम् । खलुरवधारणे । सर्वथा सर्वप्रकारेण, सिद्धावसिद्धौ चेत्षेर्भः । अस्येत्यनु- भूयमानत्वाभिनयः, मदनायासस्य कामेन जनितस्य दुःखस्य, सर्वस्य अन्तर्बहिर्देशकौलदशादिभिरुद्दीप्यमानस्येत्यर्थः, कल्याणं प्रियतैमाप्राप्तिरूपं मङ्गलम् । भगवतीनीतिः कामन्दक्या नय उपायप्रयोगः, विपर्येतु विपर्यय मन्यभाभावं वा गच्छतु, तत्राप्तिविश्नोपनिपातात् । अत्र हर्षभृत्याख्यौ भावौ प्रकाश्येते । विकल्पोऽलङ्कारः, तुल्यनलयोः सिद्धयसिद्ध्योः स्पर्धाभावेनो- पनिवन्धात् ॥ ३ ॥

अथ तदळाने माणत्यागोषैमपरं तदीयमाकूतमवबुद्धयोपपत्त्या पक्षान्तर- शङ्कामपनुदति - भगदत्या इति प्रसिद्धप्रभावत्वात् सङ्कल्पसिद्धिं योतयति, समेधाशास्तिः 'बीधीरणावती मेधा' इति वैजयन्वी । मेघाशब्देन तत्कार्य-

पाठ, ३

'यासप्रवन्धस्य से' जाण. पाठ २. 'कर्ष हि भगव' क.

'सुमेधसो नीतिर्विप' क अ. न, 'सुमेधाद्याक्तिः विप' क, 'चा नेधायाक्तिः

४. 'विपर्ययमेष्यति' फ. पाठ..

विप' द पाठ

१ 'सादनम्

पाठः १ 'काल‌द्घामि' यखः 'कालादिभि', ३.

'तमाप्ति' त्र, पाठ. ४. 'चिव स्वरो इलद्वार', ५ 'यमरूपं तदीय',

*प्रसिद्धभावप्रभाव' ज. पाठ..


(गणाद! दिनिआ दट्टमि। पउत्चा क्रां

(

माधवः - अपि सत्यम् ?

मकरन्दः किमश्रदधानः पृन्छमि ? न केवलं प्रक्षा प्रत्यासन्ना च रनवे । तथा टि

अम्माकमरुपद एवं मर्माकीर्ण- जीमृतजालरमिगानु कनिनिनादः ।

भूनो नीतित्रयोग उष्यन, तन्नहिता पाद्यानि वस्त्वल गूयादिति सेह- पूर्वा साक्षीः कथमिन्तप्रकारेण विषयेंष्यतीनि विग्गीना भवि Gઃ ઃ છછછછઃ दशनपवनफेरि फारविमवादिना कानिन न भविष्यतीत्यर्थः । 'मालन्या. प्रः'त्यादि 'कशाभिर्विष्यन्तः आक्षेप धन्य गर्मी अन्य नहक्षेपात् । भगवतीनीनि-

पांइत्यादि । नाथ दिएगा वन । प्रवृचा सन्धिनोमुगं भालती ।

अपिः प्रने, मत्य सिमित्यात्मनम्नादृशं भागधेयमसम्भावयन्नाए । अश्रदधानः अब्धिसन । 'तथेनिभन्ययः श्रद्धा' इति हलायुधः । न केवलं प्राना प्रविधवान किन्न प्रत्यासन्ना सीपीभूना

माळीणनेोपग अनि तथा हि। अम्माक्रमिनादि । एकपदे दिलाने एवं दिनभर न 


गम्भीरमङ्गलमृदङ्गसहखजन्मा शब्दान्तरेग्रहणशक्तिमपाकरोति ।। ४ ।।

तदेहि । जालमार्गेण पश्यामः । (तथा कुर्वन्ति ।)

:३२७

कलहंसः- गाह! पेक्खे पेल्ख । इमे दाव उप्पाडिअराअहंस- विग्भमाहिरा मचामरसमीरण पेळ्ळणुब्बेळ्ळक‌ळिआवळीतरङ्गिदुधाण-

'पदं स्थाने शरे त्राणे पादाङ्के पादचिह्नयोः । शब्द ऽशुबस्तुवाक्येषु व्यवसायापदेशयोः ॥'

इति वैजयन्ती । मरुता वायुना विकीर्णस्य विस्तारितस्य इति प्रावृषेण्यत्वं, ध्वन्यैते, जीमूतजालस्य मेषसमूहस्य रसितं स्खनितं तत्यानुकृतिः सादृश्यं यस्मिन् । गम्भीराणां अगाघोदराणां मङ्गलमृदङ्गानां शब्दश्रवणात्कल्याण- हेतुभूतानां सुरजवाधानां सहस्राज्जन्य उत्पत्तिर्यस्य । 'मृदन्ना मुरजा' इत्यमरः । मङ्गलमृदग्नेति शाकपार्थिवादित्वात् समासः । शुब्दान्तराणायन्त्येषां स्वव्यतिरि- कानां शब्दानां ध्वनीनां ग्रहणे श्रवणे या शक्तिः श्रोत्रेन्द्रियपाटवं तां अपा- करोति निरस्यति । अत्रोढाचमतिशयोक्तिश्वालङ्कारः ॥ ४॥

एहि आगच्छ । जालमार्गेण गर्भगृहगवाक्षरन्भेण । 'जालं गवाक्ष आनामः' इति बैजयन्ती ।

तथा उक्तप्रकारेण, झुर्वन्ति अनुतिष्ठन्ति । पश्यन्तीत्यर्थः ।

णाहेत्यादि- नाथ । पश्य पश्य । इमे तावदुत्पत्तितराजहंसविश्रमाभि- गमचामरसमीरणप्रेरणोहेल्लत्कदलिकावलीतरङ्गितोचानगगनाङ्कणसरोनिरन्तरोद्दण्ड- पुण्डरीकविअगं वहन्ति मइलातपत्रनिवहाः । [उत्पतितानां] उड्नुयमानानां

१ 'न्दर श्रवणशफि' ज पाठः २. 'पेवयास्स पेक्थस्स' क पाठः ३०

'उच्चक्रिअ' न. पाटः.

'समीरणोब्देल्छ' क. च. श. व्ा, 'समीरणोब्येकिअ'

• जः पाठः ५ दुताळगभग' क. छ. न पाठ.


३२८

रसमञ्जर्युपेते मालतीमाधवे

गअणंगणसरोणिरन्तरुद्दण्ड पुण्डरी अविन्भर्म बहन्ति मैन्नळादपत्त र्णिवहा ।

(नाथ पश्य पश्य। इमे तावदुत्पतितराजहंसविश्रमाभिरामचामरसमी- रणप्रेरणोद्वेल्लत्कदलिफावलीश्वरप्रित्तोचानगगनावणसरोनिरन्तरोद्दण्डपुण्डरीकविभ्रमं वहन्ति मझलातपन्न निवहाः।)

दीसन्ति अ सविळासकचळिदर्तबूळापूरिअकबोलमण्डलासोअ- पडिक्खळिअम हुरमङ्गलग्गीइँकोलाहलेहिं विविहरअणालङ्कारकिरणा-

राजहंसानामिव विभ्रमों विक्षेपो यस्तेन [अभिरामाणां] मनोहराणां सित- बैमरवालव्यजनानां [सबीरणस्य ] वायोः प्रेरणेन चलन्तीनां कद‌लिकानां गन- ध्वजपटानाम्,

'अभ्युल्लसत्कदलिकावनराजिरुचैः'

इति माघोक्तवत् । 'कदली करिणां केतुः' इति वैजयन्ती । [आवलिभिः] पश्तिभिः तरङ्गित्तस्य सध्वातकल्लोलस्य अत एवोच्चान्नस्य गतगाम्भीर्यस्य, ताभिः परिच्छिन्नोर्ध्वभागत्वात् ।

'निम्न्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये ।'

इत्यमरः । अथवा 'उत्तानशंय' इत्यादिवदधोभागस्य निनिडस्वादुपरि वितत- खरूपस्येत्यर्थः । गगनाङ्कणरूपस्य सरसः पफरस्य निरन्तराणां परस्परमि- लितानामुद्दण्डानामुद्भतनालानां पुण्डरीकाणां सिताम्भोजानां बिभ्रमं विलासं वहन्ति, मङ्गलार्धाः आतपत्रनिवहाः छत्रसमूहाः । मङ्गलातपत्रेत्युक्तेः श्वेत- च्छत्रत्वं लभ्यते । स्वच्छन्दविपुले गगनसरसि लोलक्या चामराणि राजहंसतां, कद लिकास्तरन्नतां, मङ्गलातपत्राणि पुण्डरीकलां च धारयन्तीत्यर्थः । उदाचं रूपकश्चात्रालङ्कारः ।

दीसन्तीति - दृश्यन्ते च सदिलासकबलिततांबूलापूरितकपोलमण्डला-

संग्गप्रतिस्खलितमधुरमङ्गलोद्गीतकोलाह‌लैः

पिविधरलालङ्कारकिरणावल्लेविड-

४. 'बहा दीसन्ति। एदा भ' क, 'बहा

१ 'सरोवरणिर' का. ज. पाठः २ 'महन्तो' ग श. म. पाठः ३. 'धव-

कापत्त' क श. ण, 'धरळसारकादपरा' क. पाठः

हीरान्ति । इमाओ स' ज. श. म. पाठः ५.' 'तबूलबीटिलापूरिअ' क. श. य. पाठः. ६.

'भोअव्वइयरक्यळिर' क. ज. स. न पाठ

७. 'इनद्धफोळा' क. च. ज. श. का पाठः

१. 'वामरवाल' ह ज. पाठः ३०

१. 'मो विकासो दियो' ज पाठ.

'प्रवलन्तीना' ग. प. पाठः. ४. 'अत्युक्लसत्' क. ग. घ. छ. पाठः ५. 'त्युचेष क्षेत'

म. पाठः ६. 'लक्ष्यते' क. छ. पाठ्ः, ७. 'कत्वं प' जः पाठः,


पष्ठोऽङ्कः । ३२९ घलीविडम्बिअम हिन्दचांवखण्ड चिच्छुरिअणहत्थकोहं वारसुन्दरीकर्दवेहिं अझासिओ कणन्तकणअकिङ्किणी रणि अझणझणाझङ्कारिणीओ करि णीओ ।

(दृश्यन्ते च सविलासकवलितताम्बूलापूरितकपोलनण्डलाभोगप्रति- स्खलितमधुरमा लोद्गीत कोलाहलैः विविधरलाला । रराकिरणावलीविदाम्बतमहेन्द्र- चापरूण्डावच्छुरितनभस्थलैः वारसुन्दरी कदम्बकैरध्यासिताः फनत्कनककिहिणी- रणितझणझणाझझारिण्यः फरिण्यः ।)

(तौ च सैकौतुकं पश्यतः ।)

म्बितमहेन्द्रचापखण्डविच्छुरितनभस्थलैः वारसुन्दरीकदम्बकैरध्यासिताः कन- त्कनकति ङ्किणीरणितझणझणाझङ्कारिण्यः करिण्यः । सविलासकबालितेति ताम्बूलचर्वणप्रकारोऽपि चातुर्यान्मुखशोमामावहतीति द्योतयति । ताम्बूलेना- पूरितत्वाद् गण्डमण्डलकुहरविस्तारे प्रतिस्खलिताः प्रतिरुद्धनिर्गमाः, मधुराः स्निग्धरक्तकण्ठतया प्रयोगवैदग्ध्याच हृदयग्राहिणः, मङ्गलार्थास्तत्कर्मोचित- देवता स्तुतिरूपत्वादुद्गीत कोलाहला उबैस्तरा गानकलकला येषाम् । विविधाना- मरुणसितनीलपीतश्यामवर्णानां, माणिक्यादिमहारत्नमयानामाभरणानां किरणा- बलीभिर्मयूखसमूहेर्नीलवर्णेपु, फरिणीशरीरेषु पतिताभिर्हेतु भूताभिरित्यर्थः, विडम्बितमनुकृतम्, महेन्द्रचापस्य इन्द्रधनुपः, तस्य नानावर्णत्वात्, खण्डैः शकलैर्विच्छुरितं मिश्रितं नभःस्थलं यैः । वारसुन्दरीकदम्बकैर्मुख्यगणिकासमूहैः। '... वेश्याः रूपाजीवाथ सा जनैः । सत्कृता वारमुख्या स्यात्' इत्यमरः । अध्या- सिता अधिष्ठिताः । कनन्तीनां दीप्यमानानाम्। 'कन दििप्तकान्तिगतिषु' इति धातुः । कनक किङ्किणीनां राणतरूपो झणझणाझङ्कारो यासाम् । क्षणझणेति शब्दानुकारः, झद्वार इति समुदायध्वनिः। करिण्यः गजवध्वश्च दृश्यन्त इति ।

१ 'भायगण्डविच्छे अबिच्छु' क छन, 'चाबविच्छेदावच्छु' ज म पाठः. १. 'आओ फणन्त' झ. ण पाठ ३ 'णीजालक्षण' क स ा. पाठः

'मागयमस्रन्दी स' क ज हाण, 'तो स' स्र. पाठः ५ 'साकूतं' घः छ पाठः. 'श्यामलवणां' ग. घ. पाठ. ३० १०. 'स्तपरस्मों' क पाठः. 'रितं धमलित्तं नम' फ. पाठः. २



३२०

हि-

रसमअधुपेते माल्दीमाधंबे

सकरन्दः - स्पृहणीयाः सल्त्रमात्यभूरिवसोबिंभृत्यः । व्या

प्रेङ्खम्भूरिमं धूरमे चकनि भैरुन्मेपिचापच्छद- च्छायात्संवलिते बिंवहिंभिरिक प्रान्तेषु पैर्यादृताः । व्यक्ताखण्डलकार्मुका इव भवन्त्युचित्रचीनांशुक प्रस्तारत्स्थगिता इवोन्मुखमणिज्योतिर्दितानैदिशः ॥ ५॥

स्पृहणीयाः 'ईदृशीना विभूतीना कारणभूतं किं नाम तत्, तपः यदि तद्विदितमभविप्यत् सबै बेयमचरिष्याम' इत्ति वाव्छाकारिण्य इत्यर्थः । कर्तरि कृत्यप्रत्ययः । खलुरवधारणे । विहूतयः सम्पदः बहुवचनेन बहुमुखत्व सूच्यते ।

तत् समर्थयति - तथा हि । प्रेङ्खम्बूरील्गदि । प्रेङ्खतां चलता [मयू- राणां मेच्काः], नेत्राणीति यादत् । 'मयूरो बर्हिणो बहीं' इति, 'समौ चन्द्रकमेचकौं' इत्यमरः। तान्न मैखत्सदृशैः । "[तुल्यं सवर्ण] शब्देभ्यः परे स्युः [प्रतिमा मभा] ।

[आभा प्रख्थोपमाभिख्या प्रकारः] सन्निभं निभम् ॥",

'निकाशाद्याश्च साम्यार्थाः'

इति वैजयन्ती । उन्मेपिचापच्छइच्छायासंवलितैः उन्मेषेण स्फुरणं लक्ष्यते, स्फुरतां चापपक्षिपक्षाणां छायया शोभया सम्मिश्रितैः । इवशब्दो भिनक्रमः, संवलितैरिव । विवर्तिभिः विविधवर्णतया प्रवर्तमानैः । 'चापो राजबिह- नमः । मणिकण्ठश्चित्रवाज' इति, 'छदः पक्षो गरुद्वाजः' इति, 'छाया- नातपशोभयोः' इति च वैजयन्ती । उन्हरूमणिल्योतिर्वितानैः उन्मुखा- नामूर्ध्व प्रसरता मणिज्यातिषा छत्रचामः गरणवारनारीजनादि भूपणनिहितनव- रन्त्रपभाणां विस्तारः, प्रान्तेषु समीपेषु पर्यावृताः, ऊर्ध्वभागस्यापि वि वात् तिर्यगूर्वमपि सर्वतः संच्छ दिताः देश उत्लेध्यन्ते । व्यक्ताखण्डल- कार्मुका इव स्पष्टदृष्टेन्द्रचापा इव तिर्दन् । उचित्रचीनांशुकप्रस्तारस्थगिता १. 'रम्यांग' क. पाठ १ 'न्यू' शव पाठ ३. 'मेचउचरैः

*रितिप्रा. पाठ ५० परिताः पाठ

६. 'धिमाने' या पा६:०

Y

१. 'दमाचरिष्याम' ग. ६. पाठः


पोडरुः ।

३३१

फलतः - पमन्भनागे अपडिहारमण्डलावाज्जदुज्जळकण- अरुळधादररूप चच्चिचवेचल परिल्लित्तरेहारइअमण्डको दूरदो एन्न संठिओ परिअणो ।

(ससंभ्रमाने का तिहार मण्डलार्वा जता ज्ज्वलकन ककलधोतपङ्कपत्रचित्रवेत्र- बतापरिक्षिप्तरेखारचितमण्डलो दूग्त एवं संस्थितः परिजनः ।)

एत्सा अ वहळसिः दूरणिअरसंशारा ओवरच जुह घोळन्तणस्खत्तमाला- मरणधारिणिं करेणुरअणि अलङ्करन्ती हँदो एन्त्र कोर्दूहलुप्पुळ्ळमुह-

इन उद्भूतनानावर्णलेख्यविशिष्टानां चीनांशुचाना चीनदेशनिर्मितर्पट्टवस्त्राणां देवाद्वादीनां मस्तारः प्रपवः प्रावृना इचोव्ध भवन्तीति। "प्रेस्त्रोऽयज्ञे" (३- ३- ३२) इति घञ् । 'पुष्पप्रस्तारशायिना' इति गर्नुकान्योक्तेः । अत्रोदाचं उत्प्रेक्षा चालङ्कारः ॥ ५ ॥

ससंभ्रमेत्यादि । ससंभ्रमानेकप्रतिहारमण्डलावर्जितोज्ज्वलकनककलधौत- परूपत्रचित्रवेत्रलतापरिक्षिप्तरेखारचितमण्डलो दूरत एव संस्थितः परिजनः । प्रति- हारपण्डलेन द्वारपालसमूहेनानर्जिताभिरवनानिताभिरुज्ज्वलाभिः स्फुरन्तीभिः; तत्र हेतुः - कनककलधौतपत्राचत्राभि. परभागहेतोः सुवर्णरजतद्रवक्कृतया पत्रलेखया नानावणर्णामिवॅत्ररताभिः, परिक्षिप्तायां भुवि बर्तुलाकारेण निहि- ताया अत्या रेखाया बहिरेट स्वातव्यमिति राजाज्ञाभूतया रेखया रचित मण्डलः कृतवर्तुलाकारसंस्थानः ।

एपा च बहलसिन्दूरनिकरसन्ध्यारा गोपरक्तमुखघूर्णमाननक्षत्रमाला- मरणधारिणीं करेणुरजनीमलङ्कुर्वाणा इत एच कौतूहलोत्फुल्लमुख समस्तलोक- दृश्यमानमनोहरापाण्डरपरिक्षामदेहशोभाविभावितान्नवदेना प्रथमचन्द्ररेखा- विश्रमं यहन्ती दिश्चिदन्तरं प्रसृता मालती। सिन्दूरो धातुविशेषः,

तस्य

१. 'दल कथ सपाटः २. 'घलद्दोअप'

E: 'ट्रभोदवाद', पाठ ३ पक्त्ति' व. पाठ ४. 'दूरठिओ'

६. 'न्तक्न्तणक्यत्त' क छ ज.

अपाठः ५ पाठ

'इए एग' ग, ८. पाठ

'कोदरुडम्मूह'

খ.

पाठ

1 'पट्वषादीना', 'पट्टाना पस्त्रागा'८. पाठ


३३२

रसमञ्जर्युपेते मालतीमाधवे

समत्य को अदिस्सन्नम गहरा पेण्ड (परिक जाम देइपो है। रिक्षा व आगंग रंगा पढमचन्दले हानिन्भ में बहन्ती क्रिश्चि अन्तरं पसरिआ माळदी ।

(एषा च बहलासन्दूरनि करसन्ध्यारा गोपरक्तमुखचूर्णमाननक्षत्रमाला- भरणधारिणों करेणु रजनीमलङ्कुर्वाणा इत एव कौतूहलोत्फुल्लमुखसमस्तलोकदृश्य- मानमनोहरापाण्डरपरिक्षामदेहशोनाविभावितानङ्गवेदना प्रथमचन्द्ररेखाविअमं बहन्ती किश्चिदन्तरं प्रसृता मालती ।)

रक्तवर्णत्वात् सन्ध्यारागत्वारोपः, तेनोपरक्ते रूपिते सुखे बंदने, बहलसिन्दूर- निकरसदृशसन्ध्यारा गोपरञ्जिते आरम्भे च । घूर्णमानं चलन्तं नक्षत्रमालारूप- माभरणमलङ्कारं धारयितुं शीलं यस्याः ।

'प्रोक्ता नक्षत्रमाला या सप्तविंशतिमौक्तिका ।'

1

इति हलायुधः, तारकावली च श्लेषेणोच्यते । करेणुरजनीं हस्तिनीरूपां रात्रिम्, अभ्युदयहेतुत्वात् करेणुवन्नीलबृहद्रूपां रात्रिं च । प्रारब्धविवा- . हानां कन्यानां दर्शन सर्वलोकस्य सकौतुकत्त्रप्रसिद्धेः, नवोदितत्वाच्च । मनो इस्यापाण्डरस्य परिक्षा गस्य च देहस्य शोभया विभाविता प्रकाशिता [अनङ्ग- बेदना] कामजनिता पीडा यस्याः, देहशोमया ज्योत्स्राङ्करेण सूचिता भाविनी क्लोकस्य कामपीडा यया च । अत एव च प्रथमचन्द्रलेखाविभ्रमं वहन्ती पूर्व- पक्षप्रतिपदुदितायाश्चन्द्रकलायाः विलासं दधानेति सन्ध्यानुरञ्जितप्रारम्भां तारका- निकरशोभिनीं यामिनीमिव सिन्दूरारुणवदनां नक्षत्रमालाख्यमुक्ताभरणधा- रिणीं करिणीमधिरूढा कौतूहलोत्फुल्लेत्यादिसाधारणविशेषणविशिष्टा मालती प्रतिपश्चन्द्रलेखेवेत्यर्थः । किश्विदन्तरं प्रसुता स्वल्पमस्माकं स्वरयाश्धान्तराल- प्रदेशं प्राप्ता । अथवा किश्विदन्तरमिति समासः । स्वल्पान्तरालं यथा तथा । प्रसृतेति क्रियाविशेषणम् । अन्न सक्चरोऽलङ्कारः ।

१. 'पाण्डुर' क. च छ ज झ. म. पाठः. २ 'सोहा पढम' क. शा. व

पाठः ३. कि पि अन्त' त. पाठः ४, 'अन्तरिभं' च. पाठः

१. सुक्यायय'. पाয়.


पष्ठोऽरुः ।

मकरन्दः- वयस्य ! पश्ये पश्य । ध्यमवयवैः पाण्डुला मेरलहृतमण्डना

कलितकुसुना बालेत्रान्तर्कता परिशोपिगी । वहति च वरारोहा रम्यां विवाहमहोत्सव- श्रियमुदयिनीमुद्भूतां च व्यनक्ति मनोरुजम् ।। ६ ।।

३३३

इयमित्यादि । अवयवः अङ्गः शाखाभिश्च । अलङ्कृतमण्डना नलइकृतोनि मूपितानि भूषणानि यया, तेषा तदवयवसङ्गमेन सातिशय- शोभोत्पचेः, 'आभरणस्याभरणम्' इत्युक्तवत् । अलइकृतमण्डनेत्यनेन तेपा- मनादरन्यस्तत्व तथापि तेषां स्पृहणीयत्वं च दर्शयन् विच्छित्त्याख्यं शारीरं भावमाह ।

"स्वल्पोऽप्यनादरन्यासो माल्यादीनां स्वमण्डने । यः परां जनयेच्छोभां सा विच्छिचिरुदाहृता ॥"

इति वचनात् । कलितकुसुमा सम्बद्धपुण्या, चाला अपरिगता, अन्तः परिशोपिणी समयसेकाद्यभावादभ्यन्वरसंसक्तशोपा ।' स्मरज्वरपाण्डुकृगैरङ्गैरल- इकृतमण्डना तदानीमन्त परिशेपिणी। अत एव पाण्डुक्षामै र्विटपै कलितकुसुमा बाला लतेव वर्तमानेति श्लेषानुगृहीतो दृष्टान्तोऽत्रालङ्कारः । अन्तःपरिखो- पिणी बालेति च धर्माधिक्यं नाधरूनीयन् उमास्वविशिष्टाया एवं लताया औपम्योपपचेः । [वरारोहा]

'वरारोहा मत्चकाशिन्युत्तमा वरवर्णिनी ।।

इत्यमरः । रम्यां दर्शनीयाम् । [विवाहमहोत्सवाश्रयं ] 'वैवाहिको विषिः स्त्रीणामापनायनिकः स्मृतः ।'

इति मनुवचनादू हिनत्वहेतु भूतसंस्काररूपेण पाणिग्रहणारख्येन महता फल्या- रोन यण श्रीः शोमा ताम् । उदयिनीमिति ताच्छीलिको णिनिः । स्वयमेव मबिप्यत्समृद्धिसूचकत्वेनानिर्भवन्तीमित्यर्थः। मनोरुजं मनसो रोगम् । उचराधै १० इय ग. ज पाद: ५. 'मुद्रादा प' फ. श. य पाठः. १. 'तानि थाल्भूिताभि ग्रूपणा' पाठ ३ 'शोपनी' छ. पाठः. 3 सह 'महাকহুদা' জ. पाठ ५. 'भैन समु' क. १. ए.


१२४

रसमवर्युपेते मालतीमाषदे

कथं निपादिता गजवधूः ।

अाधवः- (सानन्दं) कथमवतीर्य भगवतीलबाङ्गकाभ्यां सम- मितः प्रवृचैवै प्रिया ।

(ततः प्रविशन्ति कामन्दकी मालती लवङ्गिका च ।)

कासन्दकी - (सहर्षमपवार्य)

विधाता भद्रं नो वितरतु मनोज्ञाय विषये विधेयासुर्देवाः परमरमणीयां परिणतिम् ।

1

समुच्चयोऽलङ्कारः, वहतिव्यनवत्योः क्रिययोयौगपद्येन प्रतिपादनात् । अत्र पूर्व कलहंसोक्ता 'पण्डरपरिक्खाम' इत्युक्तस्यैवार्थस्य पुनर्मकरन्देन 'पाण्डुक्षामैः' इत्यादिभिः प्रतिपादनात् पुनरुक्तिर्नाशङ्कया, उभाभ्यामपि नायकाश्वासनाय एकस्यैवार्थस्य स्थिरीकरणात् । प्रत्युत गुण एवेति ग्राम् ॥ ६ ॥

निषादिता अवरोहणार्थमुपवेशिता। कथमिति स्वभागधेयस्य फळोन्मु- खत्वं निरूप्य विस्मयः प्रकाश्यते ।

अवतीर्य गजवध्वाः अवरुह्य ।

सहर्पभिति स्वप्रयत्नफलसिद्धेरासचिमनुसन्धाय सानन्दमित्यर्थः । अप- चार्य स्वगतम् ।

समुचितेष्टदेवतासङ्गीर्तनेनामिमतमाशास्ते - विधाता भद्रं न इत्यादि । विधाता सकलजगत्स्रष्टा भगवान् प्रजापतिः, भद्रमविघ्नमङ्गलम्, नः अस्माकम्, वितरतु ददातु ।

'विश्राणनं वित्तरणं स्पर्शनं प्रतिपादनम् ।'

इत्यमरः । विधातृग्रहण महानुभावानां दारसँडहणस्य गुणवत्सन्तानलाभ- प्रयोजनत्वात् सृष्टिकर्तुरीश्वरस्य तत्साधनौचित्यं द्योतयति ।

1. 'माघ कथ' ख चः पाठः २. 'भ्यां इत' ग. छ, 'भ्यो

धाकमित' छ, 'भ्या प्रवृ' ज पाठः ३. 'तैव। (ततः' क. ख. च ज. स. प. पाठः।

४. 'काम- विधाता' छ पाठः

१. 'श्वासनापरस्यैव' से पाठः, २. 'सद्धहस्य या. ब. स. पाठ..


पृष्ठोऽछः 1

हतार्था भृयासं प्रियसुहृदि यत्तुरभिसतैः प्रयत्नः कृत्स्रोऽयं फलतु शिवतातिश्च भवतु ।। ७ ।। झालती (स्वगत) केण उण उदाएण मैरणणिव्वाणं सम्पदं अणुमविस्सं । शरणं पि सम मन्दभाआए अहिसदं ति दुछई होदि।

(केन पुनरुपायेन मरणनिर्वाण साम्प्रतमनुभविष्यामि । मरणमपि मम मन्दभाग्यायाः अभिमनमिति दुर्लभं भवति ।)

'अथाभ्यर्च्य विधातारं प्रेयतौ पुत्रकाङ्ख्या ।' इति रघुवंशोतवत्, 'प्रजाये गृहमेधिना' 'दारानपत्याय' इत्यादिप्रयोगाच्च । मनोज्ञाय विधये शोभनाय फर्मणे, तुल्यशीलवयोरूपयोस्तुल्याभिजनलक्षण- योश्च सुहृत्पुत्र्याः प्रशस्तसम्बन्धार्थमित्यर्थः । विधेयासुः क्रियासुः, देवाः हरिहरान्यः, परमरमणीयामत्यन्तम्बृहणीयाम्, परिणतिं फलनिष्पर्चि, उपरितनी धन। द्दिमम्पढम् । कृतार्था निष्पादितमयोजना, प्रियसुहृदि इष्ट- मित्रे भूरिवसा देवराते च विपये, यलः प्रवृत्चिभिः, अभिमतैरभीष्टविषयगामि- स्वादभीष्टेः । कृत्स्नः अवलोकिताबुद्धः क्षितादिप्रयुक्तश्व, अयं मस्तुतः [प्रयतः], फलतु इदानीमविघ्नं. सिद्धघतु । शिवतातिः उपरि च शिवङ्करः शुभानु- मन्धो भवत्वित्यर्थः । 'शिवनामरिष्टेभ्यः करे' (४-४-१४३) इति तातिप्रत्ययः । 'शिवतातिः शिवरः' इति हलायुधः । अत्राशिपि लिइंलोटौ । आशीर्नामा- लङ्कार. । 'विधाता मद्रं न' त्यादि विचलनन्, कानन्दक्या स्वमयलसूच- नात् ॥ ७ ॥

अथ नायिकाया गायकानुरागमतिनायक‌त्वैराग्ययोर्दायमनुसन्ध चे

केणेति । केन पुनरुपायेन मरणनिर्वाणं साम्प्रतमनुभविष्यामि । मरणनिर्वाणस्य

१ 'मुरपण्याने' कप, पल्लोपनराज पाठ २. 'शिवदायी

परपाठ. ३. 'नरर्गा ध्धाणस्म अन्तरं सम्भाव' क. हा घच. छ. ज.

भ. न पाठः. ४. 'पि मन्दभाअद्दे आणं अहि' म ज. ए, 'पि मम मन्दभाइणीए' रा

८, १५ महमन्दभाइणीए' ग. दि मन्द छ, 'भि में मन्दभाववभाए' ज. पाठ

५.दिए। 'अनि. पाठः,

'प्रदयी' प. पाठ २. काम्यया' प. स. पा८६,


३६६

रसमवर्युपेते मालतीमाधवै

लवङ्गिका (खगतं) अतिकिळागिदा क्तुं पिअसही एदिणा अणुऊळ विप्पळम्भेण ।)

(अतिक्लामिता खलु प्रियसखी एतेनानुकूलविप्रलम्भेन ।) (तैतः प्रविशति पटलकहस्ता प्रतीहारी ।)

अन्तरं सम्भावयिष्यामीति वा पाठः । [मरणनिर्वाणं] मरणरूपं सुखं, अनुभूय- मानस्य दुःखस्य तदानीमुच्छेदात् ।

'यद्विविततया स्थानं क्लेशनष्टैः शरीरिणः । व्यवसायस्य बुद्धेश्च दीपनी सा तु निर्वृतिः ॥'

इति लक्षितत्वात् । तस्य अन्तरमवकाशम् । सम्भावयिष्यामि प्रापयिष्यामीति यावत् । मरणमपि मम मन्दभाग्यायाः अभिमतमिति दुर्लभं भवति । मरण- मपीति जीवनात् प्राणत्यागस्य सर्वैरध्यवसायमात्रेण साध्यत्वं ध्वन्यते । मन्दभाग्याया अल्पपुण्यायाः, अभिमतमिष्टं, इति अनेन हेतुना, दुर्लभ लन्धुमशक्यं भवति । अत्रामइलभूतस्य मरणस्य वचनं स्वाभिलषितनैराश्य- निर्विण्णाया उक्तित्वान्न दोषः । मन्दभाग्याया इति आत्मनिन्दा च ध्वन्यते । 'केनोपायेने 'त्यादिरुद्वेगः ।

पित्रादिवैराग्याद् इनिताकाराभ्यां तदभिप्रायं विदित्वाह- अति- क्लामिता खलु प्रियसखी एतेनानुकूलविप्रलम्भेन । अत्यर्थ खेदितैव एतेन वर्त- मानेन अनुकूलविप्रलम्भेन अनुकूलन स्वाभिमतानुगुणेन तैथा बिप्रलम्भेन बञ्श्चनेन, परमार्थ प्रच्छाद्यान्यथा कथनात् । अथवानुकूलानामेवास्माकं प्रतारणेन ।

पटलकइस्ता आाभरणपेटकं हस्ते यस्याः ।

१. 'क्यू एसा पिअ' चः पाठः २. 'प्रविश्य पेटकद्दस्ता' क, 'प्रविश्य पटलइस्ता'

ए, 'प्रविश्य पटल रहस्ता' छ, 'प्रविश्य पटलिकहस्ता' च, 'प्रविश्य पटलिफाइस्ता'

'प्रविश्य भूषणपटलकहस्ता' ज, 'प्रविश्य पेहालकहग्ता' छ. य. पाठः,

१. व्यवसायेन बुद्ध' ज, पाठ.. १. 'उक्तत्वात्' सः पाठः ३. कूलेन विप्र'

५० रू. ग घ छ, ल, पाठः ४ तथापि मित्र', 'तथायिभरित्र' ज, पाठा,


षष्ठोऽरुः ।

३३५

प्रतीहारी - भश्रवदि ! अफ्को मादि- एदिणा गरिन्द्राण- प्पेनिंदण विवाह्णयच्छेण देवदरापुग्यो सविनयं अलकलिब्वा नाळदि चि ।

(भगदनि अमात्यो भर्णात- 'एनन नरेन्द्रा नुषितन दिवाहनैपथ्येन देवनापुरतः सविशेपनल कर्तव्य मालती 'ति ।)

झासत्दी - युक्तमाह । माङ्गलिकं घेतत् स्थानम् । इंगो दर्शय ।

'पटर्ड इमुक्च्छविपोः की न ना पिटले राणे ।' इति बैजयन्ती । प्रतीहारी नबारिकी ।

भगवति अमात्यो भणाति - 'एतेन नन्द्रा नुप्रेषितेन विदाहनेपथ्येन देवतापुरतः सदिशेषनदद्वनव्या मातीनि । नरेन्द्रानुप्रेरितन पद्मावती- श्वरप्रहितनति तस्य मध्य दत्तवतो मालतांविषये मसाटातित्रयं सूचयति । देवता पुग्तः नगरदेवतासन्निधाविति माःरिकत्वं ददन् गर्नगृह एवान्यै- रपरिज्ञातनिनि व्यञ्जयति । सनिशेएं पूर्वस्माटाधिकं राजशासनस्या- दरणीयत्वानिति अध्योऽर्पः विशेषो व्यनिरंक, पुस, नीत्वाच्छादना- दिति व्यय । अलकर्तव्या भूषयितव्या. अन्र्गासि, निसंशयमि न्यने, कर्तव्या नहत्र्येति व्यङ्ग्य ।

तनुर्मूरितज्ञाह-युक्तगुफलं आह कथयति, अमात्य "ति शकर- पान् । मालिरुं नइलणयोजन 1 हि ममिलो, एट‍ स्वानं वेचनायतनरूपं स्पलम्. भशङ्काम्पदन्दादिनि भावः । इत उत्यभिनयेनाम्नत्पुरत इत्यनः ।

रो अल कप.

नामा। मापाठः४, मेतत्' क

1. ८. पाठ.

'दान' पाठ.


३३८

रसमअर्युपेते मालतीमाधवे

प्रत्तीहारी - ऐदं दांव पहुं醬अनुभळं । इमे सव्यङ्गिणाहरण- सनोआ। ईमे मोषिआ हाग । एदं चन्दणं। अभं च सि‌कु‌सुमापीडो ति।

(एतत् तावत् पट्टांशुकयुगलम् । इमे सर्वाङ्गीणामरणसंमोगाः । इमे मौक्तिका हाराः । एतष्वन्दनम् । अयं च सितकुंसुमापीड इति ।)

कामन्दकी - (खगतं) रमणीयं हि वत्सं मकरन्दमनलोफ यिष्र्ण्यति जनः । (गृहीत्वा प्रकाशं) भवत्वेवमित्युच्यताममात्यः ।

विवाहनैपथ्यं विभज्य दर्शयति- एतत् तावत् पट्टांशुकयुगळम् । इमे सर्वानीणाभरणसंयोगाः । इमे मौक्तिका हाराः । एतचन्दनम् । अयं च

सितकुसुमापीड इति । वस्त्रमुख्यत्यादलीद्वारस्य पूर्व तदुाक्तिः- पांशुकयुगलं

श्रीमवक्षद्वय, अन्तरीयोत्तरीयरूपमित्यर्थः । पट्टांशुकमहणं मङ्गल्यत्वात् ।

'क्षौर्म केनचिदिन्दुपाण्डु तरुणा मङ्गल्यमाविष्कृतम् ।' इति शाकुन्तक्रोचेः । [सर्वाङ्गीणाभरणसंयोगाः] सर्वान्नीणानां सर्वाङ्गव्यापिनां, पादाङ्गुलीयादिचूडामणिपर्यन्तानामित्यर्थः, आभरणानां संयोगाः समृहाः । 'तत्सर्वादेः पथ्यग्नकर्मपत्रपात्रं व्याप्नोति' (५०२-७) इति खः । मौक्तिक- हाराणां शीभातिशयजनकत्वान्मङ्गल्यत्वान्महार्घत्वाच्च प्राधान्येन पृथगुक्तिः । आपीडः शेखरः । सितकुसुमग्रहणं प्रश्शस्तत्वात्, "यत्किश्चित् पाण्डुरं पुष्पं गत्किश्चिदनुलेपनम् ।" इति वचनात् ।

अमात्येन स्वयं च सङ्केतितमर्थ स्वगवेन मझ्या प्रकाशयति- रमणीयं हीति, एतैः मसाधितत्वात् । नस्समिति तस्म सौकुमार्यसौन्दर्या-

*. 'इदं' क. पाठ. २. 'दाय भवळपहुंनुष' रु. स. प... रा. श. न.

पाठः ३ 'सुभयोळअ' कः क्ष. म. पाठा. 'लें। एदं अ उत्तरीयरराषण्णंधुभं । इमे'

फ. च छ. ज. स न पाठः ५, 'इने ससन्य' प्र, य. प. . . . . . .

पाठ ६० 'इमे अ मोति' क. म. च. छ. ঘ. দ প. দ্বাठः. ७. 'पणं। कुस' क,

'णं। अॐ विद' म छ, 'णं। एद श सिद' छ, 'गं। एसो सिद' च, णं। सिद' स. म.

पाठ ८, 'पीठं अ।' क. स. न पाठ.. (अपवार्य) करा. म.न. ए,

*(निर्वर्ण्य अपवार्य)' च. पाठ १०. 'व्यति मदयन्तिका ।' क. क्ष ८. पाठः. ۹۶

(तद्गृहीत्वा' स. प. पाठ

११. 'नवत्वेवमुच्यतां' क. स, 'सवत्येव' स. न. पाठः.

१. 'तरीयद्वयरूप' जः पाठः


५ष्ठोऽहः ।

३३९

पद ।

प्रतीहारी -- -- तह । (सथा ।) (इति निष्कान्ना ।)

कामन्दकी लवङ्गिके प्रविश त्वमभ्यन्तरं वन्सर्यो मालत्या

लवाङ्गिका - कहं भअवदी ? (कथं भगवती !)

र्जामन्दकी - अहमपि विविक्ते तावद् अलङ्करणरतानां ग्राशस्त्यं शास्त्रतः पेरीक्षिष्ये ।

(इति पेटकर्फ गृहीत्या निष्क्रान्ता ।)

दिभिर्मालतीव्यपदेशयोग्यतामाह । जन इति यथादृष्टआहित्यमितर जनस्याह । एवमिति इत्थ क्रियतेऽस्माभिरित्यर्थः ।

तह । तथा ।

वैदग्ध्यादभ्यन्तरवर्तिना नायकेन सह खैरसल्लापादिकं प्रवर्तयितु

सन्नीसमेतामेव नायिकामन्त. प्रवेशयति- अभ्यन्तरं देवतागर्भगृहम् । झोननत्वापि सग्ग्री तच्छद्वापरिहाराय पृच्छति - कथं भगवती ! कथम्. करिष्यतीति शेषः ।

उपरननपनशमाह - विविक्त वित्रने, मनम ऐकाध्याय, शस्तः मामान्, 'वर्णदयोऽवम्बाद्यानुगुष्येन नित्रोंषाणा गुजिनা বজা বিলোবা भरणे मसुद्धिरन्यय। व्यसनम् इति बुद्ध भटादिभिः प्रनिपाবिনস্বারच्छাশন गद गुणदोषनिर्णयादित्यर्थः, परीक्षिष्ये निर्णेभ्य इनि ।

३. कामत्सेनबाठपाठ 'मग पाठ ५ मध महः भाषां। पाठ ٤٠



३४०

रसमन्नर्युपेते मालतीमाधये

सोलती (स्वगत) दिद्विआ ळबङ्गिआमेत्तपरिअणक्ति संवुत्तों। (दिष्टया लवङ्गिकामात्रपरिजनास्मि संवृत्ता ।) -

लवङ्गिका - इदं देवदामन्दिरदुवारें । पविसदु पिअसेंद्दी । (इदं देवतामन्दिरद्वारम् । प्रदिशंतु प्रियसखी ।)

मालती

तह । (तथा ।)

(प्रविशतः ।)

र्घकरन्दः - वयस्य । इतः स्तम्भापारितौ पेश्यावः । (तथा कुरुतः ।)

लबानिका - सैहि एसो अङ्गराओ । इमाओ कुसुममालाओ । (साख ! एषोऽङ्गरागः । इमाः कुसुममालाः ।)

मालती - तदो किं ? (ततः किम्?)

• कामन्दकी वैदग्ध्यगयोगस्य फलं दर्शयति- दिष्टया लवनिकामात्र- परिजनासि संवृत्ता । स्वामिमतावकः शिलामहर्षाद्दिष्टचेत्युक्तिः । [लवङ्गिका- मात्रपरिजना] लवग्निकैव परिजनः परिवारो यस्या इति तृतीयविरहः । `

इदं देवतामन्दिरद्वारम् । प्रविशतु प्रियसखी इति गुप्तदेशाभिनयः । स्तम्भापवारितौ स्तम्भेन छादितौ ।

सखि । एषोऽङ्गरागः । इमाः कुसुममालाः । अङ्गराग आहेपनम् । ततः किमिति तैर्वस्तुभिः किं कर्तव्यमित्यसूयोक्तिः ।

१. 'माल (खगते) कध ळवं' क, 'माल (आत्मगते) ळ्व छ ज, 'माल- (स्वगतं) ळयं' झा झ पाठः, २. 'त्ता। (प्रकाश) एदं देवदा' लः पाठः ३ 'एद' स. छ. जा. न पाठः ४. 'रं। ता पविसम्म । (इति प्रविशत.) क, रं । पविसम्म । ५. 'सही। (प्रविश्वत) छ ज पाठ, ६० मक (इति प्रविशत) स. य. पाठ इत' क. घ च ज. पाट. ७. स्तम्भान्तरितौ' छ, जः पाठ.. क्र. पाठ.. ९. तिष्ठाव क. प्र. न पाठ. ۹۰۰ ८० 'बारितशरीरौ' 'कुर्वन्ति' या घ. पाठः ११. 'गहि धर्भ अन' क ज म का, 'सहि इमे अरुराभा।छ पाठः

१. 'स्मि वृत्ता' ग. 'घ. पाठ. ९. स्तम्भैः छादितौ' रु. म. पाठ, ३ 'स्यर्थ, भूस' जः पाठः,


५ष्टोऽहः ।

दवद्धिका राहि! इमस्मि पाणिग्गहणमङ्गळारम्भे कल्लाण- मम्पत्तिणिमित्तं ढेवढाओ पूजेहि त्ति अम्बाए अणुग्पसिदासि ।

(नरिख । अस्मिन् पाणिग्रहणमङ्गलारम्भे कल्याणसम्पत्तिनिमित्त देवताः पूजयनि अम्बया अनुप्रेषिनासि ।)

सांलती (स्वगतम्) कीस दाणिं दारुणसमारम्भदेव्यदुन्चिल- मिअपरिणामदुःखणि सरगणड्डाविध ाणमा पुणो पुणो मम्पच्छेअदूमहं मन्दभाइणी दृमिज्जामि ।

(इ.स्मादिदानी दारुणममारम्भदिवदुर्विलसितपरिणामदुःखनिर्भर निष्ठापित- मानसा पुनः पुनर्ममच्छेन्दुम्सहं गन्दभाग्या परिताप्ये ।)

माख ! अस्मिन्, पाणिग्रहणमालारम्भे कल्याणसम्पत्तिनिमित्त देवताः पूजयेति अध्ययानुषेपितासि । विवाहरूपगोभनकर्मोपक्रमे समृद्धिसम्पादन- हनोरित्यर्थः । देवता उनि बहुचेचनेन पञ्यदेवतावाहुल्यमभिलपितवशात् दुभयनि । अनुप्रेपिनामि प्रस्वापितासि । नैन् कि विम्मृतमिति भावः ।

सावगमाह - इग्मादिदानी दारुणसमारम्भंढबदुर्विलसितपरिणामनुःग्य- निर्भर निष्ठापितमानसा पुन. पुनर्मर्गच्छेददुस्सहं मन्दभाग्या परिताप्य । क्रूरोप कमन्यास्यन्त प्रातिक्रव्याद्दचन्य दुर्विलासा दुधेष्टिन, तस्य परिणामेन परिषा- फेन, इत पर तस्य कर्तव्यानाकान्, दुःखनिर्भरं मन्नापपूर्ण, निष्ठापितं नाशितं, शुन्यीकृतनिति यावत्, मानसं बस्याः । पुनः पुनरिनि तातेन कदाचिद- म्दया क्याचित् सख्या कदाचिदिति तत्कृनापराधस्मरणम् । [ गर्यच्छेद दुस्सहं]

*. पागमन न. पाठ ३. 'माल किं

पाठ 'जिनाजिदमाणसं पुणो' क

मा.मान पूणा' झ. य

निमिजास म 'दमाषेभिम पाठ

'रुपर्णत चागां मन्चयनि ग, घ,


रमर जधुनेने मान्नीमाधवं

लवृद्धिका -- अह! किं पि बत्तकोमा ? (अनि किनपि वक्तुकामा )

मालती - कि दाणिं दुल्लह्वाहिणिवमिमणोरहविगबद०२० भाअधओ जणो सन्तदि । (किमिदानीं दुर्लभाभिनिवधिमनोरथविसंवद्भागधेयो जनो नन्त्रयने ।)

नंखें कि श्रुतम् ?

माधवः - श्रुतम् । अमन्तोर्पम्तु हृदयस्य ।

मर्माणि प्रणवायुनन्निधानम्गनानि, तच्छेदेन दुम्सहम् । कम्मात्परिताप्ये एवं परित। पपरम्पराकरणे किं फल युष्माकमित्यमृया व्यज्यत. आयेगा ।

तढाकृतवेदिनी विदग्धसन्यी मांधवसमक्षं तदुपन्यासह रावतरणिता करोति-आय किमपि वक्तुकामा? अयि सानुनये प्रग्ने । किमपि [वक्तु- कामा] विवक्षुरिवालक्ष्यसे । तन् तव विवक्षित विशेषतो निन्य जूहीत्यर्थः ।

सहभावकाद्या विशेषाभिवित्सदा विवाधत्तमाधिपनि किमिदानी दुर्लभाभिनिवेधिमनारथ विसंवद्भागधेयो जना मन्त्रयते । इदानीमिनि अদি कान्नरान्य सूचयति । दुर्लभ बन्नुनिभनिवाशिन। निन्धिनो मनारम्य "नाभिन्गणस्य विसंबद दिम्-यगान् गाग्यं यम्य, धन्यनामियोऽन्य अम्भवत्यये । कि मन्त्रयने वस्तुमयका नाम्मीने।

सना नमाहादयनि - श्रुतनिति ।

सायना नद्रावस्वापष्टन्दावनन्तुष्ट आह- श्रुत निर्मितंय, इदं

पाऊ

3
लेखाः
मालती माधवः
0.0
मलतिमाधवः भारतीयनायकस्य माधवस्य, तस्य नायिकायाः च मालतीयाः च प्रेमप्रसंगस्य मनोहरकथां कथयति । अत्र कूलसनस्य मूलपाण्डुलिप्याः संशोधितम् अयं आशावादी, प्रायः प्रसन्नः दशअङ्कीयः नाटकः मूलभूतमानवभावनानां विस्तृतपरिधिविषये मौलिकदृष्टिम् अयच्छति भवभूतिः त्रयाणां नाटकानां लेखकत्वेन प्रसिद्धा अस्ति- महावीरचरित (“महानायकस्य शोषणम्”), यस्मिन् रावणस्य पराजयपर्यन्तं रामस्य राज्याभिषेकपर्यन्तं रामायणे मुख्यघटनानि सप्त-अङ्केषु दत्तानि सन्ति मालतीमाधव (“मालति तथा माधव”), एक: जटिल मौलिक प्रेम षड्यंत्र (जादू, मानवीय ...
1

मालतीमाधवम्

5 December 2023
1
0
0

॥ श्रीः ॥" महाकविश्रीभवभूतिप्रणीतं मालतीमाधवम् । श्रीपूर्णसरस्वतीप्रणीतरसमञ्जयर्याख्यव्याख्योपेतम् । सानन्दं नन्दिहस्ताहवर्मुरंबरवाहूतकौमारबहिं- त्रासान्नासाग्ररन्धं विशति फणिपतौ भोगसङ्कोचभाजि

2

मालतीमाधवम्-2

16 December 2023
0
0
0

षष्टोऽन: ।३४३मालती - (लवङ्गिकां परिष्दज्य) ता परमत्थभइँणि ! पिअसहि दवाई! एसा दाणि दे पिअसद्दी अणाहा मरण बट्टनाणा आगब्भ- : णिरंगमणिरन्तरप्परुदृचीनसमरिस परिम्स अन्भत्थेदि- 'जड़ दे अहं अणुचट्टणीआ नदो म ह

3

मालतीमाधवम्-3

25 December 2023
0
0
0

मकरन्दः -- अहो प्रेयसः स्वपुरपातिश्ायि निन्याजमूनितं तेजः । तथा हि दोर्निष्येपवि्लीणमश्चयरदलरजद्भाकमुन्मथ्नतः प्राग्वीरानैचुषय तत्प्रहणान्प च्छि विक्रापतः।सुन्दरएम्यं, अथवा नवदतरैनाभ्यां योवनविशिष्टद

---

पुस्तकं पठतु