shabd-logo

भवभूति के बारे में

भवभूति (देवनागरी: भवभूति) अष्टमशतकस्य भारतस्य विद्वान् आसीत्, यः संस्कृतभाषायां लिखितानां नाटकैः काव्यैः च प्रसिद्धः आसीत् । तस्य नाटकानि कालिदासकृतीनां समं मन्यन्ते । उत्तरारामचरित इति नाम्ना "करुणरसस्य कविः" इति नाम्ना प्रसिद्धः अस्ति । भवभूतेः जन्म महाराष्ट्र-मध्यप्रदेशसीमायां गोण्डियामण्डलस्य पद्मपुरे, विदर्भे, अभवत् । सः देशस्थब्राह्मणविद्वत्कुटुम्बे जातः ।[१][२] तस्य वास्तविकं नाम श्रीकण्ठनिलकण्ठम् आसीत्, सः नीलकण्ठस्य, जतुकर्णस्य च पुत्रः आसीत् । सः ग्वालियरतः दक्षिणपश्चिमदिशि केचन ४२ कि.मी दूरे स्थिते 'पद्मपवाया' इत्यत्र शिक्षां प्राप्तवान् । दयाननिधि परमहंसः तस्य गुरुः इति प्रसिद्धः। यमुनानद्याः तटे स्थिते स्थाने 'कल्पी' इत्यत्र सः स्वस्य ऐतिहासिकनाटकानि रचितवान् । दयाननिधि परमहंसः तस्य गुरुः इति प्रसिद्धः। यमुनानद्याः तटे स्थिते स्थाने 'कल्पी' इत्यत्र सः स्वस्य ऐतिहासिकनाटकानि रचितवान् । सः कन्नौजस्य राजा यशोवर्मनस्य दरबारकविः इति मन्यते । १२ शताब्द्याः इतिहासकारः कलहना तं राज्ञः मण्डले स्थापयति, यः ७३६ क्रि.श.

no-certificate
अद्यापि कोऽपि प्रमाणपत्रं न प्राप्तम्।

भवभूति के पुस्तकें

मालती माधवः

मालती माधवः

मलतिमाधवः भारतीयनायकस्य माधवस्य, तस्य नायिकायाः च मालतीयाः च प्रेमप्रसंगस्य मनोहरकथां कथयति । अत्र कूलसनस्य मूलपाण्डुलिप्याः संशोधितम् अयं आशावादी, प्रायः प्रसन्नः दशअङ्कीयः नाटकः मूलभूतमानवभावनानां विस्तृतपरिधिविषये मौलिकदृष्टिम् अयच्छति भवभूति

1 पाठकाः
3 लेखाः
मालती माधवः

मालती माधवः

मलतिमाधवः भारतीयनायकस्य माधवस्य, तस्य नायिकायाः च मालतीयाः च प्रेमप्रसंगस्य मनोहरकथां कथयति । अत्र कूलसनस्य मूलपाण्डुलिप्याः संशोधितम् अयं आशावादी, प्रायः प्रसन्नः दशअङ्कीयः नाटकः मूलभूतमानवभावनानां विस्तृतपरिधिविषये मौलिकदृष्टिम् अयच्छति भवभूति

1 पाठकाः
3 लेखाः

भवभूति के लेख

मालतीमाधवम्-3

25 December 2023
0
0

मकरन्दः -- अहो प्रेयसः स्वपुरपातिश्ायि निन्याजमूनितं तेजः । तथा हि दोर्निष्येपवि्लीणमश्चयरदलरजद्भाकमुन्मथ्नतः प्राग्वीरानैचुषय तत्प्रहणान्प च्छि विक्रापतः।सुन्दरएम्यं, अथवा नवदतरैनाभ्यां योवनविशिष्टद

मालतीमाधवम्-2

16 December 2023
0
0

षष्टोऽन: ।३४३मालती - (लवङ्गिकां परिष्दज्य) ता परमत्थभइँणि ! पिअसहि दवाई! एसा दाणि दे पिअसद्दी अणाहा मरण बट्टनाणा आगब्भ- : णिरंगमणिरन्तरप्परुदृचीनसमरिस परिम्स अन्भत्थेदि- 'जड़ दे अहं अणुचट्टणीआ नदो म ह

मालतीमाधवम्

5 December 2023
0
0

॥ श्रीः ॥" महाकविश्रीभवभूतिप्रणीतं मालतीमाधवम् । श्रीपूर्णसरस्वतीप्रणीतरसमञ्जयर्याख्यव्याख्योपेतम् । सानन्दं नन्दिहस्ताहवर्मुरंबरवाहूतकौमारबहिं- त्रासान्नासाग्ररन्धं विशति फणिपतौ भोगसङ्कोचभाजि

---

पुस्तकं पठतु