shabd-logo

सर्व


संसदस्य कार्यवाहीयां बाधां जनयितुं, लोकसभायां राज्यसभायां च विशालः कोलाहलः इति कारणेन १५ सांसदाः सम्पूर्णसत्रे निलम्बिताःसंसदस्य सुरक्षायाः चूकस्य विषये गुरुवासरे (१४ दिसम्बर्) लोकसभायां राज्यसभायां च

पटनापुलिसस्य कथनमस्ति यत् पटनासमीपे बिहतानगरस्य निवासी अभिषेककुमारः उर्फ छोटे सरकारः (३४) हत्याप्रकरणसम्बद्धे पटनादेशस्य बेउरकारागारे प्रायः एकवर्षं यावत् निरस्तः आसीत्।पटनानगरस्य दानापुरन्यायालये प्र

मास्टरमाइण्ड् ललितः स्वस्य समूहेन संसदस्य सुरक्षाभङ्गस्य घटनायाः योजना कथं कृता इति प्रकाशयतिबुधवासरे राष्ट्रं स्तब्धं कृत्वा संसदस्य सुरक्षाभङ्गघटनायाः जाँचस्य तीव्रविकासशृङ्खलायां सम्पूर्णस्य षड्यंत

कृष्ण जन्मभूमि-शाही इदगाह विवाद : इलाहाबाद उच्चाधिकारी 18 दिसम्बर को मस्जिद के सर्वेक्षण की याचिका सुनने के लिएइलाहाबाद उच्चन्यायालयेन गुरुवासरे उक्तं यत् मथुरानगरस्य श्रीकृष्णजन्मभूमिमन्दिरस्य समीपे

 निलम्बितानां रामपालः, अरविन्दः, वीरदासः, गणेशः, अनिलः, प्रदीपः, विमितः, नरेन्द्रः च इति परिचयः कृतः अस्ति२००१ तमे वर्षे डिसेम्बर्-मासस्य १३ दिनाङ्के संसदस्य आतङ्कवादी-आक्रमणस्य वार्षिकोत्सवे एकस

 सार्वजनिकदर्पणगृहात् कक्षे कूर्दितवन्तौ, पीतवायुः उत्सर्जयन्तौ कनस्तरं उद्घाटितवन्तौ। उभौ अपि गृहीतौ। द्वौ अपि — एकः पुरुषः एकः महिला च — संसदस्य बहिः स्थानीयपुलिसैः गृहीतौ, यत्र ते पीतधूमेन विर

; पीएम मोदी, शाह उपस्थितमोहनयादवः बुधवासरे प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयगृहमन्त्री अमितशाहः अन्ये गणमान्यजनाः च उपस्थितौ मध्यप्रदेशस्य मुख्यमन्त्रीरूपेण शपथं गृहीतवान्। जगदीशदेवदा, राजेन्द्र श

केन्द्रीयगृहमन्त्री अमितशाहः मंगलवासरे विपक्षस्य उपरि आक्षेपं कृतवान् यत् भारतीयजनतापार्टी इत्यस्य राममन्दिरस्य एजेण्डा, अनुच्छेदस्य ३७०, एकरूपनागरिकसंहिता (यूसीसी) च निरसनं साम्प्रदायिकं विभाजनकारी च

 छत्तीसगढ-मध्यप्रदेशयोः निलम्बनं स्थापयित्वा भारतीयजनतापक्षेण मंगलवासरे भजनलालशर्मा राजस्थानस्य नूतनमुख्यमन्त्रीमुखः इति घोषितः।भाजपाविधायकाः एकत्रिताः सङ्गनेरतः ५६ वर्षीयं विधायकं स्वविधायिकादलस

ओडिशा-आधारितस्य भट्टी-समूहस्य उपरि त्रयेषु राज्येषु आयकर-अभियानेन पञ्चदिनेषु ₹353 कोटि-रूप्यकाणां नकदं प्राप्तम्, यत् देशे आयकर-अभियानस्य इतिहासे अद्यपर्यन्तं सर्वाधिकं नकदं जब्धं कृतम् इति रविवासरे अ

अनुच्छेद 370 पर राष्ट्रपति अधिसूचना असंवैधानिक था': फाली एस नरीमन प्रख्यातसंवैधानिकन्यायशास्त्रज्ञः फाली एस नरिमनः सोमवासरे ११ दिसम्बर् दिनाङ्के अनुच्छेद ३७० इत्यस्य निरसनस्य "प्रकारं" इति उक्तवा

 सम्पूर्णे भारते सर्वाधिकप्रदूषितनगरानां सूचीयां राजधानीनगरं ७ स्थाने अस्तिदिल्लीवायुगुणवत्ता 'अतिदुर्बल' एव अस्ति, अद्य प्रातः ७:०० वादने पञ्जीकृतस्य केन्द्रीयप्रदूषणनियन्त्रणमण्डलस्य (CPCB) आँक

अद्यतनस्य सर्वोच्चन्यायालयस्य अनुच्छेदस्य ३७० निरसनस्य निर्णयः ऐतिहासिकः अस्ति तथा च भारतस्य संसदेन ५ अगस्त २०१९ दिनाङ्के गृहीतस्य निर्णयस्य संवैधानिकरूपेण समर्थनं करोति; जम्मू-कश्मीर-लद्दाख-देशयोः अस

पोर्ट् ब्लेयर, ०७ दिसम्बर् : अण्डमान-निकोबार-कमाण्ड् (एएनसी) इत्यनेन बृचगञ्ज-सैन्यस्थानके ७५ तमे सशस्त्रसेना-ध्वज-दिवसस्य शानदार-समारोहेण उत्सवः कृतः। अस्माकं सशस्त्रसेनानां अटल-शौर्यस्य बलिदानस्य च म

तिरुवनन्तपुरम्- तिरुवनन्तपुरम-चिकित्सामहाविद्यालये स्नातकोत्तर-चिकित्सा-छात्रस्य अप्राकृतिकमृत्युस्य प्रकरणं पञ्जीकृत्य चिकित्सा-महाविद्यालय-पुलिसः मेडिकल-पीजी-सङ्घस्य पूर्व-राज्य-अध्यक्षस्य डॉ. रुविस

IMD इत्यनेन ९ दिसम्बर् पर्यन्तं प्रचण्डवृष्टिः भविष्यति।मंगलवासरे अपराह्णे बापटला-नगरस्य समीपे आन्ध्रप्रदेशतटे स्थलप्रवेशं कृतवान् मिचाउङ्ग-चक्रवातः तीव्रवृष्ट्या, वायुवेगेन च १०० कि.मी. अस्मिन् तूफान

गुवाहाटी-असमस्य राज्यपालः गुलाबचन्द कतरिया गुरुवासरे राजभवने सशस्त्रसेनाध्वजदिवसस्य आयोजनं कृत्वा सैनिकानाम् सेवां प्रति श्रद्धांजलिम् अर्पितवती।कटारिया शहीदसैनिकानाम् श्रद्धांजलिम् अर्पयन् तेषां सुरक

: इतिहासः, उत्सवाः, योगदानं च कथं दातव्यम् इतिप्रतिवर्षं ७ दिसम्बर् दिनाङ्के भारते सशस्त्रसेनानां ध्वजदिवसः अथवा ध्वजदिवसः आचर्यते । भारतस्य सशस्त्रसेनायाः सेवां कुर्वतां सैनिकानाम् अपि च दिग्गजानां स

मणिपुर हिंसा : लेइथाओ ग्रामे १३ जनाः मृताःसोमवासरे टेङ्गनौपल्-मण्डलस्य माची-पुलिस-स्थानकात् प्रायः ४५ कि.मी.दूरे स्थिते लेइथाओ-ग्रामे बहुभिः गोलिकैः घातैः सह न्यूनातिन्यूनं १३ शवः प्राप्ताः।सूत्रानुसा

सुखदेवसिंहगोगामेडी इत्यस्य हत्यायाः विषये क्रोधः सम्पूर्णे राजस्थाने स्पष्टतया दृश्यते। जयपुरबन्धे अपि जनानां मध्ये क्रोधः दृश्यते स्म । झोतवारामार्गे यात्रीबसस्य काचफलकानि जनाः भग्नवन्तः, दुधमण्डीनगर

सम्बन्धित पुस्तकें

पुस्तकं पठतु