shabd-logo
Shabd Book - Shabd.in

चाणक्य नीति

आचार्य चाणक्य

1 भाग
0 व्यक्तिपुस्तकालये योजितम् अस्ति
0 पाठकाः
{{तिथि}} दिनाङ्के सम्पन्नम्
मुक्त

संस्कृतसाहित्ये नैतिकग्रन्थवर्गे चाणक्यनीतिः महत्त्वपूर्णं स्थानम् अस्ति । अस्मिन् जीवनं सुखदं सफलं च कर्तुं सूत्रशैल्या उपयोगिनो सुझावः दत्ताः सन्ति। जीवनस्य प्रत्येकस्मिन् पक्षे मनुष्याणां कृते व्यावहारिकशिक्षां दातुं अस्य मुख्यविषयः अस्ति । अस्मिन् मुख्यतया धर्मस्य, संस्कृतिस्य, न्यायस्य, शान्तिस्य, सुशिक्षायाः, मानवजीवनस्य सर्वतोमुखप्रगतेः च झलकानि प्रस्तुतानि सन्ति । अस्मिन् नैतिकपुस्तके जीवन-सिद्धान्तस्य जीवन-अभ्यासस्य च आदर्शस्य यथार्थस्य च सुन्दरः समन्वयः दृश्यते । Nitivarnan Partva संस्कृतग्रन्थेषु चाणक्य-नितिदर्पणस्य महत्त्वपूर्णं स्थानम् अस्ति । जीवनं सुखदं प्रयोजनं च कर्तुं विविधविषयाणां वर्णनं सूत्रशैल्या बोधगम्यरूपेण क्रियते । व्यवहारसूत्रैः सह तेषु राजनीतिसम्बद्धाः श्लोकाः अपि अन्तर्भवन्ति । आचार्य चाणक्यः भारतस्य महान् गौरवः अस्ति तथा च भारतस्य इतिहासस्य गर्वः अस्ति। अतः नीति-दर्पणं प्रति गमनात् पूर्वं प्रथमं अस्य महान् शिक्षकस्य, तीक्ष्णराजनेतुः, अर्थशास्त्रज्ञस्य च विषये किञ्चित् ज्ञातुं प्रयतेम | प्राचीनसंस्कृतविदां परम्परायां आचार्यचाणकस्य पुत्रस्य विष्णुगुप्त-चाणक्यस्य विशेषं स्थानम् अस्ति । सः प्रतिभाशाली, राजनैतिकदक्षः, नीतिशास्त्रे व्यवहारे च अन्वेषणशीलः, कूटनीतिशास्त्रस्य चतुरः अग्रणीः, अर्थशास्त्रस्य विद्वान् च इति मन्यते स्वाभिमानी, चरित्रवान्, स्वभावनिवृत्तः च; रूपेण कुरूपः; बुद्ध्या तीक्ष्णः; अभिप्रायेषु दृढः; सः प्रतिभासम्पन्नः, दूरदर्शी, युगस्य निर्माता च आसीत् । सः कर्तव्यवेद्यां हृदयस्य मधुरभावनानां त्यागं कुर्वन् धैर्यस्य मूर्तरूपः आसीत् । चाणक्य काल क्रि.श पूर्वस्य ३२६ वर्षीयः इति मन्यते । स्वनिवासस्थानं पटलीपुत्रं (पटना) त्यक्त्वा तक्षशिलं प्रति गत्वा तत्रैव शिक्षां प्राप्तवान् । प्रौढज्ञानेन विद्वांसः प्रसन्नं कृत्वा तत्र राजनीतिशास्त्रस्य प्राध्यापकः अभवत् । परन्तु तस्य जीवनं सर्वदा आत्मनिरीक्षणे एव मग्नम् आसीत् । देशस्य दुर्दशां दृष्ट्वा तस्य हृदयं अस्वस्थं जातम्; सः कलङ्कितराजनीत्याः, साम्प्रदायिकमानसिकतायाः च पीडितस्य भारतस्य पतनं सहितुं न शक्तवान् । अतः सः स्वस्य दूरदर्शनचिन्तनेन विस्तृतयोजनां कृत्वा देशस्य एकीकरणाय असामान्यप्रयत्नः अकरोत् । सः भारतस्य अनेकेषु मण्डलेषु यात्रां कृतवान् । सः सामान्यजनानाम्, आचार्याणां, सम् 

caannky niiti

0.0(0)

पुस्तकं पठतु