shabd-logo

आचार्य चाणक्य के बारे में

चाणक्य (अनुमानित: ३७६ ईपू - २८३ ईपू) चन्द्रगुप्तमौर्यस्य महासचिवः आसीत् । कौटिल्यः विष्णुगुप्त इति वा नाम्ना प्रसिद्धः । चाणकनामस्य पुत्रत्वात् चाणक्य उच्यते । विष्णुगुप्तः कूटनीतिशास्त्रस्य, अर्थशास्त्रस्य, राजनीतिशास्त्रस्य च महान् विद्वान् आसीत्, जनकल्याणम्, एकीकृतभारतस्य निर्माणम् इत्यादिषु सृजनात्मकेनन्दवंशस्य नाशं कृत्वा अजपालतः प्रजापालं (राजा) चन्द्रगुप्तं मौर्यं कृतवान् । तेन लिखितं अर्थशास्त्रनामकं पुस्तकं राजनीतिः, अर्थशास्त्रं, कृषिः, सामाजिकनीतिः इत्यादयः महान् ग्रन्थः अस्ति । अर्थशास्त्रं मौर्यकालस्य भारतीयसमाजस्य दर्पणं मन्यते । चाणक्यस्य मृत्युसम्बद्धौ कथाद्वयम् अस्ति, परन्तु कः सत्यः इति अद्यापि स्पष्टं न भवति । चाणक्यस्य नाम न केवलं विष्णुपुराण, भागवत इत्यादिषु पुराणेषु तथा कथासरीत्सागरादिषु संस्कृतग्रन्थेषु प्रादुर्भूतं, तस्य कथा बौद्धग्रन्थेषु अपि समानरूपेण प्राप्यते। चाणक्यस्य विवरणं बुद्धघोषनिर्मिते विनयपिटकभाष्ये महानमस्थाविरलिखिते महावंशभाष्ये च दत्तम् अस्ति। चाणक्यः तक्षशिला-नगरस्य (रावालपिण्डी-समीपस्थं नगरम्) निवासी आसीत् । तस्य जीवनस्य घटनानां मौर्यचन्द्रगुप्तराज्यप्राप्त्या सह विशेषः सम्बन्धः अस्ति । तस्य तत्कालीनः प्रसिद्धः विद्वान् आसीत् इति न संशयः । चाणक्यः राजकौशल-प्रदर्शनात् दूरं लघुकुटीरे निवसति स्म इति कथ्यते ।षु कार्येषु स्वस्य महान् ज्ञानस्य 'कुटिल' सद्प्रयोगात् सः 'कौटिल्य' इति उच्यते स्म ।

no-certificate
अद्यापि कोऽपि प्रमाणपत्रं न प्राप्तम्।

आचार्य चाणक्य के पुस्तकें

चाणक्य नीति

चाणक्य नीति

संस्कृतसाहित्ये नैतिकग्रन्थवर्गे चाणक्यनीतिः महत्त्वपूर्णं स्थानम् अस्ति । अस्मिन् जीवनं सुखदं सफलं च कर्तुं सूत्रशैल्या उपयोगिनो सुझावः दत्ताः सन्ति। जीवनस्य प्रत्येकस्मिन् पक्षे मनुष्याणां कृते व्यावहारिकशिक्षां दातुं अस्य मुख्यविषयः अस्ति । अस्मिन

0 पाठकाः
1 लेखाः
चाणक्य नीति

चाणक्य नीति

संस्कृतसाहित्ये नैतिकग्रन्थवर्गे चाणक्यनीतिः महत्त्वपूर्णं स्थानम् अस्ति । अस्मिन् जीवनं सुखदं सफलं च कर्तुं सूत्रशैल्या उपयोगिनो सुझावः दत्ताः सन्ति। जीवनस्य प्रत्येकस्मिन् पक्षे मनुष्याणां कृते व्यावहारिकशिक्षां दातुं अस्य मुख्यविषयः अस्ति । अस्मिन

0 पाठकाः
1 लेखाः

पुस्तकं पठतु