shabd-logo

सर्व पुस्तकानि

स्पर्धाः

अत्र भवन्तः नित्यं लेखनप्रतियोगितायाः परिणामान् प्राप्नुवन्ति यत् Shabd.in संस्कृत इत्यत्र भवति।





कालिदासस्य दैनिकम्

fl. चतुर्थ–५ शतकम्) गुप्तयुगम्,[1] शास्त्रीयसंस्कृतलेखकः नाटककारः च आसीत् । तस्य नाटकानि काव्यानि च मुख्यतया हिन्दुपुराणानां दर्शनस्य च आधारेण भवन्ति । तस्य जीविताः कृतयः त्रयः नाटकानि, द्वौ महाकाव्यौ, द्वौ लघुकाव्यौ च सन्ति । कालिदासः कुमारसम्भवः (



दैनिक लेखन प्रतियोगितायाः परिणामाः

अत्र भवन्तः नित्यं लेखनप्रतियोगितायाः परिणामान् प्राप्नुवन्ति यत् Shabd.in संस्कृत इत्यत्र भवति।



नील पदम् कृत

नील पदमस्य कवितायाम संस्कृतस्य अनुवाद:

0 पाठकाः
19 भाग
5 October 2023











पञ्चतन्त्रम्

पञ्चतन्त्रं कश्चन कथाग्रन्थः विद्यते। अस्य ग्रन्थस्य कर्ता अस्ति विष्णुशर्मा। महिलारोप्यस्य राज्ञः अमरशक्तेः बहुशक्तिः रुद्रशक्तिः अनन्तशक्तिः इत्येतान् त्रीन् पुत्रान् षड्भिः मासैः राजनीतिनिपुणान् कर्तुं विष्णुशर्मा पञ्चतन्त्रग्रन्थं रचितवान् इत

1 पाठकाः
1 भाग
14 November 2023

पुस्तकं पठतु