shabd-logo

यत्नः

22 February 2024

0 दर्शितम् 0

चन्द्रः चिरकालात् निगूढः सूर्यस्य पृष्ठतः उपविष्टः ।

दीर्घं अमावस्यां पूर्णिमाभिः अलङ्कृतं कर्तव्यम् अस्ति ।

एतावत्पर्यन्तं भवतः व्यक्तित्वं प्रकाशयितव्यम्,

सूर्योऽपि अस्मात् क्षीणः भवितुम् अर्हति इति।

यदवशिष्टम् अस्य वह्निस्य नियन्त्रणम् ।

किञ्चित् दग्धं कर्तव्यं, किञ्चित् निष्प्रभं कर्तव्यम्।

अस्मिन् अग्निभट्ट्यां परिश्रमपात्राणि सन्तु,

यदा यदा इच्छा भवति तदा तदा व्यञ्जनानि पचनीयाः भवन्ति।


(c ) @ दीपक कुमार श्रीवास्तव "नील पदम"

दीपक कुमार श्रीवास्तव "नील पदम्" द्वारा अधिक पुस्तकें

1

ऋग्वेद- ( प्रथम मण्डलस्य प्रथम सूक्तम अग्नि सूक्तम )

5 October 2023
0
1
0

अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म्।  होता॑रं रत्न॒धात॑मम्॥ अ॒ग्निः पूर्वे॑भि॒र्ऋषि॑भि॒रीड्यो॒ नूत॑नैरु॒त।  स दे॒वाँ एह व॑क्षति॥ अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे।  य॒

2

श्री राम चन्द्रस्य कथासार

21 January 2024
0
1
0

देखें क्या है राम में, चलें अयोध्या धाम में, तैयारी हैं जोर-शोर से सभी जुटे हैं काम में ।  कौन राम जो वन को गए थे, छोटे भईया लखन संग थे, पत्नी सीता मैया भी पीछे, रहती क्यों इस क

3

यत्नः

22 February 2024
0
1
0

चन्द्रः चिरकालात् निगूढः सूर्यस्य पृष्ठतः उपविष्टः । दीर्घं अमावस्यां पूर्णिमाभिः अलङ्कृतं कर्तव्यम् अस्ति । एतावत्पर्यन्तं भवतः व्यक्तित्वं प्रकाशयितव्यम्, सूर्योऽपि अस्मात् क्षीणः भवितुम् अर्हति

4

सन्देश खाली है

22 February 2024
0
0
0

सन्देशः शून्यः अस्ति अत्र किमपि सम्यक् नास्ति, एतेभ्यः अपि अधिकानि पशवः मानवतायाः समीपस्थाः सन्ति। तेषां दुष्टकर्माणि न मानुषत्वस्य लेशमपि, . दंशकवृश्चिकेभ्यः ते विषजीवाः सन्ति। ते दण्डं अर्हन्त

---

पुस्तकं पठतु