shabd-logo

कथा / कथा संग्रह Books

भट्टनारायणविरचितं वेणीसंहारम्  (व्याख्या )

वेनीसंहारम् इति भट्टनारायणेन रचितं प्रसिद्धं संस्कृतनाटकम् । भट्टनारायणेन महाभारतं 'वेनीसंहार' इत्यस्य आधारः कृतः । 'वेणी' इत्यस्य अर्थः स्त्रीकेशाः अर्थात् 'वेणी' तथा 'संहार' इत्यस्य अर्थः अलङ्कारः, व्यवस्थापनं वा, वेणीकरणं वा । वेनिसंहरं नाटकं नाट्

0 पाठकाः
0 जनानां क्रीतम्
0 भाग
25 March 2023
अधुना पठतु
150
मुद्रित पुस्तक

अभिज्ञानशाकुन्तलम् (व्याख्या )

पूर्वेषां ययातिप्रभृतीनां स्वपूर्वजानाम् अनुकारिणि अनुकरणकरि तत्सदृशे त्वयि राज्ञि दुष्यन्ते इदं मुनिजनप्रार्थनायाः सद्यः स्वीकरणं युक्तरूप- मतिशयेन युज्यत इति युक्तं अस्ति । पौरवाः पुरुवंशोद्भवाः राजानः आपा- नामभयानि एव सत्राणि तेषु विषये आपत्तियुक्

0 पाठकाः
0 जनानां क्रीतम्
0 भाग
25 March 2023
अधुना पठतु
195
मुद्रित पुस्तक

पुस्तकं पठतु