shabd-logo

पञ्चतन्त्रम्

15 November 2023

10 दर्शितम् 10

अथ पञ्चतन्त्रकी कथा सूची ।

मिश्रभेद प्रथम त ।

१ वानरोके यूथकी कथा....
२गा और मेरो कथा
४ शर्मा परिकादिकी कथा
4पी
६ काफी और कनक सूत्रकी कथा...
७ व और फटकी फा
८ मारक सिकी कथा
९ मन्दी कथा
१०] कथा
११ सिंहकी कथा
१२ डिट्टिभ और समुद्रकी का
१३ की कमा
१४ अनागतविधाता आदि सीन की कथा.....
१५ पटककी कथा
१६ सिंहकी कथा...
१७] समीखदारको कथा
१८ पटक पा
मूर्ख चक और मोलेकी कथा
२१ पुत्रकी कथा
२२ औरी कथा...
         मित्रसम्प्राप्ति द्वितीय तंत्र ।
मित्रोव उपायान हिरण्यसंवाद


पञ्चतन्त्रकी कथाची ।
१ हिरण्यक ती का
तिल ने बाकी कथा
२ की कथा
सागर किफा
सोमटिककी कथा
६ पीछे की

कीय तृतीय तत्र ।
सह वृचान्य...
२] कथा
और परेकी स्था
४ सर्व और पेटियोकी कथा
हरिकथा
पाचन सोफी कथा
व्यापक का

चोर और राक्षसकी क्या
और केसी कथा
१५ कार और उसकी खीकी का
२२
ॐ स्वर्ण धा
२४ रन सिकी था
१५ सर्प कधा
लब्धप्रणाश चतुर्थ मंत्र
बाकी कथा
२] मी कथा
मे फरार सिफी का
[४] कुमारकी था
सिद्ध और

विषय
६ की कथा
७ नन्दराजाकी कथा
.....
८ शुद्ध पट रजकी कथा
९ हालिककी खीकी कमा
१० पेटवन्ध की कथा
१२ ची कथा
१२ चित्रांग सारमेयी कथा
अपरीक्षित कारक पंचम तंत्र
१ मणिभद्रनाम की कथा
२ ब्राह्मणी और नौलेकी कथा
माकपर वह भ्रमण करनेवालेकी कथा
४ सिद्धू बनाने वाले मणों की कथा
५ मूर्ख पण्डितोंकी क्या
६ बुद्धि आदिमयोको कथा....
७] और गालकी या
८ मन्थर कोलिककी कथा
९ सोमशमांक पिताकी कथा
१० चन्द्रराजाकी कथा
११ राक्षस और राजकन्या कथा...
१२ अन् कुठे और ननवाली राजकन्याकी कथा
१२ चण्डक राक्षस और मादाणकी कथा
२४ भारण्डपीकी कथा...
२५ फेंकडे और माणकी कथा
इति कथासूची समाता ।


अथ पंचतन्त्रम् |
भाषाटीकासहितम् ।
ब्रह्मा रुद्रः कुमारो हरिवरुणयमा बहिरिन्द्रः कुबेर
- चन्द्रादित् सरस्वत्युदधियुगनगा वायुरुव भुजङ्गाः ।
सिद्धानद्योऽश्विन श्रदितिरदितिसुता मातरश्चण्डिकाया
वेदास्तीर्थानि यज्ञा गणवतुसुनयः पान्तु नित्यं महा १ ॥
या व्याप्रसादेन नमस्कृत्य गजाननम् ।
कि तंत्रस्य भापाटीका मनोरमा ।
दोहा - शभु शिवा रघुपति सिया, बन्दी पवनकुमार
कृपा करहु जन जान मोहि, गुणागार घुससार ॥

मनवे वाचस्पतये शुक्राय पराशराय ससुताय ।
चाणक्याय व विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः ॥२॥

सकलार्थशाखसारं जगति समालोक्य विष्णुशर्मेदम् ।
तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् ॥ ३ ॥

तद्यथा अनुश्रूयते-अस्ति दाक्षिणात्ये जनपद महिलारी प्यं नाम नगरम् ।
तत्र सकलार्थिकल्पद्रुमः प्रवरमुकुटमणि मरीचिमञ्जरीचर्चितचरणयुगलः सकलकलापारंगतोऽमरश- क्तिर्नाम राजा बभूव ।
तस्य त्रयः पुत्राः परमदुर्मेधसो बहुरा क्तिरुयशक्तिरनन्तशक्तिश्वेतिनामानो बभ्रुवुः ।
अथ राजा तान् शास्त्रविमुखान् आलोक्य सचिवान आहूय प्रोवाच- “भो !
ज्ञातमेतद्भवद्भिः यन्ममैते पुत्राः शास्त्रविमुखा विवेक- रहिताय ।
तव एतान् पश्यतो मे महदपि राज्यं न सौख्य मावहति । अथवा साध्विमुच्यते-


अजातमृतमूर्खेभ्यो ताजाता तो वरम्।
यस्तो स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ४ ॥

वरं गावी वरमतुषु नैवाभिगमनं वरं
जातमेतो वरमपि च कन्यैव जनिता ।

भाषाटीकासमेतम् ।
वरं वन्ध्यामा वरमपि च गर्भेषु वसति र्न
चाविद्वावूपद्रविणगुणयुक्तोपि तनयः ॥ ५ ॥

किं तया क्रियते धेन्वा वा न स्तेन दुग्धदा ।
कोsर्थः पुत्रेण जातेन यो न विद्वान भक्तिमान् ॥ ६ ॥

वरमिह वा सुतमरणं मा मूर्खत्वं कुलप्रसूतस्य ।
ये विषजनमध्ये जारज इव लज्जते मनुजः ॥ ७ ॥

गुणिगणगणनारम्भे न पतति कठिनी ससम्भमा
यस्प नाथा यदि तिनी वद बन्ध्या कीदृशी भवति ॥ ८ ॥

तदेतेषां यथाकाशो भवति तथा कोऽप्युपायोऽनु- ष्ठीयताम् ।
अत्र च महतां वृत्तिं भुञ्जानानां पण्डितानां पराती तिष्ठति ।
ततो यथा मम मनोरथाः सिद्धिं यान्ति तथा अनुष्ठीयताम्' इति ।
तत्रैकः प्रोवाच- 'देव द्वादशभि-ते ततो धर्मशास्त्राणि मन्वादीनि अर्थ- शास्त्राणि चाणक्यादीनि कामशास्त्राणि वात्स्यायनादी- नि।
एवं च ततो धर्मार्थकामशास्त्राणि ज्ञायन्ते ।
ततः प्रति- बोधनं भवति"।
अथ तम्मध्यतः सुमतिर्नाम सचिवः प्राह- "अशाश्वतोऽयं जीवितव्यविषयः ।
प्रभूतकालज्ञेयानि शब्द-

शाखाणि ।
तत्संक्षेपमात्रं शास्त्रं किञ्चिदेतेषां प्रयोधनार्थ चिन्त्यतामिति । उक्तख यतः-

अनन्तपारं किल शब्दशास्त्रं स्वल्पं तथायुर्यहवञ्च विनाः ।
सारं ततो ग्राह्यमपास्य फल्गु इंसैर्यथा क्षीरमिवाम्बुमध्याता

तवास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारगम
संसद कीर्तिः तस्मै समर्पयतु एतान् स ननं
द्राक् प्रबुद्धान् करिष्यति" इति । स राजा तदाकर्ण्य वि
ष्णुशर्माणमाहूय प्रोवाच - "भो भगवन् । मदनुग्रहार्थमेतान्
अर्थशाखं प्रति द्राग्यथा अनन्यसदृशान् विदधाति तथा कुरु ।
सदा अहं त्वां शासनशतेन योजयिष्यामि"। अथविष्णुशर्मा
तं राजानमूचे- "देव ! भूयतां मे तय्यवचनम नाहं विद्यावि
क्रयं शासनशतेनापि करोमि। पुनरेतांस्तव पुत्रान् मासषट्केन
यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यामं करोमि ।
किंबहुना, श्रूयतां ममैष सिंहनादः नामर्थलिप्सु ।
मनाशीतिवर्षस्य व्यावृत्तसर्वेन्द्रियार्थस्य न किञ्चिदर्थेन प्रया
जनं किन्तु त्वत्प्रार्थनासिद्धयर्थं सरस्वती विनोदं करि

भाषाटीकासमेतम् ।

प्यामि। तपितामद्यतनो दिवसः यदि अहं पण्मासा- भ्यन्तरे तव पुत्रान् नयशास्त्रं प्रति अनन्यसदृशान् न करि यामि ततो नार्हति देवो देवमार्ग सन्दर्शयितुम्" ।
अथासौ राजा तो ब्राह्मणस्यासंभव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टो विस्मयान्तिः तस्मे सादरं तान कुमारान् समर्प्य परां निर्वृतिमाजगाम ।
विष्णुशर्मणापि तानादाय तदर्थ मित्र- भेद-मित्रप्राप्ति काकोलुकीय - लब्धप्रणाश-अपरीक्षितका- रकाणि चेति पञ्च तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः ।
तेऽपि तानि अधीत्य मासपट्केन यथोक्ताः संवृत्ताः ततः प्रभृति एतत्पञ्चतन्यकं नाम नीतिशाखं बालावबोधनार्थ भूतले प्रवृत्तम्। किं बहुना ।

अधीते य इदं नित्यं नीतिशास्त्रं शृणोति च ।
न पराभवमामीति शक्रादपि कदाचन ॥ १० ॥

अथ मित्रभेदोनाम प्रथमं तंत्रम् ।

अतः प्रारभ्यते मित्रभेदा नाम प्रथमं तन्त्रम् । यस्पाय-
मादिमः श्रोक:-

वर्द्धमानो महान्प्रेह सिंहगोवृषयोर्वने ।
पिठानेनातिलब्धेन जम्बकेन विनाशितः ॥ १ ॥

तद्यथा मनुश्रूयते-अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्।
तत्र धर्मोपार्जितभूरिविभवो वर्द्धमानको नाम वणिक्पुत्रो बभूव ।
तस्य कदाचिद्रात्रौ शय्यारुडस्य चिन्ता समुत्पन्ना ।
"त्मभूतेऽपि वित्ते अर्थोपायाचिन्तनीयाः कर्त- व्याधेति । यत उक्त-

मापाटीकासमेतम् ।

न हि तद्विद्यते कचिद्यदर्थेन न सिद्धयति ।
यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥ २ ॥

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्पार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः ॥ ३ ॥

न सा विद्या न तद्दानं न तच्छिल्पं न सा कला ।
न तत्स्थै हि धनिनां याचकेन गीयते ॥ ४ ॥

इद लोके हि धनिनां परोऽपि स्वजनायते
। स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते ॥ ५ ॥

अभ्योऽपि हि वृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः ।
प्रवर्त्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः ॥ ६ ॥

अभ्योऽपि हि वृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः ।
प्रवर्त्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः ॥ ६ ॥

पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्पते ।
वन्दयते यदवन्द्योऽपि स प्रभावो धनस्य च ॥ ७ ॥

अशनादिन्द्रियाणीव स्युः काण्यखिलान्यपि
'एतस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ॥ ८ ॥

अयोर्थी जीवलोकोऽयं श्मशानमपि संवत
त्यक्त्वा जनयितारं स्वं निःस्वं गच्छति दूरतः ॥ ९ ॥

गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः ।
अर्थेन तु ये हीना वृद्धास्ते यौवनेऽपि स्युः ॥ १० ॥

स चार्थः पुरुषाणां ष‌द्भिरुपायैर्भवति भिक्षया, नृप- सेवया,
कृषिकर्मणा विद्योपार्जनेन, व्यवहारेण, वणिक- र्मणा वा ।
सर्वेषामपि तेषां वाणिज्येन अतिरस्कृतोऽर्थलाभः स्यात् । उक्तख यतः-

कृता भिक्षानेकैर्वितरति नृपो नोचितमहो कृषिः लिष्टा विद्या गुरुविनयवृत्त्यातिविषमा |
कुसीदादारिद्र्यं परकरगतग्रन्थिशमना- न मन्ये वाणात्किमपि परमं वर्त्तनमिह ॥ ११ ॥

उपायानाश्च सर्वेषामुपायः पण्यसंग्रहः ।
धनार्थ शस्यते ह्येकस्तदन्यः संशयात्मकः ॥ १२ ॥

तच्च वाणिज्यं सप्तविधमर्थागमाय स्यात्तद्यथा गान्धिकव्य-
बहारो, निक्षेपप्रवेशी, गोष्ठिककर्म, परिचितग्राहकागमो
मिथ्याकथनं कूटतुलामानं, देशान्तराद्भांडानयनश्चेति । उक्तच-

पण्यानां गान्धिकं पण्यं किमन्यैः काञ्चनादिभिः ।
यत्रकेन च यत्क्रीतं तच्छतेन मदीयते ॥ १३ ॥

निक्षेप पतिते हम्य श्रेष्ठी स्तोति स्वदेवताम् ।
निक्षेपी म्रियते तुभ्यं प्रदास्याम्पुपयाचितम् ॥ १४ ॥

गोष्टिककर्मनियुक्तः श्रेष्ठी चिन्तयति वेतसा दृष्टः ।
वसुधा वसुसंपूर्णा मयाद्य लब्धा किमन्येन ।। १५ ।।

परिचितमागच्छन्तं ग्राहकमुत्कण्ठया विलोक्यासौ ।
हृप्यति तद्धनलुब्धो यद्वत्पुत्रेण जातेन ॥ १६ ॥

पूर्णा पूर्ण माने परिचितजनवञ्चनं तथा नित्यम् ।
मिथ्याक्रस्य कथनं प्रकृतिरियं स्यात्किरातानाम् ॥ १७॥

द्विगुणं त्रिगुणं वित्तं भाण्डक्रयविचक्षणाः ।
प्राप्नुवन्त्यमालोका दूरदेशान्तरं गताः ॥ २८ ॥

इत्येवं सम्मधा मथुरागामीनि भाण्डानि आदाय शुभायां
तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः । तस्य च
मंगलवृषभो सञ्जीवकनन्दकनामानौ गृहोत्पन्नो पूर्वोहारो
स्थितौ ॥ तयोरेकः सञ्जीवकाभिधानी यमुनांकच्छमवतीर्णः
सन् पङ्कपुरमासाद्य कलितचरणो युगभंगं विधाय निषसाद ।
अथ तं तदवस्थमालोक्य वर्द्धमानः परं विषादमगमत् ।
तदर्थं च स्नेहार्द्रहदयः त्रिरात्रं प्रयाणभंगमकरोत् । अथ तं
विषण्णमालोक्य साधिकेर मिहितम् "भोः श्रेष्ठिन् ! किमेवं
वृषभस्य कृते सिंहव्याघ्रसमाकुले बहुपायेऽस्मिन् वने सम
स्तसार्थः त्वया सन्देहे नियोजितः। उक्त-

न स्वल्पस्य कृत भूरि नाशयन्मतिमान्नरः ।
एतदेवात्र पाण्डित्यं यत्स्वल्पाद्धरिरक्षणम् ॥ १९ ॥

अथासौ तदवधाय सञ्जीवकस्य रक्षापुरुषान निरूप्य अशेषसार्थ नीत्वा प्रस्थितः ।
अथ रक्षापुरुषा अपि बहुपाय तद्वनं विदित्वा सञ्जीवकं परित्यज्य पृष्ठतो गत्वा अन्येद्युस्तं सार्थवाह मिथ्याहु: "स्वामिन् ।
मृतोऽसौ सञ्जीवकोऽस्मा- भिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः" इति तच्छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहाहदयस्तस्य और्ध्व- देद्दिकक्रियाः वृषोत्सर्गादिकाः सर्वाश्वकार ।
सञ्जीवकोऽप्या- युःशेषतया यमुनासलिलमिश्रः शिशिरतरवातैः आप्पा-  कथचिदप्युत्थाय यमुनातटमुपपेदे ॥
तत्र मरक- तसदृशानि बालतृणाग्राणि भक्षयन् कतिपयैरहोभिरवृषभ इव पीनः ककुद्मान् बलवांश्च संवृत्तः प्रत्यहं वल्मीकशिखरा- आणि शृंगाभ्यां विदारयन् गर्जमानः आस्ते । साधु चेदमु च्यते-

अरक्षितं तिष्ठति देवरक्षितं सुरक्षितं देवहतं विनश्यति ।
जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे दिन- श्यति ॥ २० ॥

अथ कदाचित् पिगलका नाम सिह सबमृगपारवृतापपा- साकुल उदकपानार्थ यमुनातटमवतीर्णः
सञ्जीवकस्य गम्भीर- तरारावं दूरादेव अशृणोत् ।
तच्छ्रुत्वा अतीव व्याकुलहृदयः ससाध्वसमाकारं प्रच्छाद्य वटतले चतुर्मण्डलावस्थानेन अव- स्थितः ।
चतुर्मण्डलावस्थानं त्विदम् सिंहः सिंहानुयायिनः काकरवा किंवृत्ता इति ।
अथ तस्य करटकदमनकनामानौ द्वौ शृगालो मन्त्रिपुत्र भ्रष्टाधिकारी सदानुयायिनौ आस्ताम् ।
तौ च परस्परं मन्त्रयतः। तत्र दमनकोऽब्रवीत् - "भद्र करटक ! अयं तावदस्मत्स्वामी पिङ्गलक
उदकग्रहणार्थं यमुनाकच्छ- मती स्थितः स किं निमित्तं पिपासाकुलोऽपि निवृत्त्य व्यूहरचनt
विधाय दौर्मनस्येनाभिभूतोऽत्र वदतले स्थितः ।
करटक आह- "भद्र! किमावयोरनेन व्यापारेण उक्त यतः-

  भाषाटीकासमेतम् ।

अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति ।
स एव निधनं याति कीलोत्पाटीव वानरः ॥ २१ ॥

कथा १.
कस्मिंश्चित नगराभ्यासे केनापि वणिक्पुत्रेण तरुषण्ड-
मध्ये देवतायतनं कर्तुमारब्धम् । तत्र च ये कर्मकराः स्थप
त्यादयः ते मध्यावेलायामाहारार्थं नगरमध्ये गच्छन्ति ।
अथ कदाचित तवानुषङ्गिकं वानरयूथमतश्चेतश्च परिभ्रमत
आगतम् । तत्र एकस्य कस्यचित् शिल्पिनोस्फाटितोऽञ्ज-
नवृक्षदारुमयः स्तम्भः खदिरकीलकेन मध्य निहितेन तिष्ठति
एतस्मिन् अन्तरे ने वानराः तरुशिखरप्रासादशृङ्गदारुपर्य-
न्तेषु यथेच्छया क्रीडितुमारब्धाः एकच तेषां प्रत्यासन्नमृत्युः
चापल्यात् तस्मिन्नर्द्धस्फाटितस्तम्भे उपविश्य पाणिभ्यां
कीलकं संगृह्य यावत् उत्पाटयितुमारेमे तावत तस्य स्तम्भ-
मध्यगतवृषणस्य स्वस्थानात चलितकीलकेन यद्वृत्तं तत्मा-
गेव निवेदितम् । अतोऽहंबवीमि "अव्यापारेषु" इति ।
आवयोः भक्षितशेष आहारोऽस्त्येव तत् किमनेन व्यापा-
रेंण । दमनक आह- "तत् किं भवान् आहारार्थी केवलमेवा
तन युक्तम् । उक्तं च-

  पञ्चतन्त्रम् ।"

सुदामुपकारकारणादृद्विषतामप्यपकारकारणात् ।
नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥ २॥

यस्मिन् जविति जीवन्ति बहवः सोऽय जीवतु ।
वयांसि किं न कुर्वन्ति चच्या स्वोदरपूरणम् ॥ २३ ॥

क्षणमपि प्रथितं मनुष्यविज्ञानशोविभवार्य गुणैः समेतम् ।
तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः काको- पि जीवति चिरञ्च बलिं च भुंक्ते ॥ २४ ॥


यो नात्मना न च परेण च बन्धुवर्गे दीने दर्या न कुरुते न च मर्त्यवगें ।
किं तस्य जीवितफलं हि मनुष्यलोके काको ऽपि जीवति चिरच बलिं च भुंक्ते ॥ २५ ॥

सुपरा स्यात्कुनदिका सुपूरो भूषिकाञ्जलिः ।
सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुप्यति ॥ २६ ॥

किं तेन जातु जातेन मातुयोवनहारिणा ।
आरोहति न यः स्वस्य वंशस्याये ध्वजो यथा ॥ २७ ॥

परिवर्तिनि संसारे मृतः को वा न जायते ।
जातस्तु गण्यते सोऽय यः स्फुरेच श्रियाधिकः ॥ २८ ॥

जातस्य नदीतीरे तस्यापि नृणस्य जन्मसाफल्यम् ।
यत्सलिलमज्जनाकुलजनहस्तालम्बनं भवति ॥ २९ ॥

स्तिमितोन्नतसञ्चारा जनसन्तापहारिणः ।
जायन्ते विरला लोके जलदा इव सज्जनाः ॥ ३० ॥

निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः ।
यत्कमपि वहति गर्न महतामपि यो गुरुर्भवति ॥ ३१ ॥

अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते ।
निवसन्नन्तर्दारुणि लंघयो वह्निने तु ज्वलितः ॥ ३२ ॥ "

"आवां तावदप्रधानौ तत्किमावयोरनेन व्यापारेण । उक्तञ्च-

अपृष्टोऽवाप्रधानो यो वृते राज्ञः पुरः कुधीः ।
न केवलमसंमानं लभते च विडम्बनम् ॥ ३३ ॥

वचस्तव प्रयोक्तव्यं यत्रोक्तं लभते फलम् ।
स्थायीभवति चात्यन्तं रागः शुक्लपटे यथा ॥ ३४ ॥

     भाषाटीकासमेतम् ।

दमनक आह-" मा मा एवं वद ।

अप्रधानः प्रधानः स्यात्सेवते यदि पार्थिवम् ।
प्रधानोऽप्यप्रधानः स्याद्यादे सेवाविवर्जितः ॥ ३५ ॥

आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंस्कृतं वा ।
प्रायेण भूमिपतयः प्रमदा लताच यत्पार्श्वतो भवति तत्परिवेष्टयन्ति ॥ ३६ ॥

कोपप्रसादवस्तूनि ये विचिन्वन्ति सेवकाः ।
आरोहन्ति शनैः पश्चादुन्वन्तमपि पार्थिवम् ॥ २७ ॥

विद्यावतां महेच्छानां शिल्पविक्रमशालिनाम् ।
सेवावृत्तिविदाञ्चैव नाश्रयः पार्थिवं विना ॥ ३८ ॥

अयोर्थी जीवलोकोऽयं श्मशानमपि संवत

त्यक्त्वा जनयितारं स्वं निःस्वं गच्छति दूरतः ॥ ९ ॥

गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः ।

अर्थेन तु ये हीना वृद्धास्ते यौवनेऽपि स्युः ॥ १० ॥

स चार्थः पुरुषाणां ष‌द्भिरुपायैर्भवति भिक्षया, नृप- सेवया,

कृषिकर्मणा विद्योपार्जनेन, व्यवहारेण, वणिक- र्मणा वा ।

सर्वेषामपि तेषां वाणिज्येन अतिरस्कृतोऽर्थलाभः स्यात् । उक्तख यतः-

कृता भिक्षानेकैर्वितरति नृपो नोचितमहो कृषिः लिष्टा विद्या गुरुविनयवृत्त्यातिविषमा |

कुसीदादारिद्र्यं परकरगतग्रन्थिशमना- न मन्ये वाणात्किमपि परमं वर्त्तनमिह ॥ ११ ॥

उपायानाश्च सर्वेषामुपायः पण्यसंग्रहः ।

धनार्थ शस्यते ह्येकस्तदन्यः संशयात्मकः ॥ १२ ॥

तच्च वाणिज्यं सप्तविधमर्थागमाय स्यात्तद्यथा गान्धिकव्य-

बहारो, निक्षेपप्रवेशी, गोष्ठिककर्म, परिचितग्राहकागमो

मिथ्याकथनं कूटतुलामानं, देशान्तराद्भांडानयनश्चेति । उक्तच-

पण्यानां गान्धिकं पण्यं किमन्यैः काञ्चनादिभिः ।

यत्रकेन च यत्क्रीतं तच्छतेन मदीयते ॥ १३ ॥

निक्षेप पतिते हम्य श्रेष्ठी स्तोति स्वदेवताम् ।

निक्षेपी म्रियते तुभ्यं प्रदास्याम्पुपयाचितम् ॥ १४ ॥

गोष्टिककर्मनियुक्तः श्रेष्ठी चिन्तयति वेतसा दृष्टः ।

वसुधा वसुसंपूर्णा मयाद्य लब्धा किमन्येन ।। १५ ।।

परिचितमागच्छन्तं ग्राहकमुत्कण्ठया विलोक्यासौ ।

हृप्यति तद्धनलुब्धो यद्वत्पुत्रेण जातेन ॥ १६ ॥

पूर्णा पूर्ण माने परिचितजनवञ्चनं तथा नित्यम् ।

मिथ्याक्रस्य कथनं प्रकृतिरियं स्यात्किरातानाम् ॥ १७॥

द्विगुणं त्रिगुणं वित्तं भाण्डक्रयविचक्षणाः ।

प्राप्नुवन्त्यमालोका दूरदेशान्तरं गताः ॥ २८ ॥

इत्येवं सम्मधा मथुरागामीनि भाण्डानि आदाय शुभायां

तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः । तस्य च

मंगलवृषभो सञ्जीवकनन्दकनामानौ गृहोत्पन्नो पूर्वोहारो

स्थितौ ॥ तयोरेकः सञ्जीवकाभिधानी यमुनांकच्छमवतीर्णः

सन् पङ्कपुरमासाद्य कलितचरणो युगभंगं विधाय निषसाद ।

अथ तं तदवस्थमालोक्य वर्द्धमानः परं विषादमगमत् ।

तदर्थं च स्नेहार्द्रहदयः त्रिरात्रं प्रयाणभंगमकरोत् । अथ तं

विषण्णमालोक्य साधिकेर मिहितम् "भोः श्रेष्ठिन् ! किमेवं

वृषभस्य कृते सिंहव्याघ्रसमाकुले बहुपायेऽस्मिन् वने सम

स्तसार्थः त्वया सन्देहे नियोजितः। उक्त-

न स्वल्पस्य कृत भूरि नाशयन्मतिमान्नरः ।

एतदेवात्र पाण्डित्यं यत्स्वल्पाद्धरिरक्षणम् ॥ १९ ॥

अथासौ तदवधाय सञ्जीवकस्य रक्षापुरुषान निरूप्य अशेषसार्थ नीत्वा प्रस्थितः ।

अथ रक्षापुरुषा अपि बहुपाय तद्वनं विदित्वा सञ्जीवकं परित्यज्य पृष्ठतो गत्वा अन्येद्युस्तं सार्थवाह मिथ्याहु: "स्वामिन् ।

मृतोऽसौ सञ्जीवकोऽस्मा- भिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः" इति तच्छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहाहदयस्तस्य और्ध्व- देद्दिकक्रियाः वृषोत्सर्गादिकाः सर्वाश्वकार ।

सञ्जीवकोऽप्या- युःशेषतया यमुनासलिलमिश्रः शिशिरतरवातैः आप्पा-  कथचिदप्युत्थाय यमुनातटमुपपेदे ॥

तत्र मरक- तसदृशानि बालतृणाग्राणि भक्षयन् कतिपयैरहोभिरवृषभ इव पीनः ककुद्मान् बलवांश्च संवृत्तः प्रत्यहं वल्मीकशिखरा- आणि शृंगाभ्यां विदारयन् गर्जमानः आस्ते । साधु चेदमु च्यते-

अरक्षितं तिष्ठति देवरक्षितं सुरक्षितं देवहतं विनश्यति ।

जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे दिन- श्यति ॥ २० ॥

अथ कदाचित् पिगलका नाम सिह सबमृगपारवृतापपा- साकुल उदकपानार्थ यमुनातटमवतीर्णः

सञ्जीवकस्य गम्भीर- तरारावं दूरादेव अशृणोत् ।

तच्छ्रुत्वा अतीव व्याकुलहृदयः ससाध्वसमाकारं प्रच्छाद्य वटतले चतुर्मण्डलावस्थानेन अव- स्थितः ।

चतुर्मण्डलावस्थानं त्विदम् सिंहः सिंहानुयायिनः काकरवा किंवृत्ता इति ।

अथ तस्य करटकदमनकनामानौ द्वौ शृगालो मन्त्रिपुत्र भ्रष्टाधिकारी सदानुयायिनौ आस्ताम् ।

तौ च परस्परं मन्त्रयतः। तत्र दमनकोऽब्रवीत् - "भद्र करटक ! अयं तावदस्मत्स्वामी पिङ्गलक

उदकग्रहणार्थं यमुनाकच्छ- मती स्थितः स किं निमित्तं पिपासाकुलोऽपि निवृत्त्य व्यूहरचनt

विधाय दौर्मनस्येनाभिभूतोऽत्र वदतले स्थितः ।

करटक आह- "भद्र! किमावयोरनेन व्यापारेण उक्त यतः-

भाषाटीकासमेतम् ।

अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति ।

स एव निधनं याति कीलोत्पाटीव वानरः ॥ २१ ॥

कथा १.

कस्मिंश्चित नगराभ्यासे केनापि वणिक्पुत्रेण तरुषण्ड-

मध्ये देवतायतनं कर्तुमारब्धम् । तत्र च ये कर्मकराः स्थप

त्यादयः ते मध्यावेलायामाहारार्थं नगरमध्ये गच्छन्ति ।

अथ कदाचित तवानुषङ्गिकं वानरयूथमतश्चेतश्च परिभ्रमत

आगतम् । तत्र एकस्य कस्यचित् शिल्पिनोस्फाटितोऽञ्ज-

नवृक्षदारुमयः स्तम्भः खदिरकीलकेन मध्य निहितेन तिष्ठति

एतस्मिन् अन्तरे ने वानराः तरुशिखरप्रासादशृङ्गदारुपर्य-

न्तेषु यथेच्छया क्रीडितुमारब्धाः एकच तेषां प्रत्यासन्नमृत्युः

चापल्यात् तस्मिन्नर्द्धस्फाटितस्तम्भे उपविश्य पाणिभ्यां

कीलकं संगृह्य यावत् उत्पाटयितुमारेमे तावत तस्य स्तम्भ-

मध्यगतवृषणस्य स्वस्थानात चलितकीलकेन यद्वृत्तं तत्मा-

गेव निवेदितम् । अतोऽहंबवीमि "अव्यापारेषु" इति ।

आवयोः भक्षितशेष आहारोऽस्त्येव तत् किमनेन व्यापा-

रेंण । दमनक आह- "तत् किं भवान् आहारार्थी केवलमेवा

तन युक्तम् । उक्तं च-

पञ्चतन्त्रम् ।"

सुदामुपकारकारणादृद्विषतामप्यपकारकारणात् ।

नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥ २॥

यस्मिन् जविति जीवन्ति बहवः सोऽय जीवतु ।

वयांसि किं न कुर्वन्ति चच्या स्वोदरपूरणम् ॥ २३ ॥

क्षणमपि प्रथितं मनुष्यविज्ञानशोविभवार्य गुणैः समेतम् ।

तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः काको- पि जीवति चिरञ्च बलिं च भुंक्ते ॥ २४ ॥

यो नात्मना न च परेण च बन्धुवर्गे दीने दर्या न कुरुते न च मर्त्यवगें ।

किं तस्य जीवितफलं हि मनुष्यलोके काको ऽपि जीवति चिरच बलिं च भुंक्ते ॥ २५ ॥

सुपरा स्यात्कुनदिका सुपूरो भूषिकाञ्जलिः ।

सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुप्यति ॥ २६ ॥

किं तेन जातु जातेन मातुयोवनहारिणा ।

आरोहति न यः स्वस्य वंशस्याये ध्वजो यथा ॥ २७ ॥

परिवर्तिनि संसारे मृतः को वा न जायते ।

जातस्तु गण्यते सोऽय यः स्फुरेच श्रियाधिकः ॥ २८ ॥

जातस्य नदीतीरे तस्यापि नृणस्य जन्मसाफल्यम् ।

यत्सलिलमज्जनाकुलजनहस्तालम्बनं भवति ॥ २९ ॥

स्तिमितोन्नतसञ्चारा जनसन्तापहारिणः ।

जायन्ते विरला लोके जलदा इव सज्जनाः ॥ ३० ॥

निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः ।

यत्कमपि वहति गर्न महतामपि यो गुरुर्भवति ॥ ३१ ॥

अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते ।

निवसन्नन्तर्दारुणि लंघयो वह्निने तु ज्वलितः ॥ ३२ ॥ "

"आवां तावदप्रधानौ तत्किमावयोरनेन व्यापारेण । उक्तञ्च-

अपृष्टोऽवाप्रधानो यो वृते राज्ञः पुरः कुधीः ।

न केवलमसंमानं लभते च विडम्बनम् ॥ ३३ ॥

वचस्तव प्रयोक्तव्यं यत्रोक्तं लभते फलम् ।

स्थायीभवति चात्यन्तं रागः शुक्लपटे यथा ॥ ३४ ॥

भाषाटीकासमेतम् ।

दमनक आह-" मा मा एवं वद ।

अप्रधानः प्रधानः स्यात्सेवते यदि पार्थिवम् ।

प्रधानोऽप्यप्रधानः स्याद्यादे सेवाविवर्जितः ॥ ३५ ॥

आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंस्कृतं वा ।

प्रायेण भूमिपतयः प्रमदा लताच यत्पार्श्वतो भवति तत्परिवेष्टयन्ति ॥ ३६ ॥

कोपप्रसादवस्तूनि ये विचिन्वन्ति सेवकाः ।

आरोहन्ति शनैः पश्चादुन्वन्तमपि पार्थिवम् ॥ २७ ॥

विद्यावतां महेच्छानां शिल्पविक्रमशालिनाम् ।

सेवावृत्तिविदाञ्चैव नाश्रयः पार्थिवं विना ॥ ३८ ॥

य जात्यादिमहोत्साहान्नरेन्द्रात्रोपयान्ति च ।
तेषामामरणं भिक्षा प्रायश्चित्तं विनिर्मितम् ॥ ३९ ॥

ये च प्राहुर्दुरात्मानो दुराराध्या महीभुजः ।
प्रमादालस्पजाड्यानि ख्यापितानि निजानि तैः ॥ ४० ॥

सर्पान् व्याघ्रान् गजान् सिहान् दृष्टोपावशीकृतान् ।
राजेति कियती मात्रा धीमतामप्रमादिनाम् ॥ ४१ ॥

राजानमेव संश्रित्य विद्वान्याति परां गतिम् ।
विना मलयमन्यत्र चन्दनं न प्ररोहति ॥ ४२ ॥

धवलान्यातपत्राणि वाजिनश्च मनारमाः ।
सदा मत्ताच मातङ्गाः प्रसत्रे सति भूपतौ ॥ ४३ ॥ ॥

"अथ भवान् किं कर्तुमनाः १" । सोऽब्रवीत् -"अद्य । अस्मत्स्वामी पिङ्गलको भीतो भीतपरिवारथ वर्तते ।
तत् एनं गत्वा भयकारणं विज्ञाय सन्धिविग्रहयानासनसंश्र भावानामेकतमेन संविधास्ये " करटक आह
- "कथं वेत्ति भवान् यद्रयाविष्टोऽयं स्वामी !" सोऽत्रवीत- "ज्ञेयं किमत्र ।
यत उक्तश्च-

उदीरितोऽर्थः पशुनापि गृह्यते याश्च नागाथ वहन्ति चोदिताः ।
अनुकमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥ ४४ ॥

तदद्यैनं भयाकुलं प्राप्य स्वबुद्धिप्रभावेण निर्भयं
कृत्वा वशी- कृत्य च निजां साचिव्यपदवीं समासादयिष्यामि" ।
करटक आह- "अनभिज्ञो भवान् सेवाधर्मस्य । तत्कथमेनं वशीकरि- प्यसि ?"।
सोऽब्रवीत् -"कथमहं सेवानभिज्ञः। मया हिताती- त्सङ्गे क्रीडता अभ्यागतसाधूनां
नीतिशास्त्रं पठतां यच्छुतं सेवाधर्मस्य सारभूतं हृदि स्थापितं श्रूयतां तच्चेदम्-

सुवर्णपुष्पितां पृथ्वीं विचिन्वन्ति नरास्त्रयः ।
शूर कृतविद्यश्च यश्च जानाति सेवितुम् ॥ ४६ ॥

सा सेवा या प्रभुहिता ग्राह्या वाक्यविशेषतः ।
आश्रयेत्पार्थिवं विद्वांस्तहारेणैव नान्यथा ॥ ४७ ॥

यो न वेत्ति गुणान्यस्य न तं सेवेत पण्डितः ।
न हि तस्मात्फलं किंचित्कृष्टादूषरादिव ॥ ४८ ॥

कृतिहीनोsपि सेव्यः सेव्यगुणान्वितः ।
भवत्याजीवनं तस्मात्फलं कालान्तरादपि ॥ ४९ ॥

अपि स्थाणुवदासीनः शुष्यन्परिगतः क्षुधा ।
न स्वानात्मसम्पन्नावृत्तिमीत पण्डितः ॥ ५० ॥

सेवकः स्वामिन द्वष्टि कृपणं परुपाक्षरम् ।
आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः ॥ ५१ ॥

यमाश्रित्य न विश्रामं क्षुधार्त्ता यान्ति सेवकाः ।
सोऽर्कवन्नृपतिस्त्याज्यः सदा पुष्पफलोऽपि सन् ॥ ५२ ॥

राजमातरि देव्यां च कुमारे मुख्यमन्त्रिणे ।
पुरोहिते प्रतीहारे सदा वर्त्तेत राजवत् ॥ ५३ ॥

जीवति प्रभु मोक्तः कृत्याकृत्यविचक्षणः ।
करोति निर्विकल्पं स भवेद्राजवल्लमः ॥ ५४ ॥

प्रभुप्रसादजं वित्तं सुप्राप्तं यो निवेदयेत् ।
वाद्य दधात्य स भवेद्राजवल्लभः ॥ ५५ ॥

अन्तःपुरचरः सार्द्धं यो न मन्त्रं समाचरेत् ।
न कलचैर्नरेन्द्रस्य स भवेद्राजवहभः ॥ ५६ ॥

द्यूतं यो यमदूतानं हालां हालाहलोपमाम् ।
पश्येद्दारान्ाकारान्स भवेद्राजवल्लभः ॥ ५७ ॥

युद्धकालेऽप्रगो यः स्यात्सदा पृष्ठानुगः पुरे ।
प्रमोद्वराश्रितो हम् स भवेद्राजवल्लभः ॥ १८ ॥

सम्मतोऽहं विभोर्नित्यमिति मत्वा व्यतिक्रमेत् ।
कृच्छ्रेष्वपि न मर्यादां स भवेद्राजवल्लभः ॥ ५९ ॥

द्वेषिद्वेषपरो नित्यमिष्टानामिष्टकर्मकृत् ।
यो नरो नरनाथस्य स भवेद्राजवहमः ॥ ६० ॥

प्रोक्तः प्रत्युत्तरं नाह विरुद्धं प्रभुणा च यः ।
न समीपे हसत्युचैः स भवेद्राजवहमः ॥ ६१ ॥

प्रोक्तः प्रत्युत्तरं नाह विरुद्धं प्रभुणा च यः ।
न समीपे हसत्युचैः स भवेद्राजवहमः ॥ ६१ ॥

करटक आह- "अथ भवान् तत्र गत्वा किं तावत् प्रथमं वक्ष्यतेि तत् तावदुच्यताम् !

"उत्तरादुत्तरं वाक्यं वदतां सम्प्रजायते ।
सुदृष्टिगुणसम्पन्नाद्वीजादीजमिवापरम् ॥ ६४ ॥

अपाय सन्दर्शनजां विपत्तिमुपायसन्दर्शनजाञ्च सिद्धिम् ।
मेधाविनो नीतिगुणप्रयुक्तां पुरःस्फुरन्तीमिव वर्णयन्ति ६५

एकेषां वाचि शुकवदन्येषां हृदि मूकवत् ।
हृदि वाचि तथान्येषां वल्गु वल्गन्ति सूक्तयः ॥ ६६ ॥

न च अहमप्राप्तकालं वक्ष्ये आकर्णितं
मया नीतिसार पितुः पूर्वमुत्सह निषेवता ।

अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
लभते बहुवज्ञानमपमानच पुष्कलम् ॥ ६७ ॥"

दुराराध्या हि राजानः पवता इव सर्वदा ।
व्यालाकीर्णाः सुविषमाः कठिना दुष्टसेविताः ॥ ६८ ॥

भोगिनः कञ्चुकाविष्टाः कुटिलाः क्रूरचेष्टिताः ।
सुदुष्टा मन्त्रसाध्याच राजानः पन्नगा इव ॥ ६९ ॥

द्विजिहाः क्रूरकर्माणोऽनिष्टाछिद्रानुसारिणः ।
दूतोऽपि हि पश्यन्ति राजानो भुजगा इव ॥ ७० ॥

स्वल्पमप्यपकुर्वन्ति माष्टा हि महीपतेः।
ते वह्नाविव दह्यन्ते पतङ्गाः पापचेतसः ॥ ७१ ॥

दुरारोहे पदं राज्ञां सर्वलोकनमस्कृतम् ।
स्वल्पेनाप्यपकारेण ब्राह्मण्यमिव दुष्यति ॥ ७२ ॥

दुराराध्याः श्रियो राज्ञां दुरापा दुष्परिग्रहाः ।
तिष्ठन्त्याप इवाधारे चिरमात्मनि संस्थिताः ॥ ७३ ॥

'दमनक आह-" सत्यमेतत्परं किन्तु-

यस्य यस्य हि यो भावस्तेन तेन समाचरेत् ।
अनुप्रविश्य मेधावी क्षिममात्मवशं नयेत् ॥ ७४ ॥

भर्तु चित्तानुवर्त्तित्वं सुवृत्तं चानुजीविनाम् ।
राक्षसाचापि गृह्यन्ते नित्यं छन्दानुवर्तिभिः ॥ ७५ ॥

सरुषि नृपे स्तुतिवचनं तदभिमते प्रेम तद्विषि द्वेषः ।
तद्दानस्य शंसा अमन्त्रतन्त्रं वशीकरणम् ॥ ७६ ॥

"यद्येवमभिमतं तर्हि शिवांस्ते पन्थानः सन्तु । यथा-
भिलषितम् अनुष्ठीयताम् । सोऽपि प्रणम्य पिङ्गलका-
भिमुखं प्रतस्थे । अथ आगच्छन्तं दमनकमालोक्य पिङ्गलको
द्वाःस्थमवीत्-"अपसाता वेचलता । अयमस्माकं चि
रन्तनो मन्त्रिपुत्रो दमनकोऽव्याहतप्रवेः । तत्प्रवेश्यतां द्वि-
ती मण्डलभागी" इति । स आह-"यथा अवादीत् भवान्"
इति । अथोपसृत्य दमनको निर्दिष्टे आसने पिङ्गलकं प्रणम्य
प्राप्तानुज्ञ उपविष्टः । स तु तस्य नखकुलिशालंकृतं दक्षिण-
पाणिमुपरि दत्त्वा मानपुरःसरमुवाच - "अपि शिवं भवतः !
कस्माचि  ?" दमनक आह "न किञ्चिदेव-
पादानामस्माभिः प्रयोजनम् । परं भवतां प्राप्तकालं वक्तव्यं
यत उत्तममध्यमाधमैः सर्वैरपि राज्ञां प्रयोजनम् ।

दन्तस्य निष्कोषणकेन नित्यं कर्णस्य कण्डूयनकेन वापि ।
तृणेन कार्यं भवतीश्वराणां किमंग वाग्वस्तवता नरेण७७

तथा वय दवपादानामन्वयागता भृत्या आपत्स्वाप पृष्ठ- गामिनेो यद्यपि
स्वमधिकारं न लभामहे तथापि देवपादा- नामेतत् युक्तं न भवति ।

स्थानेष्वेव नियोक्तव्या भृत्याश्चाभरणानि च ।
न हि चूडामणिः पादे प्रभवामीति बध्यते ॥ ७८ ॥

अनभिज्ञो गुणानां यो न भृत्यैरनुगम्यते ।
धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ॥ ७९ ॥

असमैः समीयमानः समैश्व परिहीयमाणसत्कारः ।
रियो न युज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्यः ॥ ८०॥

यच अविवेकितया राजा भृत्यानुत्तमपदयोग्यान हीना धमस्थाने
नियोजयति न ते तत्रैव तिष्ठन्ति न भूपतेर्दोषी न तेषाम् । उक्तव

कनकभूषण संग्रहणीचिती यदि मापुर्णि प्रतिबध्यते ।
न स विरोति न चापि स शोभते भवति योजयितुर्वचनी- यता ॥ ८१ ॥

यत्र स्वामी एवं वदति "चिरादृश्यते" तदपि श्रूयताम् ।
सव्यदक्षिणयोर्यत्र विशेषो नास्ति हस्तयोः ।
कस्तत्र क्षणमप्याययों विद्यमानगतिर्वसेत् ॥ ८२ ॥

काचे मणिर्मणौ काची येषां बुद्धिर्विकल्प्यते ।
न तेषां सन्निधौ भृत्यो नाममात्रोऽपि
तिष्ठति ॥ ८३ ॥

परीक्षका यत्र न सन्ति देशे नावन्ति रत्नानि समुद्रजान ।
आभीरदेशे किल चन्द्रकान्तं त्रिभिर्वरादैर्विपणन्ति गोपाः ८४

लोहिताख्यस्य च मणेः पद्मरागस्य चान्तरम् ।
यत्र नास्ति कथं तत्र क्रियते रत्नविक्रयः ।। ८५ ।।

न विना पार्थिवो भृत्यर्न भृत्याः पार्थिवं विना ।
तेषां च व्यवहारोऽयं परस्पर निबन्धनः ॥ ८७ ॥

भृत्यैर्विना स्वयं राजा लोकानुग्रहकारिभिः ।
मयूखैरिव दीप्तांशुस्तेजरूयपि न शोभते ॥ ८८ ॥

अरैः सन्धारयते नाभिर्नाभौ चाराः प्रतिष्ठिताः ।
स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते ॥ ८९ ॥

शिरसा विधृता नित्यं स्नेहेन परिपालिताः ।
केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः ॥ ९० ॥

राजा तुष्टी हि भृत्यानामर्थमा प्रयच्छति ।
. ते तु सम्मानमात्रेण प्राणैरप्युपकुर्वते ॥ ९१ ॥

एवं ज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः ।
कुलीनाः शौर्य्यसंयुक्ताः शक्ता भक्ताः क्रमागताः ॥ ९२ ॥

यः कृत्वा सुकृतं राज्ञो दुष्करं हितमुत्तमम् ।
लज्जया वक्ति नो किञ्चित्तेन राजा सहायवान् ॥ ९३ ॥

यस्मिन् कृत्यं समावेश्य निर्विशङ्केन चेतसा ।
आस्पते सेवकः स स्यात्कलत्रमिव चापरम् ॥ ९४ ॥

योsनाहूतः समभ्येति द्वारि तिष्ठति सर्वदा ।
पृष्टः सत्यं मितं वृते स भृत्योऽहों
महीभुजाम् ॥ ९५ ॥

अनादिष्टोऽपि भूपस्य दृष्ट्वा हानिकरच यः ॥
यतते तस्य नाशाय स भृत्योऽहों महीभुजाम् ॥ ९६ ॥

तांडितोऽपि दुरुक्तोऽपि दण्डितोऽपि महीभुजा ।-
यो न चिन्तयते पापं स भृत्योऽह महीभुजाम् ॥ ९७ ॥

न गर्व कुरुते माने नापमाने च तम्यते ।
स्वाकारं रक्षयेद्यस्तु स भृत्योऽहों महीभुजाम् ॥ ९८ ॥

न क्षुधा पीडयते यस्तु निद्रया न कदाचन ।
न च शीतातपाद्यैश्च स भृत्योऽर्हो महीभुजाम् ॥ ९९ ॥

सांग्रामिकी वाती भविष्यां स्वामिनं प्रति ।
प्रसन्नास्यो भवेद्यस्तु स भृत्योऽर्हो महीभुजाम् ॥ १०० ॥

सीमावृद्धिं समायाति शुक्लपक्ष इवोडुराट् ।
नियोगसंस्थिते यस्मिन् स भृत्योऽर्हो महीभुजाम् ।। १०१ ।।

सीमा सङ्कोचमायाति वह्नौ चर्म इवाहितम् ।\
स्थिते यस्मिन्स तु त्याज्यो भृत्यो राज्यं समीहता ॥ १०२ ॥

तथा शृगालोऽयमिति मन्यमानेन ममोपरि स्वामिना यदि अवज्ञा क्रियते तदपि अयुक्तम् । उक्तं च यतः-

"कौशेयं कृमिजं सुवर्णमुपलाहूवाप गोरोमतः पात्तामरसं शशाङ्क उदरिन्दीवरं गोमयात् ।
काष्ठानिरहे: फणादपि मणिगपित्ततो रोचना प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मन- १०३

मूषिका गृहजातापि हन्तव्या स्वापकारिणी ।
भक्ष्यप्रदानैर्मार्जारो हितकृत्मार्थ्यते जनैः ॥ १०४ ॥

एरण्डभिण्डार्कनलैः प्रभूतैरपि सञ्चितैः ।
दारुकृत्यं यथा नास्ति तथैवाः प्रयोजनम् ॥ १०५ ॥

एरण्डभिण्डार्कनलैः प्रभूतैरपि सञ्चितैः ।
दारुकृत्यं यथा नास्ति तथैवाः प्रयोजनम् ॥ १०५ ॥

किं भक्तेनासमर्थेन किं शक्तेनापकारिणा ।
भक्त शक्तं च मां राजन् नावज्ञातुं त्वमर्हसि ॥ १०६ ॥ "

पिंगलक आह- " भवतु एवं तावत् ।
असमर्थः समर्थो वा चिरन्तनः त्वमस्माकं मन्त्रिपुत्रः तद्विश्रब्धं ब्रूहि यत् किंचि- द्वक्तुकामः" |
दमनक आह- "देव ! विज्ञाप्यं किञ्चिदस्ति" ।
पिंगलक आह-" तन्निवेदध अभिप्रेतम्" । सोऽब्रवीत्-

"अस्वल्पतरं काय्यै यद्भवेत्पृथिवीपतेः ।
तत्र वाच्यं सभामध्ये प्रोवाचेदं बृहस्पतिः ॥ १०७ ॥

तत् ऐकान्तिके मद्विज्ञाप्यमाकर्णयन्तु देवपादाः । यतः-

षट्कर्णी भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् ।
तस्मात्सर्वप्रयत्नेन षट्कर्णे वर्जयेत्सुधीः ॥ १०८ ॥ "

अथ पिंगलकाभिप्रायज्ञा व्याघ्रद्वीपिवृकपुरःसराः सर्वेऽपि
तद्वचः समाकर्ण्य संसदि तत्क्षणादेव दूरीभृताः ।
ततच दमनक आह- "उदकग्रहणार्थं प्रवृत्तस्य स्वामिनः किमिह निवृत्त्यावस्थानम्" |
पिंगलक आह- (सविलक्षस्मितम् ) "न किचिदपि ।
सोऽब्रवीत् -" देव ! यदि अनाख्येयं तत्तिष्ठतु । उक्तध-

दारेषु किश्चित्स्वजनेषु किञ्चिद्रोप्यं वयस्येषु सुतेषु किञ्चित ।
युक्तं न वा युक्तमिदं विचिन्त्य वदेद्विपश्चिन्महतोऽनुरोधात्॥"

सुहृदि निरन्तर चित्ते गुणवति भृत्येऽनुवर्त्तिनि कलत्रे ।
स्वामिनि सोहदयुक्त निवेद्य दुःखं सुखी भवति ॥ ११० ॥

भो दमनक । शृणोषि शब्दं दूराव महान्तम् " सोय- वीa- "स्वामिन्! शृणोमि ततः किम" १ पिंगलक आह- "भद्र ! अहमस्मात् वनात् गन्तुमिच्छामि। दमनक आद- "कस्माद" । पिंगलक आह-"यतोऽय अस्मदने किमापे अपूर्व सत्वं प्रविष्टं यस्य अयं महाशब्दः श्रूयते ।
तस्य च शब्दानुरूपेण पराक्रमेण भाव्यमिति" । दमनक आह-"यत् शब्दावाद भयमुपगतः स्वामी तदपि अयुक्तम् । उक्तञ्च- 1

अम्भसा भिद्यते सेतुस्तथा मन्वोऽप्यरक्षितः ।
शुन्याद्रियते कोही भिद्यते वाग्मिरातुरः ॥ १११ ॥

तत्र युक्तं स्वामिनः पूर्वापार्जितं वनं त्यक्तुम् ।
यतो मेरीवेणुवीणामृदंगतालपटहशंखकाहलादिभेदेन शब्दा अनेक विधा भवन्ति ।
तत् न केवलात् शब्दमात्रादपि तव्यम् ।

अत्युत्कटेच रौद्रे व शव प्राते न हीयते ।
यस्य महीनायो न स याति पराभवम् ॥ ११२ ॥

दर्शितमपि धातरि वैध्वंसो भवेन्न धीराणाम् ।
निदाघे नितरामेवोद्धतः सिन्धुः ॥ ११३ ॥

स्थ न विपदि विषादः सम्पदि हर्षो रणे न भीरुत्वम् ।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ ११४ ॥

शक्तिवैकल्यनम्रस्य निःसारत्वाघीयसः ।
जन्मिनो मानहीनस्य तृणस्य च समा गतिः ॥ ११५ ॥

अन्यप्रतापमासाथ यो दृढत्वं न गच्छति ।
जनुजाभरणस्येव रूपेणापि हि तस्य किम् ।। ११६ ॥

तदेवं ज्ञात्वा स्वामिना धेय्यवष्टम्भः कायः न शब्दमा बाद मेतव्यम् । उक्थ-

पूर्वमेव मया ज्ञातं पूर्णमेतद्धि मेदसा ।
अनुप्रविश्य विज्ञातं पावधर्म च दारु च ॥ ११७ ॥"

कश्चित् गोमायुनाम शृगालः क्षुत्क्षामकंठः इतस्ततः परि- भ्रमन् वने सैन्यद्वय संग्रामभूमिमपश्यत् ।
तस्याञ्च दुन्दुभेः पति- तस्य वायुवशात् वही शाखायैः हन्यमानस्य शब्दमशृणीव अब क्षुमित हृदयश्विन्तयामास ।
"अहो ! विनष्टोऽस्मि । तद्या- वत् न अस्प] प्रचारितशब्दस्य दृष्टिगोचरे गच्छामि तावत् अन्यतो व्रजामि।
अथवा नैतत् युज्यते सहसैव पितृपैतामहं वनं त्यक्तुम् । उक्तध-

भये वा यदि वा हर्षे संप्राप्ते यो विमर्शयेत् ।
कृत्यं न कुरुते वेगान्न स सन्तापमाप्नुयात् ॥ ११८ ॥

तत् तावत् जानामि कस्य अयं शब्दः" धैर्य्यमा मिया मन्दं मन्दं गच्छति तावत् दुन्दुभिम् अप-

श्वत्। स च तं परिज्ञाय समीपं गत्वा स्वयमेव फौतुकात
अताडयत् । भूयधर्षात् अचिन्तयत्। "अहो चिरादेव
अस्माकं महत् भोजनमा पतितम् तत् नृनं प्रभूतमांसमेदोऽसु
ग्भिः परिपूरितं भविष्यति । ततः परुषचर्मावगुंठितं तत्क
धमपि विदा एकदेशे छिद्रं कृत्वा संहष्टमना मध्ये प्रविष्टः
परं चर्मविदारणतोदंष्ट्राभङ्गः समजनि । अथ निराशीभूतः
तत् दारुशेषमवलोक् लोकनेनमपट 'पूर्वमेव मया ज्ञातम् "
इति । ततो न शब्दमात्यम्"। पिङ्गलक आह-"भोः ।
पश्य अयं मम सर्वोऽपि परिग्रहो भगव्याकुलितमनाः पला-
fugeच्छति । तत् कथमहं वैष्टम्भं करोमि" ।
सोऽववी- "स्वामिन्! नेषामेष दोषो यतः स्वामिसदृशा
एव भवन्ति भृत्याः । उक्तख

अश्वः शस्त्रं शास्त्रं वीणा वाणी नर नारी च ।
पुरुषविशेष माता भवन्त्ययोग्याश्च योग्याश्च ॥ ११९ ॥

तत् पौरुषावष्टम्भं कृत्वा त्वं तावद अब एव प्रतिपालय
- यावदहमेव शब्दस्वरूपं ज्ञात्वा आगच्छामि ।
ततः "पश्चात् यथोचितं कार्य्यम्" इति।
पिङ्गलक आह- किं तत्र भवान् गन्तुमुत्सहते स आह
"किं स्वाम्यादेशात्स- त्यस्य कृत्याकृत्यमस्ति उक्तक्ष-

स्वाम्यादेशाभृत्यस्य न भीः सञ्जायते कचित् ।
खमा दुस्तरं वा महार्णवम् ॥ १२० ॥

स्वाम्यादिष्टस्तु यो नृत्यः समं विषममेव च ।
मन्यते न स सन्धाय भूभुजा भूतिमिच्छता ॥१२१॥

पिङ्गलक आह-" भद्र! यदि एवं तत् गच्छ शिवास्ते
पन्थानः सन्तु" इति । दमनकोऽपि तं प्रणम्य सञ्जीवकशब्दा-
नुसारी प्रतस्थे । अथ दमनके गते भयव्याकुलमनाः पि
लकः चिन्तयामास। "अहो न शोभनं कृतं मया यत् तस्य
विसंगत्या आत्माभिमायो निवेदितः । कदाचित दमन-
कोऽयमुभयवेतनो भूत्वा ममोपरि दुष्टबुद्धिः स्यात् भ्रष्टा-
धिकारत्वात्। उक्त-

ये भवन्ति महस्य सम्मानितविमानिताः ।
यतन्ते तस्य नाशाय कुलीना अपि सर्वदा ॥ १२२ ॥"

चिकीर्षितं वेतुमन्यद स्थानान्तरं गत्वा प्रतिपालयामि ।
कदाचित् दमनकः समादाय मां व्यापाद पितुमिच्छति । उक्तख-

न बध्यन्ते विश्वस्ता बलिभिर्बला अपि ।
विश्वस्तास्त्वेव बध्यन्ते वलवन्तोपि दुर्बलैः ॥ १२३ ॥

बृहस्पतेरपि प्राज्ञो न विश्वासे व्रजेन्नरः ।
इच्छेदात्मनो वृद्धिमायुष्यक्ष सुखानि च ॥ १२४ ॥

शपथैः सन्धितस्यापि न विश्वासे व्रजेद्रिपोः
राज्यलाभोद्यतो वृत्रः शक्रेण शपथैईतः । १२५ ।।

न विश्वासं बिना शत्रुर्देवानामपि सिद्धयति ।
विश्वासाचिदशेन्द्रेण वितेर्गभों विदारितः ॥ १२६ ॥

एवं सम्प्रधा स्थानान्तरं गत्वा दमनकमार्गमवलोकयन् एकाकी तस्थौ ।
दमनकोऽपि सञ्जीवकसकाशं गत्वा वृषभोऽ- यमिति परिज्ञाय हृष्टमना व्यचिन्तयत् ।
"अहो ! शोभन- मापतितम् अनेन एतस्य सन्धिविग्रहद्वारेण मम पिंगलको वश्यो भविष्यति इति । उक्त-"

न कोलीन्मान सोहार्दान्नृपो वाक्ये प्रवर्तते ।
मन्त्रिणां यावदभ्येति व्यसनं शोकमेव च ॥ १२७ ॥

सदैवापहतो राजा भोग्यो भवति मन्त्रिणाम्
। अत एव हि वाञ्छन्ति मन्त्रिणः सापदं नृपम् ॥ १२८ ॥

यथा नेच्छति नीरोगः कदाचित्तुचिकित्सकम् ।
तथापद्रहितो राजा सचिवं नाभिवाञ्छति ॥ १२९ ॥"

एवं विचिन्तयन् पिंगलकाभिमुखः प्रतस्थे ।
पिंगलकोऽपि समायान्तं प्रेक्ष्य स्वाकारं रक्षन् यथापूर्वमवस्थितः ।
दम न कोऽपि पिंगलकसकाशं गत्वा प्रणम्य उपविष्टः पिंगलक आह" किं दृष्टं भवता तत् सत्यम् "१ दमनक आह"दृष्टं

स्वामिप्रसादात" पिंगलक आह-अपि सत्यम्" १।
दम- नक आह- 'किं स्वाभिपादानामसत्यं विज्ञाप्यते ! । उक्तश्व-

अपि स्वल्पमसत्यं यः पुरो वदति भूभुजाम् ।
देवानाच विनश्येत सतं सुमहानपि ॥ १३० ॥

सर्वदेवमयो राजा मनुना सम्प्रकीर्तितः ।
तस्मात्तं देववत्पश्येन्त्र व्यलीकेन कर्हिचित् ॥ १३१ ॥

सर्वदेवमयस्यापि विशेषो नृपतेरयम् ।
शुभाशुभफलं सद्यो नृपादेवाद्भवान्तरे ॥ १३२ ॥"

पिल्लक आह- "सत्यं दृष्टं भविष्यति भवता न दीनो-
परि महान्तः कुप्यन्ति इति न त्वं तेन निपातितः । यतः-

तृणानि नोन्मूलयति प्रभजनो
मृदूनि नीचैः प्रणतानि सर्वतः ।

स्वभाव एवोगतचेतसामयं महान्महत्स्वेव करोति विक्रमम् ।। १३३ ।।

गण्डस्थलेषु मदारिषु बद्धराग- मतभ्रममरपादतलाइतोऽपि ।
कोपं न गच्छति नितान्तवोऽपि नाग- स्तुल्ये वले तु बलवान्परिकोपमेति ॥ १३४ ॥ "

दमनक आह-"अस्तु एवं स महात्मा वयं कृपणाः तथापि स्वामी यदि यति ततो भृत्यत्वे नियोजयामि ।" पिङ्गलक आह-" ( सोच्छ्रासम् ) किं भवान् शक्नोत्येवं कर्तुम्?" दम- नक आह- "किमसाध्यं बुद्धेरन्ति । उक्तथ-

न तच्छखेन नागेन्द्रे येन पदातिभिः ।
काय संसिद्धिमभ्येति यथा बुद्धया प्रसाधितम् ॥ १३५ ॥

पिङ्गलक आह- याद एव हि अमात्यपद अध्यारापि तस्त्वम् |
अद्यप्रभृति प्रसादनिग्रहादिकं त्वयैव कार्य्यमिति निचयः" ।
अथ दमनकः सत्वरं गत्वा साक्षेपं तमिदमाह -

"एह्येहि दुष्टषभ स्वामी पिङ्गलकः त्वाम् आकारयति किं निःशङ्को भूत्वा मुहुर्मुहुर्नदसि वृथेति" ।
तच्छ सक्षीक  "भद्र ! कोऽयं पिङ्गलकः १ दमनकः आह "किं स्वामिनं पिङ्गलकमपि न जानासि ? तत्क्षणं प्रतिपालय फले- नैव ज्ञास्यसि ।
ननु अयं सर्वमृगपरिवृतो घटतले स्वामी पिङ्ग- लकनामा सिंहस्तिष्ठति । तच्छ्रुत्वा गतायुषमिवात्मानं मन्यमानः सञ्जीवकः परं विषादमगमत् ।
आह च "भद्र ! भवान् साधुसमाचारो वचनपटु दृश्यते तत् यदि मामवश्यं तत्र नयसि तदभयप्रदानेन स्वामिनः सकाशात् प्रसादः कारयितव्यः"।
दमनक आह"भोः सत्यमभिहितं भवता । नीतिरेषा । यतः-

पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेरपि ।..
न कथञ्चिन्महीपस्य चित्तान्तः केनचित् कश्चित् ।। १२६ ।।

तत त्वमंत्रैव तिष्ठ यावदहं तं समयं दृष्ट्वा ततः पश्चात् त्वांनयामि इति" ।
तथा अनुष्ठिते दमनकः पिंगलकसकाशं गत्वा इदमाह "स्वामिन् !
न तत् प्राकृतं सत्त्वं, स हि भग- वतो महेश्वरस्य वाहनभूतो वृषभ इति मया पृष्ट 'इदमूचे-
"महेश्वरेण परितुष्टेन कालिन्दी परिसरे शष्पाग्राणि भक्षयितुं समादिष्टः किं बहुना ममप्रदत्तं
भगवता क्रीडार्थ वनमिदम्" पिंगलक आह-(सभयम्) "सत्यं ज्ञातं मयाऽधुना ।
न देवता- प्रसादं विना शष्पभोजिनो व्यालाकीर्णे एवंविधे बने निःशंका नदन्तो भ्रमन्ति ।
ततस्त्वया किमभिहितम् ?"। दमनक आह "स्वामिन् ! एतदभिहितं मया 'यदेतद्वनं चण्डिकावाहनभूत- स्य मत्स्वामिनः पिंगलकनाम्नः सिंहस्य विषयीभूतं तद्भ- वानभ्यागतः प्रियोऽतिथिः ।
तं तस्य सकाशं गत्वा भ्रातृस्नेहेन एकत्र भक्षणपानविहरणक्रियाभिः एकस्थानाश्र येण कालो नेय इति"।
ततः तेनापि सर्वमेतत् प्रतिपन्नमुक्तञ्च सहर्षम् । स्वामिनः सकाशात् अभयदक्षिणा दापयितव्या । इति । तदत्र स्वामी प्रमाणम्" ।
तच्छत्वा पिंगलक आह- "साधु सुमते ! साधु । मन्त्रिश्रोत्रिय ! साधु । मम हृदयेन सह सम्मन्त्र्य भवता इदमभिहितम् ।
तद्दत्ता मया तस्य अभयदक्षिणा । परं सोऽपि मदर्थे अभयदक्षिणां याचयित्वा द्रुततरमानीयतामिति । अथ साधु चेदमुच्यते-

अन्तःसारेरक्कुटिलैरच्छिद्रैः परीक्षितैः।
मन्त्रिभिर्धाय्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥ १३७॥

मान्त्रणां भिन्नसन्धाने भिषजां सान्निपालिके ।
कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥१३८॥"

दमनकोऽपि तं प्रणम्य सञ्जीवकसकाश प्रस्थितः सक्षेमचि न्तयत् ।
"अहो ! प्रसादसन्मुखो नः स्वामी वचनवशगश्च संषु- त्तस्तन्नास्ति धन्यतरो मम ।

दमनकोऽपि तं प्रणम्य सञ्जीवकसकाश प्रस्थितः सक्षेमचि न्तयत् ।
"अहो ! प्रसादसन्मुखो नः स्वामी वचनवशगश्च संषु- त्तस्तन्नास्ति धन्यतरो मम ।

अमृतं शिशिर बद्विरमृतं प्रियदर्शनम् ।
अमृतं राजसम्मानममृतं क्षीरभोजनम् ॥ १३९॥

अथ सञ्जीवकसकाशमासाद्य समश्रयमुवाच - "मो मित्र ! प्रार्थितोऽसों मया भवदर्थे स्वाम्यभयप्रदानम् । तद्विश्रब्ध मा गम्यतामिति । परं त्वया राजप्रसादमासाद्य मया सह समय- धर्मेण वर्त्तितव्यम् । न गर्वमासाद्य स्वप्रभुतया विचरणीयम् । अहमपि तव संकेतेन सर्वां राज्यधुरममात्यपदवीमाश्रित्य उद्धारप्यामि। एवं कृते द्वयोरपि आवयोः राज्यलक्ष्मीर्नोग्या भविष्यति । यतः-

आखेटकस्य धर्मेण विभवाः स्युर्वशे नृणाम् ।
नृप्रजाः प्रेरयत्येको हन्त्यन्योऽत्र मृगानिव ॥ १४० ॥

यो न पूजयते गर्वादुत्तमाधममध्यमान् ।
भूपसम्मानमान्योऽपि भ्रश्यते दन्तिलो यथा ॥ १४१ ॥"

सञ्जीवक आह- "कथमेतत् ! " सोऽब्रवीव-

कथा ३.
अस्त्यत्र घरातले वर्द्धमानं नाम नगरम् । तत्र दन्तिलो नाम नानाभाण्डपत्तिः सकलपुरनायकः प्रतिवसतिस्म । तेन पुरकायै नृपकार्य्यच कुर्वता तुष्टिं नीताः तत्पुरवासिनो लोका नृपतिब। किं बहुना । न कोऽपि तादृक् केनापि चतुरो दृष्टो न अपि श्रुतो वेति । अथवा साधु चेदमुच्यते-

नरपतिहितकर्ता द्वेप्यतां याति लोके जनपदहितकर्ता त्यज्यते पार्थिवेन्द्रः ।
इति महति विरोधे वर्त्तमाने समाने नृपतिजनपदानां दुर्लभः कार्यकर्त्ता ॥ १४२ ॥

• अथ एवं गच्छाते काले दन्तिलस्य कदाचिद्विवाहः सम्प्र-
वृत्तः । तत्र तेन सर्वे पुरनिवासिनो राजसन्निधिलोकाश्च
सम्मानपुरःसरमामन्त्र्य भोजिता वस्त्रादिभिः सत्कृताश्च ।
ततो विवाहानन्तरं राजा सान्तःपुरः स्वगृहमानीय अभ्य
चितः । अथ तस्य नृपतेः गृहसम्मार्जनकर्त्ता गोरम्भो नाम
राजसेवको गृहायातोऽपि तेन अनुचितस्थाने उपविष्टोऽवज्ञया
अर्द्धचन्द्रं दत्वा निःसारितः । सोऽपि ततःप्रभृति निःश्वसन्
अपमानात् न रात्रौ अपि अधिशेते। 'कथं मया तस्य भाण्ड-
पतेः राजप्रसादहानिः कर्त्तव्या' इति चिन्तयन् आस्ते ।
'अथवा किमनेन वृथा शरीरशोषणेन । न किश्चित् मया तस्य
अपकर्तुं शक्यमिति । अथवा साधु इदमुच्यते-

सत्य कहाह-
यो ह्यपकर्तुमशक्तः कुप्यति किमसौ नरोऽत्र निर्लन्नः ।
उत्पतितोऽपि हि चणकः शक्तः किं भ्राष्टकं भक्तुम् ॥१४३॥

अथ कदाचित्प्रत्यूष योगानंद्रां गतस्य राज्ञः शय्यान्ते मा- र्जनं कुर्वन् इदमाह "अहो ! दान्तलस्य महदृप्तत्वं यत् राज- महिषीमालिङ्गति" । तच्छत्वा राजा ससम्भ्रममुत्थाय तमुवाच- "भो ! भो ! गोरम्भ ! सत्यमेतत् यत् त्वया जल्पितं किं देवी दन्तिलेन समालिंगाता ! इति" । गोरम्भः प्राह "देव ! रा- त्रिजागरणेन द्यूतासक्तस्य मे बलात् निद्रा समायाता । तत न वेद्मि किं मया अभिहितम्" । राजा - (सेयै स्वगतम्) "एष तावदस्मदगृहे अप्रतिहतगतिः तथा दन्तिलोऽपि । तत्कदाचित् अनेन देवी समालिंग्यमाना दृष्टा भविष्यति । तेन इदमभिहितम् । उक्तच-

यद्वाञ्छति दिवा मत्यों वीक्षते वा करोति वा ।
तत्स्वप्नेऽपि तदभ्यासाद् ब्रूते वाथ करोति वा ।। १४४ ।।

शुभं वा यदि वा पापं यन्नृणां हृदि संस्थितम् ।
सुगूढमपि तज्ज्ञेयं स्वप्नवाक्यात्तथा मदात् ॥ १४५ ॥

जल्पन्ति सार्द्धमन्येन पश्यन्त्यन्यं सवित्रमाः ।
हृङ्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ।। १४६ ॥

एकेन स्मितपाटलाधररुचो जल्पन्त्यनल्पाक्षरं वीक्षन्ते ऽन्यमितः स्फुटत्क्कुमुदिनी फुल्लोल्लसल्लोचनाः ।
दुरोदार चरित्रचित्रविभवं ध्यायन्ति चान्यं धिया केनेत्यं परमार्थतोऽर्थवदिव प्रेमास्ति वाम सुवाम् ।। १४७ ॥

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ १४८ ॥

रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः ।
तेन नारद नारीणां सतीत्वमुपजायते ।। १४९ ॥

यो मोहान्मन्यते मूढो रक्तेयं मम कामिनी ।
स तस्या वशगो नित्यं भवेत्क्रीडाशकुन्तवत् ॥ १५० ॥

तासां वाक्यानि कृत्यानि स्वल्पानि सुगुरूण्यपि ।
करोति यः कृत्ती लोके लघुत्वं याति सर्वतः ॥ १५१ ॥

स्त्रियञ्च यः प्रार्थयत सन्निकर्षञ्च गच्छति ।
ईषच्च कुरुते सेवां तमेवेच्छान्ति योषितः ॥ १५२ ॥

अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च ।
मर्यादायाममर्य्यादाः स्त्रियस्तिष्ठन्ति सर्वदा ॥ १५३ ॥

नासां कश्चिदगम्योऽस्ति नासाच वयसि स्थितिः ।
विरूपं रूपवन्तं वा पुमानित्येव भुज्यते ॥ १५४ ॥

रक्तो हि जायते भोग्यो नारीणां शाटको यथा ।
घृष्यते यो दशालम्बी निलम्बे विनिवेशितः ॥ १५५ ॥

अलक्तको यथा रक्तो निष्पीडच पुरुषस्तथा ।
अवलाभिर्वलाद्रक्तः पादमूले निपात्यते ॥ १५६ ॥ "

एवं स राजा वहुविधं विलप्य तत्प्रभृति दन्तिलस्य प्र- सादपराङ्मुखः सञ्जातः ।
किं बहुना राजद्वारप्रवेशोऽपि तस्य निवारितः ।
दन्तिलोऽपि अकस्मादेव प्रसादपराङ्मुखः मवनिपनिमवलोक्य चिन्तयामास ।

काके शौचं द्यूतकार च सत्यं सपें क्षान्तिः खीषु कामोपशान्तिः ।
क्लीचे धैर्य्य मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ।। १५८ ।।

अपरं मया अस्य भूपतेरथवा अन्यस्यापि कस्यचित्
राजसम्बन्धिनः स्वमेऽपि न अनिष्टं कृतम् । तत्किमेतत् परा-
ङ्मुखो मां प्रति भूपतिः" इति । एवं तं दन्तिलं कदाचित
राजद्वारे विस्तम्भितं विलोक्य सम्मार्जनकर्त्ता गोरम्भो
विहस्य द्वारपालानिदमूचे "भो भो द्वारपालाः ! राजप्रसा-
दाधिष्ठितोऽयं दन्तिलः स्वयं निग्रहानुग्रहकर्त्ता च । तदनेन
निवारितन यथा अहं तथा यूयमपि अर्द्धचन्द्रभाजिनो भवि-
प्यथ" । तच्छ्रुत्वा दन्तिलचिन्तयामास । "नूनमिदमस्य
गोरम्भस्य चेष्टितम् । अथवा साध्विदमुच्यते-

अक्कुलीनोऽपि मूखर्वोऽषि भूपालं योऽत्र सेवते ।
अपि सम्मानहीनोऽपि स सर्वत्र मपूज्यते ॥ १५९ ॥

अपि कापुरुषो भीरुः स्थाचेन्नृपतिसेवकः ।
तथापि न पराभूति जनादानोति मानवः ॥ १६० ॥ "

एवं स बहुविधं विलप्य विलक्षमनाः सोद्वेगो गनप्रभावः
स्वगृहं गत्वा निशामुखे गोरम्भमाहूय वस्त्रयुगलेन सम्मान्य
इदमुवाच - "भद्र ! मया न तदा त्वं रागवशात् निःसा-
रितः । यत्तस्त्वं ब्राह्मणानामग्रतोऽनुचितस्थाने समुपविष्टो
दृष्ट इति अपमानितः । तत् क्षम्यताम् । सोऽपि स्वर्गरा
ज्योपमं तद्रस्त्रयुगलमासाद्य परं परितोषं गत्वा तमुवाच-
"भोः श्रेष्ठिन् ! क्षान्तं मया ते तत् । तस्य सम्मानस्य कृते
पश्य मे बुद्धिप्रभावं राजप्रसादव" । एवमुक्ता सपरितोषं
निष्क्रान्तः । साधु चेदमुच्यते-

"स्तोकेनोव्रत्तिमायाति स्तोकेनायात्यधोगतिम् ।
अहो सुसदृशी चेष्टा तुलायष्टेः खलस्य च ॥ १६१ ॥"

ततश्व अन्येद्युः स गोरम्भो राजकुले गत्वा योगनिद्रां गतस्य भूपतेः सम्मार्जनक्रियां कुर्वन् इदमाह "अहोऽविवे कोऽस्मद्भपतेः यत् पुरीषोत्सर्गमाचरन् चिमेटी भक्षणं करोति" तच्छत्वा राजा सविस्मयं तमुवाच - "रेरे गोरम्भ ! किमप्र- स्तुतं लपसि ! । गृहकर्मकरं मत्वा त्वां न व्यापादयामि। किं त्वया कदाचिदहमेवंविधं कर्म समाचरन् दृष्टः ! "सोऽब्रवीद- "देव' द्यूतासक्तस्य रात्रिजागरणेन सम्मार्जनं कुर्वाणस्य मम बलात् निद्रा समायाता । तथा अधिष्ठितेन मया किञ्चिज्ज ल्पितम्, तन्न वेग्नि, तत्प्रसादं करोतु स्वामी निद्रापरवशस्ये ति" । एवं श्रुत्वा राजा चिन्तितवान् “यन्मया जन्मान्तरे पुरी- बोत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता । तत् यथा अयं व्यक्तिकरो असम्भाव्यो मम अनेन मूढेन व्याहृतः तथा दन्तिलस्य अपि इति निश्चयः । तन्मया न युक्तं कृतं यव स बराकः सम्मानेन वियोजितः न तादृक्पुरुषाणामेवंविधं चेष्टितं सम्भाव्यते । तदभावेन राजकृत्यानि पौरकृत्यानि च सर्वाणि शिथिलतां व्रजन्ति" । एवमनेकधा विमृश्य दन्तिलं समाहूय निजाङ्गवस्त्राभरणादिभिः संयोज्य स्वाधिकारे नियोजयामास अतोऽहं ब्रवीमि “यो न पूजयते गर्वात्" इति

सञ्जीवक आह-" भद्र ! एवमेषैतत्। यद्भवता अभिहितं तदेव मया कत्र्त्तव्यमिति" । एवमभिहिते दमनकस्तमादाय पिंगलकसकाशमगमत् । आह च- "देव! एष मया आनीतः स सञ्जीवकः । अधुना देवः प्रमाणम्" । सञ्जीवकोऽपि तं सादरं प्रणम्य अग्रतः सविनयं स्थितः । पिंगलकोऽपि तस्य पीनायतककुद्मतो नखक्कुलिशालंकृतं दक्षिणपाणिमुपार दत्त्वा मानपुरःसरमुवाच । "अपि शिवं भवतः । कुतस्त्वमस्मि- न्वने विजने समायातोऽसि ? " तेनापि आत्मवृत्तान्तः कथितः। यथा वर्द्धमानेन सह वियोगः सञ्जातस्तथा सबै निवेदितम् । तच्छ्रुत्वा पिंगलकः सादरतरं तमुवाच - " वयस्य ! न भेल व्यम् मद्धजपञ्जरपरिरक्षितेन यथेच्छं त्वया अधुना वर्त्तितव्यम् अन्यञ्च नित्यं मत्समीपवत्तिना भाव्यं यतः कारणाद्वरुपायं रौद्रसत्वनिषेवितं वनं गुरूणामपि सत्वानामसेव्यं कुतः शष्पभोजिनाम् । एवमुक्त्वा सकलमृगपरिवृत्तो यमुनाकच्छ मवत्तीय उदकग्रहणं कृत्वा स्वेच्छया तदेव वनं प्रविष्टः । ततच करटकदमनकनिक्षिप्तराज्यभारः सञ्जीवकेन सह सुभाषितगोष्ठीमनुभवन्नास्ते ।

यदृच्छयाप्युपनतं सकृत्सज्जनसङ्गलम् ।
भवत्यजरमत्यन्तं नाभ्यासक्रममीक्षते ॥ १६२ ॥

सञ्जीवकेनापि अनेकशास्रावगाहनात् उत्पन्नबुद्धिमाग- ल्भ्येन स्तोकैरेवाहोभिर्मूढमतिः पिंगलको श्रीमान् तथा कृतो यथारण्यधर्माद्वियोज्य ग्राम्यधर्मेषु नियोजितः । किं बहुना प्रत्यहं पिंगलकसञ्जीवकावेष केवलं रहसि मन्त्रयतः । शेषः सर्वोपि मृगजनो दूरीभूतस्तिष्ठति । करटकदमनका वपि प्रवेशं न लभेते । अन्यञ्च सिंहपराक्रमाभावात्सवोंऽपि मृगजनस्तो च शुगालो क्षुधाव्याधिवाचिता एकां दिशमा श्रित्य स्थिताः। उक्तय-

फलद्दीनं नृपं भृत्याः कुलीनमपि चोन्त्रतम् ।
सन्त्यज्यान्यत्र गच्छन्ति शुष्कं वृक्षमिवाण्डजाः ॥ १६३ ॥

अपि सम्मानसंयुक्ताः कुलीना भक्तितत्पराः ।
वृत्तिभंगान्महीपालं त्यजन्त्येव हि सेवकाः ॥ १६४ ॥

कालातिक्रमणं वृत्तयां न कुवात भूपतिः ।
कदाचित्तं न मुञ्चन्ति भत्सिता अपि सेवकाः ॥ १६५ ॥

तथा नु केवलं सेवका इत्थम्भूता यावत् समस्तमपि एत
- जज्जगत् परस्परं भक्षणार्थ सामादिभिरुपाथैस्तिष्ठति । तद्यथा-

देशानामुपरि क्ष्माभृदातुराणां चिकित्सकाः ।
वणिजो ग्राहकाणां च मूर्खाणामपि पाण्डताः ॥ १६६ ॥

प्रमादिनां तथा चौरा भिक्षुका गृहमेधिनाम् ।
गणिकाः कामिनाचैव सर्वलोकस्य शिल्पिनः ॥ १६७ ॥

सामादिसज्जितैः पाशैः प्रतीक्षन्ते दिवानिशम् ।
उपजीवन्ति शक्त्या हि जलजा जलदानिव ॥ १६८ ॥

सर्पाणाञ्च खलानाञ्च परद्रव्यापहारिणाम् ।
अभिप्राया न सिध्यन्ति तेनेदं वत्र्त्तते जगत् ॥ १६९ ॥

अन्तुं वाञ्छति शाम्भवो गणपतेरा क्षुधार्त्तः फणी तं च क्रौञ्चरिपोः शिखी गिरिसुतासिंहोऽपि नागाशनम् ।
इत्यं यत्र परिग्रहरूप घटना शम्भोरपि स्थाद्गृहे तत्रान्यस्य कथं न भावि जगतोयस्मात्स्वरूपं हितत् १७०॥

ततः स्वामिप्रसादरहितौ क्षुत्क्षामकण्ठों परस्परं करटक
- दमनको मन्त्रयेते । तत्र दमनको बृते "आर्थ करटक !

आवां तावदप्रधानतां गतौ । एष पिंगलकः सञ्जीवकानुरक्तः स्वव्यापारपराङ्मुखः सञ्जातः ।
सर्वोऽपि परिजनो गतः । तरिक क्रियते" ।
करटक आह-'यद्यपि त्वदीयवचनं न करोति तथापि स्वाभी स्त्रदोषनाशाय वाच्यः । उक्तव

अशृण्वन्नपि बोद्धव्यो मंत्रिभिः पृथिवीपतिः ।
यथा स्वदोषनाशाय विदुरेणाम्बिकासुतः ॥ १७१ ॥

मदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः ।
उन्मार्ग वाच्यतां यान्ति महामात्राः समीपगाः ।। १७२ ॥

तत् त्वया एष शष्पभोजी स्वामिनः सकाशमानीतस्त त्स्वहस्तेन अङ्गाराः कर्षिताः।
दमनक आह "सत्यमेतव । ममायं दोषो स्वामिनः । उक्तञ्च

जम्बूको हुड्युद्धेन वयं चाषाढभूतिना ।
दूत्तिका परकाय्र्येण त्रयो दोषाः स्वयंकृताः ॥ १७३ ॥"

कथा ४.
अस्ति कस्मिश्चिद्विविक्तप्रदेशे मठायतनम् । तत्र देव शर्मा नाम परिव्राजकः प्रतिवसति स्म । तस्य अनेक साधुजनदत्तसूक्ष्मवश्वविक्रषषशाव कालेन महती वित्त- मात्रा सत्राता । ततः स न कस्यचिद्विश्वसिति । नक्त- न्दिनं कक्षान्तरात्तां मात्रां न मुञ्चति । अथवा साधु चे- दमुच्यते-

अर्थानामर्जने दुःखमर्जितानाञ्च रक्षणे ।
आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः ॥ १७४ ॥

अथ आषाढभूतिनाम परवित्तापहारी धूत्र्तस्लामर्थमात्रां तस्य कक्षान्तरगतां लक्षयित्वा व्यचिन्तयत्। “कथं मया अस्य इयमर्थमात्रा हत्र्त्तव्येति । तदद्ध मठे तावदृढशिला- सञ्चयवशात् भित्तिभेदों न भवति । उच्चैस्तरत्वाच्च द्वारे प्रवेशो न स्यात् । तदेनं मायावचनैर्विश्वास्य अहं छात्रो व्रजामि येन स विश्वस्तः कदाचिद्विश्वासमोति । उक्तञ्च-

निःस्पृहो नाधिकारी स्थानाकामी मण्डनप्रियः ।
नाविदग्धः प्रियं ब्रूयात्स्फुटवक्ता न वञ्चकः ॥ १७५ ॥"

एवं निश्चित्य तस्यान्तिकमुपगम्य " ॐनमः शिवायेति" प्रोचार्ज्य साष्टांग प्रणम्ध च सप्रश्रयसुवाच - "भगवन् ! अ- सारः संसारोऽयं, गिरिनदीवेगोपमं यौवनं, तृणाग्निसमं जी- वित्तम्, शरद्रच्छायासदृशा भोगाः, स्वप्नसदृशो मित्रपुत्र- कलत्रभृत्यवर्गसन्बन्धः। एवं मया सम्यक परिज्ञातम् । तत् किं कुर्वतों ने संसारसमुद्रोत्तरणं भविष्यति । तच्छ्रुत्वा देव- शम्मी सादरमाइ- "वत्स ! धन्योऽसि यत्प्रथमे वयास एवं बिरक्तिभावः । उक्तञ्च-

पूर्वे वयसि यः शान्तः स शान्त इति मे मतिः ।
धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥ १७६ ॥

आदौ चित्ते ततः काये सतर्ता सम्पद्यते जरा ।
असत्तान्तु पुनः काये नैव चित्ते कदाचन ॥ १७७ ।।

यच्च मां संसारसागरोत्तरणोपायं पृच्छसि तच्छ्रयताम् ।

शूद्रो वा यदि वान्योऽपि चण्डालोऽपि जटाधरः ।
दीक्षितः शिवमन्त्रेण स भस्माङ्गी शिवो भवेत् ॥ १७८ ॥

षडक्षरेण मन्त्रेण पुष्पमेकमपि स्वयम् ।
लिंगस्य मूनि यो दद्यान्न स भूयोऽभिजायते ॥ १७९ ॥"

तच्छत्वा आषाढभूतिस्तत्पादों गृहीत्वा समश्रयमिदमाह- "भगवन् ! तर्हि दीक्षया में अनुग्रहं कुरु" । देवशर्मा आह- "वत्स! अनुग्रहं ते करिष्यामि परन्तु रात्रौ त्वया मठमध्ये न प्रवेष्टव्यं यत्कारणं निःसङ्गता यतीनां प्रशस्यते तव च ममाफि च । उक्तथा-

दुर्मन्त्रान्नृपत्तिविनश्यत्ति यतिः सङ्गात्सुतो लालनाद् विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । मैत्री चाप्रणयात्समृद्धिरनयात्स्नेहः प्रवासाश्रयात् खी गर्वादनवेक्षणादपिकृषिस्त्यागात्प्रमादाद्धनम् ॥१८०

तत् त्वया व्रतग्रह्णानन्तरं मठद्वारे नृणकुटीरके शथि- तव्यमिति"। स आइ- "भगवन् ! भवदादेशः प्रमाणम् । परच हि तेन मे प्रयोजनम् । अथ कृतशयनसमयं देवशमी अनु- ग्रहं कृत्वा शास्त्रोक्तविधिना शिष्यतामनयत् । सोऽपि हस्त- पादावमर्द‌नादिपरिचर्य्यया तं परितोषमनयत् । पुनस्तथापि सुनिः कक्षान्तरान्मात्रां न मुञ्चति । अथ एवं गच्छति काले आषाढभूतिश्चिन्तयामास । "अहो ! न कथचिदेष मे विश्वा समागच्छति । तत् किं दिवापि शखेण मारयामि, किं वा विषं प्रथच्छामि, किंवा पशुधर्मेण व्यापादयामि" । इत्येवं चिन्तयतस्तस्य देवशर्मणोऽपि शिष्यपुत्रः कश्चिद्वामादामन्त्र- णार्थ समायातः । प्राह च- "भगवन् । पवित्रारोपणकृते मम गृहमागम्यतामिति" । तच्छत्वा देवशर्मा आषाढभूतिना सह प्रइष्टमनाः प्रस्थितः । अथ एवं तस्य गच्छतोऽप्रे काचिन्नदी समायाता । तो दृष्ड्डा मात्रां कक्षान्तरादवताये कन्यामध्ये सुगुप्तां निधाय स्नात्वा देवार्चनं विधाय तदनन्तरमापा हभूतिमिदमाह- "भो आषाढभूते ! यावदहं पुरीषोत्सर्ग कृत्वा समागच्छानि तावदेपा कन्था योगेश्वरस्य सावधान- तया रक्षणीया" इत्युक्त्वा गतः। आषाढभूतिरपि तस्मिन्त्र दर्शनीभूते मात्रामादाय सत्वरं प्रस्थितः । देवशर्मापि छात्र- गुणातुरञ्जितमनाः सुविश्वस्तो यावदुपविष्टस्तिष्ठति ताव- त्सुवर्णरोमदेयूथमध्ये हुडुयुद्धमपश्यत् । अथ रोषवशा जुहुयु- गलस्य दूरमपसरणं कृत्वा भूयोऽपि समुपेत्य ललाटपट्टाभ्यां प्रहरतो मूरि रुधिरं पतति । तच जम्बूको जिह्वालौल्येन रंगभूमि प्रविश्य आस्वादयति । देवशर्मापि तदालोक्य व्यश्चिन्तयत् । "अहो ! मन्दमतिरथं जम्बूकः यदि कथमपि अनयोः संघट्टे पतिष्यति तन्नूनं मृत्युमवाप्स्यतीति वितर्क यामि" । क्षणान्तरे च तथैव रक्तास्वादनलौल्यान्मध्ये प्रवि शंस्तयोः शिरः सम्पाते पतितो मृतब शृगालः । देवशर्मापि

तं शोचमानो मावामुद्दिश्य शनैः शनैः प्रस्थितो यावदाषा-
ढभूति न पश्यति ततश्च औत्सुक्येन शौचं विधाय यावत
कत्थामालोकयति तावत् मात्रां न पश्यति । ततश्च "हा !
हा ! मुषितोऽस्मीति" जल्पन् पृथिवीतले मूर्च्छया निष
पात । ततः क्षणात् चेतनां लब्ध्वा भूयोऽपि समुत्थाय
फूत्कर्तुमारब्धः। "भो आषाढभूते' क मां वञ्चयित्वा गतोऽसि ।
तंदेहि में प्रतिवचनम्" । एवं बहु विलप्य तस्य पदपद्धतिम-
न्वषयञ्छनैः शनैः प्रस्थितः। अथ एवं गच्छन् सायन्तनसमये
' कश्चिद्भाममाससाद । अथ तस्माङ्गामात्कश्चित्कौलिकः सभा
य्यों मद्यपानकृते समीपवत्तिनि नगरे प्रस्थितः । देवशोषि
तमालोक्य प्रोवाच "भो भद्र ! वयं सूय्यॉढा अतिथयस्त-
वान्तिकं प्राप्ता न कमपि अत्र ग्रामे जानीमः । तह्यताम-
तिथिधर्मः । उक्तक्ष-

संप्राप्तो योऽतिथिः सायं सुथ्योंढो गृहमेधिताम् ।
पूजया तस्य देवत्वं प्रयान्ति गृहमेधिनः ।। १८१ ॥

तृणानि भूमिरुदकं वाक चतुर्थी च सूनृता ।
सतामेतानि हम्र्येषु नोच्छिद्यन्ते कदाचन ॥ १८२ ॥

स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः ।
पादशौचेन पितर अर्वाच्छम्भुस्तथा तिथेः ।। १८३ ।।

कौलिकोऽपि तच्छ्रुत्वा भार्य्यामाह "प्रिये । गच्छ त्वमतिथिमादाय गृहं प्रति । पादशौचभोजनशयना- दिभिः सत्कृत्य त्वं तथैव तिष्ठ । अहं तव कृते प्रभूतं मद्य- मानेष्याभि" ।
एवमुक्का प्रस्थितः। सापि भार्य्या पुंश्चली तमादाय प्रहसितवदना देवदत्तं मनति ध्यायन्ती गृहं प्रति प्रतस्थे । अथवा साधु चेदमुच्यते-

दुर्दिवसे घनत्तिमिरे दुःसञ्चरासु बनवीथीषु ।
पत्युविदेशगमने परमसुखं जघनचपलायाः ॥ १८४ ॥

पर्यङ्केष्वास्तरणं पतिमनुकूलं मनोहरं शयनम् ।
तृणमिव लघु मन्यन्ते कामिन्यश्चौर्य्यरतलुब्धाः ॥१८५॥

केलिं प्रदहति लज्जा शृङ्गरोऽस्थीनि चाटवः करवः।
बन्धक्याः परितोषो न किश्चिदिष्टं भवेत्पत्यौ ॥ १८६ ॥

कुलपतनं जनगहाँ बन्धनमपि जीवितव्यसन्देहम् ।
अङ्गीकरोति कुलटा सततं परपुरुषसंसक्ता ।। १८७ ॥

अथ कौलिकभार्थ्यां गृहं गत्वा देवशर्मणे गतास्तरणां
भग्नाञ्च खां समर्थ इदमाह- "भो भगवन्! यावदहं स्व-
सखीं आमादभ्यागतां सम्भाव्य द्रुतमागच्छामि तावत्त्वया
मगृहेऽप्रमत्तेन भाव्यम्' एवमभिधाय शृंगारबिधि विधाय
यावद्देवदत्तसुद्दिश्य ब्रजति तावत तद्भर्त्ता सन्मुखो मदविह्न-
लांगो मुक्तकेशः पदे पदे प्रस्खलन् गृहीतमद्यभाण्डः समभ्यति ।
तञ्च दृष्ट्वा सा द्रुततरं व्याश्रुटच स्वगृहं प्रविश्य मुक्तश्रृंगार-
देशा यथापूर्वमभवत् । कौलिकोऽपि नां पलायमानां कृता-
द्भुत्तशृंगारां विलोक्य प्रागेव कर्णपरम्परया तस्याः श्रुता-
पवादक्षुभितहृदयः स्वाकारं निगूहमानः सदैवास्ते । ततथ
तथाविधं चेष्टितमवलोक्य दृष्टप्रत्ययः क्रोधवशगो गृह प्रवि
श्य तामुवाच "आः पापे ! पुंश्चलि ! क मस्थिताऽसि ?"। सा
प्रोवाच - "अहं त्वत्सकाशादागता न कुवचिदपि निर्गता ।
तत् कथं मद्यपानवशात् अप्रस्तुतं वदक्षि" अथवा साधु
चेदमुच्यते-

वैकल्यं धरणीपातमयथोचितजल्पनम् ।
सन्निपातस्य चिह्नानि मद्यं सर्वाणि दर्शयेत् ॥ १८८ ॥

करस्पन्दोऽम्बरत्यागस्तेजोहानिः सरागता ।
वारुणीसंगजावस्था भानुनाप्यनुभूयते ॥ १८९ ॥

सोऽपि तच्छत्वा प्रतिकूलवचनं वेशविपथ्ययं च अव- लोक्य तामाह- "पुंश्चलि ! चिरकालं श्रुतो मया तव अपवादः । तदद्य स्वयं सञ्जातप्रत्ययः तब यथोचितं निग्रहं करोभि" इति अभिधाय लगुडप्रहारैः तां जर्जरितदेहाँ विधाय स्थू- णया सह दृढबन्धनन बद्धा, सोऽपि मदविह्वलो निद्रावश, मगमत् । अत्रान्तरे तस्याः संखी नापिती कौलिकं निद्रा- वशगतं विज्ञाय तां गत्वा इदमाह "सखि ! स देवदत्तः तस्मिन् स्थाने त्यां प्रतीक्षते तच्छीप्रमागम्यताम् ॥" इति । सा च आह- "पश्य मम अवस्थाम् । तत्कथं गच्छामि ? तद्गत्वा

ब्रूहि तं कामिनं यदस्यां रात्रौ न त्वया सह समागमः” ।
नापिती माह "सखि । मामेवं वद । न अयं कुलटाधर्मः ।

विषमस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् ।
उष्ट्राणामिव तेषां मन्येऽई शंसितं जन्म ॥ १९० ॥

सन्दिग्धे परलोके जनापवादे च जगति बहुचित्रे ।
स्वाधीने पररमणे धन्यास्तारुण्यफलभाजः ॥ १९१ ॥

यदि भवति दैवयोगात्पुमान् विरूपोऽपि बन्धकीरहसि ।
न तु कृच्छाद्धि मद्रं निजकान्तं सा भजत्येव ॥ १९२ ॥

सा अब्रवीत्- "यदि एवं तर्हि कथय कथं दृढबन्धनबद्धा सती तत्र गच्छामि ? । सन्निहितश्चायं पापात्मा मत्पत्तिः” । नापिती आह “सखि ! मदविहलोऽयं सूर्य्यकरस्पृष्टः प्रबोधं यास्यति । तदहं त्वामुन्मोचयामि । मामात्मस्थाने बद्धा द्रुततरं देवदत्तं सम्भाव्य आगच्छ" । सा अब्रवीत्-"एब- मस्तु" इति । तद्नु सा नापिती तां स्वसखीं बन्धनाद्वेि- मोच्य तस्याः स्थाने यथापूर्वमात्मानं बद्धा तां देवदत्तसकारो संङ्केतस्थानं प्रेषितवती । तथानुष्ठिते कौलिकः कस्मिथि- त्क्षणे समुत्थाय किचिद्गतकोपो विमदस्तामाह, - "हे परु- षवादिनि ! यदि अद्यप्रभृति गृहान्निष्क्रमणं न करोषि न च परुषं बसि ततः त्वामुन्मोचयामि" । नापिती अपि स्वरभेदभयात् यावन्न किञ्चित् ऊचे तावत् सोऽपि भूयोभूयस्तां तदेव आह । अथ सा यावत् प्रत्युत्तरं किमपि न ददौ तावव स प्रक्कुषितस्तीक्ष्णशखमादाय नासिकामच्छिनत् आह च "रे पुंबलि ! तिष्ठ इदानीं न त्वां भूयस्तोषयिष्यामि इति जल्पन् पुनरपि निद्रावशमग- मत् । देवशर्मा अपि वित्तमाशाद क्षुत्क्षामकण्ठो नष्टनिद्र स्तत्सर्वं खीचरित्रमपश्यत् । सापि कौलिकभार्थ्यां यथेच्छया देवदत्तेन सह सुरतसुखमनुभूय कस्मिश्चित् क्षणे स्वगृहमा- गत्य तां नापित्तीमिदमाइ - "अयि ! शिवं भवत्याः । नार्थ पापात्मा मम गताया उत्थितः । नापिती आह- "शिर्व नासिकया विना शेषस्य शरीरस्य । तद् द्रुत्तं मां मोचय बन्धनात्, यावन्नायं मां पश्यति येन स्वगृहं गच्छामि" । तथा अनुष्ठिते भूयोऽपि कौलिक उत्थाय तामाह- "पुंश्चलि ! किमद्यापि न वदसि । किं भूयोऽप्यतो दुष्टतरं निग्रहं कर्ण- च्छेदेन करोमि" । अथ सा सकोपं साधिक्षेपमिदमाह- "धिक धिक महामूट ! को मां महासतीं धर्षयितुं व्यंग- यितुं वा समर्थः । तत् शृण्वन्तु सर्वेऽपि लोकपालाः ।

आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च ।
अहच रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्थ वृत्तम् ।। १९३ ॥

तद्यदि मम सतीत्वमस्ति मनसापि परपुरुषो नाभिल- षितः ततो देवा भूयोऽपि में नासिकां तादृश्रूषामक्षतां कुर्वन्तु । अथवा यदि मम चित्ते परपुरुषस्य भ्रान्तिरपि भवति मां भस्मसान्नयन्तु" । एवमुक्का भूयोऽपि तमाह- "भी दुरात्मन् ! पश्य में सतीत्वप्रभावेण तादृशी एव नासिका संवृत्ता" । अथ असा उल्मुकमादाय यावत्पश्यति तावत् तद्रूपां नासिकाच भूतले रक्तप्रवाहच महान्तमप श्यत् । अथ स विस्मितमनास्तां बन्धनाद्विमुच्य शेय्यायामा- रोप्य च चाटुशतैः पर्य्यतोषयत्। देवशर्मा अपि तं सर्ववृत्ता न्तमालोक्य विस्मितमना इदमाह-

"शम्बरस्य च या माया या माया नमुचेरपि ।
बलेः कुम्भीनसेचैव सर्वास्ता योषितो विदुः ॥ १९४॥

इसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्त्यपि ।
अप्रियं प्रियवाक्यैध गृह्णन्ति कालयोगतः ॥ १९५ ॥

उशना बेद यच्छास्त्रं यश्च वेद बृहस्पतिः ।
स्त्रीबुद्धया न विशिष्येत तस्माद्रक्ष्याः कथं हि ताः ॥१९६॥

अनृतं सत्यमित्याहुः सत्यं चापि तथानृत्तम् ।
इति यास्ताः कथं धीरैः संरक्ष्याः पुरुषैरिद्द ॥ १९७॥

नातिप्रसंगः प्रमदासु कायों नेच्छेद्वलं स्त्रीषु विवर्द्धमानम् ।
अतिप्रसक्तैः पुरुषैर्युतास्ताः क्रीडन्ति काकैरिव ळूनपक्षैः १९८

सुमुखेन वदन्ति वल्गुना प्रहरन्त्येव शितेन चेतसा ।
मधु तिष्ठति वाचि योषितां हृदये हालहले मह‌द्विषम् १९९

अतएव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताडयते ।
पुरुषैः सुखलेशवचितैर्मधुलुब्धैः कमलं यथालिभिः २००॥

आवर्त्तः संशयानामविनयभवनं पत्तनं साहसानां दोषाणां सन्निधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् । दुर्गाह्यं यन्महद्भिर्नरवरवृषभैः सर्वमायाकरण्डं रुटीयन्त्रं केन लोके विषममृतयुतं धर्मनाशाय सृष्टम् २०१॥

इत्येवं सम्प्रधार्य्य रुक्मपुरे वैनतेयसकाशं सत्वरमगमत्, वैनतेयोऽपि गृहागतं भगवन्तमवलोक्य चपाधीमुखः प्रण- म्योवाच - "भगवन् ! त्वदाश्रयोन्मत्तेन समुद्रेण मम भृत्यस्य अण्डानि अपहृत्य ममापमानो, विहितः । परं भगवल्लज्जया मया विलम्बितं नोचेदेनमहं स्थलान्तरमद्यैव नयामि, यतः स्वामिभयाच्छुनोऽपि प्रहारो न दीयते । उक्ता-

येन स्याल्लघुता वाथ पीडा चित्ते प्रभोः कचित् ।
प्राणत्यागेऽपि तत्कर्म न कुर्य्यात्कुलसेवकः ॥ ३८४॥"

तच्छत्वा भगवान् आह- भो वैनतेय ! सत्यमभिहित
भवता । उक्तञ्च-

भृत्यापराधजो दण्डः स्वामिनो जायते यतः ।
तेन लनापि तस्योत्था न भूत्यस्य तथा पुनः ॥ ३८५ ॥

तदागच्छ यन अण्डानि समुद्रादादाय टिट्टिभं सम्भाव- यावः अमरावतीञ्च गच्छावः " । तथानुष्ठिते समुद्रो भगवता • निर्भर्त्य आग्नेयं शरं सन्धाय अभिहितः, - "भो दुरात्मन् ! दीयन्तां टिट्टिभाण्डानि नो चेत् स्थलतां त्वां नयामि" । ततः समुद्रेण सभयेन टिट्टिभाण्डानि तानि प्रदत्तानि, टिट्टि मेनापि भार्य्याथै समर्पितानि । अत्तोऽहं ब्रवीमि "शत्रोर्थ- लमविज्ञाय" इति ।

तस्मात पुरुषेण उद्यमो न त्याज्यः । तदाकर्ण्य सञ्जीव- कस्तमेव भूयोऽपि पप्रच्छ, “भो मित्र ! कथं ज्ञेयो मयाअसो दुष्टबुद्धिरिति । इयन्तं कालं यावदुत्तरोत्तरस्नेहेन प्रसादेन च अहं दृष्टो न कदाचित तद्विकृतिर्दृष्टा, तत् कश्यतां येना- ११

इमात्मरक्षार्थं तद्धाय उद्यमं करोमि" । दमनक आह- "भद्र ! किमत्र ज्ञेयं ? एष ते प्रत्ययः, यदि रक्तनेत्रत्रिः शिखां सृकुटिं दधानः सुक्किणी परिलेलिहन् त्वां दृष्ट्वा भवति- तद्‌दृबुद्धिरन्यथा सुप्रसादथेति तदाज्ञापय माम्, स्वाश्रयं प्रति गच्छामि । त्वया च यथा अयं नत्थमेदो न भवति तथा कार्य्यम् । यदि निशामुखं प्राप्य गन्तुं शक्नोषि तदेशत्यागः कार्य्यः । यतः- 2

त्यजेदेकं कुलस्यार्थे ग्रामस्थार्थ फुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत ॥ ३८६ ।।

आपर्थे धनं रक्षदारान्रक्षेद्धनरपि ।
आत्मानं सततं रक्षेद्दारेरपि धनैरपि ॥ ३८७ ।।

चलवताभिभूतस्य विदेशगमनं तद्नुप्रवेशो वा नीतिः । तद्देशत्यागः कार्यः । अथवा आत्मा सामादिभिरुपायैर- निरक्षणीयः । उक्तव一

अपि पुत्रकलत्रैर्वा प्राणावरक्षेत पंडितः ।
विद्यमानैर्यतस्तैः स्यात्सर्वं भूयोऽपि देहिनाम् ॥ ३८८ ।।

अपि पुत्रकलत्रैर्वा प्राणावरक्षेत पंडितः ।
विद्यमानैर्यतस्तैः स्यात्सर्वं भूयोऽपि देहिनाम् ॥ ३८८ ।।

येन केनाप्युपायेन शुभेनाप्यशुभेन वा ।
उद्धेरद्दनिमात्मानं समर्थों धर्ममाचरेत् ॥ ३८९ ।।

यो मायां कुरुते मूढः प्राणत्यागे धनादिषु ।
तस्य प्राणाः प्रणश्यन्ति तेनेष्टर्नष्टमेव तत् ॥ ३९० ॥"

एवमभिधाय दमनकः करटकसकाशमगमत् । करट" कोऽपि तमायान्तं दृष्ट्वा श्रोवाच - " भद्र ! किं कृतं तत्र- भवता ? " दमनक आह" मया यावत् नीतिबीजनि पिणं कृतं परतो दैवविहितायत्तम्। उक्तञ्च यत्तः-

पराङ्मुखेऽपि देवेऽच कृत्यं कार्यं विपश्चिता ।
आत्मदोषविनाशाय स्वचित्तस्तम्भनाय च ॥ ३९१ ॥

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- देवं हि देवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्न्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥३९२॥"

करटक आह- "तत् कथय कीहक् त्वया नीतिबीजं निर्वापितम् ?” । सोऽब्रवीत् "मया अन्योन्यं ताभ्यां मिथ्याप्रजल्पनेन भेदस्तथा विहितो यथा भूयोऽपि मन्त्रयन्तो एकस्थानस्थितौ न द्रक्ष्यसि । करटक आह-"अहो ! न युक्तं भवता विहितं यत्परस्परं तौ स्नेहार्द्रहृदयौ सुखाश्रयों कोपसागरे प्रक्षिप्तौ । उक्तच-

अविरुद्धं सुखस्थं यो दुःखमार्गे नियोजयेत् ।
जन्मजन्मान्तरे दुःखी स नरः स्यादसंशयम् ।। ३९३ ।।

अपरं त्वं यद्भेदमात्रेणापि तुष्टस्तदापे अयुक्त यतः सवाऽपि जनो विरूपकरणे समर्थों भवत्ति नोपकर्तुम् । उक्तव-

घातयितुमेव नीचः परकायै वेत्ति न प्रसाधथितुम् ।
पातयितुमस्ति शक्तिर्वायोबृक्षं नचान्नमितुम् ॥ ३९४ ॥"

दमनक आह "अनभिज्ञो भवान् नीतिशाखस्य, तेन एतद् अवीषि । उक्तञ्च यतः-

जातमात्रं न यः शचुं व्याधिञ्च प्रशमं नयेत् ।
महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥ ३९५ ।।

पितृपैतामहं स्थानं यो यस्यात्र जिगीषते ।
स तस्य सहद्धः शत्रुरुच्छेयोऽपि प्रिये स्थितः ॥ ३९६ ॥

तत् मया स उदासीनतया समानीतोऽभयप्रदानेन यावत तावदहमपि तेन साचिव्यात् प्रच्यावितः । अथवा साधु चेदमुच्यते ।

दद्यात्साधुर्यदि निजपदे दुर्जनाय प्रवेशं तन्नाशाय प्रभवति ततो वाञ्छमानः स्वयं सः । तस्माद्देयो विपुलमतिभिर्नावकाशोऽधमानां जारोऽपि स्थाद्गृहपतिरिति श्रूयते वाक्यतोऽत्र ॥ ३९७ ।।

- तेन मषा तस्योपरि वधोपाय एष विरच्यते । देशत्यागाय वा भविष्यति । तच्च त्वां मुक्का अन्यो न ज्ञास्यति, तद्यु- क्कमेतत् स्वार्थायानुष्ठितम् । उक्तख यतः-

निखिंशं हृदयं कृत्वा वाणीं क्षुरलमोपमाम् ।
विकल्पोऽच न कर्तव्यो हन्यात्तत्रापकारिणम् ॥ ३९८ ॥

अपरं मृतोऽपि अस्माकं भोज्यो भविष्यति, तंदेकं ताव- द्वैरसाधनम् । अपरं साचिव्यञ्च भविष्यति तृप्तिचेति । तद् गुणत्रयेऽस्मिन् उपस्थिते कस्मान्मां दूषयसि त्वं जाड्य भावात् । उक्तञ्च一

परस्य पीडनं कुर्वन्स्वार्थसिद्धिं च पण्डितः ।
मूढबुद्धिर्न भक्षेत वने चतुरको यथा ॥ ३९९ ॥

कथा १६.
अस्ति कस्मिविद्वनोद्देशे वज्ज्रदंष्ट्रो नाम सिंहः । तस्य
चतुरकक्रव्यमुखनामानौ शृगालवृकौ भृत्यभूतौ सबैवानु
गनौ तत्रैव वने प्रतिवसतः । अथ अन्यदिने सिंहेन का
चित् आसन्नप्रसवा प्रसववेदनया स्वयूवाद् भ्रष्टा उष्ट्री उप
विष्टा कस्मिश्चिद्वनगहने समासादिता । अथ तां व्यापाद्य
यावदुदरं स्फोटयति, तावज्जीवल्लघुदासेर कशिश्शुर्निष्क्रान्तः।
सिंहोऽपि दासेरक्याः पिशितेन सपरिवारः परां तृप्तिमुपा
गतः परं स्नेहात् बालदासेरकं त्यक्तं गृहमानीय इदमुवाच
"भद्र ! न तेऽस्ति मृत्योर्भयं मत्तो न अन्यस्मादपि । ततः
स्वेच्छया अत्र बने भ्राम्यतामिति । यतस्ते शंकुसदृशौ कणों
ततः शंकुकर्णो नाम भविष्यसि । एवमनुष्ठिते चत्वारोऽपि
ते एकस्थाने विहारिणः परस्परमनेकप्रकारगोष्ठीसुखमनुभ-
वन्तस्तिष्ठन्ति । शंकुकणॉऽपि यौवनपदवीमारूढः क्षणमपि
न तं सिंहं मुञ्चति । अथ कदाचित् वज्ज्रदंष्टस्य केनचिद्वन्येन
मत्तगजेन सह युद्धमभवत् । तेन मद्दीर्य्यात् स दन्तमहारै
स्तथा क्षतशरीरो विहितो यथा प्रचलितुं न शक्नोति । तदा
क्षुत्क्षामकण्ठः तान् प्रोवाच - "भो ! अन्विष्यतां किञ्चित्सत्त्वं
येन अहमेवं स्थितोऽपि तं व्यापाद्य आत्मनो युष्माकख
क्षुत्प्रणाशं करोनि । तच्छ्रुत्वा ते त्रयोऽपि वने सन्ध्याकालं
यावद्धान्ताः परं न किंचित्सत्वमासादितम् । अथ चतु-
रकः चिःतयामास । "यदि शंकुकर्णोऽयं व्यापाद्यते ततः
सर्वेषां कतिचिद्दिनानि तृप्तिर्भवति परं नैनं स्वामी मित्रत्वा
दाश्रयसमाश्रितत्वाञ्च विनाशयिष्यति । अथवा बुद्धिप्रभा-
वेण स्वामिनं प्रतिबोध्य तथा करिष्ये यथा व्यापा‌द्धि-
व्यक्ति । उक्तञ्च-

अवध्यं चाथवागम्यमकृत्यं नास्ति किंचन ।
लोके बद्धिमतां बजेस्तस्मात्तां विनियोजयेत् ॥ ४०० ॥""

एवं विचिन्त्य शंकुकणेणमिदमाह, "भोः शकुकणे ! स्वा मी तावत्पथ्यं विना क्षुधया परिपीडयते स्वाम्यभावा- दस्माकमपि ध्रुवं विनाश एव । लतो वाक्यं किचित् स्वा म्यर्थे वदिष्यामि । तत् श्रूयताम्" । शंकुकणे आह “भोः ! शाघ्र निवेद्यर्ता येन ते वचनं शीघ्रं निर्विकल्पं करोमि । अपरं स्वामिनो हिते कृते मया सुकृतशतं कृतं भविष्यति" । अथ चतुरक आह- "भो भद्र ! आत्मशरीरं द्विगुणलामेन

स्वामिने प्रयच्छ, येन ते द्विगुणं शरीरं भवति, स्वामिनः
पुनः प्राणयात्रा भवति" । तदाकर्ण्य शंकुकर्णः प्राह, "भद्र !
यदि एवं तन्मदीयप्रयोजनमेतदुच्यताम् । स्वाम्यर्थः क्रिय-
तामिति, परमत्र धर्मः प्रतिभूः। इति ते विविच्य सर्वे सिंह-
सकाशमाजग्मुः । ततः चतुरक आह "देव! न किक्षित
सत्त्वं प्राप्तम् । भगवानादित्योऽपि अस्तगतः । तद्यदि स्वामी
द्विगुणं शरीरं प्रयच्छति ततः शंकुकणोंऽयं द्विगुणवृद्धचा स्व-
शरीरं प्रयच्छति धर्मप्रतिभुवा"। सिंह आह "भो' यदि एवं
तत् सुन्दरतरम्, व्यवहारस्य अस्य धर्मः प्रतिभूः क्रियता-
म्" इति । अथ सिंहवचनानन्तरं वृकशगालाभ्यां विदारि-
तोभयकुक्षिः शंकुकर्णः पञ्चत्वमुपागतः। अथ वज्रदंष्ट्रः
चतुरकमाह- "मोः चतुरक ! याबदहं नदीं गत्वा ज्ञानं
देवतार्चनविधिं कृत्वा आगच्छामि, तावत् त्वया अच अप्र-
मत्तेन भाव्यम्" इत्युक्ता नद्यां गतः । अथ तस्मिन् गते चतु-
रकः चिन्तयामास, कथं मम एकाकिनो भोज्योऽयमुष्टो
भविष्यतीति विचिन्त्य ऋव्यमुखमाह, "भोः क्रव्यमुख !
क्षुधालुर्भवान्, तद्यावदसौ स्वामी न आगच्छत्ति तावत
त्वमस्य उष्ट्रस्य मांसं भक्षय । अहं त्वां स्वामिनो निदोंषं
प्रतिपादयिष्यामि" । सोऽपि तच्छत्वा यावत् किञ्चिन्मांसं
आस्वादयत्ति तावच्चत्तुरकेणोक्तम्, - "भोः कव्यमुख ! समाग-
च्छति स्वामी, तत् त्यक्ता एनं दूरे तिष्ठ येनास्य भक्षणं न
विकल्पयति" । तथानुष्ठिते सिंहः समायातो याबद्दष्ट्रं पश्यत्ति
ताबद्रिक्तीकृतहृदयो दासेरकः । ततो खुकुटिं कृत्वा परुषत-
रमाह "अहो' केनैष उष्ट्र उच्छिष्टतां नीतो येन तमषि
व्यापादयामि" । एवमभिहिते क्रव्यमुखः चतुरकमृखं अव-
लोकयति, "किल तद्वद किंचिद्येन मम शान्तिर्भवति" ।
अथ चतुरको विहस्योवाच - "भो ! मामनादृत्य पिशितं
भक्षवित्वा अधुना मन्मुखमवलोकयसि ! तत् आस्वाद्य

अस्य दुर्णयतरोः फलम्" इति। तदाकर्ण्य क्रव्यमुखो जीवना- शभयाद्दूरदेशं गतः । एतस्मिन् अन्तरे तेन मार्गेण दासे रकसायों भाराकान्तः समायातः । तस्याग्रसरोष्ट्रस्य कंटे महती घंटा बद्धा तस्याः शब्दं दूरतोऽपि आकर्ण्य सिंहो जम्बूकमाह--"भद्र ! ज्ञायतां किमेप रौद्रः शब्दः श्रूयतेऽश्रु तपूर्वः” । तच्छ्रुत्वा चतुरकः किंचिद्वनान्तरं गत्वा सत्वरमः भ्युपेत्य प्रोवाच - "ह्वामिन् ! गम्यतां गम्यतां यदि शक्रोषि गन्तुम्। सोऽब्रवीत्, “भद्र ! किमेवं मां व्याकुलयास, तत कथय किमेतत् इति । चतुरक आह- "स्वामिन् ! एष धर्म- राजः तवोपरि कृषितः, यदनेन अकाल दासरकोऽयं मदीयो व्यापादिनः तत्सहस्त्रगुणमुष्ट्रमस्य सकाशाद् ग्रहीष्यामीति निचित्य बृहन्मानमादाय अमेसरस्य उष्ट्रस्य ग्रीवायां घण्टां बद्धा वव्यदालेरकसक्तानपि पितृपितामहानादाय बेर- निर्यातनार्थमायात पद"। सिंहोऽपि तच्छ्रुत्वा सर्वतो दूरादेव अवलोक्य मृतमुष्ट्रं परित्यज्य माणभयात् प्रनष्टः। चतुरकोऽपि शनैः शनैः तस्य उष्टस्य मांसं भक्षयामास । अतोऽहं ब्रवीमि, "परस्य पीडनं कुर्वन् " इति ।

अथ दमनके गते सञ्जीवकांचन्तयामास, "अहो ! किमेतन्मया कृतं यच्छष्पादोऽपि मांसाशिनस्तस्या- नुगः संवृत्तः । अथवा साधु इदमुच्यते-

अगम्यान्यः पुमान्याति असेव्यांश्च निषेवते ।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ ४०१ ॥

तत् किं करोमि, क गच्छामि, कथं में शान्तिर्भवि- व्यति, अथवा तमेव पिङ्गलकं गच्छामि, कदाचिन्मां शरणा- गतं रक्षति प्राणेने वियोजयति । यत द्रक्तच-

धम्र्मार्थ यततामपीह विपदो दैवाद्यदि स्युः कचित् तत्तासामुपशान्तये सुमतिभिः काय्यों विशेषान्नयः । लोके ख्यातिमुपागतात्र सकले लोकोक्तिरेषा यतो दुग्धानां किल वह्निना हितकरः सेकोऽपि तस्योद्भवः४०२।।

- लोकेऽथवा तनुभृतां निजकर्मपाक नित्यं समाश्रितवतां सुहितक्रियाणाम् ।

भावार्जितं शुभमवाप्यशुभं निकामं यद्भावि तद्भवति नात्र विचारहेतुः ॥ ४०३ ॥
अपरं च, अन्यत्र गतस्यापि में कस्यचित् दृष्टसत्वस्य मांसाशिनः सकाशान्मृत्युर्भविष्यति, तद्वरं सिंहात् । उक्तञ्च-

अपरं च, अन्यत्र गतस्यापि में कस्यचित् दृष्टसत्वस्य मांसाशिनः सकाशान्मृत्युर्भविष्यति, तद्वरं सिंहात् । उक्तञ्च-

महतोऽपि क्षयं लब्ध्वा लाडवं नीचोऽपि
गच्छा दानार्थी मधुपो यद्वङ्गजकर्णसमाहतः ॥ ४०५ ॥

एवं निश्चित्य स स्खलितगतिमेन्दं मन्दं गत्वा सिद्दाश्रयं पश्यन्नपठत, अहो साधु इदमुच्यते-

अन्तलींनभुजङ्गमं गृहभिव व्यालाक्कुलं वा वनं ग्राहाकीर्णमिवाभिरामकमलच्छायासनाथं सरः । नानादुष्टजनैरसत्यवचनासक्तैरनाय्यैवृतं दुःखेन प्रतिगम्यते प्रचकितै राज्ञां गृहं वार्धिवत ॥४०६॥

एवं पठन् दमनकोक्ताकारं पिङ्गलकं दृष्ट्वा प्रचकितः संवृ-
तशरीरो दूरतरं प्रणामकृति विनापि उपविष्टः पिङ्गलकोऽपि
तथाविधं तं विलोक्य दमनकवाक्यं श्रद्धधानः कोपात
तस्योपरि पपात । अथ सञ्जीवकः खरनखरविकर्त्तितपृष्ठः
शृंगाभ्यां तदुदरमुल्लिख्य कथमपि तस्मादपेतः । श्रृंगाभ्यां
हन्तुमिच्छन् युद्धायावस्थितः। अथ द्वौ अपि तौ पुष्पितप-
लाशप्रतिमौ परस्परवधकांक्षिणौ दृष्ट्वा करटको दमनकमाह-
"लो मुहमते ! अनयोविरोधं वितन्वता त्वया साधु न
कृतम् । न च त्वं नीतितत्त्वं वेत्ति । नीतिविद्भिरुक्तञ्च,-

काय्र्याण्युत्तमदण्डसाइसफलान्याससाध्यानि ये प्रीत्या संशमयन्ति नीतिकुशलाः साक्षैव ते मन्त्रिणः । निःसाराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमै स्तेषां दुर्णयचेष्टितनेर पतेरारोप्यते श्रस्तुिलाम् ।। ५०७ ॥

तद्यदि स्वाम्यनिघातो भविष्यति तत् किं त्वदीयमन्त्रबु- ज्या क्रियते । अथ सञ्जीवको न वध्यले तथापि अभव्यं यतः प्राणसन्देहात् तस्य च वधः, तन्मूढ ! कथं त्वं मन्त्रिपदम- भिलषसि सामसिद्धिं न वेत्सि, तथा मनोरथोऽयं ते दण्डरुचेः । उक्तञ्च-

सामादिदण्डपर्य्यन्तो नयः शेक्तः स्वयम्भुवा ।
तेषां दण्डस्तु पापीयर्यास्तं पश्चाद्विनियोजयेत् ॥ ४०८ ॥

साम्नैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः ।
पित्तं यदि शर्करया शाम्यत्ति कोऽर्थः पटोलेन ॥ १०९ ॥

आझै साम प्रयोक्तव्यं पुरुषेण विजानता ।
सामसाध्यानि कार्याणि विक्रियां यान्ति न कचित् ४१०

न चन्द्रेण न चौषध्या न सूर्येण न वह्निना ।
सातैव विलयं याति विद्वेषिप्रभवं तमः ॥ ४११ ॥

तथा यत् त्वं मन्त्रित्वमभिलषसि तदांपे अयुक्त यत्तस्त्वं मन्त्रगतिं न वेत्सि । यतः पञ्चविधो मन्त्रः स च कर्मणामा रम्भोपायः, पुरुषद्रव्यसम्पत, देशकालविभागो, विनिपात- प्रतीकारः । कार्य्यसिद्धिश्वेति । सोऽयं स्वाम्यमात्ययोरेकतम स्य किंवा द्वयोरपि विनिपातः समुत्पद्यते लग्नः। तद्यदि का चिच्छक्तिरस्ति तद्विचिन्त्यतां विनिपातप्रतीकारः, भिन्नस- न्धाने हि मन्त्रिणां बुद्धिपरीक्षा, तन्मूर्ख ! तत् कर्तुमसमर्थ- स्त्वं यतो विपरतिबुद्धिरसि । उक्तञ्च-

मंत्रिणां भिन्नसन्धाने भिषजां सान्निपातिके ।
कम्र्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥४१२ ॥

घातयितुमेव नीचः परकायै वेत्ति न प्रसाधयितुम् ।
पातयितुमेव शक्तिनीखोरुद्धर्तुमन्नपिटम् ॥ ४१३ ॥

अथवा न ते दोषोऽयं स्वामिनों दोषी यस्ते वाक्यं श्रद्द- धाति । उक्तञ्च-

नराधिपा नीचजनानुवर्त्तिनो बुधोपदिष्टेन पथा न यान्ति ये।
विशन्त्यतो दुर्गममार्गनिर्गमं समस्तसम्बाधमनर्थपञ्जरम् ४१४

तद्यदि त्वमस्य मन्त्री भविष्यसि तदा अन्योऽपि कश्चिन्न अस्य समीपे साधुजनः समेष्यति । उक्तञ्च-

गुणालयोऽप्यसन्मन्त्री नृपतिर्नाधिगम्यते ।
प्रसन्नस्वादुसलिलो दृष्टप्राहो यथा हुदः ॥ ४१५॥

चित्रास्वादकथैर्भूत्यैर नायासितकार्मुकैः ।
ये रमन्ते नृपास्तेषां रमस्ते रिपवः श्रिया ॥ ४१६ ॥ १२

कथा १७.
आस्त कस्मिश्चित् पर्वतैकदेशे वानरयूथम् । तच्च कदा- चित् हेमन्तसमये अतिकठोरवातसंस्पर्शवेपमानकलेवरं तुषारवपोंछतप्रवर्षवनधारानिपातसमाहतं न कथञ्चित शा- न्तिमगमत् । अथ केचित् वानरा वह्निकणसदृशानि गुञ्जाफलानि अवचित्य वह्निवाञ्छया फूत्कुवन्तः समन्तात् तस्युः । अथ सूचीमुखो नाम पक्षी तेषां तं वृथायास मवलोक्य प्रोवाच - " भोः ! सर्वे मूर्खाः यूयं, नैते वह्निकणाः, गुञ्जाफलानि एतानि, तत् किं वृथा श्रमेण, न एतस्मात् शीतरक्षा भविष्यति । तत् अन्विष्यतां कश्चित् निर्वातो वनप्रदेशो गुद्दा वा गिरिकन्दरं वा । अद्यापि साटोपा मेघा दृश्यन्ते" । अथ तेषामेकतमो वृद्धवानरः तसु- वाच "मो मूर्ख ! कि तव अनेन व्यापारेण, तङ्गम्यताम् ।

मुहुर्विन्नितकर्माणं यूतकारं पराजितम् ।
नालापयेद्विवेकज्ञो यदीच्छेत्सिद्धिमात्मनः ॥ ४१८ ॥

आखेटकं वृथा क्लेशं मूर्ख व्यसनसंस्थितम् ।
आलापयति यो मूढः स गच्छति पराभवम् ॥ ४१९ ॥"

सॉऽपिं तमनादृत्य भूयोऽपि वानराननवरतमाह- "भोः ! किं वृथा केरीन" अथ यावदसौ न कथंचित अलपन्विरंमति तावदेकेन वानरेण व्यर्थश्रमत्वात् कुपितेन पक्षाभ्यां गृहीत्वा शिलायामास्फालित उपर- तच अतोऽहं ब्रवीभि, "नानाम्यं नमते दारु" इत्यादि।

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयःपानं भुजंगानां केवलं विषवर्द्धनम् ॥ ४२० ॥

उपदेशो न दातव्यो यादृशे तादृशे जने ।
पश्य वानरमूर्खेण सुगृही निर्मूहीकृतः ॥ ४२१ ॥"

कथा १८.
अस्ति कस्मिश्रित् वनोद्देशे शमीवृक्षः । तस्य लम्ब मानशिखायां कृतावासौ अरण्यचटकदम्पती वसतः स्म । अथ कदाचित् तयोः सुखसंस्थयोर्देमन्तमेघो मन्दं मन्दं बर्षितुमारब्धः । अत्रान्तरे कश्चित् शाखा- मृगो वातासारसमाह्नः भोलितशरीरो दण्डवीणां बादयन् वेपमानः तव शमीमूलमासाद्य उपविष्टः । अथ तं तादृशमत्रलोक्य चटका प्राह -" भो भद्र !

हस्तपादसमोपेतो दृश्यसे पुरुषाकृतिः ।
शीतेन भिद्यसे मूढ ! कथं न कुरुषे गृहम् ॥ ४२२ ॥"

एतच्छ्रुत्वा तां वानरः सकोपमाह, "अधमे ! कस्मात् न त्वं मौनव्रता भवसि । अहो ! धाष्टर्वमस्याः अद्य मामुपहसति ।

सूचीमुखी दुराचारा रण्डा पण्डितवादिनी ।
नाशङ्कते प्रजल्पन्ती त त्किमेनी न हन्म्यहम् ॥ ४२३ ॥"

एवं प्रलप्य तामाह, “मुग्धे ! किं तव ममोपरि चिन्तया ।
उक्तंच

वाच्यं श्रद्धासमेतस्य पृच्छतश्च विशेषतः ।
मोक्तं श्रद्धाविहीनस्थ अरण्यरुदितोपमम् ॥ ४२४ ।।

तत् किं बहुना । तावत् कुलायस्थितया तया पुनरपि अभिहितः स तावत् तां शमीमारुह्य तस्याः कुलायं शतधा खण्डश अकरोत् । अतोऽहं ब्रवीमि "उपदेशो न दातव्यः" इति।

तन्मूर्ख ! शिक्षापितोऽपि न शिक्षितः त्वम् । अथवा न ते दोषोऽस्ति यतः साधोः शिक्षा गुणाय सम्पद्यते न असाधओंः । उक्तच-

किं करोत्येव पाण्डित्यमस्थाने विनियोजितम् ।
अन्धकारप्रतिच्छन्ने घटे दीप इवाहितः ॥ ४२५ ॥

घडेके ऊपर बरा हुआ दीपक ( उसके भीतरका अंधकार दूर नहीं कर सकता ॥ १२१ ॥

जातः पुत्रोऽनुजातश्च अतिज्ञातस्तथैव च । अपजातश्च लोकेऽस्मिन्मन्तव्याः शाखवेोदभिः ॥ ४२६ ॥.

मातृतुल्यगुणो जानस्त्वनुजातः पितुः समः ।
अतिजातोऽधिकस्तस्मादपजातोऽधमाधमः

अप्यात्मनो विनाशं गणयति न खलः परव्यसनहष्टः ।
प्रायो मस्तकनाशे समरसुखे नृत्यात कवन्धः ॥ ४२८ ॥

अहो ! साधु चेदमुच्यते ।

धम्र्मबुद्धिः कुबुद्धिश्च द्वावेतो विदितो मम ।.... पुत्रेण व्यर्धपाण्डित्यात्पिता धूमेन घातितः ॥ ४२९ ।

कथा १९.
कस्मिश्चिदधिष्ठाने धर्मबुद्धिः पापबुद्धिश्व द्वे मित्रे प्रति- वसतः स्म । अथ कदाचित् पापबुद्धिना चिन्तितम्, अहं तावत् मूखों दारियोपेतश्च । तदेनं धर्म्मबुद्धिमादाय देशा- न्तरं गत्वा अस्य आश्रयेण अथर्थोपार्जनं कृत्वा एनमपि वंच- थित्वा सुखी भवामि । अथ अन्यस्मिन् अहनि पापबुद्धिः धर्मबुद्धिं प्राह "मो मित्र! वार्द्धकभावे किं तमात्मविचे- ष्टित स्मरसि । देशान्तरमदृष्ट्वा कां शिशुजनस्य वार्ता कथयिष्यसि । उक्तव-

देशान्तरेषु बहुविधभाषावेशादि येन न ज्ञातम् ।
भ्रमता धरणीपीठे तस्य फलं जन्मनो व्यर्थम् ॥ ४३०

विद्यां वित्तं शिल्पं तावन्नामोति मानवः सम्यक ।
यावद्रजस्ति न भूमौ देशादेशान्तरं हृष्टः ॥ ४३१ ॥"

अथ तस्य तद्वचनमाकर्ण्य प्रहृष्टमनाः तेनैव सह गुरु जनानुज्ञातः शुभे अहनि देशान्तरं प्रस्थितः । तत्र च धर्मः बुद्धिप्रभावेण भ्रमता पापबुद्धिना प्रभूततरं वित्तमासादितम्। ततश्च द्वावपि तौ प्रभूतोपार्जितद्रव्यों प्रहृष्टौ स्वगृहं प्रति औत्तक्येन निवृत्तो । उक्तव-

प्राप्तविद्यार्थशिल्पानां देशान्तरनिवासिनाम् ।
क्रोशमात्रोऽपि भूभागः शतयोजनबद्भवेत् ॥ ४३२ ॥

अथ स्वस्थानसमीपवत्तिंना पापबुद्धिना धर्मबुद्धिरमि हितः, - "भद्र ! न सर्वमेतद्धनं गृहं प्रति नेतुं युज्यते, यतः कुटुम्बिनो बान्धवाच प्रार्थयिष्यन्ते । तदन एव बनगहने कापि भूमौ निक्षिप्य किंचिन्मात्रमादाय गृहं प्रविशावो भूयोऽपि प्रयोजने सञ्जाले तन्मात्रं समेत्य अस्मात स्थानाव नेष्यावः । उक्तञ्च-

न वित्तं दर्शयेत्माज्ञः कस्यचित्स्वल्पमप्यहो ।
सुनेरपि यत्तस्तस्य दर्शमाञ्चलते मनः ॥ ४३३॥"

यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदेर्भुवि ।
आकाशे पक्षिभिश्रव तथा सर्वत्र वित्तवान् ॥४३४॥ "

तदाकर्ण्य धर्मबुद्धिः प्राह, "भन्द्र ! एवं क्रियताम्" । तथा अनुष्ठिते द्वावपि ती स्वगृहं गत्वा सुखेन संस्थितवन्तौ ।' अब अन्यस्मिन्नहनि पापबुद्धिनिंशीयेऽव्यां गत्वा तत सर्व वित्तं समादाय गर्न परयित्वा स्वभवनं जगाम । अथ अन्ये- यः धर्महाद्धिं समभ्येत्य प्रोवाच. - "सखे ! बहुक्कुटम्बा वयं वित्ताभावात् सीदामः । तद्गत्वा तत्र स्थाने किंचिन्मात्रं धनमानयावः । सोऽब्रवीत "भद्र। एवं क्रियताम्" । अथ द्वावपि गत्वा तत् स्थानं यावत् खनतस्तावत रिक्तं भाण्डं दृष्टवन्ता । अत्रान्तरे पापबुद्धिः शिरस्ताडयन् प्रोवाच - "भो धर्मयुद्धे ! त्वया हनमेतदनं न अन्येन, यतो भूयोऽपि गत्ती- पुरणं कृतं, तत प्रयच्छ में तस्यार्द्ध, अथवा अहं राजकुले निवेदयिष्यामि" । स आह, "भो दुरात्मन् ! मैवं बद,
धर्मबुद्धिः खलु अहम् । न एतचौरकर्म करोमि । उक्तच-

मातृवत्परदाराणि परद्रव्याणि लोष्ठवत् ।
आत्मवत्सर्वभूतानि वीक्षन्ते धर्मबुद्धयः ॥ ४३५ ॥"

एवं द्वावपि तौ विवदमानौ धर्माधिकारिणं गतौ प्रो- चतुश्च परस्परं दूषयन्तौ । अथ धर्माधिकरणाधिष्ठित- पुरुषैः दिव्यार्थे यावत् नियोजितौ तावत् पापबुद्धिः आह, - "अहो ! न सम्यग्दृष्टोऽयं न्यायः । उक्तञ्च-

विवादेऽन्विष्यते पत्रं तदभावेऽपि साक्षिणः।
साक्ष्यभावात्तत्तो दिव्यं प्रवदन्ति मनीषिणः ॥ ४३६ ॥

तदन विषये मम वृक्षदेवताः साक्षिभूताः तिष्ठंति । ता अपि आवयोः एकतरं चौरं साधुं वा करिष्यन्ति"। अथ तैः सर्वैः अभिहितम् “भोः ! युक्तमुक्तं भवता ।
उक्तव-

अन्त्यजोऽपि यदा साक्षी विवादे सम्प्रजायते ।
न तत्रः विद्यते दिव्यं किं पुनर्यत्र देवताः ॥ ४३७ ॥

तदस्माकमपि अत्र विषये महत्कौतुहलं वर्त्तते । प्रत्यूषस- मये युवाभ्यामपि अस्माभिः सह तब वनोद्देशे गन्तव्यम्" इति । एतस्मिन्नन्तरे पापबुद्धिः स्वगृहं गत्वा स्वजनकमु वाच “तात ! प्रभूतोऽयं मयार्थो धम्र्म्मबुद्धेबोरितः, स च तव वचनेन परिणतिं गच्छति, अन्यथा अस्माकं प्राणैः सह यास्यत्ति" । स आइ "वत्स ! द्रुतं वद येन प्रोच्य तदद्रव्यं स्थिरतां नयामि पापबुद्धिः आइ "तात ! अस्ति तत्प्रदेशे महाशमी, तस्यां महत्फोटरमस्ति, तत्र त्वं साम्प्रतमेव प्रविश । ततः प्रभाते यदाहं सत्यश्रावणं करोमि, तदा त्वया वाच्यं यद्धधम्र्मबुद्धिौरः" इति । तथा अनुष्ठिते प्रत्यूषे स्नात्वा पापबुद्धिः धर्म्मबुद्धिपुरःसरो धर्माधिकरणिकैः सह तां शमीमभ्येत्य तारस्वरेण प्रोवाच-

"आदित्यचन्द्रावनिलोऽनलब्ब द्यौर्भूमिरापो हृदयं यमध ।
अब रात्रिध उभे च सन्ध्ये धमों हि जानाति नरस्य वृत्तम् ।। ४३८

भगवति वनदेवते ! आवयोर्मध्ये यः चौरः त्वं कथय". अथ पापबुद्धिपिता शमीकोटरस्थः प्रोवाच - "भोः ! शृणुत शृणुत धर्मबुद्धिना हतमेतद्धनम्" । तदाकर्ण्य सर्वे ते राज पुरुषा विस्मयोत्फुल्ललोचना यावद्धम्मबुद्धेः वित्तहरणोचितं निग्रहं शाखदृष्टचा अवलोकयन्ति तावद्धम्र्मबुद्धिना तच्छ मीकोटरं वह्निभोज्यद्रव्यैः परिवेष्टच वह्निना सन्दीपितम् । अथ ज्वलति तस्मिन् शमीकोटरे ऽर्द्धदग्धशरीरः स्फुटिते क्षणः करुणं परिदेवयन् पापबुद्धिपिता निश्चक्राम । ततश्व तैः सर्वैः पृष्टः- “मोः ! किमिदम् ?" इत्युक्ते स पापबुद्धिवि- चेष्टितं सर्वभिदं निवेदयित्वा उपरतः। अथ ते राजपुरुषाः पापबुद्धिं शमीशाखायां प्रतिलम्ब्य धर्मबुद्धिं प्रशस्थ इद्- मृचुः "अहो ! साधु विदमुच्यते

उपायं चिन्तयेत्प्राज्ञस्तथापायं च चिन्तयेत् ।
पश्यतो बकमूर्खस्य नकुलेन हता बकाः ॥ ४३९ ॥"

कथा २०.
अस्ति कस्मिश्चिद्वनोद्देशे बहुवकसनाथो बटपादक्षः । तस्य कोटरे कृष्णसर्पः प्रतिवसति स्म । स च बकपाल कानजातपक्षान् अपि सदैव भक्षयन् कालं नयति । अथ एको वकस्तेन भक्षितानि अपत्यानि दृष्ट्वा शिशु- वैराग्याद सरस्तीरमासाद्य बाप्पपूरपूरितनयनः अधोमुख- स्तिष्ठति । तञ्च तादृचेष्टितमवलोक्य कुलीरकः प्रोवाच,- "माम ! किमेवं रुद्यते भवता भद्य" । स आह- "भद्र ! किं करोमि, मम मन्दभाग्यस्य बालकाः कोटरनिवासिना सपॅण भक्षिताः, तद्दुःखदुःखितोऽहं रोदिमि । तव कथय में यदि अस्ति कश्चिदुपायः तद्विनाशाय ?"। तदाकर्ण्य कुलीरकः चिन्तयामास । "अयं तावत् अस्मज्जातिलहजवैरी तथा उपदेशं प्रयच्छामि सत्यानृतं यथान्येऽपि वकाः सर्वे संक्षय- मायान्ति । उक्तञ्च-

नवनीतसमां वाणीं कृत्वा चित्तं तु निर्देयम् । तथा प्रबोध्यते शत्रुः सान्बयो म्रियते यथा ॥ ४४० ॥"

आइ च, "माम ! यदि एवं तत मत्स्यमांसखण्डानि नकुलस्य विलद्वारात् सर्पकोटरं यावत् प्रक्षिप यथा नकुलस्तन्मार्गेण गत्वा तं दुष्टसर्प विनाशयति" । अथ तथा अनुष्ठिते मत्स्यमांसानुसारिणा नकुलेन तं कृष्ण- सर्प निहत्य तेऽपि तद्वृक्षाश्रयाः सर्वे बकाश्च शनैः शनैर्भक्षिताः । अतो वयं ब्रूमः "उपायं चिन्तयेदित्ति" ।

तदनेन पापबुद्धिना उपायश्चिन्तितो नापायः । ततस्त फलं प्राप्तम्

धर्मबुद्धिः कुबुद्धिश्च द्वावेतौ विदितो मम ।
पुत्रेण व्यर्थपाण्डित्यात्पिता धूमेन घातितः ॥ ४४१ ॥

एवं मूढ ! त्वयापि उपायश्चिन्तितो नापायः पापबुद्धिवत् । तत् न भवसि त्वं सज्जनः, केवलं पापबुद्धिरसि, ज्ञातो मया स्वामिनः प्राणसन्देहानयनात् । प्रकटीकृतं त्वया स्वयमे वात्मनो दुष्टत्वं कौटिल्यञ्च । अथवा साधु चेदमुच्यते-

यत्नादपि कः पश्येच्छिखिनामाहारनिःसरणमार्गम् ।
यदि जलदध्वनिमुदितास्त एव मूढा न नृत्येयुः ॥ ४४२ ॥

यदि त्वं स्वामिनं एनां दर्शा नयसि तदस्मद्विधस्य का गणना ।
तस्मात् मम आसन्नेन भवता न भाव्यम् । उक्तञ्श्व-

तुलां लोहसहस्त्रस्य यत्र खादन्ति मूषिकाः ।
राजस्तत्र हरेच्छेचनो बालकं नात्र संशयः ॥ ४४३ ॥"

दमनक आहे, "कथमेतत् ?” सोऽब्रवीत-

कथा २१.
अस्ति कस्मिाश्चदधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः । स च विभवक्षयात् देशान्तरगमनमना व्यचिन्तयत् ।

"यात्र देशेऽथवा स्थाने भोगान्मुक्त्वा स्ववीर्य्यतः ।
तस्मिन्विभवद्दीनो यो वसेत्स पुरुषाधमः ॥ ४४४ ॥

तस्य च गृहे लोहमारघटिता पूर्वपुरुषोपार्जिता बुला
आसीत् । ताञ्च कस्यचिव श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा
देशान्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्छया
भ्रान्त्वा पुनः स्वपुरमागत्य तं श्रेष्ठिनमुवाच, "भोः श्रेष्ठिन् !
दीयतां मे सा निक्षेपतुला" । स आह "मो! नास्ति सा
त्वदीया तुला मूषिकैर्भक्षिता" । जीर्णधन आह-"भोः
श्रेष्ठिन् ! नास्ति दोषस्ते यदि मूषिकैः भक्षितेति । ईहरु -
एवायं संसारः । न किञ्चिदन शाश्वतमस्ति, परमहं नद्यां
स्नानार्थ गमिष्यामि, तत् त्वमात्मीयं शिशुमेनं धनदेवनामानं
मया सह स्नानोपकरणहस्तं प्रेषय" इति। सोऽपि चौर्य्यभया-
तस्य शङ्कितः स्वपुत्रमुवाच - "वत्स ! पितृव्योऽयं तब स्नानार्थ
नद्यां यास्यति तद्गम्यतामनेन सार्द्ध स्नानोपकरणमादाय "
इति । अहो ! साधु इदमुच्यते-

न भक्त्या कस्यचित्कोऽपि प्रियं प्रकुरुते नरः ।
मुक्त्वा भयं प्रलोभं वा कार्यकारणमेव वा ।। ४४६॥

अत्यादरी भवेद्यत्र कार्य्यकारणवर्जितः ।
तत्र शङ्का प्रकर्त्तव्या परिणामेऽसुखावहा ॥ ४४७ ॥

अथ असौ वणिकशिशुः स्नानोपकरणमादाय प्रहृष्टमना-
स्तेन अभ्यागतेन सह प्रस्थितः । तथानुष्ठित वणिक् स्नात्वा
तं शिशुं नदीगुहायां प्रक्षिप्य तद्दारं बृद्दच्छिलया आच्छाद्य
सत्वरं गृहमागतः पृष्टश्च तेन वणिजा, "भो अभ्यागत !
कथ्यतां कुत्र में शिशुर्यः त्वया सह नदीं गतः। इति स आ-
ह, “नदीतटात् स श्थेनेन हृतः" इति। श्रेष्ठचाह, -“मिथ्या-
वादिन् ! किं कचित् श्येनो वालं हर्तुं शक्रांति ? तत् समर्पय
मे सुतमन्यथा राजकुले निवेदयिष्यामिः" इति । स आइ,-
"भोः सत्यवादिन् ! यथा श्येनों वाले न नयति तथा मूषिका
अपि लोभारघटितां तुलां न भक्षयन्ति, तत् अर्पय मे
तुलां, यदि दारकेण प्रयोजनम् । एवं तौ विवदमानौ द्वा-
वपि राजकुलं गतौ । तत्र श्रेष्ठी तारस्वरेण प्रोवाच - "भोः !
अब्रह्मण्यमब्रह्मण्यम् !! मम शिशुः अनेन चौरेण अपहृतः” ।
अथ धर्माधिकारिणः तमूचुः, - "मोः ! समर्ण्यतां श्रेष्ठिसुतः"।
स आह, "किं करोमि, पश्यतो मे नदीनटात् श्येनेन अप-
हृतः शिशुः” । तच्छ्रुत्वा ते प्रोचुः, - "भो ! न सत्यमभिहितं
भवता, किं श्येनः शिशुं हर्तु समथों भवति ?" स आह,-
भो भोः ! श्रूयतां मद्वचः-

तुलां लोहसत्रस्य यत्र खादन्ति मूषिकाः ।
राजन् तत्र हरेच्छचेनो बालकं नात्र संशयः ।। ४४८ ॥'

ते प्राचुः-"कथमेतत् ?" ततः श्रेष्ठी सभ्यानामये आदितः सर्व वृत्तान्तं निवेद्यामास । ततः तैर्विहस्य द्वावपि तौ परस्परं संबोध्य तुलाशिशुप्रदानेन सन्तोषितौ । अतोऽहं ब्रवीभि, "तुलां लोहसहस्त्रस्य" इति ।

तन्मूखें ! सञ्जीवकप्रसादमसहमानेन त्वया एतत् कृतम् । अहो साधु चेदमुच्यते-

प्रायेणात्र कुलान्वितं कुकुलजाः श्रीवल्लभं दुर्भगा दातारं कृपणा ऋजूननृजत्रो वित्ते स्थितं निर्धनाः । वैरूप्योपहताच कान्तवपुषं धर्माश्रयं पापिनो
नानाशास्त्रविचक्षणञ्च पुरुषं निन्दन्ति मूर्खाः सदा।॥४४९॥

तैसेही-
मूर्खाणां पण्डिता द्वेण्या निर्धनानां महाधनाः । व्रतिनः पापशीलानामसतीनां कुलस्त्रियः ॥ ४५० ॥

तन्मूर्ख । त्वया हितमपि अहितं कृतम् । उक्तय-

दमनक आह- "कथमेतत् ?" सोऽब्रवीत-

कथा २२.
कस्यचित् राज्ञो नित्यं वानरोऽतिभक्तिपरोऽङ्ग सेवकोऽ- न्तःपुरेऽपि अप्रतिद्धिप्रसरोऽति विश्वासस्थानमभूत् । एकदा राङ्ग्रो निद्रां गतत्थ वानरे व्यजनं नीत्वा वायुं विद्धति

राज्ञो वक्षःस्थलोपरि मक्षिका उपविष्टा । व्यजनेन मुहुर्मुहु-
निषिध्यमानापि पुनः पुनस्तथैव उपविशति । तत-
स्तेन स्वभावचपलेन मूर्खेण वानरेण क्रुद्धेन सत्ता तीक्ष्णं
खङ्गमादाय तस्था उपरि प्रहारो विहितः । ततो मक्षिका
उड्डीय गता तेन शितधारेण असिना राज्ञो वक्षो द्विधा
जातं राजा मृतथ । तस्मात् चिरायुरिच्छता नृपेण मृर्वोऽ
तुचरो न रक्षणीयः । अपरमेकस्मिन्नगरे कोऽपि विप्रो महा
विद्वान् परं पूर्वजन्मयोगेन चौरो वर्त्तते । स तस्मिन् पुरेऽन्य
देशादागतान् चतुरो विप्रान् बहूनि वस्तृनि विक्रीणतो दृष्ट्वा
चिन्तितवान्, "अहो ! केन उपायेन एषां धनं लभे" ! ।
इति विचिन्त्य तेषां पुरोऽनेकानि शाखीक्तानि सुभाषि
तानि च अतिप्रियाणि मधुराणि वचनानि जल्पता तेषां
मनसि विश्वासमुत्पाद्य सेवा कर्तुमारब्धा । अथ वा साधु
चेदमुच्यते-

असती भवति सलज्जा क्षारं नीरच शीतलं भवति । दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥४५२॥

अथ तस्मिन् सेवां कुर्वति तैः विप्रैः सर्ववस्तृतूनि विक्रीय बहुमूल्यानि रत्नानि क्रीतानि । ततः तानि जंघामध्ये त त्समक्षं प्रक्षिप्य स्वदेशं प्रति गन्तुमुद्यमी विहितः । ततः स धूर्त्तविप्रस्तान् विप्रान् गन्तुमुद्यतान प्रेक्ष्य चिन्ताव्याक्कुलित- मनाः सञ्जातः । "अहो ! घनमेतत् न किञ्चित् मम चटि- तम् । अथ एभिः सह यामि, पथि क़ापि विषं दत्त्वा पत्ता- निहत्य सर्वरत्रानि गृह्णामि" । इति विचिन्त्य तेषामप्रे सकरुणं विलप्य इदमाइ, "भोः मित्राणि ! यूयं मामेका- किनं मुक्ता गन्तुमुद्यताः । तन्मे मनो भवद्भिः सह स्नेहपाशेन बद्धं भवद्विरहनाचैव आक्कुलं सञ्जातं यथा धृति कापि न भत्ते । यूयमनुग्रहं विधाय सहायभूतं मामपि सहैव नयत । तद्वचः श्रुत्वा ते करुणार्द्रचित्ताः तेन सममेव स्वदेशं प्रति अस्थिताः । अथ अध्वनि तेषां पश्चानामपि पल्लीपुरमध्ये व्रजतां ध्वांक्षाः कथयितुमारब्धाः, - " रे रे किराताः ! धावत धावत । सपादलक्षधनिनो यान्ति । एतान् निहत्य धनं नयत" । ततः किरातैः ध्वांक्षवचनमाकर्ण्य सत्वरं गत्वा ते विमा लगुडमहारैः जर्जरीकृत्य वखाणि मोचयित्वा वि- लोकिताः, परं धनं किञ्चिन्न लब्धम् । तदा तैः किरातैरभि- हितम् “भोः पान्थाः ! पुरा कदापि ध्वांक्षवचनमनृतं न आसीत् । ततो भवतां सन्निधौ कापि धनं विद्यते । तद- पेयत । अन्यथा सर्वेषामपि वधं विधाय चर्म विदार्य प्रत्यङ्गं प्रेक्ष्य धनं नेष्यामः” । तदा तेषामीदृशं वचनमाकर्ण्य चौर- विप्रेण मनसि चिन्तितम्, यदा एषां विप्राणां वधं विधाय अंगं विलोक्य रत्नानि नेष्यन्ति तदा अपि मां वधिप्यन्ति

मृत्योर्विभेषि कि बाल न स भीतं विमुञ्चति ।
अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ ४५३ ॥

गवार्थे ब्राह्मणार्थे च प्राणत्यागं करोति यः ।
सूर्य्यस्य मण्डलं भित्वा स याति परमां गतिम् ॥४५४॥"

इति निश्चित्य अभिहितम्, “भोः किराताः । यदि पर्व ततो मां पूर्व निहत्य विलोकयत । ततः तैस्तथानुष्ठिते तं धनरहितमवलोक्य अपरे चत्वारोऽपि मुक्ताः । अतोऽहं ब्रवीमि, “पण्डितोऽपि वरं शत्रुः" इति। अथ एवं संवदत्तो- स्तयोः सञ्जीवकः क्षणमेकं पिंगलकेन सह युद्धं कृत्वा तस्य खरनखरमहाराभिहतो गतासुः वसुन्धरापीठे निपपात । अथ तं गतासुमवलोक्य पिंगलकस्तद्‌गुणस्मरणार्द्रहृदयः प्रोवाच- "भोः ! अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता, यतो विश्वासघातादन्यत् नास्ति पापतरं कर्म । उक्तय-

मित्रद्रोही कृतघ्न्नश्च यश्च विश्वासघातकः ।
ते नरा नरकं यान्ति यावचन्द्रदिवाकरौ ॥ ४५५ ॥

'भूमिक्षये राजविनाश एवं भृत्यस्य वा बुद्धिमतो विनाशे ।
नो युक्तमुक्तं ह्यनयोः समत्वं नष्टापि भूमिः सुलभा न भृत्याः ।।

तथा मया सभामध्ये स सदैव प्रशस्तिः ।
तत् कि कथ- यिष्यामि तेषामग्रतः । उक्तच-

उक्तो भवति यः पूर्व गुणवानिति संसदि ।
न तस्य दोषो वक्तव्यः प्रतिज्ञामङ्गभीरुणा ॥ ४५७ ॥ "

एवंविधं प्रलपन्तं दमनकः समेत्य सहर्षमिदमाह-" देव कातरतमस्तव एष न्यायो यद्रोहकारिणं शप्पभुजं हत्वा इत्थं शोचसि । तन्न एतदुपपन्नं भूभुजाम् । उक्तञ्च-

पिता वा यदि वा भ्राता पुत्रो भार्य्याथवा सुहृत् ।
प्राणद्रोहं यदा गच्छेद्धन्तव्यो नास्ति पातकम् ।। ४५८ ॥

सत्यानृता च पुरुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या ।

भूरिव्यया प्रचुरवित्तसमागमा च वेश्याङ्गनेव नृपनी तिरनेकरूपा ॥ ४६० ॥

अकृनोपद्रवः कश्विन्महानपि न पूज्यते । पूजयन्ति नरा नागान तार्थी नागघातिनम् ॥ ४६१ ॥

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांच भाषसे । गतासुनगतासुंश्च नानुशोचन्ति पण्डिताः ॥ ४६२ ॥

एवं तेन सम्बोधितः पिंगलकः सञ्जीवकशोकं त्यक्त्षा दमनकसाचिव्येन राज्यमकरोत् ॥

अथ
मित्रसम्प्राप्तिर्नाम द्वितीयं तन्त्रम् ।

अथ इदमारभ्यते भित्रसम्प्राप्तिर्नाम द्वितीयं तन्त्रं तस्य अयमाद्यः श्लोकः-
असाधना अपि प्राज्ञा बुद्धिमन्तो बहुश्श्रुताः । साधयन्त्याशु कार्याणि काकाखुमृगकूर्मवत् ॥ १॥
अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नग रम् । तस्य न अतिदूरस्थो महोच्छ्रायवान् नानाविहं- गोपभुक्तफलः कोटेरावृत्तकोटरः छायाश्वासितपथिक- जनसमूहो न्यग्रोधपादपो महान् । अथवा युक्तम्-
- छायासुप्तमृगः शकुन्तनिवद्देर्विष्वम् विलुप्तच्छदः कीटैरावृतकोटरः कपिक्कुलैः स्कन्धे कृतप्रश्रयः । विश्रब्धं मधुपैर्निपीतकुसुमः श्लाघ्यः स एव द्रुमः । सर्वाङ्गबहु सत्त्वसङ्गसुखदो भूभारभूतोऽपरः ॥ २ ॥

तत्र च लघुपतनको नाम वायसः प्रतिवसात स्म। स कदाचित् प्राणयात्रार्थ पुरमुद्दिश्य प्रचलितो यावत पश्यति तावत् जालहस्तोऽतिकृष्णततुः स्फुटितचरण ऊर्द्धकेशो यम- किंकराकारो नरः सम्मुखो बभूव । अथ तं दृष्ट्वा शंकितमना - व्यचिन्तयत् । "यदयं दुरात्मा अद्य मम आश्रयवटपाक्षस- म्सुखोऽभ्येति । तन्त्र ज्ञायते किमद्य वटवासिनां विहङ्गमानां सक्षयो भविष्यति न वा" । एवं बहुविधं विचिन्त्य तत्क्ष- णान्निवृत्त्य तमेव वटपादपं गत्वा सर्वान् विहङ्गमान् प्रोवाच- "भो ! अयं दुरात्मा लुग्धको जालतण्डुलहस्तः समभ्येति । तत् सर्वथा तस्य न विश्वसनीयम् । एष जालं प्रसार्य्य तंडु- लान् प्रक्षेप्स्यति । ते तण्डुला भवद्भिः सर्वैरपि कालकूटस- दृशा द्रष्टव्याः । एवं बदतस्तस्य स लुब्धकस्तत्र बटतले चागत्य जाले प्रसार्य्य सिन्दुवारसदृशान् तण्डुलान् प्रक्षिप्य न अतिदूरं गत्वा निभृतः स्थितः। अथ ये पक्षिणस्तत्र स्थि- तास्ते लघुपतनकवाक्यार्गलया निवारितास्तान् तण्डुलान हालाहलांकुरानिव वीक्षमाणा निभृताः तस्युः । अत्रान्तरे चित्रग्रीवो नाम कपोतराजः सहस्त्रपरिवारः प्राणयात्रार्थ परिभ्रमन तान् तण्डुलान् दूरतोऽपि पश्यन् लघुपतनकेन निवार्य्यमाणोऽपि जिह्वालौल्यात् भक्षणार्थमपतत् सपरि वारो निवद्धश्च । सालु इदमुच्यते-

जिह्वालौल्यप्रसक्तानां जलमध्यनिवासिनाम् ।
अचिन्तितो वधोऽज्ञानां मीनानामिव जायते ॥ ३ ॥

पौलस्त्यः कथमन्यदारहरणे दोषं न विज्ञातवान् रामेणापि कथं न हेमहरिणस्यासम्भवो लक्षितः । अक्षैश्वापि युधिष्ठिरेण सहस प्राप्तो ह्यनर्थः कथं प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ॥ ४ ॥

कृतान्तपाशबद्धानां दैवोपहतचेतसाम् ।
बुद्धयः कब्जगामिन्यो भवन्ति महतामपि ॥ ५ ॥

अत्रान्तरे लुब्धकस्तान बद्धान् विज्ञाय प्रहृष्टमनाः प्रोद्यत- यष्टिः तद्धार्थ प्रधावितः । चित्रग्रीवोऽपि आत्मानं सपरि- -वारं वद्धं मत्वा लुब्धकमायान्तं दृष्ट्वा तान् कपोतानूचे- "अहो ! न भेतव्यम् । उक्तञ्च-

व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते ।
स तेषां पारमभ्येति तत्प्रभावादसंशयम् ॥ ६॥

सम्पत्तौ च विपत्तों च महतामेकरूपता ।
उदये सविता रक्तो रक्तश्चास्तमये तथा ॥ ७॥

तत्सर्वे वयं हेलया उड्डीय सपाशजाला अस्य अदर्शनं गत्वा मुक्ति प्राप्नुमः, नो चेद्भयविक्लवाः सन्नो हेलया समु त्पातं न करिष्यय, ततो मृत्युमवाप्सथ । उक्ता-

तन्लवोऽप्यायता नित्यं तन्तवो बहुलाः समाः ।
बहून्बहुत्वादायासात्सहन्तीत्युपमा सताम् ॥ ८ ॥"

तथानुष्ठिते लुब्धको जालमादाय आकारो गच्छतां तेर्षा पृष्ठतो भूमिस्थोऽपि पर्य्यधावत । तत ऊर्जाननः श्लोक- मेननपठत्-

जालमादाय गच्छन्ति संहताः पक्षिणोऽप्यमी । यावच्च विवदिष्यन्ते पतिष्यन्ति न संशयः ॥ ९ ॥
मिले हुए यह पक्षी मेरे जालको लेकर उड़ते हैं और जब पतित होंगे तब सब मेरे कसमें हो जांयमे ॥ ९ ॥

लघुपतनकोऽपि प्राणयात्राक्रियां त्यक्ता किमत्र भविष्य- तीति कुतूहलाद तवपृष्ठलग्नोऽनुसरति । अथ दृष्टेरगोचरतां गतान् विज्ञाय लुब्धको निराशः श्लोकमपठन् निवृत्तश्च ।

न हि भवति यन्न भाव्यं भवति च भाव्यं प्रयत्नेन ।
करतलगतमपि नश्यति यस्य हि भवितव्यता नास्ति १०॥

• पराङ्मुखे विधौ चेत्स्यात्कथविद्रविणोदयः ।
तत्सोऽन्यदपि संगृह्य याति शंखनिधिर्यथा ॥ ११ ॥

तदास्तां तावत् विहङ्गामिषलोभो यावत् कुटुम्बवर्त्तनो- पायभूतं जालमपि में नष्टम्" । चित्रग्रीवोऽपि लुब्धकमदर्श- नीभूतं ज्ञात्वा तानुवाच - "भो ! निवृत्तः स दुरात्मा लुब्धकः । नत्सर्वेरपि स्वस्थैर्गम्यतां महिलारोप्यस्य प्रागुत्तरदिग्भागे तत्र मम सुहृत् हिरण्यको नाम मूषकः सर्वेषां पाशच्छेदं करिष्यति । उक्तव一

सर्वेषामेव मोनां व्यसने समुपस्थिते ।
वाङ्मात्रेणापि साहाय्यं मित्रादन्यो न सन्दधे ॥ १२ ॥"

अनागतं भयं दृष्ट्वा नीतिशाखविशारदः ।
अवसन्भूषकस्तत्र कृत्वा शतमुखं बिलम् ॥ १३ ॥

दंष्टाविरहितः सर्पो मदहीनो यथा गजः ।
सर्वेषां जायते वश्यो दुर्गद्दीनस्तथा नृपः ॥ १४ ॥

न गजानां सहस्त्रेण न च लक्षेण वाजिनाम् ।
तत्कर्म सिध्यते राज्ञां दुर्गेणैकेन यद्रणे ॥ १५ ॥

अथ चित्रग्रीवो बिलमासाद्य तारस्वरेण प्रोवाच - "भो भो मित्र हिरण्यक ! सत्वरमागच्छ । महती में व्यसनावस्था वर्त्तते" । तच्छ्रुत्वा हिरण्यकोपि विलदुर्गान्तर्गतः सन् प्रोवा- च, "भोः ! की भवान् ? किमर्थमायातः ? किं कारणम् ! कीहक ते व्यसनावस्थानम् ? तत् कथ्यताम् " इति । तच्छ्रुत्वा चित्रग्रीव आहे. "भोः ! चित्रग्रीवो नाम कपोतराजोऽहं ते सुहत् । तत् सत्वरमागच्छ गुरुतरं प्रयोजनमास्त" । तव आकर्ण्य पुलकिततनुः प्रहृष्टात्मा स्थिरमनाः त्वरमाणो नि ष्क्रान्तः । अथवा साधु इदमुच्यते-

सुहृदः स्नेहसम्पन्ना लोचनानन्ददायिनः ।
गृहे गृहवतां नित्यं नामच्छन्ति महात्मनाम् ॥ १७ ॥

सुहृदो भवने यस्य समागच्छन्ति नित्यशः ।
चित्ते च तस्य सौख्यस्य न किञ्चित्प्रतिमं सुखम् ॥ १९ ॥

अथ चित्रग्रीवं सपरिवारं पाराबद्धमालोक्य हिरण्यकः सविषादमिदमाह -" भोः विमेतत ? " स आह- " भो ! जानन्नपि किं पृच्छसि । उक्त यतः-

यस्माच्च येन च यदा च यथा च यच यावच्च यत्र च शुभाशुभमात्मकर्म । तस्माच्च तेन च तदा च तथा च तच तावच्च तत्र च कृतान्तवशादुपैति ॥ २० ॥

तत् प्राप्तं मया एतद्वन्धनं जिह्वालौल्यात् । साम्प्रतं त्वं सत्वरं पाराविमोक्षं कुरु" । तदाकर्ण्य हिरण्यक आह-
"अध्यद्धोद्योजनशतादामिषं वीक्षते खगः ।
सोऽपि पार्श्वस्थितं दैवाद्वन्धनं न च पश्यति ॥ २१ ॥

रविनिशाकरयोग्रहपीडनं गजभुजङ्गविहंगमवन्धनम् । मतिमतां च निरीक्ष्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥ २२ ॥

व्योमैकान्तविचारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं बध्यन्ते निपुणैरग निपुणैरगाधसलिलान्मीनाः समुद्रादपि । दुणींतं किभिहास्ति। किं च सुकृतं कः स्थानलाभे गुणः कालः सर्वजनान्प्रसारिलकरी गृह्णाति दूरादपि ॥ २३ ॥

एवमुक्ता चित्रग्रीवस्य पाशं हेतुमुद्यतं स तमाह- "भद्र मा मैवं कुरु, प्रथमं मम भृत्यानां पाशच्छेदं कुरु तदनु ममापि च" । तच्छ्रुत्वा कुपितो हिरण्यकः प्राह 'भो! न युक्तमुक्तं भवता यतः स्वामिनोऽनन्तरं नृत्याः । स आइ,- "भद्र' मा मैवं वद, मदाश्रयाः सर्वे एते वराकाः, अपरं स्व- कुटुम्बं परित्यज्य समागताः । तत् कथमेतावन्मात्रमपि सम्मानं न करोति । उक्तच-

यः सम्मानं सदा धत्ते भृत्यानां क्षितिपोऽधिकम् । वित्ताभावेऽपि तं दृष्ट्वा ते त्यजन्ति न कर्हिचित् ॥ २४ ॥

विश्वासः सम्पदां मुलं तेन यूथपतिर्गजः । सिंहो मृगाधिपत्येऽपि न मृगैः परिवार्य्यते ॥ २५ ॥

अपरं मम कदाचित पाशच्छेदं कुर्वतस्ते दन्तभंगो भवत्ति अथवा दुरात्मा लुब्धकः समभ्येति । तत् नूनं मम नरकपात एव । उक्तञ्च-

सदाचारेषु भृत्येषु संसीदत्तु च यः प्रभुः ।
सुखी स्यान्नरकं याति परबेह च सीदति ॥ २६ ॥.

तच्छ्रुत्वा प्रहृष्टो हिरण्यकः प्राह " मोः ! वेद्मि अहं राजधर्म्मम् । परं मया तव परीक्षा कृता । तत् सर्वेषां पूर्व पाराच्छेदं करिष्यामि । भवानपि अनेन विधिना बहुकपोतपरिवारो भविष्यति । उक्तञ्च-

कारुण्यं संविभागश्च यस्य भृत्येषु सर्वदा ।
सम्भवेत्स महीपालखैलोक्यस्यापि रक्षणे ॥ २७ ॥

एवमुक्का सर्वेषां पाशच्छेदं कृत्वा हिरण्यकः चित्रग्री- वमाह -"मित्र ! गम्यतामधुना स्वाश्रयं प्रति भूयोऽपि व्यसने प्राप्ते समागन्तव्यम्" । इति तान् संप्रेष्य पुन- रपि दुर्ग प्रविष्टः । चित्रग्रीवोऽपि सपरिवारः स्वाश्रयम गमत् । अथवा साधु इदमुच्यते-

मित्रवान्साधयत्यर्थान्दुःसाध्यानपि वै यतः ।
तस्मान्मित्राणि कुर्वीत समानान्येव चात्मनः ॥ २८ ॥

लघुपतनकोऽपि वायसः सर्व तं चित्रग्रोवबन्धमोक्ष- मवलोक्य विस्मितमना व्यचिन्तयत्। "अहो ! बुद्धि रस्य हिरण्यकस्य शक्तिश्च दुर्गसामग्री च तत् ईडगेव विधिः विहंगानां बन्धनमोक्षात्मकः । अहं च न कस्यचित् विश्वसिमि चलप्रकृतिश्च । तथापि एनं मित्रं करोमि । उक्तव一

अपिसम्पूर्णतायुक्तैः कर्त्तव्याः सुहदो बुधैः ।
नदीशः परिपूणर्णोऽपि चन्द्रोद्यमपेक्षते ॥ २९ ॥

एवं सम्प्रधार्यं पादपादवतीर्य्य बिलद्वारमाश्रित्य चित्र- श्रीववच्छब्देन हिरण्यकं समाहूतवान् । “एहि एहि भो हिरण्यक ! पहि" । तच्छब्दं श्रुत्वा हिरण्यको व्यचिन्तयत् । "किमन्योऽपि कश्चित् कपोतो बन्धनशेषस्तिष्ठति येन मां व्याहति" । आह च, "भोः को भवान् ?" स आहे, "अहं लघुपतनको नाम बायसः । तत् श्रुत्वा विशेषादन्तलौनो हिरण्यक आह, “भोः ! द्रुतं गम्यर्ता अस्मात् स्थानात्" बायस आह- "तव पार्श्वे गुरुकाय्येंण समागतः, तत् किं न क्रियते मया सह दर्शनम्?" हिरण्यक आह, - "न मेऽस्ति . त्वया सह सङ्गमेन प्रयोजनम्" इति स आह,। "भोः ! चित्र- श्रीवस्य मया तव सकाशात् पारामोक्षणं दृष्टं तेन मम महती प्रीतिः सञ्जाता । तत् कदाचित् ममापि बन्धने जाते तव पार्थात् मुक्तिर्भविष्यति । तत् क्रियतां मया सह मैत्री" । हिरण्यक आह.- "अहो ! त्वं भोक्ता । अहं ते भोज्यभूतः। तत्

का त्वया सह मम मैत्री तत् गम्यतां, मैत्री विरोधभावात् कथम् ? उक्तञ्च-
ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोमैत्री विवाहश्व न तु पुष्टत्रिपुष्टयोः ॥ ३० ॥

यो मित्रं कुरुते मूढ आत्मनोऽसदृशं कुधीः ।
हीनं वाप्यधिकं वापि हास्यतां यात्यसो जनः ॥ ३१ ॥

- तत् गम्यताम्" इति। वायस आह, भो हिरण्यक ! एषोऽहं तब दुर्गद्वारे उपविष्टः । यदि त्वं मैत्रीं न करोषि ततोऽहं माणमोक्षणं तवाने करिष्यामि । अथवा प्रायोपवे-

शनं में स्यात्" इति । हिरण्यक आह- "भोः । त्वया वैरिणा सह कथं मैत्रीं करोमि ! उक्तश्च-

वैरिणा न हि सन्दध्यात्क्षुश्लिष्टेनापि सन्धिना ।
सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ ३२ ॥ "

वायस आहे, "मोः ! त्वया सह दर्शनमपि नास्ति कुत्तो वैरं तत् किमनुचितं बदसि, " हिरण्यक आह- "द्विविधं वैरं भवति सहजं कृत्रिमञ्च । तत् सहजवै- री त्वमस्माकम् । उक्तञ्च-

कृत्रिमं नाशमभ्येति वैरं द्राक्कृचिमैर्गुणैः । प्राणदानं बिना खैरं सहजं याति न क्षयम् ॥ ३३ ॥"

वायस आह, "भो! द्विविधस्य वैरस्य लक्षणं श्रोतु- मिच्छामि । तत् कथ्यताम् । हिरण्यक आइ,'मोः! कारणे न निष्वृत्तं कृत्रिमम् । तत्तद्दोंपकारकरणाङ्गच्छ ति । स्वाभाविकं पुनः कथमपि न गच्छति । तद्यथा नकुलसर्पाणां, शप्पभुङ्नखायुधानां, जलव दैत्यानां, सारमेयमार्जाराणाम ईश्वरद्वरिद्राणां सप

त्नीनां, लुब्धकहरिणानां श्रोत्रियभ्रष्टक्रियाणां, मूर्ख पण्डितानां, पतिव्रताकुलटानां, सज्जनदुर्जनानाम् । न कश्चित् केनापि व्यापादितः, तथापि प्राणान् सन्ता- पयन्ति ।

"कारणान्मित्रतां याति कारणादेति शत्रुताम् । तस्मान्मित्रत्वमेवात्र योज्यं वैरं न धीमता ॥ ३४ ॥

तस्मात् कुरु मया सह समागमं मित्रधर्मार्थम् ।" हिरण्यक आह, " भोः ! श्रूयतां नीतिसर्वस्वम्-

अथवा गुणवानहं न मे कश्चित् वैरयातनां करिष्यति पत्तदपि न सम्भाव्यम् । उक्तक्ष-

सिंहो व्याकरणस्य कर्तुर हरत्माणान्प्रियान्पाणिनेः मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम् । छन्दोज्ञानानिधि जवान मकरो वेलातटे पिंगलम् अज्ञानावृतचेतसामतिरुषां कोऽर्थस्तिरश्चां गुणैः ॥३६॥"

उपकाराच्च लोकानां निमित्तान्मृगपक्षिणाम् ।
भयाल्लोभाच मूर्खाणां मैत्री स्यादर्शनात्सनाम् ।। ३७ ।।

मृद्धर इव सुखनंद्या दुःसन्धानश्च दुजेनी भवाते ।
सुजनस्तु कनकघट इव दुर्मेद्यः सुकरसन्धिश्च ॥ ३८ ॥

इक्षोरग्रात्क्रमशः पर्वाण यथा रसविशेषः ।
तद्वत्सज्जनमैत्री विपरीतानान्तु विपरीता ॥ ३९ ॥
आरम्भगुवीं क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।

दिनस्य पूर्वार्द्धपरार्द्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥ ४० ॥

तत् साघुरह्मपरं त्वां शपथादिभिर्निर्भयं करिष्यामि" । स आह. - "न में अस्ति ते शपथैः प्रत्ययः । उक्तञ्च-

शपथैः सन्धितस्यापि न विश्वासं व्रजेद्रिपोः।
श्रूयते शपथं कृत्वा वृत्रः शक्रेण सूदितः ॥ ४१ ॥

न विश्वासं विना शत्रुर्देवानामपि सिद्धयति । विश्वासाविदशेन्द्रेण दितेर्गों विदारितः ॥ ४२ ॥

बृहस्पतेरपि प्राज्ञस्तस्मात्रैवाच विश्वसेत् । य इच्छेदात्मनो बृद्धिमायुष्यं च सुखानि च ॥ ४३ ॥

सुसूक्ष्मेणापि रन्धेण प्रविश्याभ्यन्तरं रिपुः ।
नाशयेच्च शनैः पश्चात्प्लवं सलिलपूरवत् ॥ ४४ ॥

न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ ४५ ॥
न बध्यते ह्यविश्वस्तो दुर्बलोऽपि बलोत्कटैः। विश्वस्ताचाशु वध्यन्ते बलवन्तोऽपि दुर्बलैः ॥ ४६ ॥

सुकृत्यं विष्णुगुप्तस्य मित्राप्तिर्भार्गवस्य च ।
बृहस्पत्तेरविश्वासो नीतिसन्धिविधा स्थितः ॥ ४७ ॥

महताप्यर्थसारेण यो विश्वसिति शत्रुपु । भार्यासु सुविरक्तासु तदन्तं तस्य जीवितम् ॥ ४८ ॥"

तच्छ्रुत्वा लघुपतनकोऽपि निरुत्तरः चिन्तयामास । "अहो ! बुद्धिप्रागल्भ्यमस्य नीतिविषये । अथवा स एव अस्योपरि मैत्रीपक्षपातः। स आह- "भो हिरण्यक !

सतां साप्तपदं मैत्रमित्याहुर्विबुधा जनाः । तस्मात्त्वं मित्रतां प्राप्तो वचनं मम तच्छणु ॥ ४९ ॥

दुर्गस्थेनापि त्वया मया सह नित्यमेव आलापो गुणदोषसुभाषितगोष्ठीकथाः सर्वदा कर्त्तव्या यद्येवं न विश्वसिषि" । तच्छ्रुत्वा हिरण्यकोऽपि व्यचिन्तयत् । "विदग्धवचनोऽयं दृश्यते लघुपतनकः सत्यवाक्यश्च, तद्युक्तमनेन मैत्रीकरणम् । परं कदाचित मम दुर्गे चर-

भीतभीतः पुरा शत्रुर्मन्दं मन्दं विसर्पति ।
भूमौ प्रहेलया पश्चाज्जारहस्तोङ्गनास्विव ॥ ५० ॥"

तच्छ्रुत्वा वायस आह- "भद्र ! एवं भवतु" । ततः प्रभृति द्वौ तौ अपि सुभाषितगोष्ठीसुखमनुभवन्तौ तिष्ठतः । परस्परं कृतोपकारों कालं नयतः । लघुपत- नकोऽपि मांसशकलानि मेध्यानि बलिशेषाणि अन्यानि वात्सल्याहतानि पक्वान्नविशेषाणि हिरण्य- कार्थमानयति । हिरण्यकोऽपि तण्डुलान् अन्यांच भक्ष्यविशेषान् लघुपतनकार्थ रात्रौ आहत्य तत्का- लायातस्य अर्पयति । अथवा युज्यते द्वयोरपि एतत् । उक्तव-

नोपकारं बिना प्रीतिः कथञ्चित्कस्यचिद्भवत् ।
उपयाचित्तदानेन यतो देवा अभीष्टदाः ।। ५२ ।।

तावत्मीतिर्भवेल्लोके यावद्दानं प्रदीयते ।
वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मात्तरम् ॥ ५३ ॥

पश्य दानस्य माहात्म्यं सद्यः प्रत्ययकारकम् ।
यत्प्रभावादपि द्वषी मित्रतां याति तत्क्षणात् ॥ ५४ ॥

पुत्रादपि प्रियतरं खलु तेन दानं मन्ये पशोरपि विवेकविवर्जितस्य ।
दसे खले तु निखिलं खलु येन दुग्धं नित्व ददाति महिषी सतुतापि पश्य ॥ ५५ ॥

प्रीतिं निरन्तरां कृत्वा दुर्भेयां नखमांसवत् ।
मूषको बायसब्बैव गतौ कुचिममित्रलाम् ॥ ५६ ॥

एवं स मूषकस्तदुपकाररञ्जितः तथा विश्वस्तो यथा तस्य
पक्षमध्ये प्रविष्टः तेन सह सर्वदैव गोष्टी करोति । अथ अन्य-
स्मिन्नहनि वायसोऽश्रुपूर्णनयनः समभ्येत्य समहूदं तमुवाच,-
"भद्र हिरण्यक ! विरक्तिः सञ्जाता में सांप्रतं देशस्य अस्य
उपरि, तदन्यत्र यास्यामि" । हिरण्यक आइ, "मद्र ! किं
विरक्तेः कारणम् ?" स आह, "भद्र। श्रूयताम् । अत्र देशे
महत्या अनावृष्टया दुर्भिक्षं सञ्जातम् । दुर्भिक्षत्वात् जनो
बुभुक्षापीडितः कोऽपि यलिमात्रमपि न मयच्छति । अपरं
गृहे गृहे बुभुक्षितजनैः विहङ्गानां बन्धनाय पाशाः प्रगुणी-
कृताः सन्ति । अहमपि आयुःशेषतया पाशेन बद्ध उद्धरिती-
ऽस्मि । एतद्विरक्तेः कारणम्। तेनाहं विदेशे चलित इति बा
प्पमोक्षं करोमि । हिरण्यक आह- "अथ भवान् क प्रस्थितः!"
स आह,-" अस्ति दक्षिणापथे वनगहनमध्ये महासरः
तत्र त्वत्तोऽधिकः परमसुद्दत् कूमों मन्थरको नाम । स च
मे मत्स्यमांसखण्डानि दास्यति तद्भक्षणात् तेन सह सुभा
षितगोष्ठीसुखमनुभवन् सुखेन काले नेष्यामि । न अहह्मच
विहङ्गानां पाशबन्धनेन क्षयं द्रष्टुमिच्छामि । उक्तञ्च-

अनावृष्टिहते देशे शस्ये च प्रलयं गते ।
धन्यास्तात न पश्यन्ति देशमङ्गं कुलक्षयम् ॥ ५७ ॥

कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रियवादिनाम् ।। ५८ ।।

विद्वत्वक्ष नृपत्वञ्च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते ॥ ५९॥ "

हिरण्यक आहे, "यदि एवं तदहमपि त्वया सह गभि- प्यानि । ममापि मदुःखं बत्तते । वायस आह, "भोः! तथ किं दुःखम् । तत्कयय" । हिरण्यक आहे, "भोः ! बहु- वक्तव्यमस्ति अत्र विषये । तत्र एवं गत्वा सर्व सबि स्तरं कथयिष्यामि" । वायस आह, "अहं तावत् आकाशगतिः तत्कथं भवतो मया सह गमनम्।
स आइ, "यदि में प्राणान् रक्षसि तदा स्वपृष्ठना।

रोप्य मां तत्र प्रापयिष्यास । नान्यथा मम गतिः अस्ति"। तत् श्रुत्वा सानन्दं बायस आह, "यदि एवं तद्धन्योऽहं यद्भवतापि सह तत्र कालं नयामि। अहं सम्पातादिकानू अष्टौ उड्डीनगतिविशेषान् वेग्झि । तत्समारोह मम पृष्ठं, येन सुखेन त्वां तत्सरः प्रापयामि" । हिरण्यक आहे, "उडी नानां नामानि श्रोतुमिच्छामि" । स आह,

सम्पातं विप्रपातञ्च महापातं निपातनम् ।
वक्रं तिर्थक् तथा चोर्ध्वमष्टर्म लघुसंज्ञकम् ॥ ६० ॥"

- तच्छ्रुत्वा हिरण्यकः तत्क्षणादेव तदुपार समारूढः । सोऽपि शनैः शनैः तमादाय सम्पातोड्डीनप्रस्थित क्रमेण तत्सरः प्राप्तः । ततो लघुपतनकं मूषकाधिष्ठितं विलोक्य दूरतोऽपि देशकालवित् असामान्यकाकोऽ यमिति ज्ञात्वा सत्वरं मन्थरको जले प्रविष्टः। लघुपतन कोऽपि तीरस्थतरुकोटरे हिरण्यकं मुक्का शाखायमा- रुह्य तारस्वरेण प्रोवाच, "भो मन्थरक! आगच्छा गच्छ तव मित्रमहं लघुपतनको नाम वायसः चिरात्

सोत्कण्ठः समायातः । तदागत्य आलिगय मान् ।

किं चन्दनैः सकर्पूरस्तुहिनैः किश्च शीतलेः ।
सर्वे ते मित्रगाचस्य कलां नाईन्ति षोडशीम् ॥ ६१ ॥

केनामुतमिदं सृष्टं मित्रमित्यक्षरद्वयम् ।
आपदाच परित्राणं शोकसन्तापभेषजम् ॥ ६२ ॥

तच्छ्रुत्वा निपुणतरं परिज्ञाय सत्वरं सलिलान्निष्क्रम्य
पुलाकेततनुः आनन्दाश्रुपूरितनयनो मन्थरकः प्रोवाच, "एहि एहि मित्र ! आलिङ्गय माम्, चिरकालात् मया त्वं न सम्यक् परिज्ञातः, तेन अहं सलिलान्तः प्रविष्टः। उक्तव-

न तेन सङ्गतिं कुर्य्यादित्युवाच बृहस्पतिः ॥ ६३ ॥”
एवमुक्ते लघुपतनको वृक्षात् अवतीय तमालिङ्गितवान् अथवा साधु चेदमुच्यते-

अमृतस्य प्रवाहैः किं कायक्षालनसम्भवैः ।
चिरान्मित्रपरिष्वङ्गो योऽसौ मूल्यविवर्जितः ।॥ ६५ ॥"

एवं द्वौ अपि तो विहितालिङ्गनौ परस्परं पुलकितरारीरी वृक्षादधः समुपविष्टौ प्रोचतुः आत्मचरित्रवृत्तान्तम् । हिर ण्यकोऽपि मन्धरकस्य प्रणामं कृत्वा वायसाम्पा से समुपविष्टः । अथ तं समालोक्य मन्यरको लघुपतनकमाह, "भोः ! कोऽयं मूषकः ? कस्मात् त्वया मध्यभूतोऽपि पृष्ठमारोप्य आनीतः ? तन्न अत्र स्वल्पकारणेन भाव्यम् । तत् श्रुत्वा लघुपतनक अह, “भोः! हिरण्यको नाम मूषकोऽयम्, मम सुहत् द्वितीयमिव जीवितम् । तत् किं बहुना, -

पर्जन्यस्य यथा धारा यया च दिवि तारकाः ।
सिकता रेणवो यद्वत्संख्यया परिवर्जिताः ॥ ६५ ॥

गुणसंख्या परित्यक्ता तद्वदस्य महात्मनः ।
परं निर्वेदमापन्नः सम्प्राप्तोऽयं तवान्तिकम् ॥ ६६ ॥"

मन्थरक आहे, “किमस्य वैराग्यकारणम् !” बायस आइ, "पृष्टो मया परमनेन अभिाहेतम्, यद् बहु वक्तव्य- मस्ति तत् तत्र एवं गतः कथयिष्यामि । ममापि न निवे- दितम् । तत् भद्र हिरण्यक! इदानीं निवेद्यतामुभयोः अपि • आवयोः तदात्मनो वैराग्यकारणम् । सोऽब्रवीव-

कथा १.
अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् ।
तस्य नातिदूरे मठायतनं भगवतः श्रीमहादेवस्य । तत्र
च ताम्रचूडो नाम परिव्राजकः प्रतिवसतिस्म । स च नगरे
भिक्षाटनं कृत्वा माणयात्रां समाचरति । भिक्षारोपञ्च तत्रैव
भिक्षापाचे निधाय तद्भिक्षापात्रं नागइन्ले अवलम्ब्य पश्चात्
रात्रौ स्वापति । प्रत्यूषे च तदन्नं कर्मकराणां दत्वा सम्यक्
तत्रैव देवतायतने सम्मार्जनोपलेपमण्डनादिकं समाज्ञाप-
यति । अन्यस्मिन् अनि मम वान्धवैः निवेदितम्,-"स्वा-
मिन् ! मठायतने सिद्धमत्रं मूषकभयात् तत्रैव भिक्षापात्रे
निहितं नागदन्तेऽवलम्वित्तं तिष्ठति सदा एव, तद् वर्य
भक्षयितुं न शक्नुमः । स्वामिनः पुनरगम्यं किमपि नास्ति ।
तत् किं वृथाटनेन अन्यत्र अद्य तत्र गत्वा यथेच्छं भुञ्जामहे
तव प्रसादात्" । तदाकर्ण्य अहं सकलयूथपरिवृतः तत्क्षणा-
देव तत्र गतः । उत्पत्य च तस्मिन् भिक्षापाचे समारूढः

तत्र भक्ष्यविशेषाणि सेवकेभ्यो दत्त्वा पश्चात् स्वयमेव भक्ष यामि, सर्वेषां तृप्तौ जातायां भूयः स्वगृहं गच्छामि । एर्व नित्यमेव तद‌नं मक्षयामि । परिव्राजकोऽपि यथाशक्त्रि रक्षति । परं यदा एव निद्रान्तरितो भवति, तदा अहं तत्र आरुह्य आत्मकृत्यं करोमि । अथ कदाचित् तेन मम रक्ष णार्थ महान् यत्नः कृतः। जर्जरवंशः समानीतः । तेन सुतो ऽपि मम भयात् भिक्षापात्रं ताडयति । अहमपि अभक्षितेऽपि अन्ने महारभयात् अपसर्पामि । एवं तेन सह सकलां रात्रि विग्रहपरस्य कालो व्रजति । अथ अन्यस्मिन्नहनि तस्य मठेः बृहस्फिङ्नामा परिव्राजकः तस्य सुहत् तीर्थयात्राप्रसङ्गेन पान्थः प्राधुणिकः समायातः, तं दृष्ट्वा प्रत्युत्थानाविधिना सम्भाव्य प्रतिपत्तिपूर्वकमभ्यागतक्रियया नियोजितः । ततब रात्रौ एकत्र कुशसंस्तरे द्वौ अपि प्रसुतौ धर्मकयां कथयितुमारब्धौ । अथ बृहत्स्फिअथागोष्ठीषु स ताम्रचूडो मूषकत्रासार्थ व्याक्षिप्तमना जर्जरवंशेन मिक्षापात्रं ताडयंन् तस्य शून्यं प्रतिवचनं प्रयच्छत्ति तन्मयः न किचित् उदाह रात । अथ असो अभ्यागतः परं कोपसुपागतः तमुवाच, भोः ताम्रचूड ! परिज्ञातः त्वं सम्यक् न सुहत्, तेन मया सह साह्लादं न जल्पास । तत् रात्रौ अपि त्वदीयं मठं त्यक्ता अन्यत्र मठे यास्यामि । उक्तव-

एह्यागच्छ समाश्रयासनमिदं कस्माचिरादृश्यसे कावार्चा अतिदुर्बलोऽसि कुशलं प्रीनोऽस्मि ते दर्शनात् । एवं ये समुपागतान्मणयिनः प्रह्लाद्यन्त्यादा- तेर्षा युक्तमशङ्कितेन मनसा हर्त्याणि गन्तुं सदा ॥। ६७ ।।

गृही यत्रागतं दृष्ट्वा दिशो वीक्षेत वाप्यधः ।
तत्र थे सदने यान्ति ते श्रृंगरहिता वृषाः ।। ६८ ।।

नाभ्युत्थानक्रिया यत्र नालापा मधुराक्षराः।
गुणदोषकथा नैव तत्र हयें न गम्यते ॥ ६९ ॥

तदेकमठप्राध्या अपि त्वं गर्वितः, त्यक्तः सुहस्नेहः ।
न एतत् वेत्सि यत् त्वया मठाश्रयव्याजेन नरकोपार्जनं कृत्तम् । उक्तथ-

नरकाय मतिस्ते चेत्पौरोहित्यं समाचर ।
वर्ष यावत्किमन्येन मठचिन्तां दिनवयम् ॥ ७० ॥

तन्मूर्ख ! शोचितव्यः त्वं गर्व गतः । तदहं त्वदीयं मठं परित्यज्य यास्यामि" । अथ तत श्रुत्वा भयत्रस्तमनाः ताम्र- चूडः तमुवाच, "भो भगवन् ! न त्वत्समोन्यो मम सुहत् कश्चि‌द्दिस्त, परं तत् श्रूयतां गोष्ठीशैथिल्यकारणम् । एष दुरात्मा मूषकः प्रोन्नतस्थाने धूलमपि भिक्षापात्रमुत्प्लुत्य आरोहति मिक्षाशेषध तत्रस्थं भक्षयति । तदभावात् एव महें मार्जनक्रिया अपि न भवति । तन्मृषकत्रासार्थमेतेन वंशेन मिक्षापात्रं मुहुर्मुहुः ताडयामि नान्यत् कारणमिति । अपरमेतत् कुतूहलं पश्य अस्य दुरात्मनो यन्मार्जारमर्कटा-

दयोऽपि तिरस्कृता अस्य उत्पतनेन" । बृहत्स्फिक आइ "अथ ज्ञायते तस्य बिलं कस्मिश्रित् मदेशे ?" नाम्रचूड आह- "भगवन् ! न वेद्मि सम्यक" । स आह- "नूनं निधा नस्य उपरि तस्य विलम् । निधानोष्मणा प्रकूदते । उक्तथ-

उष्मापि वित्तजो' वृाद्ध तेजो नयति देहिनाम् ।
किं पुनस्तस्य सम्भोगस्त्णयकर्मसमन्वितः ॥ ७१ ॥

नाकस्माच्छाण्डिलीमातविक्रीणाति तिलैस्तिलान् ।
लुजितानितरैर्येन हेतुरण भविष्यति ॥ ७२ ॥"

ताम्रचंड आह, "कथमेतत् "" स. आह-

कथा २.
यदा अहं कस्मिधित स्थाने प्रावृट्‌काले व्रतग्रह्णनिमिं कश्चित् ब्राह्मणं वासार्थ प्रार्थितवान् । ततश्च तद्वचनात् तेनापि शुश्श्रूषितः सुखेन देवार्चनपरः तिष्ठामि । अथ अन्यस्मिन्नहनि प्रत्यूषे प्रत्रुद्धोऽहं ब्राह्मणब्राह्मणीसंवादे दत्ता- बधानः शृणोमि । तत्र ब्राह्मण आह, "ब्राह्मणि! प्रभाते दक्षि णायनसंक्रान्तिः अनन्तदानफलदा भविष्यति । तदहं प्रतिग्र हार्थं ग्रामान्तरं यास्यामि । त्वया ब्राह्मणस्य एकस्य भगवतः सूर्य्यस्य उद्देशेन किंचिद्भोजनं दातव्यम्" । अथ तच्छ्रुत्वा ब्राह्मणी परुषत्तरवचनैः तं भर्त्सयमाना भाइ, “कुतः ते दारिद्र्योपहतस्य भोजनप्राप्तिः ? तत् किं न लज्जसे एवं बुवाणः । अपि च न मया तव हस्तलग्नया कचिदपि लब्धं सुखं, न मिष्टान्नस्य आस्वादनं, न च हस्तपादकण्ठादिभू- षणम्" । तत् श्रुत्वा भयत्रस्तोऽपि विभो मन्दं मन्दं प्राह, "ब्राह्माण ! न एतद्युज्यते वक्तुम् । उक्तञ्च- किती

प्रासादपि तदर्द्धख कस्मान्नो दीयतेऽर्थिषु ।
इच्छानुरूपो विभवः कदा कस्य भविव्यति ॥ ७३ ॥

ईश्वरा भूरिदानेन यल्लभन्ते फलं किल ।
दरिद्रस्तञ्च काकिण्या प्राप्नुयादिति नः श्रुतिः ॥ ७४ ॥

दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्धचा ।
कूपोऽन्तः स्वादुजलः प्रीत्यै लोकस्य न समुद्रः ॥ ७५ ॥

सदा दानपरिक्षीणः शस्त एव करीश्वरः ।
अदानः पीनगात्रोऽपि निन्य एव हि गर्दमः ॥ ७७ ।।

सुशीलोऽपि सुवृत्तोऽपि यात्यदानादधो घटः ।
पुनः कुब्जापि काणापि दानादुपरि कर्कटी ॥ ७८ ॥

यच्छञ्जलमपि जलदो बल्लभतामेति सकललोकस्य ।
. नित्यं प्रसारितकरो मित्रोऽपि न वीक्षितुं शक्यः ॥ ७९ ॥

एवं ज्ञात्वा दारिद्र्याभिभूतैः अपि स्वल्पात् स्वल्पतरं काले पात्रे च देयम् । उक्तञ्च-

सत्पात्रं महती श्रद्धा देशे काले यथोचिते ।
यद्दीयते विवेकशैस्तदानन्त्याय कल्पते ॥ ८० ॥

अतितृष्णा न कत्र्त्तव्या तृष्णां नेव परित्यजेत् ।
अतितृष्णाभिभूतस्य शिखा भवति मस्तके ॥ ८१ ॥"


कथा ३.
अस्ति कस्मिंश्चित् वनोद्देशे कश्चित् पुलिन्दः स च पापद्धि कर्तुं वनं प्रति प्रस्थितः । अथ तेन मसर्पता महान् अञ्जनपूर्व- तशिखराकारः क्रोडः समासादितः । तं दृष्ट्वा कर्णान्ताकृष्ट निशितसायकेनं समाहतः, तेनापि कोषाविष्टेन चेतसा बाले दुद्युतिना इंट्रायेण पाटितोदरः पुलिन्दो गतासुः भूतलेऽप तवा अथ लुब्धकं व्यापाद्य शुकरोऽपि शरप्रहारवेदनया पञ्च वं गतः । एतस्मिन्नन्तरे कश्चिव आसन्नमृत्युः शुमाल इत

स्ततो निराहारतया पीडितः परिचमन् तं प्रदेशमाज गाम । यावत् वराङ्कुलिन्दौ द्वौ अपि पश्यति तावत् महष्टो व्यचिन्तयत्। “भोः ! सानुकूलो में विधिः। तेन एतदपि अचिन्तितं भोजनमुपस्थितम् । अथवा साधु इदमुच्यते-

अक्कृतेऽप्युद्यमे पुंसामन्यजन्मकृतं फलम् ।
\ शुभाशुर्न समभ्येति विधिना सन्नियोजितम् ॥ ८२ ॥

यस्मिन्देशे च काले च वयसा यादृशेन च ।
कृतं शुभाशुनं कर्म तत्तथा तेन भुज्यते ॥ ८३ ॥

तदहं तथा भक्षयामि यया बहूनि अहानि में भाणयात्रा भवति ।
तत् तावदेवं स्नायुपाशं धनुष्कोटिंगतं भक्षयामि ।

शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् ।
रसायनमिव प्राज्ञेहॅलया न कदाचन ॥ ८४ ॥"

इत्येवं मनसा निश्चित्य चापचटितकोटिं सुखमध्ये प्रक्षिप्य स्नायुं भक्षितुं प्रवृत्तः ।
ततश्व त्रुटिते पासे तालुदेर्श विदार्य्य चापकोटिर्मस्तकमध्येन निष्क्रान्ता ।
सोऽपि तद्- वेदनया तत्क्षणात् सृतः । अतोऽहं ब्रवीमि-

कनें विकछ आया, यहभी उसकी वेदनासे तत्काळ मरगया। इससे में बहताई-
अतितृष्णा न कर्त्तव्या तृष्णां नैव परित्यजेत् । अतिवृष्णाभिभूतस्य शिखा भवति मस्तके ॥ ८५ ॥

अथ एवं सा तेन प्रबोधिता ब्राह्मणी आह, "यदि एवं तदस्ति में गृहे स्तोकं तिलराशिः ।
ततः तिलान् दुचित्वा तिलचूर्णेन ब्राह्मणं भोजयिष्यामि इति ।
ततः तद्वचनं श्रुत्वा ब्राह्मणो प्रामं गतः । सापि तिलान् उष्णोदकेन संमर्य

क्कुटित्वा सुर्य्यातपे दत्तवती । अत्रान्तरे तस्या गृहकर्मव्य-
आयाः तिलार्ना मध्ये कथित् सारमेयो मूत्रोत्सर्ग चकार । तं
दृष्ट्वा सा चिन्तितवती, "अहो ! नैपुण्यं पश्य पराङ्मुखीभूः
लस्प विधेः यदेते तिला अमोज्याः कुताः । तद्लमेतान्समा-
दाय कस्यचित गृहं गत्वा लुखितैः अलुचितान् ज्ञानयामि ।
सर्वोऽपि जनोऽनेन विधिना प्रदास्यत्ति" इति । अथ यस्मि
न्यूद्देऽहं मिक्षार्थ प्रविष्टः तत्र गृहे सापि तिलान् आदाय
प्रविष्टा विक्रयं कर्तुम् । आह च, "गृह्णातु कधित् अतु
खितैः लुचितान् तिलान् । अब तद्गृहगृहिणी गृई
प्रविष्ठा यावत् अनुचितैः लुचितान्गृहाति तावत् अस्याः
पुत्रेण कामन्दकीशाखं राष्ट्रा व्याहतम्, “मालः अमायाः
खलु इमे तिलाः । न अस्या अनुचितैः लुचिता प्रायाः।
कारणं किंचित् भविष्यात, तेन एषा अलुचितैः लुचिता-
न्प्रयच्छति" तत् श्रुत्वा तया परित्यक्तास्ते तिलाः । अतोऽहं
ब्रवीमि-

"नाकस्माच्छाण्डिली मासः विक्रीणाति तिलैस्तिलान् ।
लुचितानितरैर्थन हेतुरत्र भविष्यति ॥ ८७ ॥"

एतदुक्का स भूयोऽपि प्राह, "अथ ज्ञायने तस्य क्रमण-
मांर्गी" । ताम्रचूड आह, "भगवन्! ज्ञायते यत एकाकी न
समागच्छति। किन्तु असंख्थयूथपरिवृतः पश्यतो में परिभ्रमन्
इतस्ततः सर्वजनेन सह आगच्छति याति च । अभ्यागत
आह, "अस्ति किंचित् खनित्रकम्?" स आह "बाढमस्ति,
एषा सर्वलोहमयी स्वहस्तिका" । अभ्यागत आहे, "तर्हि
अत्यूषे त्वथा मयासह स्थातव्यं येन द्रो अपि जनश्चरणमलि-
नायां भूमौ तत्पदानुसारेण गच्छावः" । मया अपि तद्वचन-
माकर्ण्य चिन्तितम् । "अहो ! विनष्टोऽस्मि यतोऽस्य साभित्रा-
यवचांसि श्रूयन्ते । नूनं यथा निधानं ज्ञातं तथा दुर्गमपि
अस्माकं ज्ञास्यति एतदभिप्रायादेव ज्ञायते । उक्तंच-

सकृदपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य ।
इस्ततुलयापि निपुणाः पलप्रमाणं विजानन्ति ॥ ८८ ॥

वाञ्छेव सूचयति पूर्वतरं भविष्यं पुंसां यदन्यततुर्ज श्वशुमं शुभं वा ।
विज्ञायते शिशुरजातकलापचिह्नः प्रत्युद्ङ्गतैरपसरन्सरसः कलापि ॥ ८९ ॥

ततोऽहं भयबस्तमनाः सपरिवारो दुर्गमार्ग परित्यज्य अन्यमार्गेण गन्तुं प्रवृत्तः । सपरिजनो यावदग्रतो गच्छा- भि तावत् सम्मुखो बृहत्कायो मार्जारः समायाति । स च सूषकवृन्दमवलोक्य तन्मध्ये सहसा उत्पपाल । अथ ते मृषका मां कुमार्गगाभिनमवलोक्य गईयन्तो इतरोषा रुधिरप्लावित्वसुन्धराः तमेव दुर्ग प्रविष्टाः । अथवा साधु इदमुच्यते-

छित्वा पाशमपास्य कूटरचनां मक्का वलादामुरां पय्येन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं बनात् । व्याधानां शरगोचरादपि जवेनोत्पत्य धावन्मृगः कूपान्तः पतितः करोतु विधुरे किंवा विधी पौरुषम् ९०॥

अथ अहमेकोऽन्यत्र गतः शेषा मूढतया लबैव दुर्गे
प्रविष्टाः । अत्रान्तरे स दुष्टपरिव्राजको रुधिर विन्दुचचितां
भूमिमवलोक्य तेनैव दुर्गमार्गेण आगत्य उपस्थितः । ततथ
स्वहस्तिकपा खनितुमारब्धः । अथ तेन खनता प्राप्तं तन्नि
धानं यस्य उपार सदा एवाहं कृतवसतिः यस्य उष्मणा महा-
दुर्गमपि गच्छामि। ततो दृष्टमनाः ताम्रचूडमिदमूचेऽभ्यागतः
“भो भगवन् ! इदानीं स्वपिछि निःशङ्कः अस्य उष्मणा
मूषकस्ते जागरणं सम्पादयति" एवमुक्का निधानमादाय
मठाभिमुखं प्रस्थितौ द्वौ अपि । अहमपि यावत् निधानर-
हितं स्थानमागच्छामि तावत् अरमणीयमुद्वेगकारकं तत्
स्थानं वीक्षितुमपि न शक्नोमि अचिन्तयं च । "किं करो
मि ! क गच्छामि ! कथं में स्थात् मनसः प्रशान्तिः एवं
चिन्तयतो महाकष्टेन स दिवसो व्यतिक्रान्तः । अथ अस्त
मितेऽकें सोद्वेगो निरुत्साहस्तस्मिन् मठे सपरिवारः प्रविष्टः।
अथ अस्मत् परिग्रहशब्दमाकर्ण्य ताम्रचूडोऽपि भूयो
भिक्षापात्रं जर्जरवंशेन ताडयितुं प्रवृत्तः। अथ असो अभ्या
गतः प्राह "सखे ! किम् अद्यापि निःशङ्को न निद्रां गच्छ
सि" । स आहे, "भगवन् ! भूयोऽपि समायातः सपरिवारः
स दुष्टात्मा मूषकः । तद्भयात् जर्जरवंशेन भिक्षापाचं ताड-
यामि" । ततो विहस्य अभ्यागतः प्राह "सखे ! मा भैषीः ।
वित्तेन सह गतोऽस्य कूर्दनोत्साहः । सर्वेषामपि जन्तूनाम्।
इयमेव स्थितिः । उक्तव-

यदुत्साही सदा मर्त्यः पराभवति यज्जनान् ।
यदुद्धतं वदेद्वाक्यं तत्सर्वं वित्तजं वलम् ॥ ९१ ॥

• अथ अहं तत् श्रुत्वा कोपाविष्टो भिक्षापात्रमुद्दिश्य विशे- षादुत्कूर्दितोऽप्राप्त एव भूमौ निपतितः । तव श्रुत्वा असो मे शत्रुर्विहस्य ताखचूडमुवाच - " भोः पश्य पश्य कौतूहलम् " । आइ च-

अर्थेन बलवान्सवों अर्थयुक्तः स पण्डितः ।
पश्यैनं मूषकं व्यर्थ स्वजातेः समतां गतम् ॥ ९२ ॥

तत् स्वपिद्दि त्वं गतशंकः । यदस्य उत्पतनकारणं तत
आवयोईस्तगतं जातम् । अथवा साधु चेदमुच्यते-

दंष्ट्राविरहितः सर्पों मदहीनो यथा गजः ।
तथार्थेन विहीनोऽत्र पुरुषो नामधारकः ॥ ९३ ॥"

तत् श्रुत्वा अहं मनसा विचिन्तितवान् ।
"बतोऽङ्गु- लिमात्रमपि कूर्दनशक्तिर्नास्ति तत् धिक् अथहीनस्य पुरु षस्य जीवितम् । उक्तख-

अर्थेन च विहीनस्य पुरुषस्थाल्पमेधसः ।
उच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ९५ ॥

यथा काकयवाः प्रोक्ता यथारण्यमवास्तिलाः ।
नाममात्रा न सिद्धौ हि धनहीनास्तथा नराः ॥ ९५ ॥

सन्तोऽपि न हि राजन्ते दरिद्रस्येतरे गुणाः ।
आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी ॥ ९६ ॥

न तथा बाध्यले लोके प्रकृत्या निर्धनो जनः।
यथा द्रव्याणि संप्राप्य तैर्विहीनः सुखे स्थितः ॥ ९७ ॥

शुष्कस्य कीटखातस्य वह्निदग्धस्य सर्वतः ।
तरोरप्यूवरस्थस्य वरं जन्म न चार्थिनः ॥ ९८ ॥

शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता ।
उपकर्तुमपि प्राप्तं निःस्वं सन्त्यज्य गच्छति ॥ ९९ ॥

एवं विलप्प अहं भग्नोत्साहस्तन्निधानं गण्डोपधानीकृतं दृष्ट्वा स्वं दुर्ग प्रभाते गतः । ततश्च मद्भुत्याः प्रभाते गच्छन्तो मियो जल्पन्ति "अहो ! असमर्थोऽयमुदर पूरणेऽस्माकम् । केवलमस्य पृष्ठलग्नानां बिडालादिविपत्तयः तत् किमनेन आराधितेन । उक्तञ्च- -

यत्सकाशात्र लाभः स्यात्केषलाः स्युर्विपत्तयः ।
स स्वामी दूरतस्त्याज्यो विशेषादनुजीविशमः ॥ १०२ ॥"

एवं तेषां वचांसि श्रुत्वा स्वदुर्ग प्रविष्टोऽहम् ।
यावन्न कश्चित् मम सन्मुखे अभ्येत्ति तावत् मया चिन्तितम् "धिगियं दरिद्रता ।
अथवा साधु इदमुच्यते-

मृतो दरिद्रः पुरुषो मृतं मैथनमप्रजम् ।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥ १०३ ॥

एवं में चिन्तयतः ते नृत्या मम शत्रूणां सेवका जा ताः ते च मामेकाकिनं दृष्ट्रा विडम्बनां क्कुर्वन्ति, । अथ मया एकाकिना योगनिन्द्रां गतेन भूयो विचिन्तितम् । " यत् तस्य कुतपस्विनः समाश्रयं गत्वा तङ्गण्डोपधानव- र्तिकृतां वित्तपेटां शनैः शनैः विदार्यं तस्य निद्रावशं गतस्थ स्वदुर्गे तद्वित्तं आनयामि येन भूयोऽपि में वि

व्यथयन्ति परं चेतो मनोरथशतैर्जनाः ।
नानुष्ठानैर्धनैहींनाः कुलजा विधवा इव ॥ १०४ ॥

दौर्गत्यं देहिनां दुःखमपमानकरं परम् ।
येन स्वैरपि मन्यन्ते जीवन्तोऽपि मृता इव ॥ १०५ ॥

दैन्यस्य पात्रतामेति पराभूलेः परं पदम् ।
विपदामाश्रयः शश्वद्दौर्गत्यकलुषीकृतः ॥ १०६ ॥

लज्जन्ते बान्धवास्तेन सम्बन्धं गोपयन्ति च ।
मित्राण्यामित्रतां यान्ति यस्य न स्युः कपर्दकाः ॥ १०७॥

मूर्त लाघवमेवैतदपायानामिदं गृहम् ।
पर्यायो मरणस्यार्य निर्धनत्वं शरीरिणाम् ॥ १०८ ॥

अजाधूलिरिव त्रस्तैर्मार्जनीरेणुवज्जनैः ।
दीपखद्योतछायेव त्यज्यते निर्धनो जनैः ॥ १०९ ॥

शौचावशिष्टयाप्यस्ति किचित्कार्यं कचिन्मृदा ।
निर्धनेन जनेनैव न तु किञ्चित्प्रयोजनम् ॥ ११० ॥

शौचावशिष्टयाप्यस्ति किचित्कार्यं कचिन्मृदा ।
निर्धनेन जनेनैव न तु किञ्चित्प्रयोजनम् ॥ ११० ॥

अधनो दातुकामोऽपि संप्राप्तो धनिनो गृहम् ।
मन्यते याचकोऽयं धिग्दारिद्रयं खलु देहिनाम् ॥ १११ ॥

अतो वित्तापहारं विदधतो यदि मे मृत्युः स्यात् तथापि
शोभनम् । उक्तञ्च

स्ववित्तहरणं दृष्ट्ठा यो हि रक्षत्यसूत्ररः ।
पितरोऽपि न गृह्णन्ति तद्दत्तं सलिलाञ्जलिम् ॥ ११२ ॥

गवायें ब्राह्मणार्थे च स्त्रीवित्तद्दरणे तथा ।
प्राणांस्त्यजत्ति यी युद्धे तस्य लोकाः सनातनाः ॥११३॥"

एवं निश्चित्य रात्रौ तत्र गत्वा निद्रावशं उपागतस्य पेटायां मया छिद्रं कृतं यावत् तावत् प्रबुद्धो दुष्टतापसः ततश्व जर्जरवंशप्रहारेण शिरसि ताडितः कथञ्चित् आयुःशेषतया निर्गतोऽहं न मृलथ । उक्तंच-

प्राप्तव्यमर्थ लभते मनुष्यो देवोऽपि तं लंघयितुं न शक्तः ।

तस्मान्न शोचामि न विस्मयो मे यदस्मदीयं न हि तत्परेषाम् ।। ११४

कथा ४.
अस्ति कस्मिचिन्नगरे सागरदत्तो नाम वणिक, तरसूतुना रूपकशतेन विक्रीयमाणः पुस्तको गृहीतः । तस्मिथ लि- खितमस्ति ।
किसी नगरमें सागरदत्त नामक एक वणिक रहताथा इसके पुत्रने सौ रुपयेमें बिकती हुई एक पुस्तक खरीदी। उसमे किखाथा-
प्राप्तव्यमर्थ लभते मनुष्यो देवोऽपि तं लंघयितुं न शक्तः । तस्मात्र शोचामि न विस्मयो में यदस्मदीयं न हि तत्परेषाम् ॥ ११५ ॥

तदृष्ट्वा सागरदत्तेन तनुजः पृष्टः, "पुत्र ! कियता मूल्येन एष पुस्तको गृहीतः !" सोऽब्रवीव, - "रूपकशतेन" । तच्छ त्वा सागरदत्तोऽब्रवीत्, "धिक् मूर्ख ! त्वं लिखितैकश्लोकं - रूपकशतेन यद्‌गृह्णासि एतया बुद्धया कथं द्रव्योपार्जनं करि प्यसि । तत् अद्य प्रभृति त्वया में गृहे न प्रवेष्टव्यम्" । एवं निर्भत्र्म्य गृहात् निःसारितः। स च तेन निर्वेदेन विप्रकृष्टं देशान्तरं गत्वा किमपि नगरमासाद्य अवस्थितः । अथ कति- पयदिवसैः तन्नगर निवासिना केनचिदसौ पृष्टः, - "कुत्तो भवा-

नागतः किं नामषेयो वा!' इति । असावब्रवीत्, “प्राप्तव्य- म" लभते मनुष्यः" । अथ अन्येनापि पृष्टेन अनेन तथा एव उत्तरं दत्तम् । एवं च नगरस्य मध्ये प्राप्तव्यमर्थ इति तस्य प्रसिद्धं नाम जातम् । अथ राजकन्या चन्द्रवती नाम अभिनवरूपयौवनसम्पन्ना सखीद्वितीया एकस्मिन् महो त्सवदिवसे नगरं निरीक्षमाणा अस्ति । तत्र एव च कश्चिद्राजपुत्रोऽतीवरूपसम्पत्रो मनोरमश्च कथमपि तस्या दृष्टिगोचरे गतः । तद्दर्शनसमकालमेव कुसुमवाणाहतया तथा निजसखी अभिहिता, "सखि ! यथा केल अनेन सह समागमो भवति, तथा अद्य त्वया यत्तित्तव्यम् । एवञ्च श्रुत्वा सा सखी तत्सकाशं गत्वा शीघ्रमब्रवीत्- "यदहं चन्द्रवत्या तवान्तिकं प्रेषिता, भणितख त्यां प्रति तया, यन्मम त्वद्दर्शनात् मनोभवेन पश्चिमावस्था कृता । तद्यदि शीघ्रमेव मदन्तिके न समेष्यसि तदा में मरणं शरणम्। इबि श्रुत्वा तेन अभिहितम् - "यदि अवश्यं मया तत्र आग न्तव्यं तत्कथय केन उपायेन प्रवेष्टव्धम् । अथ सख्याभि हितम्, “रात्रौ सौधावलम्बितया दृढबरत्रया त्वया तत्रा- रोढव्यम्" । सोऽब्रवीत, "यदि एवं निश्चयो भवत्याः तद इमेवं करिष्यामि" इति निश्चित्य सखी चन्द्रवतीसकाशं गता । अथ आगतायां रजन्यां स राजपुत्रः स्वचेतसा व्य- चिन्तयत् "अहो ! महदकृत्यमेतत् । उक्तख-

गुरोः सुतां मित्रभार्य्या स्वामिसेवकगेहिनीम् ।
यो गच्छति पुमाँल्लोके तमाहुर्ब्रह्मघातिनम् ॥ ११६ ॥

अयशः प्राप्यते येन येन चापगतिर्भवेत् ।
स्वर्गाच भ्रश्यते येन तत्कर्म न समाचरेत् ॥ ११७ ॥"

इति सम्यग्विचार्य्य तत्सकाशं न जगाम । अथ प्राप्त- व्यमर्थः पर्य्यटन् धवलगृहपाश्र्वे राबावलम्बितवरचां दृष्ट्वा कौतुकाविष्टहृदयः तामालम्ब्य अधिरूढः। तया च राज-

पुच्या स एवायमिति आश्वस्तचित्तया स्नानखादनपानाच्छा दनादिना सम्मान्थ तेन सह शयनतलमाश्रितया तदङ्गसं- स्पर्शसञ्जातहर्षरोमाञ्चितगात्रया उक्तम्, “युष्मदर्शनमात्राहर क्तया मया आत्मा प्रदत्तोऽयम् । त्वद्वर्ज अन्यो भर्त्ता मनास अपि मे न भविष्यतीति । तत् कस्मात् मया सह नच वीषि"। सो ब्रवीत "प्राप्तव्यमर्थ लभते मनुष्यः"। इत्युक्तेलयाऽ- न्योऽयमिति मत्वा धवलगृहादुत्तार्य्य मुक्तः । स तु खण्डदेवकुले गत्वा सुप्तः । अथ तत्र कयाचित् स्वैरिण्या इत्तसङ्केलको यावत् दण्डपाशकः प्राप्तस्तावदसौ पूर्वसुप्तः तेन दृष्टो रहस्यसंरक्षणा- र्थमभिहितश्च- "को भवान् ?” सोऽब्रवीत्, “प्राप्तव्यमर्थ लभते मनुष्यः" । इति श्रुत्वा दण्डपाशकेन अभिहितम्,- "यच्छून्यं, देवगृहमिदम् । तत्र मदीयस्थाने गत्वा स्वपि हि" तथा प्रतिपद्य स मतिविपर्यासात् अन्यशयने सुप्तः । अथ तस्य रक्षकस्य कन्या नियमबत्ती नाम रूपयौवनस- म्पन्ना कस्यापि पुरुषस्य अनुरक्ता सङ्केतं दत्त्वा तत्र शयने सुप्तासीत् । अथ सा तमायातं दृष्ट्वा स एव अयमस्मद्वल्लभ इति रात्रौ धनतरान्धकारव्यामोहिता उत्थाय भोजनाच्छा- दनादिक्रियां कारयित्वा गान्धर्वविवाहेन आत्मानं विवाह- यित्वा तेन समं शयने स्थिता विकसितवदनकमला तमाह, -“किमद्यापि मया सह विश्रब्धं भवान् न ब्रवीति" । सोऽब्रवीत, "प्राप्तव्यमर्थ लभते मनुष्यः" इति श्रुत्वा तया चिन्तितम्, यत्कार्य्यमसमीक्षितं क्रियते तस्य ईदृक्फलवि- पाको भवति" इति । एवं विमृश्य सविषादया तथा निःसा रितोऽसौ । स च यावद्वीथीमार्गेण गच्छति लावदन्यविषय- बासी वरकीर्त्तिर्नाम बरो महता वाद्यशब्देन आगच्छति । प्राप्तव्यमर्थोऽपि तैः समं गन्तुमारब्धः । अथ यावत्प्रत्यासन्ने लग्नसमये राजमार्गासन्नश्रेष्ठिगृहद्वारे रचितमण्डपबेदिकार्या कृतकौतुकमङ्गलवेशा वणिक्सुता अस्ति तावत् मदमत्तो

इस्ती आरोहकं इत्वा प्रणश्यञ्जनकोलाहलेन लोकमाकुल- यन् तमेव उद्देशं प्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो बरेण सह प्रणश्य दिशो जग्मुः । अथ अस्मिन्नवसरे भयतरललो चनामेकाकिनीं कन्यामवलोक्य "मा भैषीरहं परित्राता" इत्ति सुधीरं स्थिरीकृत्य दक्षिणपाणौ संगृह्य महासाद्दासिक- तया प्राप्तव्यमर्थः परुषवाक्यैः हस्तिनं निर्भर्तिसलवान् । ततः कथमपि देवयोगादपयाते हस्तिनि ससुद्धान्धवेन अतिक्रान्तलग्नसमये वरकीर्त्तिना आगत्य तावत् तां कन्या- -मन्यहस्तगतां दृष्ट्वा अभिहितम् “भोः श्वशुर ! विरुद्धमिदं त्वया अनुष्ठितं यन्मह्यं प्रदाय कन्यामन्यस्मै प्रदत्ता" इति । सोऽब्रवीत्, “भो ! अहमपि हस्तिमयपलायितो भवद्भिः सह आयालो न जाने किभिदं वृत्तम्" । इति अभिधाय दुहितरं प्रष्टुमारब्धः, "वत्से ! न त्वया सुन्दरं कृतम् । तत्कथ्यतां कोऽयं वृत्तान्तः ।" साऽब्रवीत्, “यहह्मनेन प्राणसंशयात् रक्षिता तदा एनं मुक्ता मम जीवन्त्या नान्यः पाणि ग्रहीष्यति" इति । अनेन वार्ताव्यतिकरेण रजनी व्युष्टा । अथ प्रातस्तत्र सञ्जाते महाजनसमवाये वार्त्तव्य- तिकरं श्रुत्वा राजदुहिता तमुद्देशमागता । कर्णपरम्परया श्रुत्वा दण्डपाशकसुतापि तत्रैव आगता। अथ तं महाजन समवायं श्रुत्वा राजा अपि तत्रैव आजगामाप्राप्तव्यमर्थ माह- "भो ! विश्रब्धं कथय, कीदृशोऽसौ वृत्तान्तः," अथ सोऽध- वीत, "प्राप्तव्यमर्थ लभते मनुष्यः" इति। राजकन्या स्मृत्वा प्राह, “देवोऽपि तं लंघयितुं न शक्तः । ततो दण्डपाशक सुता अत्रवीत्, "तस्मान्न शोचामि न विस्मयो मे" इति । • तमखिललोकवृत्तान्तमाकर्ण्य वणिक्षुत्ताऽब्रवीत, -"यद- स्मदीयं न हि तत्परेषाम्" इति । अभयदानं दत्त्वा राज्ञा पृथक् पृथग् वृत्तान्तान् ज्ञात्वा अवगततत्त्वः तस्मै प्राप्तव्यम- र्थाय स्वदुहितरं सबहुमानं ग्रामसहस्रेण समं सर्वालं

कारपरिवारयुतां दत्त्वा त्वं मे पुत्रोऽसीति नगर विदितं तं यौवराज्येऽभिषिक्तवान् । दण्डपाशकेनापि स्वदुहिता स्वशक्त्या वस्त्रदानादिना सम्भाव्य प्राप्तव्यमर्थाय प्रदत्ता । अथ प्राप्तव्यमर्थेनापि स्वीयपितृमात्तरौ समस्तक्कुटुम्बावृत्तौ तस्मिन्नगरे सम्मानपुरःसरं समानीतौ । अथ सोऽपि स्वगो- त्रेण सह विविधभोगानुपभुञ्जानः सुखेन अवस्थितः। अतोऽहं- त्रवीमि-

"प्राप्तब्यमर्थं लभते मनुष्यो देवोऽपित्ते लंघयितुं न शक्तः ।
तस्मान्न शोचामि न विस्मयो ने यदस्मदीयं न हि तत्परेषाम् ॥ ११८ ॥"

तदे तत्सकलं सुखदुःखमतुभूय परं विषादमुपागतोऽने- न भित्रेण त्वत्सकाशमानीतः । तदेतत् मे वैराग्यकारणम्" । मन्थरक आहे, " भद्र ! भवति सुहृदयसन्दिग्धं यत् क्षुवक्षामोऽपि शत्रुभूतं त्वां भक्ष्यस्थाने स्थितमेवं पृष्ठमारोप्य आनयति न मार्गेऽपि भक्षयति । उक्तञ्च यतः-

विकारं यात्ति नो चित्तं वित्ते यस्य कदाचन ।
मित्रं स्यात्सर्वकाले च कारयेन्मित्रमुत्तमम् ॥ ११९ ॥

विद्वद्भिः सुहृदामच चिद्वैरेतैरसंशयम् ।
परीक्षाकरणं प्रोक्तं होमानेरिव पण्डितैः ॥ १२० ॥

आपत्काले तु संप्राप्ते यन्मित्रं मित्रमेव तत् ।
वृद्धिकाले तु संमाप्ते दुर्जनोऽपि सुहृद्भवेत् ॥ १२१ ॥

तन्ममापि अद्य अस्य विषये विश्वासः समुत्पन्नो यतो
नीतिविरुद्धा इयं मैत्री मांसाशिभिर्वायसैः सह जलचरा-

मित्रं कोऽपि न कस्यापि नित्तान्तं न च वैरकृत् ।
दृश्यते मित्रविध्वस्तात्काय्र्याद्वैरी परीक्षितः ॥ १२२ ॥

तत् स्वागतं भवतः । स्वगृह्वदास्यतामत्र सरस्तीरे । यच्च वित्तनाशो विदेशवासच ते सञ्जातस्तत्र विषये
सन्तापो न कर्त्तव्यः । उक्तव-

अभ्रच्छाया खलमीतिः सिद्धमन्नख योषितः ।
• वादकों की छाया, दुष्टोंकी प्रीति, एकाच, स्त्रिये, पोषन और धन यह किंचित्काळ पर्यन्त भोग्य होते हैं ।॥ ११६ ॥
किंचित्कालोपभोग्यानि यौवनानि धनानि च ॥ १२३ ॥

अतएव विवेकिनो जितात्मानो धनस्पृहां न कुर्वन्ति ।

सुसञ्चितैर्जीवनवत्सुरक्षितै निजऽपि देहे न वियोजितैः कचित् ।
पुंसो यमान्तं व्रजतोऽपि निष्ठुरे- रेतैर्धनैः पञ्चपदी न दीयते ॥ १२४ ॥

यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्मुवि ।
आकाशे पक्षिभिचैव तथा सर्वत्र वित्तवान् ।। १२५ ।।

निर्दोषमपि वित्ताढचं दोषेयोंजयते नृपः ।
निर्धनः प्राप्तदोषोऽपि सर्वत्र निरुपद्रवः ॥ १२६ ॥
अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
नाशे दुःखं व्यये दुःखं धिगर्थान्कष्टसंश्रयान् ॥ १२७ ॥

अर्थार्थी यानि कष्ठानि मुढोऽयं सहते जनः।
शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात् ॥ १२८ ॥

विदेशवासजमपि वैराग्यं त्वया न कार्य्यम् । यतः-

को धीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतो यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् । यदंष्टानखलांगुलमहरणैः सिंहो वनं गाहते तस्मिन्नेव हतद्विपेन्द्र रुधिरैस्तृष्णां छिनत्यान्मनः ॥ १९९॥

अर्थहीनः परे देशे गतोऽपि यः प्रज्ञावान् भवति स कथ- चिदपि न सीदति । उक्तव-

कोऽतिबारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥ १३० ॥

तत् प्रज्ञानिधिर्भवान् न प्राकृतपुरुषतुल्यः, अथवा-

उत्साहसम्पन्नमदीर्घसूत्रं
क्रिपाविधिज्ञं व्यसनेष्वसक्तम् । शुरं कृतज्ञं दृढसौहृदव लक्ष्मीः स्वयं मार्गति वासदेतोः ॥ १३१ ॥

अपरं प्राप्तोऽपि अर्थः कमेप्राश्वा नश्यांत । तत् एतावन्ति दिनानि त्वदीयमासीत् । मुहूर्तमपि अनात्मीयं भोक्तुं न लभ्यते । स्वयमागतमपि विधिनापद्वियते ।

अर्थस्योपार्जनं कृत्वा नैव भोगं समश्नुते ।
अरण्यं महदासाद्य सृहः सोमिलको यथा ॥ १३२ ॥"

कथा ५.
कस्मिश्विदधिष्ठाने सोभिउको नाम कौलिको वसति स्म । स च अनेकविधपट्टरचनारञ्जितानि पार्थिवोचितानि सदा एक वस्त्राणि उत्पादयति । परं तस्य च अनेकविधपट्ट- रचना निपुणस्यापि न भोजनाच्छादनाभ्यधिकं कयमधि अर्थमात्रं सम्पद्यते । अथ अन्ये तत्र सामान्यकौलिकाः स्थूलवस्त्रसम्पादनविज्ञानिनो महर्द्धिसम्पन्नाः तानवलोक्य स स्वभार्य्यामाइ, " भिये ! पश्य एतान् स्थूलपट्टकार कान् धनकनकसमृद्धान् । तद्धारणकं मम एतत्स्थानं तद- न्यत्र उपार्जनाय गच्छामि" । सा आहे "भोः भियतम ! मिथ्यामलपित नेतद्यदन्यत्र गतानां धनं भवति, स्वस्थाने न भवति । उक्लच

उत्पतन्ति यदाकाशे निपतन्ति महीतले ।
पक्षिणां नदपि प्राप्त्या नादत्तमुपतिष्ठति ॥ १३३ ॥

न हि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्लेन ।
करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति १३४॥

यथा धेनुसहस्त्रषु वत्सो विन्दति मातरम् ।
तथा पुरा कृतं कर्म कर्त्तारमनुगच्छति ॥ १३५ ॥

शेते सह शयानेन गच्छन्तमनुगच्छति ।
नराणां प्राक्तनं कर्म लिष्ठेत्वथ सहात्मना ॥ १३६ ॥

यथा छायातपणे नित्यं सुसम्बद्धो परस्परम् ।
एवं कर्म च कर्त्ता च संश्लिष्टावितरेतरम् ॥ १३७ ॥

तस्मादन एव व्यवसायपरो भव " । कौलिक आह- " भिये ! न सम्यगभिहितं भवत्या, व्यवसायं विना कर्म न फलति । उक्तच一

यथैकेन न इस्तेन तालिका सम्प्रपद्यते ।
तथोद्यमपरित्यक्तं न फलं कर्मणः स्मृतम् ॥ १३८ ॥

पश्च कर्मवशात्प्राप्तं भोज्यकालेऽपि भोजनम् ।
हस्तोद्यमं विना वक्त्रे प्रविशेन्न कथञ्चन ।। १३९॥

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- दैवं हि दैवमिति कापुरुषा वदन्ति ।
देवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्धचति कोऽत्र दोषः ॥ १४० ॥

उद्यमेन हि सिद्धचन्ति कार्याणि न मनोरथैः ।
न हि सिंहस्य सुप्तस्य प्रविशन्ति सुखे मृगाः ॥ १४१ ॥

उद्यमेन विना राजन्न सिद्धचंति मनोरथाः।
कातरा इति जल्पन्ति यद्भाव्यं तद्भविष्यति ॥ १४२ ॥

स्वशक्त्या कुर्वतः कर्म न चेत्सिद्धिं प्रयच्छति ।
नोपालभ्यः पुमांस्तत्र दैवान्तरितपौरुषः ।। १४३ ॥

तन्मया अवश्यं देशान्तरं गन्तव्यम् । इति निश्चित्य वर्द्धमानपुरं गतः । तत्र च वर्षचयं स्थित्वा सुवर्णशतत्रयो- पार्जनं कृत्वा भूयः स्वगृहं प्रस्थितः । अथ अर्द्धपथे गच्छतः तस्य कदाचिद्दव्यां पर्यटतो भगवान् रबिरस्तमुपागतः । तदा असौ व्यालभयात् स्थूलतरबटस्कन्धमारुह्य यावत् प्रसुप्तः तावन्निशीथे स्वने द्वौ पुरुषौ रौद्राकारों परस्परं प्रजल्पन्तौ अशृणोत् । तत्रैक आहे, "भोः कत्र्त्तः ! त्वं किं सम्यक न वेत्सि ! यदस्य सोमिलकस्य भोजनाच्छादनाभ्य- धिका समृद्धिर्नास्ति । तत् किं त्वया अस्य सुवर्णशतत्रयं प्रदत्तम्" । स आह- "भोः कर्मन् ! मया अवश्यं दातव्यं व्य- वसायिनां तत्र च तस्य परिणतिः त्वदायत्ता इति ।"

अथ यावदसौ कौलिकः प्रबुद्धः सुवर्णग्रन्थिमवलोकयति, तावत् रिक्तं पश्यति । ततः साक्षेपं चिन्तयामास, - "अहो ! किमेतत् ! महता कष्टेन उपार्जितं वित्तं हेलया कापि गतम् । तव्यर्थश्रमोऽकिंचनः कथं स्वपत्न्या मित्राणां च सुखं दर्शयि- ष्यामि" । इति निश्चित्य तदेव पत्तनं गतः । तत्र च वर्षमात्रे- णापि सुवर्णशतपंचकसुपार्ज्य भूयोऽपि स्वस्थानं प्रति प्र- स्थितः । यावत् अर्द्धपथे भूयोऽटवीगतस्य भगवान् भातुरस्तं जगाम । अब सुवर्णनाशभयात सुश्रान्तोऽपि न विश्राम्यति केवलं कृतगृहोत्कण्ठः सत्वरं व्रजति । अत्रान्तरे द्वौ पुरुषौ तादृशौ दृष्टिदेशे समागच्छन्तो जल्पन्तौ च शृणोति । तत्रैकः माहू, "भो कत्र्त्तः ! किं त्वया एतस्य सुवर्णशतपञ्चकं प्रद- त्तम् । तत् किं न वेत्सि ? यद्भोजनाच्छादनाभ्यधिकमस्य किचित् नास्ति" । स आह- "भोः कर्मन् ! मया अवश्यं देयं व्यवसायिनाम् । तस्य परिणामः त्वदायत्तः । तत् किं मामुपालम्भयसि ?" तत् श्रुत्वा सोभिलको यावद्भन्थिमव- लोकयति तावत् सुवर्ण नास्ति । ततः परं दुःखमापन्नो व्य- चिन्तयत् । "अहो ! किं मम धनरहितस्य जीवितेन । तदन वटवृक्षे आत्मानमुद्वध्य प्राणान् त्यजामि । एवं निश्चित्य दर्भमयीं रज्जुं विधाय स्वकण्ठे पाशं नियोज्य शाखायामा त्मानं निवध्य यावत् प्रक्षिपत्ति तावदेकः पुमान् आकाशस्थ एव इदमाह, "भो भोः सोमिलक ! मा एवं साहसं कुरु । अहं ते वित्तापहारको, न ते भोजनाच्छादनाभ्यधिकां वरा- टिकामपि सहाभि । तद्गच्छ स्वगृहं प्रति । अन्यञ्च भवदी यसाइसेन अहं तुष्टः । तथा मे न स्यात् व्यर्थ दर्शनम् । तत् प्रार्थ्यतामभीष्टो वरः कश्चित्" । सोमिलक आह-"यदि एवं तदेहि मे प्रभूतं धनम्" । स आह "मोः ! किं करिष्यसि

भोगरहितेन धनेन । यतः तव भोजनाच्छादनाभ्यधिका प्राप्तिरपि नास्ति । उक्तख-

किं तया क्रियते लक्ष्म्या या वधूरिव केवला ।
या च वेश्येव सामान्या पथिकैरुपभुज्यते ।। १४४ ।।

सोमिलक आह-"यद्यपि भोगो नास्ति तथापि तद्भः बतु । उक्तध-

सामिठक बोला- "यद्यपि भोगनहीं है तथापि धनहो। कहा है-
कृपणोऽप्यकुलीनोऽपि सज्जनैवर्जितः सदा ।
सेव्यते स नरो लोके यस्य स्थाद्वित्तसत्रयः ॥ १४५ ॥

शिथिलौ च सुबद्धौ च पततः पततो न वा ।
निरीक्षितौ भया मंद्रे ! दश वर्षाणि पञ्च च ॥ १४६ ॥

शिथिलौ च सुबद्धौ च पततः पततो न वा ।
निरीक्षितौ भया मंद्रे ! दश वर्षाणि पञ्च च ॥ १४६ ॥

कथा ६.
कस्मिश्चित् अधिष्ठाने तीक्ष्णविषाणो नाम महावृषभः प्रतिवसति स्म, स च मदातिरेकात् परित्यक्तनिजयूथः शृङ्गाभ्यां नदीलटानि विदारयन् स्वेच्छया मरकतसदृशानि शष्पाणि मक्षयन् अरण्यचरो बभूव । अथ तब एष बने प्रलोभको नाम शृगालः प्रतिवसति स्म । स कदाचित् स्वभा य्र्य्यया सह नदीतीरे सुखोपविष्टः तिष्ठति । अत्रान्तरे स तीक्ष्णविषाणो जलार्थ तदेव पुलिनमवतीर्णः । ततश्च तस्य लम्बमानो वृषणौ अवलोक्य शृगाल्या शृगालोऽभिहितः "स्वामिन् ! पश्य अस्य वृषभस्य मसिपिण्डी लम्बमा । यथा स्थितौ । तदेतौ क्षणेन प्रहरेण वा पतिष्यतः । एवं ज्ञात्वा भवता पृष्ठमनुयायिना भाव्यम् । शृगाल आह- "प्रिये ! न ज्ञायते कदा एतयोः पत्तनं भविष्यति वा न वा ।

तत् किं वृधा श्रमाय मां नियोजयसि । अत्रस्थः तावजला- र्धमागतान् मूषकान् भक्षयिष्यामि समं त्वया मागोंऽयं यतः तेषाम् । अपरं यदि त्वां मुक्त्वा अस्य तीक्ष्णविषाणस्य वृष- भस्य पृष्ठे गमिष्यामि तदा आगत्य अन्यः कबिदेतत् स्थानं समाश्रयिष्यति । न एतत् युज्यते कर्तुम् । उक्तव-

यो ध्रुवाणि परित्यज्य अधुषाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अधुवं नष्टमेव च ॥ १४७ ।। "

शृगाली आह-"भोः कापुरुषस्त्वं यत्किचित् प्राप्तं तेनापि सन्तोषं करोषि । उक्तव

सुपूरा स्यात्कुनदिका सुपूरो मूषिकाञ्जलिः ।
सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ १४८ ॥

तस्मात् पुरुषेण सदा एव उत्साहह्वता भाव्यम् । उक्तख-

यत्रोत्साहसमारम्भौ यचालस्यविहीनता ।
नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम् ॥ १४९ ॥

तदैवामित्ति सथिन्त्य त्यजेन्नोद्योगमात्मनः ।
अनुयोग बिना तैलं तिलानां नोपजायते ॥ १५० ॥

यःस्तोकेनापि सन्तोषं कुरुते मन्दधीर्जनः।
तस्य भाग्यविहीनस्य दत्ता श्रीरपि मायते ॥ १५१ ॥

यच्च त्वं वदसि, एतौ पतिष्यतो न वेति, तक्षि अयु- क्रम् । उक्तञ्च

कुलनिव्धयिनो बन्यास्तुङ्गिमा न प्रशस्यते ।
चातकः को वराकोऽयं यस्येन्द्रो वारिवाहकः ॥ १५२ ॥

अपरं मूषकांसस्य निर्विण्णा अहम् एतौ च मांस- पिण्डौ पतनमायौ दृश्येते, तत्सर्वथा नान्यथा कर्तव्यम्" इति। अध असौ तदाकर्ण्य मूषकप्राप्तिस्थानं परित्यज्य तीक्ष्णवि षाणस्य पृष्ठमन्वगच्छत् । अथवा साधु इदमुच्यते-

तावत्स्यात्सर्वकृत्येषु पुरुषोऽन स्वयं प्रभुः ।
स्त्रीवाक्याङ्कराविक्षुण्णो यावन्नोद्धियते बलात् ॥ १५३ ॥

अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम् । अभक्ष्यं मन्यते भक्ष्यं खीवाक्यप्रेरित्तो नरः ॥ १५४ ॥"


एवं स तस्य पृष्ठतः सभार्य्यः परिभ्रमन् चिरकालमन- बत् । न च तयोः पतनमभूत् । ततश्च निर्वेदात् पचदो पें शृगालः स्वभार्य्यामाड,-

"शिथिलौ च सुबद्धौ च पततः पततो नवा ।
निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥ १५५ ॥

तयोः तत्पश्चादपि पात्तो न भविष्यति । तद् तदेव स्व- स्थानं गच्छावः । अतोऽहं ब्रवीमि

शिथिलौ च सुवद्धौ च पततः पततो न वा ।
निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥ १५६ ॥"

पुरुष आह- "यदि एवं तङ्गच्छ भूयोऽपि बर्द्धमानपुरम् । तत्र द्वौ वणिक्पुत्रों वसतः, एको गुप्तधनः, द्वितीय उपभु- क्तधनः । ततः तयोः स्वरूपं बुद्धा एकस्य बरः प्रार्थनीयः । यदि ते धनेन प्रयोजनम् अभक्षितेन ततः त्वामपि गुप्तधनं करोमि । अथवा दत्तभोग्येन धनेन ते प्रयोजनं तदुपभुक्तधनं करोमि" इति । एवमुक्का अदर्शनं गतः। सोमिलकोऽपि विस्मितमना भूयोऽपि वर्द्धमानपुरं गतः। अथ सन्ध्यासमये श्रान्तः कथमपि तत्पुरं प्राप्तो गुप्तधनगृहं पृच्छन्कृच्छ्रात् लब्ध्या अस्तमिलसूखें प्रविष्टः । अथ असौ भार्य्यापुत्रसमे तेन गुप्तधनेन निर्मर्त्यमानो हठात्गृहं प्रविश्य उपविष्टः । ततश्च भोजनवेलायां तस्यापि मक्तिवर्जितं किचिदशनं दत्तम् । ततश्च भुक्त्वा तत्र एव यावत् सुप्तो निशींचे पश्यति तावत् तौ अपि द्वौ पुरुषौ परस्परं मन्त्रयतः । तत्र एक आह-"भोः कत्तः ! किं त्वया अस्थ गुप्तधनस्य अन्योऽधिको व्ययो निम्मितो यद सोमिलकस्य अनेन भोजनं दत्तम् । तदद्युक्तं त्वया कृतम्। स आह "मोः कम्र्मन् ! न मम अब दोषः मया पुरुषस्य लाभप्राप्ति त्तिव्या । लत्परिणतिः पुनः त्वदायत्ता" इति । अथ असो यावदुत्तिष्ठत्ति तावत् गुप्तधनो विषूचिकया खिद्यमानो रुजाभिभृतः क्षणं तिष्ठति । ततो द्वितीयेऽद्वि तद्दोषेण कृतोपवासः सञ्जातः । सोमिलकोऽपि प्रभाते तद्गृहात् निष्क्रम्य उपभुक्तधनगृहं गतः। तेनापि च अभ्युत्थानादिना

सत्कृतो विहितभोजनाच्छादनसंमानः तस्य एव गृहे भव्य-
शय्यामारुह्य सुष्वाप । तत्तथ निशीथे यावत्पश्यति तावत्
तौ एवं द्वौ पुरुषौ मिथो मन्त्रयतः। अथ लयोः एक आह-
"भोः कर्त्तः ! अनेन सोमिलकस्य उपकारं कुर्वता प्रभूतो
व्ययः कृतः, तत् कथय कयमस्य उद्धारकविधिः भविष्यति ।
अनेन सर्वमेतदव्यवहारकगृहात् समानीतम्" । स आह-
"भोः कर्मन् मम कृत्यमेतत् । परिणत्तिः त्वदायत्ता" इति ।
अथ प्रभातसमये राजपुरुषो राजप्रसादजं वित्तम् आदाय
समायात उपभुक्तधनाय समर्पयामास । तद् दृष्ट्वा सोमिलकः
चिन्तयामास । “सञ्चयरहितोऽपि वरमेष उपभुक्तधनो न असो
सप्तधनः । उक्तव一

अग्निहोत्रफला वेशः शीलवित्तफलं श्रुत्तम् । रतिपुत्रफला दारा दत्तनुक्तफलं धनम् ॥ १५७ ॥

तद्विधाता मां दत्तभुक्तधनं करोतु, न कार्य्य मे गुप्तधनेन" । ततः सोमिलको दत्तभुक्तधनः सञ्जातः । अतोऽहं ब्रवीमि ।

"अर्थस्योपाजेनं कृत्वा नैव भोगं समश्नुते ।
अरण्यं महदासाद्य मूढः सोमिलको यथा ॥ १५८ ॥"

तद्भद्र हिरण्यक ! पर्व ज्ञात्वा धनविषये सन्तापो न कार्थः ।
अथ विद्यमानमपि धनं भोज्यवन्ध्यलया तत् अविद्यमानं मन्तव्यम् । उक्तञ्च-

"गृहमध्यनिखातेन धनेन धनिनो यदि ।
भषाम किं न तेनैव धनेन धनिनो वयम् ॥ १५९ ॥

उपार्जितानामर्थानां त्याग एवं द्दि रक्षणम् ।
तडागोदरसंस्थानां परीवाद्द इवाम्भसाम् ॥ १६० ॥

दातव्यं भोक्तव्यं धनविपये सञ्चयों न कर्तव्यः ।
पश्येह नधुकरीणां सचितमर्थ हरन्त्यन्ये ॥ १६१ ॥

औरमी-
दानं भोगो नाशस्तिस्त्रो गतयो भवन्ति बित्तरय ।
यो न ददाति न भुक्ते तस्य तृतीया गतिर्भवति ॥ १६२॥

एवं ज्ञात्वा विवेकिना न स्थित्यर्थ वित्तोपार्जनं कर्त्तव्यं यतो दुःखाय तत् । उक्तच-

धनादिकेषु न्द्यिन्ते ऽर मूर्खाः सुखाशयाः ।
तप्तश्रीष्मेण सेवन्ते रॉत्यार्थं ते हुताशनम् ॥ १६३ ॥

सर्पाः पिवन्ति पवनं न च दुर्वलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दैः फलैर्मुनिवरा गमयन्ति कालं सन्तोष एष पुरुषस्य परं निधानम् ॥ १६४ ॥

सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धाना मिलश्वेतश्च धावताम् ॥ १६५ ॥

पीयूपमिव सन्तोषं पिवतां निश्रुतिः परा ।
दुःखं निरन्तरं पुंसामसन्तोषवतां पुनः ॥ १६६ ॥

निरोधाच्चेतसोऽक्षाणि निरुद्धान्यखिलान्यपि ।
आच्छादिते रवौ मेघेराच्छन्नाः स्युर्गभस्तयः ॥ १६७ ॥

बाञ्छाविच्छेदनं प्राहुः स्वास्थ्यं शान्ता महर्षयः ।
वाञ्छा निवर्त्तते नायेंः पिपासेवाग्निसेवनैः ॥ १६८ ॥

अनिन्द्यमपि निन्दन्ति स्तुवन्त्यस्तुत्यमुचकैः ।
स्वापतेयकृते मर्स्याः किं किं नाम न कुर्वते ॥ १६९ ॥

धर्मार्थ यस्य वित्तहा तस्यापि न शुभावहा ।
प्रक्षालनाद्धि पंकस्थ दूरादस्पर्शनं बरम् ॥ १७० ।।

दानेन तुल्यो निधिरस्ति नान्यो लोभाच नान्योऽस्ति रिपुः पृथिव्याम् ।
विभूषणं शीलसमं न चान्यत् सन्तोषतुल्यं धनमस्ति नान्यत् ॥ १७१ ॥

दारिद्र्यस्य परा भूतिर्थन्मानद्रविणाल्पता ।
जरद्रवधनः शर्वस्तथापि परमेश्वरः ।। १७२ ।।

सकृत्कन्दुकपातेन पत्तत्यायः पतन्नपि ।
तथा पतति मूर्खस्तु सृत्पिण्डपत्तनं यथा ॥ १७३ ॥

एवं ज्ञात्वा भद्र ! त्वया सन्तोषः कायः " इति । मन्थः रकवचनमाकर्ण्य वायस आह- "मद्र ! मन्थरको यत् पर्व बदत्ति तत् त्वया वित्ते कर्तव्यम् । अथवा साधु इदसुच्यते-

सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।
अभियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १७४ ।।

अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह ।
त एव सुहदः प्रोक्ता अन्षे स्युर्नामधारकाः ॥ १७५ ।। "

अथ एवं जल्पतां तेषां चित्रांगो नाम हरिणो लुब्धकना- सितः तस्मिन् एव सरसि प्रविष्टः । अथ आयान्तं ससम्भ्रम- मवलोक्य लघुपतनको वृक्षमारुतः । हिरण्यको निकटवर्तिनं शरस्तम्बं प्रविष्टः । मन्थरकः सलिलाशयमास्थितः । अथ लघुपतनको सृगं सम्पक परिज्ञाय मन्थरकं उवाच, "पहि पहि सखे मन्थरक ! मृगोऽयं तृषात्तोंऽत्र समायातः सरसि प्रविष्टः । तस्य शब्दोऽयं न मानुषसम्प्रवः" इति । तच्छ्रुत्वा मन्थरको देशकालोचितमाह, "भो लघुपतनक! यथा अयं सृगो दृश्यले प्रभूलं उच्छाले उद्द्दन् उ‌द्घान्तदृष्टया पृष्ठतोऽ बलोकयति लन्न तृपाक्र्स एप जूनं लुब्धकासितः । तज्ज्ञाय- तानस्य पृष्ठे लुब्धका आगच्छन्ति न वा इति । उ

भयत्रस्तो नरः श्वासं प्रभूतं कुरुते मुहुः ।
दिशोऽवलोकयत्येव न स्वास्थ्यं व्रजति कचित् ।। १७६ ।।

तच्छ्रुत्वा चित्राङ्ग आहे, "भो मन्थरक ! ज्ञातं त्वया सम्यक् में श्रासकारणम् । अहं लुब्धकशर प्रहारादुद्धा रितः कृच्छ्रेण अब समायातः । मम यूयं तैः लुब्धकः व्यापादितं भविष्यति । तत् शरणागतस्य में दर्शय किचित् अगम्यं स्थानं लुब्धकानाम्" । तदाकर्ण्य मन्थरक आइ,- "भोः चित्राङ्ग श्रूयतां नीतिशाखम्-

द्वाबुपायाविह प्रोक्तो विमुक्तौ शचुदर्शने ।
हरतयोश्चालनादेको द्वितीयः पाद्वेगजः ॥ ?৩৫ ।।

तङ्गम्यतां शीघ्रं सघनं वनं, यावत् अद्यापि न आग-
छन्ति ते दुरात्मानो लुब्धकाः" । अत्रान्तरे लघुपतनः
सत्वरमभ्युपेत्य उबाच, "यो मन्थरक! गतास्ते लुब्धकाः
स्वगृहोन्मुखाः प्रचुरमांसपिण्डधारिणः । त्तत् विवाह !
त्वं विश्रब्धो वनात बहिर्भव" ततस्ते चत्वारोऽपि मित्रमा
बमाश्रितास्तस्मिन्सरसि मध्याह्नसमये वृक्षच्छायाया अध-
स्तात् सुभाषितगोष्ठीसुखननुभवन्तः सुखेन कालं नयन्ति ।
अथवा युक्तमेत्तदुच्यते-

सुभाषितरसास्वाद्दद्धरोमाञ्चकञ्चुकाः ।
विनापि संगमं स्त्रीणां सुधियः सुखमासते ॥ १७८ ॥

सुभाषितमयद्रव्यसंग्रहं न करोति यः ।
स तु प्रस्तावयज्ञेषु को प्रदास्यत्ति दक्षिणाम् ।। १७९ ।।

सकृदुक्तं न गृह्णाति स्वयं वा न करोति यः ।
यस्य सम्पुटिका नास्ति कुतस्तस्य सुभाषितम् ।। १८० ॥

सकृदुक्तं न गृह्णाति स्वयं वा न करोति यः ।
यस्य सम्पुटिका नास्ति कुतस्तस्य सुभाषितम् ।। १८० ॥

अथ एकस्मिन्त्रहाने गोष्ठीसमये चित्राङ्गी न आयातः । अथ ते व्याकुलीभूताः परस्परं जल्पितुं आरब्धाः- "अहो ! किमद्य सुहन्न समायातः ? किं सिंहादिभिः कापि व्यापा दितः । उत्त लुब्धकैः ! अथवा अनले प्रपतितो गत्र्ताविषमे वा नवतृणलौल्थादिति । अथवा साधु इदमुच्यते-

स्वगृहोद्यानगलेऽपि खिग्धैः पापं विशङ्कचते मोहात् ।
किमु दृष्टबह्वपायप्रतिभयकान्तारमध्यस्थे ॥ १८१ ॥"

अथ मन्थरको वायसमाह "मो लघुपतनक ! अहं हिर-
ण्यकक्ष तावद् द्वौ अपि अशक्तौ लस्य अन्वेषणं कर्तुं मन्दग
तित्वात् । तङ्गत्वा त्वं अरण्यं शोधय यदि कुत्रचित् तं
जीवन्तं पश्यसि" इति। तदाकर्ण्य लघुपतनको नातिदूरे याय-
यूमच्छति तावत् पल्वलतीरे चित्राङ्गः कूटपाशनियन्वितः
तिष्ठति । तं दृष्ट्वा शोकव्याक्कुलितमनाः तमवोचत्- "मद्र !
किमिदं !” चित्राङ्गोऽपि वायसमवलोक्य विशेषेण दुःखित-
मना बसूत्र । अथवा युक्तमेतत्-

अपि मन्दत्वमापन्नो नष्टो वापीष्टदर्शनात्।
प्रायेण प्राणिनां भूयो दुःखावेगोऽधिको भवेत् ॥ १८२ ॥

ततथ वाक्यावसाने चित्रांगो लघुपतनकमाह- "भो मित्र ! सञ्जातोऽयं तावन्मम मृत्युः । तत् युक्तं सम्पन्नं यदृ भवता सह में दर्शनं सञ्जात्तम् । उक्तव-

प्राणात्यये समुत्पन्ने यदि स्यान्मित्रदर्शनम् ।
तद्वाभ्यां सुखदं पश्चाज्जीवतोऽपि सुतस्य च ॥ १८३ ॥

तत् क्षन्तव्यं यन्मया प्रणयात् सुभाषितगोष्ठीषु अभिहि तम् । तथा हिरण्यकमन्थरको मम वाक्याद्वाच्यौ-

अज्ञानाज्ज्ञानतो वापि दुरुक्तं यदुदाहतम् ।
तत्क्षन्तव्यं युवाभ्यां में कृत्वा भीतिपरं मनः ॥ १८४ ॥"

तत् श्रुत्वा लघुपतनक आह- "भद्र ! न भेतव्यं अस्मः द्विधैर्मिचैर्विद्यमानैः, यावदहं द्रुततरं हिरण्यकं गृहीत्वा आगच्छामि । अपरं ये सत्पुरुषा भवन्ति ले व्यसने न व्याकु लत्वमुपयान्ति । उक्तञ्च-

सम्पदि यस्य न इषा विपाई विषादो रणे न भीरुत्वम् ।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ १८५॥"

एवमुक्का लघुपतनकः चित्राङ्गं आश्वास्य यत्र हिरण्यक मन्थरको तिष्ठतस्तत्र गत्वा सर्व चित्रांगपाशपतनं कथित- वान् । हिरण्यकश्च चित्रांङ्गपाशमोक्षणं प्रति कृतनिश्चयं पृष्ठ- मारोप्य भूयोऽपि सत्वरं चित्रांगसमीपे गतः । सोऽपिं मूषकमवलोक्य किञ्चिव जीविताशया संश्लिष्ट आह-

"आपन्नाशाय विबुधैः कर्त्तव्याः सुहदोऽमलाः।
न तरत्यापदं कश्चिद्योऽव भित्रविवर्जितः ॥ १८६ ॥"

हिरण्यक आहे, “भद्र ! त्वं तावत् नीतिशाखज्ञो दक्ष मतिः । तत् कथमच कूटपाशे पतितः स आहे, "मो न कालोऽयं विवादस्य । तन्न यावत् स पापात्मा शुध्धकः सम- भ्येति तावत् द्रुततरं कर्त्तय इमं मत्पादपाशम्" । तदाकर्ण्य विहस्य आह, हिरण्यकः किं मयि अपि समायाते लुब्धकात विभेषि । ततः शाखं प्रति महत्ती में विरक्तिः सम्पन्ना यद्भवद्विधा अपि नी शखविदः एनामवस्थां प्राप्नुवन्ति । तेन त्वां पृच्छामि" । स आह- "भद्र ! कर्मणा बुद्धिरपि हन्यते । उक्तख-

कृतान्तपाशबद्धानां दैवोपहतचेतसाम् ।
बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ॥ १८७ ॥

विधात्रा रचिता या सा ललाटेऽक्षरमालिका ।
न तां मार्जयितुं शक्ताः स्वबुद्धचाप्यतिपण्डिताः ॥१८८॥"

एवं तयोः प्रवदतोः सुहृद्वचसनसन्तप्तहृदयो मन्थरकः शनैः
शनैः तं प्रदेशमाजगाम । तं दृष्ट्वा लघुपतनको हिरण्यक
माह-, "अहो ! न शोभनमापतितं" । हिरण्यक आह-
"किं स लुब्धकः समायाति ?"। ल आह "आस्तां तावत्
लुब्धकवार्ता । एष मन्थरकः समागच्छति । तत् अनीतिः
अनुष्ठिता अनेन यतो वयमपि अस्थ कारणात् नूनं व्यापा-
दर्न यास्यामो यदि स पापात्मा लुब्धकः समागमिष्यति,
तदहं तावत् खमुत्पलिष्यामि । त्वं पुनर्बिलं प्रविश्य आ-
त्मानं रक्षयिष्यसि । चिचांगोऽपि वेगेन दिगन्तरं यास्यति ।
एष पुनर्जलचरः स्थले कथं भविष्यति इति व्याक्कुलोऽस्मि" ।
अचान्तरे प्राप्तोऽयं मन्वरकः । हिरण्यक आहे "भद्र ! न
युक्तं अनुष्ठितं भवता, यदन समायातः तद् भूयोऽपि द्रुत
तरं गम्यतां, यावत् असो लुब्धको न समायात्ति" । मन्थरक
आह-"भद्र ! किं करोभि ? न शक्नोमि तत्रस्थो मित्रव्यस
नाग्निदाहं सोतुम् । तेनाहमत्रागतः। अथवा साधु इदमुच्यते ।

दयितजनविप्रयोगो वित्तवियोगध केन सङ्ग्राः स्युः ।
यदि सुमहौषधकल्पो वयस्थजनसंगमो न स्यात् ॥१८९॥

वरं प्राणपरित्यागी न वियोमो भवादृशैः ।
प्राणा जन्मान्तरे भूयो न भवन्ति भवद्विधाः ॥ १९० ॥"

एवं तस्य प्रवदल आकर्णपूरितशरासनो लुब्धकोऽपि
उपागतः, तं दृष्ट्वा मूषकेण तस्य नायुपाशस्तत्क्षणाव ख-
ण्डितः । अत्रान्तरे चिांगः सत्वरं पृष्ठमवलोकयन् प्रधा-
वित्तः । लघुपतनको वृक्षमारूढः । हिरण्यकश्ध समीपवर्ति
बिलं प्रविष्टः, अथ असो लुब्धको सृगगमनात् विषण्णवदनो
व्यर्थश्रमः तं मन्थरर्क मन्दं मन्दं स्थलमध्ये गच्छन्तं दृष्टवान्
अचिन्तयञ्च । "यद्यपि कुरंगो धात्रा अपहृतः तथापि अर्थ
कूर्म आहारार्थ सम्पादितः । तदद्य अस्य आमिषेण ने कुरु-
म्वस्य आहारनिवृत्तिः भविष्याते" एवं विचिन्त्य तं दर्भः
संच्छाद्य धनुषि समारोप्य स्कन्धे कृत्वा गृहं प्रति प्रस्थितः,
अत्रान्तरे तं नीयमानमवलोक्य हिरण्यको दुःखाक्कुलः पर्य्य-
देवयत। "कष्टं भोः। सापतितम-

एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्थ ।
तावद्वितीयं समुपस्थितं मे छिद्रेण्वनी बहुलीभवन्ति ॥ १९१ ॥

तावदस्खलितं यावत्सुखं याति समे पथि ।
स्खलिते च समुत्पन्ने विषमख पदे पदे ।। १९२ ॥

यन्नस्रं सरलञ्चापि तञ्चापत्सु न सीदति ।
धनुर्मिचं कलचं च दुर्लभं शुद्धवंशजम् ॥ १९३ ॥

न मातरि न दारेषु न सौदर्ये न चात्मजे ।
विश्रम्भस्तादृशः पुंसां यादृमिचे निरन्तरे ॥ १९४ ॥

यदि तावत् कृतान्तेन मे धननाशो विहितः तन्मार्ग- श्रान्तस्य मे विश्रामभूतं मित्रं कस्मात् अपहृतम् ! अपरमपि मित्रं परं मन्थरकसमं न स्यात् । उक्तथ-

असम्पत्ती परो लाभो गुहास्य कथनं तथा ।
आपाद्वमोक्षणं चैव मित्रस्यैतत्फलचयम् ॥ १९५ ॥

तदस्य पधानान्यः सुड़त मे।तत् किं मम उपार अन- बरतं व्यसनशरैर्वपत्ति हन्त विधिः । थत आदौ ताय- द्वित्तनाश, ततः परिवारभ्रंशः, तत्तो देशत्यागः, ततो मित्रवियोग इति । अथवा स्वरूपमेतत् सर्वेषामेव जन्तूनां जीवितधर्मस्य । उक्तंच-

कायः सन्निहितापायः सम्पदः क्षणभंगुराः ।
समागमाः सापगमाः सर्वेषामेव देहिनाम् ॥ १९६ ॥

क्षते प्रहारा निपतन्त्यमीक्ष्णं धमक्षये दीव्यत्ति जाठराग्निः ।
आपत्सु वराणि समुल्लसन्ति छिद्रेश्वनर्धा बहुलीभवन्ति ॥ १९७ ॥

प्राप्ते भये परित्राणं प्रीतिविश्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १९८ ॥

अत्रान्तरे च आक्रन्दपरौ चित्रांगलघुपतनको सत्र एव समायातौ । अथ हिरण्यक आहे, "अहो ! किं बुथा प्रलपितेन । तद्यावदेष मन्थरको दृष्टिगोचरात् न नीयते तावदस्य मोक्षोपायश्चिन्त्यताम् । इति ।

व्यसनं प्राप्य यो मोहात्केवलं परिदेवयेत् ।
क्रन्दनं वर्द्धयत्येव तस्यान्तं नाधिगच्छति ॥ १९९ ॥"

केवलं व्यसनस्योक्तं भेषजं नयपण्डितैः ।
तस्योच्छेदसमारम्भो विषादपरिवर्जनम् ॥ २०० ॥

अतीतलाभस्य सुरक्षणार्थ भविष्यलाभस्य च संगमार्थम् ।

तच्छ्रुत्वा वायस आह, "भो ! यदि एव तत् क्रियतां
मद्वचः। एष चित्रांगोऽस्य मार्गे गत्वा किञ्चित् पल्व-
लमासाद्य तस्य तीरे निश्चेतनो भूत्वा पततु । अइ-
मपि अस्य शिरसि समारुह्य मन्दैः चंचुमहारैः शिर
उल्लेखयिष्यामि । येन असौ दुष्टलुब्धकोऽश्रुं मृतं मत्वा
मम चंचुप्रहरणप्रत्ययेन मन्थरकं भूमौ क्षिश्वा मृगाथ
परिधाविष्यति । अत्रान्तरे त्वया दर्भमयाणि पाशानि
खण्डनीयानि । येन असौ मन्थरको व्रततरं पल्वलं
प्रविशति" । चित्रांग आह, "भो ! भद्रोऽणं त्वया
दृष्टो मन्त्रः नूनं मन्थरकोऽयं मुक्तो मन्तव्य इति ।
उक्तच-

"सिद्धं वा यदि वासिद्धं चित्तोत्साही निषेदयेत् ।
प्रथमं सर्वजन्तूनां तत्प्राज्ञो वेत्ति नेतरः ॥ २०२ ॥

तत् एवं क्रियताम्" इति । तथा अनुष्ठिते स लुब्धकः तथा रब मार्गासन्नपल्वलतीरस्थं चित्राङ्गं वायससनाधमप- श्यत् । तं दृष्ट्वा हर्षितमना व्यचिन्तयत्। "नूनं पाशबन्धनवे दनया वराकोऽयं मृगः सावशेषजीवितः पारां चोटयित्वा कथमपि एलहूनान्तरं यावत् प्रविष्टः तावन्मृतः तद्रश्योऽयं मे कच्छपः सुयन्त्रितत्वात् । तदेनमपि तावगृह्णामि" इति । इति अवधार्थ कच्छपं भूलले प्रक्षिप्य मृगमुपाद्रवत् । एत- स्मिन्नन्तरे हिरण्यकेन वज्रोपमदंष्ट्राप्रहरणेन तद्दर्भवेष्टनं खण्डशः कृतम् । मन्थरकोऽपि तृणमध्याव निष्क्रम्य समी पवर्त्तिनं पल्वलं प्रविष्टः । चिचाङ्गोऽपि अप्राप्तस्यापि तस्य तले उत्थाय वाण्सेन सह पलायितः । एतस्मिन्नन्तरे विलक्षी विपादपरी लुब्धको निवृत्ती यावत् पश्यति तावत् कच्छपोऽ नः। सतब तब उपविश्य इमं श्लोकभ१ठव-

प्राप्तो बन्धनमप्ययं गुरुमुगस्तावत्वया में इतः सम्प्राप्तः कमतः स चापि नियतं नष्टस्तावादेशतः ।

क्षुत्क्षामोऽत्र बने भ्रमामि शिशुकैस्त्यक्तः समं भार्य्यया यच्चान्यन्न कृतं कृतान्त कुरु ते तचापि सह्यं मया ॥२०३॥"

एवं बहुविधं विलप्य स्वगृहं गतः। अथ तस्मिन्व्यार्षे दूरतरं गते सर्वेऽपि ते काककूर्ममृगमूषकाः परमानन्दमाजः परस्परमालिङ्गय पुनर्जातमिव आत्मानं मन्यमानाः तदेव सरः सम्प्राप्य महासुखेन सुभाषितकथागोष्ठीविनोदेन कालं नयन्ति स्म । एवं ज्ञात्वा विवेकिना मित्रसंग्रहः कार्यः । न च मित्रेण सह व्याजेन वर्तितव्यम् । इति । उक्तख यतः-

यो मित्राणि करोत्यत्र न कौटिल्येन वर्तते ।
तैः समं न पराभूति सम्मानोति कथञ्चन ॥ २०४ ॥

  अथ काकोलूकीयं तृतीयं तन्त्रम् ।

अथ इदमारभ्यते काकोलूकीयं नाम तृतीयं सम्बन् ।
तस्य अयमाद्यः लोकः-

न विश्वसेत्पूर्वविरोधितस्य शत्रोश्च मित्रत्वमुपागतस्य ।
दुग्धां गुहां पश्य उलूकपूर्णा काकप्रणीतेन हुताशनेन ॥१॥

तद्यथा अनुभूयते । अस्ति दाक्षिणात्ये जनपदे महिला- रोप्यं नाम नगरम् । तस्य समीपस्थः अनेकशाखासनाथोऽ तिघनतर पत्रच्छदो न्यग्रोधपादपोऽस्ति, तत्र च मेघवणों नाम वायसराजोऽनेककाकपरिवारः प्रतिवसति स्म । स तत्र विहितदुर्गरचनः सपरिजनः कालं नयति स्म । तथा अन्योऽ रिमर्दनो नाम उलूकराजोऽसंख्योट्कपरिवारों गिरिग्रहादु गर्गाश्रयः प्रतिवसति स्म । स च रात्री अभ्येत्य सदा एव तस्य न्यग्रोधस्य समन्तात् परिश्रमत्ति । अथ उलुकराजः पूर्वविरोधवशाद्यं कचिद्वायसं समासादयति तं व्यापाद्य गच्छति । एवं नित्याभिगमनात् शनैः शनैः तत् न्यग्रोधपाः दक्षदुर्ग तेन समन्तात् निर्वायसं कृतम् । अथवा भवत्येवम् । उक्तय

य उपेक्षेत शत्रुं स्वं प्रसरतं यदृच्छया ।
रोगं चालस्यसंयुक्तः स शनैस्तेन हन्यते ॥ २ ॥

जातमाचं न यः शचुं व्याधिञ्च प्रशमं नयेत् ।
अतिपुष्टाङ्गयुक्तोऽपि स पश्चात्तेन हुन्यते ॥ ३ ॥

अथ अन्येद्यः स वायसराजो सर्वान् बायससचिवानाहूय
प्रोवाच - "मी ! उत्कटः तावदस्माकं शत्रुः उद्यमसम्पन्नध
कालवशात् नित्यमेव निशागमे समेत्य अस्मत्पक्षकदनं करो
ति, तत् कथमस्य प्रतिविधानम् ! वयं तावद्राबी न पश्या
मः । न च तस्य दिवा दुर्ग विजानीमः येन गत्वा महामः।
तदन विषये किं युज्यते, सन्धिविग्रहयानासन संश्रयद्वैधीभाषा-
नामेकतमस्थ क्रियमाणस्य । तद्विचार्य्य शीघ्रं कथयन्तु
भवन्तः" अथ ते प्रोत्रुः- "युक्तमभिहितं देवेन यदा एष प्रश्नः
कुतः । उक्तच-

अपृष्टेनापि वक्तव्यं सचिवेनात्र किखन ।
पृष्टेन तु ऋतं पथ्यं वाच्यड प्रियमाप्रियम् ॥ ४ ॥

यो न पृष्ठो हितं ब्रूते परिणामे सुखावहम् ।
सुमन्त्री प्रियवक्ता च केवलं स रिपुः स्मृतः ॥ ५ ॥

तस्मादेकान्तमासाद्य कार्यो मन्त्रो महीपतेः ।
येन तस्य वयं कुमाँ निर्णयं कारणं तथा ॥ ६ ॥"

अथ स मेघवर्णः अन्वयागतोज्जीवि सञ्जीवि अनुजीवि- प्रजीवि-चिरञ्जीविनाम्नः पंच सचिवान् प्रत्येकं प्रष्टुमारब्धः । लच एतेषामादौ तावहुलीविनं पृष्टवान् "अद्र ! एवं स्थिते किं मन्यते भवान्?"। स आह "राजन् ! बलवला सह विग्रहो न कार्य्यः। यथा स चलवान् कालप्रहर्त्ता च । उक्तञ्च- यतः-

वलीयसे प्रणमतां काले प्रहरतामपि ।
सम्पदो नापगच्छन्ति प्रतीपमिव निखगाः ॥৩॥

वैसेही-
सन्त्याज्यो धार्मिकबाय्यों चातृसंघातवान्बली ।
अनेकविजयी चैव सन्येयः स रिपुर्भवेत् ॥ ८ ॥

सन्धिः काय्र्योऽप्यनाय्येंण विज्ञाय प्राणसंशयम् ।
आणैः संरक्षितैः सबै यतो भवति रक्षितम् ॥ ९ ॥

येन अनेकयुद्धविजयी स तेन विशेषात् सन्दधनीयः ।
उक्तञ्च-

अनेकयुद्धविजयी सम्धानं यस्य गच्छति ।
तत्मभावेण तस्याशु वशं गच्छन्त्यरातयः ॥ १० ॥

सन्धिमिच्छेत्समेनापि सन्दिग्धो विजयी युधि।
न हि सांशयिकं कुर्य्यादित्युवाच बृहस्पतिः ॥ ११ ॥

सन्दिग्धी विजयो युद्धे जनानामिह युध्यताम् ।
उपायचितयादूर्द्ध तस्माद्युद्धं समाचरेत् ॥ १२ ॥

असन्दधानो मानाथः समेनापि हतो भृशम् ।
आमकुम्ल इवान्येन करोत्युभयसंक्षयम् ॥ १३ ॥

समं शक्तिमता युद्धमशक्तस्य हि मृत्यवे ।
दृषत्कुम्भं यथा भित्त्वा तावत्तिष्ठति शक्तिमान् ॥ १४ ॥

भूमिर्मित्रं हिरण्यं वा विग्रहस्य फलत्रयम् । -
नास्त्येकमपि ययेषां विग्रहं न समाचरेत् ॥ १५ ॥

खनत्रानुविलं सिंहः पाषाणशकलाकुलम् ।
प्राप्नोति नखभङ्गं वा फलं वा भूषको अवेत् ॥ १६ ॥

तस्मान्न स्थात्फलं यत्र दुष्टं सुद्धन्तु केवलम् ।
न तत्स्वयं समुत्पाद्यं कर्तव्यं न कथञ्चन ॥ १७॥

बलीयसा समाक्रान्तो बैलसीं वृत्तिमाचरेत् ।
वाञ्छन्नभ्रंशिनी लक्ष्मी न मौजनीं कदाचन ॥ १८ ॥

कुर्वन्हि बेलसीं वृतिं प्राप्नोति महतीं श्रियन् ।
भुजङ्गवृत्तिमापन्नो वधमर्हति केवलम् ॥ १९ ॥

कौर्म संकोचमास्थाय प्रहारानपि मर्षयेत् ।
काले काले च मतिमानुत्तिष्ठेत्कृष्णसर्पयत् ॥ २० ॥

आगतं विग्रहं मत्वा सुसास्रा प्रशमं नयेत ।
विजयस्य ह्यनित्यत्वाद्रमसञ्च समुत्सृजेत् ॥ २१ ॥

बलिना सह योद्धव्यमिति नास्ति निदर्शनम् ।
प्रतिवातं न हि घनः कदाचिदुपसर्पत्ति ॥ २२ ॥"

एवमुञ्जीवी साममन्त्रं सन्धिकारं कुप्तवान् । अथ तच्छ्रुत्वा सञ्जीविनमाह, "भद्र ! तब अभिप्रायमपि श्रोतुमिच्छामि" । स आह, "देव ! न मम एलव प्रतिभाति यच्छत्रुणा सह सन्धिः क्रियते । उक्तञ्च यतः-


शत्रुणा न हि सन्ध्यात्सुश्लिष्टेनापि सन्धिना ।
सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ २३ ॥

अपरं च स क्रूरोऽत्यन्तलुब्धो धर्मरहितः ।
तत् त्वया विशेषात् न सन्धेयः । उक्तञ्च यतः-

सत्यधर्मविद्दीनेन न सन्दध्यात्कथञ्चन ।
सुसन्धितोऽप्यसाधुत्वादचिराद्याति विक्रियाम् ॥ २४ ॥

तस्मात् तेन सह योद्धव्यमिति मे मतिः । उक्तञ्च यतः-

क्रूरो लुब्धोऽलसोऽसत्यः प्रमादी भीरुर स्थिरः ।
मूढो युद्धावमन्ता च सुखोच्छेद्यो भवेद्रिपुः ॥ २५ ॥

अपरं तेन पराभूता वयम् । तद्यदि सन्धानकीर्त्तनं कार प्यामः स भूयोऽत्यन्तं कोपं करिष्यति । उक्कच-

चतुर्योपायसाध्ये तु रिपो सान्त्वमपक्रिया।
स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिचिंचति ।। २६ ।।

सामवादाः सकोपस्य शत्रोः प्रत्युत दीपकाः ।
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ २७ ॥

यदेव एतद्वदति रिपुर्बलवान् तदप्यकारणम् । उक्तच यतः-

सोत्साद्दाक्तिसम्पन्नो हन्याच्छतुं लघुर्गुरुम् ।
यथा कण्ठीरवो नागे सुसाम्राज्यं प्रपद्यते ॥ २८ ॥

मायया शत्रवो बच्या अवव्याः स्युर्बलेन ये।
यथा श्रीरूपमास्थाय हतो भीमेन कीचकः ॥ २९ ॥

मृत्योरिवोअदण्डस्य राज्ञो यान्ति वशं द्विषः ।
शप्पतुल्यं हि मन्यन्ते दयालुं रिपवो नृपम् ॥ ३० ॥

न याति शमनं यस्य तेजस्तेजस्वितेजसा ।
वृथा जातेन किं तेन मातुयौवनहारिणा ॥ ३१ ॥

या लक्ष्मीर्नानुलिप्तांगी वैरिशोणितकुंकुमैः ।
कान्तापि मनसः श्रीतिं न सा धत्ते मनस्विनाम् ।। ३२ ।।

रिपुरक्तेन संसिक्तारिख्खीनेत्राम्बुभिस्तथा ।
न भूमिर्यस्य भूपस्य का श्लाघा तस्य जीवने ॥ ३३ ॥"

एवं सजीधी विग्रहमन्त्रं विज्ञापयामास । अथ तच्छ्रुत्वा अनुजीविनमपृच्छत्- “नन्द्र ! त्यमपि स्वाभिप्रायं निवेदद्य" । सोऽब्रवीत "देव ! इष्टः स बलाधिको निर्मर्य्यादश्च तत् तेन सह सन्धिविग्रहौ न युक्तों केवलं यानमई स्यातांउक्तथ-

बलोत्कटेन दुष्टेन मर्थ्यादारहितेन च ।
न सन्धिविग्रहो नैव विना यानं प्रशस्यते ॥ ३४ ॥

द्विधाकारं भवेद्यानं अयवस्तप्ररक्षणम् ।
एकमन्यजिगीषोश्च यात्रालक्षणमुच्यते ॥ ३५ ॥

द्विधाकारं भवेद्यानं अयवस्तप्ररक्षणम् ।
एकमन्यजिगीषोश्च यात्रालक्षणमुच्यते ॥ ३५ ॥

कार्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते ।
यानमुत्कृष्टवीर्य्यस्य राज्नुदेशे न चान्यदा ॥ ३६ ॥

अवस्कन्दप्रदानस्य सर्वे कालाः प्रकीर्त्तिताः ।
-

स्वस्थानं सुदृढं कृत्वा शूरेश्राप्तेर्महाबलेः ।।
परदेशं ततो गच्छेत्प्रणिधिव्याप्तममतः ॥ ३८॥

अज्ञातविविधासारतोयशस्यो व्रजेत्तु यः ।
परराष्ट्र स नो भूयः स्वराष्ट्रमाधिगच्छति ॥ ३९ ॥

न विग्रहं न सन्धानं बलिना तेन पापिना ।
का蚁लाभमपेक्ष्यापसरणं क्रियते बुधैः ॥ ४० ॥

यदपसरति मेषः कारणं तत्मद्दतुं मृगपतिरपि कोपात्संकुचत्युत्पत्तिष्णुः ।
हृदयविहितवैरा गृहमन्त्रोपचाराः किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥ ४१ ॥

बलवन्तं रिपुं दृष्ट्वा देशत्यागं करोति यः।
युधिष्ठिर इवाप्नोति पुनर्जीवृन्स मेदिनीम् ॥ ४२ ॥

युद्धयतेऽहंकृतिं कृत्वा दुर्वलो यो बलीयसा ।
स तस्य वाञ्छितं कुर्य्यादात्मनव्व कुलक्षयम् ॥ ४३ ॥

तद्वलवताभियुक्तस्य अपसरणसमथोऽयं न सन्धेर्विम- इस्य च । एवमनुजीविमन्त्रोऽपसरणस्य" । अथ तस्य वाक्यं समाकर्ण्य प्रजीविनमाह- "भद्र ! त्वमपि आ- त्मनोऽभिप्रायं वद् ?"। साऽब्रवीत्, "देव! मम सन्धि विग्रह्यानानि त्रीणि अपि न प्रतिभान्ति विशेषतश्च आसनं प्रतिभाति।" उक्तञ्च यतः-

नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति ।
स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥ ४४ ॥

अभियुक्तो बलवता दुर्गे तिष्ठेत्प्रयत्नवान् ।
तत्रस्थः सुहदाह्रानं प्रकुर्वीतात्ममुक्तये ॥ ४५ ॥

यो रिपोरागमं श्रुत्वा भयसन्त्रस्तमानसः ।
स्वस्थानं सन्त्यजेत्तत्र न स भूयो वसेन्नरः ।। ४६ ।।

दंष्ट्राविरहितः सर्पों मदहीनो यथा गजः ।
स्थानहीनस्तथा राजा गम्यः स्यात्सर्वजन्तुषु ॥ ४७ ॥

निजस्थानस्थितोऽप्येकः शतं योद्धं सहेन्नरः ।
शक्तानामपि शचूणां तस्मात्स्थानं न सन्त्यजेत् ॥ ४८ ॥

तस्माडुर्ग दृढं कृत्वा सुमटासारसंयुतम् ।
प्राकारपरिखायुक्तं शखादिभिरलंकृत्तम् ॥ ४९ ॥

बलिनापि न बध्यन्ते लघवोऽप्येकसंश्रयाः ।
विपक्षेणापि मरुता यथैकस्थानवीरुधः ॥ ५१ ॥

महानप्येकजो वृक्षो बलवान्सुमतिष्ठितः ।
प्रसह्य इव वातेन शक्यो धर्षयितुं यतः ॥ ५२ ॥

अथ ये संहता वृक्षाः सर्वतः सुप्रतिष्ठिताः ।
न ते शीघ्रण वातेन हन्यन्ते ह्येकसंश्रयात् ॥ ५३ ॥

एवं मनुष्यमेकं च शौर्षेणापि समन्विलम् ।
शक्यं द्विषन्तो मन्यन्ते हिंसन्ति च ततः परम् ।। ५४ ।।

एवं प्रजीविमन्त्र इदमासनसंज्ञकम्" । एत्समाकर्ण्य चि- रञ्जीषिनं माह, “भद्र ! त्वमपि स्वाभिप्रायं वदी" । सोऽब्र वीत "देव ! पाड्गुण्यमध्ये मम संश्रयः सम्यक् प्रतिभाति । नत् तस्य' अनुष्ठानं कार्य्यम् । उक्तय-

असहायः समर्थोऽपि तेजस्वी किं करिष्यति ।
निर्वाते ज्वलितो बह्निः स्वयमेव प्रशाम्यति ॥ ५५ ॥

सङ्गतिः श्रेयसी पुंसां स्वपक्षे च विशेषतः ।
तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥ ५६ ॥

एवं प्रजीविमन्त्र इदमासनसंज्ञकम्" । एत्समाकर्ण्य चि रञ्जीषिनं माह, "अद्र ! त्वमपि स्वाभिप्रायं वद?" । सोऽब्र बीत "देव ! पाड्गुण्यमध्ये मम संश्रयः सम्पकू प्रतिभाति । नत् तस्य अनुष्ठानं कार्य्यम् । उक्तव-

असहायः समर्थोऽपि तेजस्वी किं करिष्यति ।
निर्वाते ज्वलितो बह्निः स्वयमेव प्रशाम्यति ॥ ५५॥

सङ्गतिः श्रेयसी पुंसां स्वपक्षे च विशेषतः ।
तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥ ५६ ॥

वचैव स्थितेन त्वया कश्चित् समर्थः समाश्रयणीयः । यो विपत्मप्तीकारं करोति । यदि पुनस्त्वं स्वस्थानं त्यक्ता अन्यत्र यास्यति, तत् कोऽपि ते वाङ्मात्रेणापि सहायत्यं न कारप्यति । उक्तञ्च यतः-

वनानि दद्दतो वहेः सखा भवति मारुतः ।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥ ५७ ॥

अथवा न एतत् एकान्तं यद्धलिनमेकं समाश्रयेत् ।
लधूनामधि संश्रयो रक्षाये एव भवति । उक्तञ्च यत्तः-

संघातवान्यथा वेणुर्निबिडो वेणुनिश्रुतः ।
न शक्यः स समुच्छेत्तुं दुर्बलोऽपि तथा नृपः ॥ ५८ ॥

महाजनस्य सम्पर्कः कस्य नोन्नतिकारकः ।
पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ॥ ५९ ॥

तदेवं संश्रयं विना न कश्वित् प्रतीकारो भवति । तस्मात् संश्रयः कार्य्य इति मेऽभिप्रायः। एवं चिरञ्जी विमन्त्रः” । अथ एवमभिहिते स मेघवर्णो राना चिर-

न्तनं पितृसाचवं दीर्घायुषं सकलनीतिशास्त्रपारङ्गतं स्थिरजीविनामानं प्रणम्य प्रोवाच - "लात! यत् पत्ते मयाः पृष्टाः सचिवाः तावदन स्थितस्यापि तथ परी क्षार्थ, येन त्वं सकलं श्रुत्वा यदुचितं तन्मे समादिशसि । तत् यद्युक्तं भवति तत्समाद्देश्यम्" । स आह- "बत्स! संवैरपि एतैर्नीतिशास्त्राश्रयमुक्तं सचिवैः । तदुपयुज्यते स्वकालोचितं सर्वमेव, परमेष द्वैधीभावस्य कालः।

अविश्वासं सदा तिष्ठेत्सन्धिमा विग्रहेण च ।
द्वैधीभावं समाश्रित्य नैव शत्रों बलीयास ॥ ६० ॥

तच्छन्तुं विश्वास्य अविश्वस्तेलोंमें दर्शयाद्भः सुखेन उच्छि छते रिपुः । उक्तञ्च-

उच्छेद्यमपि विद्वांसो वर्द्धयन्त्यरिमेकदा ।
गुडेन बद्धितः श्लेष्मा सुखं वृद्धचा निपात्यते ॥ ६१ ॥

खीणां शत्रोः कुमित्रस्य पण्यस्त्रीणां विशेषतः ।
यो भवेदेकभावेन न स जीवात मानवः ॥ ६२ ॥

कृत्यं देवद्विजातीनामात्मनश्च गुरोस्तथा ।
एकभावेन कत्र्तव्यं शेषं द्वैधं समाश्रितम् ॥ ६३ ॥

एको भावः सदा शस्तो यतीनां भावितात्मनाम् ।
खीलुञ्धानां न लोकानां विशेषेण महीभृताम् ॥ ६४ ॥

तद्वैधीमायं संश्रितस्थ तव स्वस्थाने वासो भविष्यति लोभात्रयाच शत्रुमुचाटायष्यसि । अपरं यदि किचित् छिद्रं तस्य पश्यास तङ्गत्या व्यापादयिष्यसि" मेघवर्ण आइ-"तात' मया सोऽविदितसंश्रयः, तत् कथं तस्य छिद्रं ज्ञास्यामि" । स्थिरजाबी आह "वत्स न केवलं स्यानं छिद्राण्यपि तस्य प्रकटीकरिष्यामि प्रणि- विभिः । उक्तच-

तद्वैधीमायं संश्रितस्थ तव स्वस्थाने वासो भविष्यति लोभात्रयाच शत्रुमुचाटायष्यसि । अपरं यदि किचित् छिद्रं तस्य पश्यास तङ्गत्या व्यापादयिष्यसि" मेघवर्ण आइ-"तात' मया सोऽविदितसंश्रयः, तत् कथं तस्य छिद्रं ज्ञास्यामि" । स्थिरजाबी आह "वत्स न केवलं स्यानं छिद्राण्यपि तस्य प्रकटीकरिष्यामि प्रणि- विभिः । उक्तच-

गावो गन्धेन पश्यन्ति बेदैः पश्यान्त वै द्विजाः।
चारैः पश्यन्ति राजानश्चक्षुभ्यामितरे जनाः ॥ ६५ ॥

यस्तीर्थानि निजे पक्ष परपले विशेषतः ।
गुप्तधारेनृपो बोत्त न स दुर्गतिमाप्नुयात् ॥ ६६ ॥

मेघवर्ण आह- "तात ! कानि तीर्थानि उच्यन्ते कति संख्यानि च, कीदृशाः गुप्तचराः, तत्सबै निवेद्यताम्" इति । स आइ- "अब विषये भगवता नारदेन यु- धिष्ठिरः प्रोक्तः। यच्छनुपक्षेऽष्टादशतीर्थानि स्वपक्षे पञ्च- दश। त्रिभिः त्रिभिः गुप्तचरैस्तानि ज्ञेयानि । तैः ज्ञातैः स्वपक्षः परपक्षञ्च वश्यो भवति । उक्तव नारदेन युधि शिं प्रति-

कचिदष्टादशान्येषु स्वपक्षे दशपंच च ।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ ६७ ॥

तीर्थशब्देन अयुक्तकर्माभिधीयते तथादि तेषां कुत्सितं भष ति तत्स्वामिनोऽभिघाताय भवति । प्रधानं अयति तद्दृद्धये 'स्यादिति । तद्यथा-मन्त्री पुरोहितः सेनापतिर्युवराजो दौवा- रिकोऽन्तर्वासिकः प्रशासकः समाहर्तृसन्निधातृमदेष्टज्ञापकाः साधनाध्यक्षो गजाध्यक्षः कोशाध्यक्षो दुर्गपालकर पालसी मापालप्रोत्कटनृत्याः एां भेदेन द्राक् रिपुः साच्यते स्वपक्षे च देवी जननी कंचुकी मालिकः शय्यापालकः स्पर्शाध्यक्षा सांवत्सरिको निषग्जलषाहकः ताम्बूलवादकः आचायाँऽ ङ्गरक्षकः स्थानचिन्तकः छत्रधरो विलासिनी एषां वैरद्वारेण स्वपक्षे विधानः । तथा च-

वैद्यसांवत्सरिकाचार्याः स्वपक्षेऽधिकृताब्बराः ।
यथाहितुण्डिकोन्मत्ताः सर्व जामन्ति शत्रुषु ॥ ६८ ॥

एवं मन्त्रिवाक्यमाकर्ण्य अत्रान्तरे मेघवर्ण आह, “तात! अथ किं निमित्तमेवंविधं प्राणान्तिकं सदैव वायसोलुकानां वैरम् !" । स आइ, "बत्स! कदाचित् हंसशुकबककोकि लचातकोदकमयूरकपोतपारावतविष्किरमभृतयः सर्वेऽपि पक्षिणः समेत्य सोद्वेगं मन्त्रयितुमारब्धाः । "अहो ! अस्माकं तावदैनतेयो राजा स च वासुदेवभक्तः न कामपि चिन्तामस्माकं करोति । तत् किं तेन वृया स्वाभिना यो लुब्धकपाशैः नित्यं निबध्यमानानां न रक्षां विधत्ते । उक्तञ्च-

यो न रक्षति विवस्तान्पीड्यमानान्नरैः सदा ।
जन्नून्पार्थिवरूपेण स कृतान्तो न संशयः ॥ ७० ।।

यदि न स्यान्नरपत्तिः सम्यनेता ततः प्रजाः ।
अकर्णधारा जलधौ विप्पुबेतेह मौरिव ॥ ७१ ॥

पडिमान्पुरुपो जह्याद्भिन्नां नावमिवार्णवे । अप्रवक्तारमाचार्थमनधीयानमुत्विजम् ॥ ७२ ॥ अरक्षितारं राजानं भार्य्या चाप्रियवादिनीम् । आमकामं च गोपालं वनकामं च नापितम् ।। ७३ ।।

तत् सचिन्त्य अन्यः कश्चित् राजा विहङ्गमानां क्रियता-
म्" इनि । अथ तैः भद्राकारमुल्कमवलोक्य सबैरभिहि-
तम् । "यत् एष उल्लूको राजा अस्माकं भविष्यति तदानीय-
न्तां नृपाभिषेकसम्वन्धिनः सम्भाराः" इति । अथ साधिते
विविधतीथोंदके, प्रगुणीकृतेऽष्टोत्तरशतमूलिकासंघाले, मदसे
सिंहासने, वर्त्तिते सप्तद्वीपसमुद्रभूधर विचित्रे धरित्रीमण्डले,
प्रसारिते व्याघ्रचर्माण, आपूरितेषु हेमकुम्नेषु दीपेषु वाद्येषु
च सज्जीकृतेषु दर्पणादिषु माङ्गल्यवस्तुषु, पठत्सु बन्दिमुख्येषु,
वेदोच्चारणपरेषु समुदितमुखेषु ब्राह्मणेषु, गीतपरे युवतीजने,
आनीतायामग्रमहिष्यां कृकालिकायामुलूकोऽभिषेकार्थ
यावत् सिंहासने उपविशति तावत् कुतोऽपि वायसः समा-
यातः । सोऽचिन्तयत, "अहो ! किमेष सकलप क्षिसमागमो
महोत्सवश्च । अथ ते पक्षिणः तं दृष्ट्वा मिथः प्रोचुः "पक्षि-
णां मध्ये वायसः चतुरः श्रूयते । उक्तञ्च-

अथ वायसः समेत्य तानाइ, "अहो ! किं महाजनस मागमोऽयं परममहोत्सव" । ते मोचुः "भो ! नास्ति कश्चिद्विरुङ्गनानां राजा । तदस्य उल्कस्य विहङ्गराज्याभि चेको निरूपितस्तिष्ठति समस्तपक्षिभिः । तत् त्वमपि स्व मतं देद्दि, मस्तावे समागतोऽति" । अथ असो काको विहस्य आह "अहो ! न युक्तमेतत् यन्मयूरहंसकोकिलच- क्रवाकशुककारण्डबहारीलसारसादिषु पक्षिप्रधानेषु विद्य मानेषु दिवान्धस्य अस्य करालवक्रस्य अभिषेकः क्रियते ।
सन्न एतत् मम मतम् । यतः

वक्रनासं सुजिल्लाक्षं क्रूरमप्रियदर्शनम् ।
अक्क्रुद्धस्येदृशं वक्तं भवेत्क्नुद्धस्य कीदृशम् ॥ ७६ ॥

स्वभावौद्रमत्युत्रं क्रूरमप्रियवादिनम् ।
उदकं नृपतिं कृत्या का नः सिद्धिर्भविष्यत्ति ।। ७७ ।।

- अपरं वैनतेये स्वामिनि स्थिते किमेष दिवान्धः क्रियते राजा, तत् यद्यपि गुणवान् भवति तथापि एकस्मिन् स्वा मिनि स्थिते नान्यो भूषः प्रशस्यते ।

एक एव हितार्थाय तेजस्वी पार्थिवो भुवः ।
युगान्त इव भास्वन्तो बहवोऽव विपत्तये ॥ ७८ ॥

तत् तस्य नास्तापि सूर्य परेषामगम्या भविष्यथ । उक्तव-

गुरूणां नाममात्रेऽपि गृहीते स्वामिसम्भवे ।
इष्टार्ना पुरतः क्षेमं तत्क्षणादेव जायते ।। ७९ ।।

व्यपदेशेन महतां सिद्धिः सञ्जायते परा ।
शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥ ८० ॥"


कथा १.
कस्मिश्चित् बने चतुर्दन्तो नाम महागजो यूथाचिषः प्रतिवसति स्म । तत्र कदाचित् महती अनावृष्टिः सञ्जाता प्रभूतवर्षाणि यावत् । तया तडागदपल्वलसरांसि शोषमु पगतानि । अथ तैः समस्तगजैः स गजराजः प्रोक्तः "देव! पिपासाक्कुला गजकलभा मृतप्राया अपरे मृताथ । तत् अन्विष्यतां कश्चित् जलाशयो यत्र जलपानेन स्वस्थर्ता व्रजन्ति" । ततधिरं ध्यात्वा तेन अभिहितम्-"अस्ति महान् हदो विविक्ते प्रदेश स्थलमध्यगतः पातालगङ्गाजलेन सदैव पूर्णः । तत् तत्र गम्यताम्" इति । तथानुष्ठित पञ्चरा चमुपसर्पद्धिः समासादिनः तैः स हृदः । तत्र स्वेच्छया जलमवगाह्य अस्तमनवेलायां निष्क्रान्तास्तस्य च हृदस्य समन्तात् शशकविला असंख्याः सुकोमलभूमौ तिष्ठन्ति । तेऽपि समस्तैरपि तैर्गजैरितस्ततो भ्रमद्भिः परिभग्नाः। बहवः शशका अन्नपादशिरोत्रोषा विहिताः केचिन्मृताः केचिजी वशेषा जाताः । अथ गते तस्मिन् गजयूथे शशकाः सोद्वेगा मजपादक्षुण्णसमावासाः केचिद्भनपादा अन्ये जर्जरितकले

वरा रुधिराप्लुता अन्ये हतशिशवो बाष्पपिहितलोचनाः समेत्य मिथो मन्त्रं चक्रुः । "अहो ! विनष्टा वयम्, नित्य मेव एतङ्गजयूथमागमिष्यति यतो नान्यत्र जलमस्ति । तव सर्वेषां नाशो भविष्यत्ति । उक्तञ्च-

स्पृशन्नपि गजो हन्ति जिव्रन्नपि भुजङ्गमः ।
इसन्नपि नृपो इन्ति मानयन्नपि दुर्जनः ॥ ८१ ॥

ताचन्त्यता कोचदुपाचः, तत्रेकः प्रावाच "गम्यता
देशत्यागेन, किमन्यत, उक्तञ्च मनुना व्यासेन च-

त्यजेदेकं कुलस्यार्थे ग्रामस्यायें कुलं त्यजेत् ।
आमं जनपदस्यार्थे आत्मार्थ पृथिवीं त्यजेत् ॥ ८२ ॥

क्षेम्यां शस्यप्रदां नित्यं पशुवृद्धिकरीमपि ।
परित्यजेन्नृपो भूभिमात्मार्थमविचारयन् ॥ ८३ ॥

आपर्थे धनं रक्षेदारान्रक्षेद्धनेरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ८४ ॥

ततश्च अन्ये प्रोचुः -" भोः ! पितृपैतामहं स्थानं न शक्यते सहसा त्यक्तुम् । तत् क्रियतां तेषां कृते काचित् विभीषिका यत् कथमपि दैवात् न समायान्ति । उक्तञ्च-

निर्विषेणापि सर्पण कर्तव्या महती फणा ।
विषं भवतु मा वास्तु फणाटोपो भयङ्करः ॥ ८५ ॥"

अथ अन्ये प्रोचुः-" यदि एवं ततः तेषां महद्विभीषिका स्थानमस्ति येन न आगमिष्यन्ति । सा च चतुरदूतायत्ता विभीषिका । यतो विजयदत्तो नाम राजा अस्मत्स्वामी शशकः चन्द्रबण्डले निवसति तत् प्रेष्यतां कश्चित् मिथ्या दूतो युथाधिपसकाशं यत् " चन्द्रस्त्वामत्र हृदे आगच्छतं निषेधयति यत्तोऽस्मत्परिग्रहोऽस्य समन्ताद्वसत्ति" एवमभि-

हिले श्रद्धेयवचनात् कदाचिभिवर्तते । अथ अन्ये प्रोचुः- " यदि एवं तदस्ति लम्बकर्णो नाम शशकः । स च वचन- रचनाचतुरो दूतकर्मज्ञः । स तत्र प्रेष्यताम् इति । उक्तञ्च-

साकारो निःस्पृहो वाग्मी नानाशश्वविचक्षणः ।
परचित्तावमन्ता च राज्ञो दूतः स इष्यते ॥ ८६ ॥

यो मूर्ख लौल्यसम्पन्न राजद्वारिकमाचरेत् ।
मिथ्यावादं विशेषेण तस्य कार्धे न सिद्धयति ॥ ८७ ॥

तदन्विष्यतां यदि अस्माद्व्यसनादात्मनां सुनिर्मुक्तिः” । अथ अन्ये प्रोचुः, "अहो ! युक्तमेतत् । न अन्यः कबिदु पायोऽस्माकं जीवितस्य, तथा एव क्रियताम् । अथ लम्बक ों गजयूधाधिपसमीपे निरूपितो गतब । तथानुष्ठिते लम्ब कर्णोऽपि गजमार्गमासाद्य अगम्यं स्थलमारुह्य तं गजमुवाच - "भो भो दृष्ट गज ! किमेवं लीलया निःशङ्कतया अत्र चन्द्र- हदे आगच्छसि। तन्त्र आगन्तव्यं निवर्ण्यताम्" इति। तदाकर्ण्य विस्मितमना गज आह" भोः ! कस्त्वम् !” स आह-

अहं लम्बकर्णो नाम शशकः चन्द्रमण्डले वसामि । साम्प्रतं भगवता चन्द्रमसा तव पार्श्वे प्रहितो दूतो जानाति एव भवान्, यथार्थवादिनों दूतस्य न दोषः करणीयः दूतमुखाः हि राजानः सर्व एव, उक्तञ्च-

उद्यतेष्वपि शस्त्रेषु बन्धुवर्गवधेष्वपि ।
परुषाण्यपि जल्पन्तो वध्या दूता न भूभुजा ॥ ८८ ॥"

तत् श्रुत्वा स आह- "भोः शशक ! तत्कथय भगवतश्चन्द्र- मसः सन्देशं, येन सत्वरं क्रियते । स आह- "भवता अती- तदिवसे यूथेन सह आमच्छता प्रभूताः शशका निपातिताः। तत् किं न वेत्ति भवान्, यत् मम परिग्रहोऽयम् ? तद्यदि जीवितेन ते प्रयोजनं तदा केनापि प्रयोजनेन अत्र हुदे न आगन्तव्यमिति सन्देशः। गज आह- "अथ व वर्त्तने भग- वान् स्वामी चन्द्रः । स आह "अब हुवे साम्प्रतं शशकानां भवद्यूथनथितानां इतशेषाणां समाश्वासनाय समायातः तिष्ठति । अहं पुनः तत्रशन्तिकं प्रेषितः । गज आह-"यदि एवं तद्दर्शय में तं स्वामिनं येन प्रणम्य अन्यत्र गच्छामि".

शशक आहे, “भो ! आगच्छ मया सह एकाकी येन दर्शयामि" । तथानुष्ठिते शशको निशासमये तं गजं हृदतीरे नीत्वा जलमध्ये स्थितं चन्द्रविम्वमदर्शयत् । आह च, भो ! एष नः स्वामी जलमध्ये समाधिस्थः तिष्ठति तत् निभृतं प्रणम्य सत्वरं व्रजेति, नोचेत् समाधिमङ्गाद्भूयोऽपि प्रभूतं कोपं करिष्यति" । अथ गजोऽपि त्रस्तमनाः तं प्रणम्य पुन- रनागमनाय प्रस्थितः । शशकाश्च तद्दिनात् आरभ्य सपरि - वाराः सुखेन स्वेषु स्थानेषु तिष्ठन्ति स्म । अतोऽहंब्रवीमि -

व्यपदेशेन महतां सिद्धिः सञ्जायते परा।
शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥ ८९ ॥

अकृतज्ञं कापुरुषं व्यसनिनमलसं तथा सदा क्षुद्रम् ।
पृष्ठमलपनशीलं स्वामित्वे नाभियोजयेत्जातु ॥ ९० ॥

- क्षुद्रमर्थपतिं प्राप्य न्यायान्वेषणतत्परौ ।
उभावपि क्षयं प्राप्ता पुरा शशकपिञ्जलो ॥ ९१ ॥"

कथा २.
कस्मिश्चिद्वृक्षे पुरा अहं अवसम् । तत्र अधस्तात् कोटरे कपिञ्जलो नाम चटकः प्रतिवसाप्ति स्म। अथ सदैव अस्तम- नवेलायामागतयोः द्वयोः अनेकसुभाषितगोष्ठचा देवर्षित्र ह्मर्षिराजर्षिपुराणचरितकीर्त्तनेन च पर्यटनदृष्टानेककौतूह लप्रकथनेन च परमसुखमनुभवतोः कालो व्रजति । अथ कदाचित् कपिञ्जलः प्राणयात्रार्थमन्यैः चटकैः सह अन्यं पक्कशालिमार्य देशं गतः । ततो यावत् निशासमयेऽपि न आयातः ताबदहं सोद्वेगमनाः तद्वियोगदुःखितः चिन्तितः वान् । "अहो ! किमद्य कपिञ्जलो न आयातः । किं केनापि पाशेन बद्धः । उत्ताहो स्वित् केनापि व्यापादितः । सर्वथा यदि कुशलो भवति तन्मां विना न तिष्ठति" । एवं मे चि न्तयतो बहूनि अद्दानि व्यतिक्रान्तानि । ततश्च तत्र कोटरे कदाचित् शीघ्रगो नाम शशकोऽस्तमनवेलायामागत्य प्रविष्टः। मया अपि कपिञ्जलनिराशत्वेन न निवारितः । अब

अन्धीस्मन्नहनि कपिञ्जलः शालिमक्षणादतीष पीवरततुः स्वमाश्रयं स्मृत्वा भूयोऽपि तत्रैव समायातः । अथवा साधु इदमुच्यते-

न तादृग्जायते सौख्यमपि स्वर्गे शरीरिणाम् ।
दारिद्रयेऽपि हि याहक् स्थात्स्वदेशे स्वपुरे गृहे ॥ ९२ ॥"

अथ असौ कोटरान्तर्गतं शशकं दृष्ट्वा साक्षेपमाह-"भोः शशक ! न त्वया सुन्दरं कृतं यत् मम आयसथस्थाने प्रषि- ष्टोऽसि, तत् शीघ्रं निष्क्रम्यताम्। शशक आह, "न तब इदं गृहं किन्तु मम एव । तत् किं मिथ्या परुषाणि जल्पसि । उक्तव-

वापीकूपतडागानां देवालयक्कुजन्मनाम् ।
उत्सर्गात्परतः स्वाम्यमपि कर्तुं न शक्यते ॥ ९३ ॥

प्रत्यक्षं यस्य यद्भुक्तं क्षेत्राद्यं दश वत्सरान्।
तत्र भुक्तिः प्रमाणं स्यान्न साक्षी नाक्षराणि वा ॥ ९४ ॥

मानुषाणामयं न्यायो मुनिभिः परिकीर्त्तितः ।
तिरश्चाञ्च विहङ्गानां यावदेव समाश्रयः ॥ ९५ ॥

तन्मम एतद्गृहं न तव" इति। कपिञ्जल आहे, - " भो ! यदि स्मृतिं प्रमाणीकरोषि तदागच्छ मया सह येन स्मृति- पाठकं पृष्ट्वा स यस्य ददाति स गृह्णातु । तथानुष्ठिते मया अपि चिन्तितम् । "किमत्र भविष्यति । मया द्रष्टव्योऽयं न्यायः” । ततः कौतुकादहमपि तावनु प्रस्थितः । अत्रा- न्तरे तीक्ष्णदंष्ट्रो नाम अरण्यमार्जारः तयोर्विवादं श्रुत्वा मार्गासन्नं नदीतटमासाद्य कृतकुशोपग्रहो निमीलितनयन, ऊर्ध्वबाहुरर्द्धपादस्पृष्टभूमिः श्रीसूष्यांभिमुख इमां धर्मोपदे शनामकरोत् । "अहो ! असारोऽयं संसारः क्षणभंगुराः श्राणाः । स्वमसदृशः प्रियसमागमः । इन्द्रजालवत् कुटुम्बप रिग्रहोऽयम् । तत् धर्म मुक्ता नान्या गतिः अस्ति । उक्तय

अनित्यानि शरीराणि विभवो नैव शाश्वतः ।
नित्यं सन्निहितो मृत्युः कर्त्तव्यो धर्मसंग्रहः ॥ ९६॥

यस्य धर्मविहीनानि दिनान्यायान्ति यान्ति च ।
स लोहकारभस्लेव श्वसन्नपि न जीवति ॥ ९७ ॥

आच्छादयति कौपीनं यो दंशमशकापहम् ।
शुनः पुच्छमिव व्यर्थ पाण्डित्यं धर्मवर्जितम् ॥ ९८ ॥

पुलका इव धान्येषु पूतिका इव पक्षिषु ।
मशका इव मत्र्येव येषां धमों न कारणम् ॥ ९९ ॥

श्रेयः पुष्पं फलं वृक्षाद्दन्नः श्रेयो घृतं स्मृतम् ।
श्रेयस्तैलख पिण्याकाच्छ्रेयान्धर्मस्तु मानुषात् ।। १०० ॥

सृष्टा मूत्रपुरीषार्थमाहाराय च केवलम् ।
धर्महीनाः परार्थाय पुरुषाः पराबो यथा ॥ १०१ ॥

स्थैर्य्य सर्वेषु कृत्येषु शंसन्ति नयपण्डिताः ।
बह्वन्तराययुक्तस्य धर्मस्य त्वरिता गतिः ॥ १०२ ॥

संक्षेपात्कथ्यते धर्मो जनाः किं विस्तरेण वः ।
परोपकारः पुण्याय पापाय परपीडनम् ॥ १०३ ॥

श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
- आत्मनः प्रतिकूलानि परेषां न समाचरेत ॥ १०४ ॥

अथ तस्य लां धमोंपदेशनां श्रुत्वा शशक आह, भा भो कपिञ्जल । एष नदीतीरे तपस्वी धर्मवादी तिष्ठति । तदेनं पृच्छावः"। कपिञ्जल आइ, “नतु स्वभावतोऽस्माकं शत्रुभू तोऽयमस्ति । तदूरे स्थितौ पृच्छावः । कदाचिदस्य व्रतवैकल्यं

सम्पद्यते" । ततो दूरस्थितावूचतुः "भो भोः तपस्विन् धर्मोपदेशक ! आवयोर्विवादो वर्त्तते । तद्धर्मशास्त्रद्वारेण अस्माकं निर्णयं कुरु यो हीनवादी स ते भक्ष्य इति" । स आह, “भद्रौ ! मा मैवं वदतम् । निवृत्तोऽहं नरकपातक- मार्गादहिंसेब धर्ममार्गः । उक्तव-

अहिंसापूर्वको धर्मो यस्मात्सद्भिरुदाहृतः ।
युकमत्कुणदंशादींस्तस्मात्तानपि रक्षयेत् ॥ १०५ ॥

हिंसकान्यपि भूतानि यो हिंसति स निघृणः ।
स याति नरकं घोरं किं पुनर्यः शुभानि च ॥ १०६ ॥

एलीप य याज्ञिका यज्ञकमाण पशुन् व्यापादयन्ति ते मूर्खाः परमार्थ श्रुतेर्न जानन्ति । तत्र किल एतदुक्तमजै- र्यष्टव्यम् । अजा ब्रीह्यः तावत् सप्तवार्षिकाः कथ्यन्ते न पुनः पाविशेषाः । उक्तव-

वृक्षांश्छित्वा पशुन्हत्वा कृत्वा रुधिरकर्दमम् ।
यद्येव गम्यते स्वर्गे नरकः केन गम्यते ॥ १०७ ॥

स्वर्ग होता है ता नरक कोनस कमास होता है ॥ १०७॥
तन्त्र अहं भक्षयिष्यामि । परं जयपराजयनिर्णयं करिष्यामि । किन्तु अहं बृद्धो दूराद्युवयोः भाषान्तरं सम्यक् न शृणोमि । एवं ज्ञात्वा मम समीपवत्सिनौ भूत्वा मम अने न्यायं वदतम् । येन विज्ञाय विवादपरमार्थ वचो बदतो में परलोकबाधो न भवति । उक्तञ्च यतः-

मानाद्वा यदि वा लोभात्क्रोधाद्वा यदि वा भयात् ।
यो न्यायमन्यथा ब्रूते स याति नरकं नरः ॥ १०८ ॥

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतं कन्यानृते इन्ति सहस्त्रं पुरुषानृते ॥ १०९ ॥

- उपविष्टः सभामध्ये यो न वक्ति स्फुटं वचः ।
तस्माद्दरेण स त्याज्यो न्यायो वा कीर्त्तयेदृतम् ॥ ११० ॥

तस्माद्विश्रब्धौ मम कर्णोपान्तिकें स्फुटं निवेदयत्तम् " । किं बहुना, तेन क्षुद्रेण तथा ती तूर्ण विश्वासितौ, यथा तस्य उत्सङ्गवर्तिनो सञ्जातो ततश्च तेनापि समकालमेव एकः पादान्तेन आक्रान्तः, अन्यो दंष्ट्राक्रकचेन च। ततो गत- प्राणौ भक्षितौ इति । अतोऽहं ब्रवीमि

क्षुद्रमर्थपतिं प्राप्य न्यायान्वेषणतत्परौं ।
उभावपि क्षथं प्राप्तौ पुरा शशकपिञ्जलौ ॥ १११ ॥

भवन्तोऽपि एनं दिवान्धं क्षुद्रमर्थपतिमासाद्य राज्यन्धाः
सन्तः शशकपिञ्जलमार्गेण यास्यन्ति । एवं ज्ञात्वा यदुचितं
तद्विधेयमतः परम्" अथ तस्य तत् वचनमाकर्ण्य "साधु
अनेन अभिहितम्। इति उक्त्वा भूयोऽपि पार्थिवार्थ समेत्य
मन्त्रयिष्यामहे" इति बुवाणाः सर्वे पक्षिणो यथाभितं जग्मुः
केवलमवशिष्टो भद्रासनोपविष्टः अभिषेकाभिमुखो दिवान्धः
कृकालिकया सह आस्ते । आइ च" कः कोऽव भोः !
किमद्यापि न क्रियते ममाभिषेकः "? इति श्रुत्वा कृकालि-
कया अभिहितम्-"भद्र ! तव अभिषेके कृतोऽयं विघ्नो वाय-
सेन । गताश्च सर्वेऽपि विहगा यथेप्सितानु दिक्षु केवलमेकोऽयं
वायसोऽवशिष्टः केनापि हेतुना तिष्ठति तत् त्वरितमुत्तिष्ठ
येन त्वां स्त्राश्रयं प्रापयामि" । तत् श्रुत्वा सविषादमुलको
वायसमाह, - "भो भो दुष्टात्मन् किं मया ते अपकृतम् ?

यत् राज्याभिषेको में विन्नित्तः । तद अद्य प्रभृति सान्वयमा वयोवर सञ्जातम् । उक्तञ्च-

रोहति सायकैबिंद्धं छिन्नं रोहति चासिना ।
वचोदुरुक्तं बीभत्सं न प्ररोहले वाक्क्षतम् ॥ ११२ ॥ "

इति एवमभिधाय कृकालिकया सह स्वाश्रयं गतः । अथ भयव्याकुलो वायसो व्यचिन्तयत्। "अहो ! अकारणं बैर- मासादितं मया । किमिदं व्याहृतम् । उक्तव-

अदेशकालज्ञमनायतिक्षमं यदप्रियं लाघवकारि चात्मनः ।
योऽत्राब्रवीत्कार णवर्जितं वचो न तद्वचः स्याद्विषमेव तद्वचः ॥ ११३ ॥

बलोपपन्नोऽपि हि बुद्धिमान्नरः परं नयेत्र स्वयमेव वैरिताम् ।
भिषङ्ममास्तीति विचिन्त्य भक्षये- दकारणात्को हि विचक्षणो विषम् ॥ ११४ ॥

परपरिवादः परिषदि न कथञ्चित्पण्डितेन वक्तव्यः ।
सत्यमपि तन्न वाच्यं यदुक्तमसुखावहं भवति ॥ ११५ ॥

सुहद्भिराप्तैर सकृद्धिचारितं स्वयच बुद्धया प्रविचारिनाश्रयम् । करोति कार्यं खलु यः स बुद्धिमान् 17 स एव लक्ष्म्या यशसाञ्च भाजनम् ॥ ११६ ॥”

एवं विचिन्त्य काकोऽपि प्रयातः । तदा प्रभृति अस्माभिः सह कौशिकानाम् अन्वयगतं वैरमस्ति ? " मेघवर्ण आह- "तात ! एवं गत्ते अस्माभिः किं कृत्यमस्ति । स आह,- "वत्स ! एवं गतेऽपि षाड्गुण्यात् अपरः स्थूलोऽभिप्रायोऽस्ति तमङ्गीकृत्य स्वयमेव अहं तद्विजयाय यास्याभि रिपून् वक्ष- यित्वा वधिष्यामि । उक्तञ्च यतः-


बहुबुद्धिसमायुक्ताः सुविज्ञाना बलोत्कटान् ।
शक्ता वञ्चयितुं धूर्त्ता ब्राह्मणं छागलादिव ॥ ११७ ॥"

कथा ३.
कस्मिश्चित् अधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्नि- होत्रपरिग्रहः प्रतिवसति स्म । कदाचित् माधमासे सौम्या निले प्रवाति, मेघाच्छादिते गगने, मन्दं मन्दं प्रवर्षति पर्ज- न्ये, पशुप्रार्थनाय किश्चिद ग्रामान्तरं गत्वा कश्चिद् यजमानो याचितः। "भो यजमान ! आगामिन्याममावस्थायामहं यक्ष्यामि यज्ञम् । तत् देहि मे पश्शुमेकम्" । अथ तेन तस्य शास्रोक्तः पीवरतनुः पशुः प्रदत्तः । सोऽपि तं समर्थमितथे तश्च गच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं स्वपुराभिमुखः प्रतस्थे । अथ तस्य गच्छतो मार्गे चयो धूर्त्ताः क्षुत्क्षामक ण्ठाः सम्मुखा बभूवुः । तैश्च तादृशं पीवरतनुं स्कन्धे आरू ढमवलोक्य मिथोऽभिहितम्, "अहो ! अस्य पशोः भक्षणात अद्यतनीयो हिमपातो व्यर्थतां नीयते तत् एनं वञ्चयित्वा पश्शुम् आदाय शीतत्राणं कुर्मः" । अथ तेषामेकतमो वेशप- रिवर्तनं विधाय सम्मुखो भृत्वा अपमार्गेण तं आहिताग्निम् ऊचे "भो ! भो ! बालाग्निहोत्रिन् ! किमेवं जनविरुद्ध हास्यकार्य्यमनुष्ठीयते । यदेष सारमेयोऽपवित्रः स्कन्धा धिरूढो नीयते । उक्तञ्श्व यतः-

श्वानकुक्कुटचाण्डालाः समस्पर्शाः प्रकीर्त्तिताः ।
रासभोष्ट्रौ विशेषेण तस्मात्तान्नव संस्पृशेत् ॥ ११८ ॥"

तत्तश्च तेन कोषाभिभूतेन अभिहितम्, "अहो ! किमन्धो भवान् ? यत् पशुं सारमेयं प्रतिपादयसि । सोऽब्रवीत्, - "ब्रह्मन् ! कोपः त्वया न कायः। यथेच्छया गम्यताम् " इति । अथ यावत् किश्चित अध्वनोऽन्तरं गच्छति, तावत् द्वितीयो धूर्तः सम्मुखे समुपेत्य तमुवाच, "भो ब्रह्मन् कष्टं कष्टुं यद्यपि बल्लभोऽयं ते मृतवत्सः, तथापि स्कन्धमा रोपयि- तुमयुक्तम् । उक्तञ्च यतः-

लिर्य्यखं मानुषं वापि यो मृतं संस्पृशेत्कुधीः ।
पञ्चगव्येन शुद्धिः स्यात्तस्य चान्द्रायणेन वा ॥ ११९ ॥"

अथ असो सकोपभिदमाह - "योः किमन्धो भवान्। यत् पशुं मृतवत्सं वदासि ?"। सोऽब्रवीत् भगवन्! मा कोपं कुरु अज्ञानात् मया अभिहितं तत् त्वमात्मरुचि समाचर" इति। अथ यावत् स्तोक वनान्तरं गच्छत्ति तावत् तृतीयोऽन्यवेश- धारी धूत्तः सम्मुखः समुपेत्य तमुवाच - "भो ! अयुक्तमेतत् । - यत् त्वं रासभं स्कन्धाधिरूढं नयसि तत् त्यज्यताम् एषः। उक्तध-

यः स्पृशेद्रासभं मों ज्ञानादज्ञानतोऽपि वा।
सचैलं स्नानमुद्दिष्टं तस्य पापप्रशान्तये ॥ १२० ॥

तत् त्यज एनं थावदन्यः कश्चित् न पश्यति" । अथ असौ तं पश्शुं रासभं मन्यमानो भयात् भूमौ प्रक्षिप्य स्वगृहमुद्दिश्य प्रपलायितः । ततः ने त्रयो निलित्वा तं पश्शुमादाय यथेच्छया भक्षितुमारब्धाः । अतोऽहं ब्रवीमि

बहुबुद्धिसमायुक्ताः सुविज्ञाना बलात्कटान् ।
शक्ता वञ्चयितुं धूत्र्ता ब्राह्मणं छागलादिव ॥ १२१ ॥"

आंमेनवसंवकांवनयः प्राघुणकाक्तावलीसिनाहादतः
धुर्तजनवचननिकरीरह कधिदवाचतो नास्ति ॥ १२२ ॥

किच, दुर्बलैः अपि वहुभिः सह विरोधो न युक्तः ।

अभिनवसेवकविनयैः प्राघुणको कैविलासिनरुिदितैः ।
धुर्तजनवचननिकरेंरिह कश्चिदवचितो नास्ति ।।॥ १२२ ॥

बहवो न विरोद्धव्या हुर्जया हि महाजनाः ।
स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥ १२३ ॥"

बहवो न विरोद्धव्या हुर्जया हि महाजनाः ।
स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥ १२३ ॥"

कथा ४.
अस्ति कस्मिंश्चित वल्मीके महाकायः कृष्णसर्पोऽतिदर्पो नाम । स कदाचित् विलानुसारिमार्गमुत्सृज्य अन्येन लघु- द्वारेण निष्क्रमितुमारब्धः । निष्क्रामतश्व तस्य महाकायत्वात् दैववशता लघुविवरत्वाच्च शरीरे व्रणः समुत्पन्नः। अथ व्रण- शोणितगन्धानुसारिणीभिः पिपीलिकाभिः सर्वतो व्याप्तो व्याकुलीकृतध । कति व्यापादयति कति वा ताडयति। अथ प्रभूतत्वात् विस्तारित्तवहुव्रणः क्षत्तसर्वाङ्गोऽतिर्षः पञ्च त्वमपागतः । अतोऽहं ब्रवीमि

" बहवो न विरोद्धव्या दुर्जया हि महाजनाः।
स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥ १२४ ॥"

तत् अत्रास्ति किश्चित् में वक्तव्यमेव । तद्वधाये यथोक्त
मनुष्ठीयताम् "। मेघवर्ण आइ - "तत् समादेशय-तवादेशो
नान्यथा कत्र्त्तव्यः" । स्थिरजीवी प्राह " वत्स ! समाकर्णय
तर्हि सामादीनतिक्रम्य यो मया पञ्चम उपायो निरूपितः ।
तन्मां विपक्षभूतं कृत्वा, अतिनिष्ठुरवचनैः निर्भत्र्त्य, यथा
विपक्षप्रणिधीनां प्रत्ययो भवति, तथा समाहृतरुधिरैः आ
लिप्य, अस्यैव न्यग्रोधस्य अधस्तात् प्रक्षिप्य मां गम्यतां
पर्वतम् ऋष्यमूकं प्रति, तत्र सपरिवारस्तिष्ठ । यावदहं समः।
स्तान् सपत्नान् सुप्रणीतेन विधिना विश्वास्य अभिमुखान्
कृत्वा कृताथों ज्ञातदुर्गमध्यः दिवसे तान् अन्धतां प्राप्तान्
ज्ञात्वा व्यापादयामि, ज्ञातं मया सम्यक, नान्यथा अस्माकं
सिद्धिरिति । यतो दुर्गमेतत् अपसाररहितं केवलं बधाय
भविष्यति । उक्तञ्च यत्तः ।

अपसारसमायुक्तं नयज्ञे दुर्गमुच्यते ।
अपसारपरित्यक्तं दुर्ग व्याजेन बन्धनम् ॥ १२५ ॥

अपसारसमायुक्तं नयज्ञे दुर्गमुच्यते ।
अपसारपरित्यक्तं दुर्ग व्याजेन बन्धनम् ॥ १२५ ॥

न च त्वया मर्दी कृपा कार्यो । उक्तञ्च-

अपि प्राणसमांनिष्टान्पालिताँल्लालितानपि ।
सृत्यान्युद्धे समुत्पन्ने पश्थेच्छुष्कमिवेन्धनम् ॥ १२६ ॥

प्राणवद्रक्षयेद्भत्यान्स्वकायमिव पोषयेत् ।
सदैकदिवसस्थार्थ यत्र स्याद्रिपुसंगमः ॥ १२७ ॥

तत् त्वया अहं न अत्रविषये प्रतिषेधनीयः । इत्युक्त्वा तेन सह शुष्ककलहं कर्तुमारब्धः । अथ अन्ये तस्य मृत्याः स्थिर- जीविनमुच्छृंखलवचनैजल्पन्लमवलोक्य तस्य बधाय उद्यताः मेघवर्णन अभिहिताः "अहो ! निवर्तध्वं यूयम् । अहमेव "अस्य शत्रुपक्षपातिनो दुरात्मनः स्वयं नियहं करिष्यामि" ।

इत्यभिधाय तस्योपरि समारुह्य लघुमिचञ्चु प्रहारैस्तं महत्य आहतरुधिरेण प्लावयित्वातदुपदिष्टं ऋष्यमूकपर्वतं सपरि वारो गतः । एतस्मिन्नन्तरे कृकालिकया द्विषतप्रणिधिभूतया तत् संर्व मेघवर्णस्य अमात्यस्य व्यसनमुळूकराजस्य निवे- दितम् । “तत् तव अरिः सम्प्रति भीतः कचित् प्रचलितः सपरिवार इति" । अथ उलुकाधिपः तदाकर्ण्य अस्तमन- बेलायां सामात्यः सपरिजनो वायसवधार्थ प्रचालितः प्राह च,-"त्वर्य्यताम् त्वय्र्य्यताम् । भीतः शत्रुः पलायनपरः पुण्हें लभ्यते । उक्तञ्च-

शत्रोः प्रचलने छिद्रमेकमन्यच्च संश्रयम् ।
कुर्वाणो जायते वश्यो व्यग्रत्वे राजसेविनाम् ॥ १२८ ॥"

एवं ब्रुवाणः समन्तात् न्यग्रोधपादपमधः परिवेष्टच व्यवः स्थितः । यावत् न कश्चित् वायसो दृश्यते । तावत् शाखाग्रम धिरूढो इष्टमना वन्दिभिः अभिष्टृयमानोऽरिमर्दनः तान् परि

जनान् प्रोवाच "अहो ! ज्ञायतां तेषां मार्गः । कलमेन मार्गेण प्रनष्टाः काकाः । तत् यावत् न दुर्गं समाश्रयन्ति, तावत् एव 'पृष्ठतो गत्वा व्यापादयामि । उक्तञ्च-

वृतिमप्याश्रितःशत्रुरवध्यः स्याजिगीषुणा ।
किं पुनः संश्रितो दुर्ग सामग्र्या परया युतम् ॥ १२९ ॥ "

अथ एतस्मिन् प्रस्तावे, स्थिरजीवी चिन्तयामास "यत पत्ते अस्मद शत्रवाऽनुपलब्धास्मद्दत्तान्ता यथागतमेव यान्ति ' ततो मया न किंचित् कृतं भवति । उक्तंच- -

अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम् ।
प्रारब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ १३०॥

तद्वरमनारम्भो न च आरम्भविधातः । तदहमेतान् शब्दं संश्राव्य आत्मानं दर्शयामि" इति। विचार्य्य मन्दं मन्दं शब्द मकरोत् । तत् श्रुत्वा ते सकला अपि उलूकाः तद्वधाय प्रजग्मुः अथ तेनोक्तम्-"अहो ! अहं स्थिरजीवी नाम मेघवर्णस्य मन्त्री । मेववर्णेन एव ईदृशीमवस्थां नीतः । तन्निवेद्यत

आत्मस्वाम्यत्रे, तेन सह बहु वक्तव्यमस्ति । अथ तैः निवेदितः
स उळूकराजो विस्मयाविष्टस्तत्क्षणात् तस्य सकाशं गत्वा
प्रोवाच - "भो भोः ! किमेतां दर्शा गतस्त्वम् ? तत्कथ्यताम्।
स्थिरजीवी प्राह -" देव ! श्रूयतां तदवस्थाकारणम् । अती-
सदिने स दुरात्मा मेघवर्णो युष्मद्व्यापादितप्रभूतवायसानां
पीडया युष्माकमुपरि कोपशोकप्रस्तो युद्धार्थ प्रचलित
आसीत् । ततो मया अभिहितम् - "स्वामिन् ! न युक्तं भवत-
स्तदुपरि गन्तुं बलवन्त एते, बलहीनाश्च वयम् । उक्ता-

बलीयसा हीनबलो विरोधं न भूतिकामो मनसापि वाञ्छेत् ।
न वध्यतेऽत्यन्तबलो हि यस्मात् व्यक्तं प्रणाशोऽस्ति पतङ्गवृत्तेः ॥ १३१ ॥

तत् तस्य उपायनप्रदानेन सन्धिरेव युक्तः । उक्तञ्च-

बलवन्तं रिपुं दृष्ट्वा सर्वस्वमपि वृद्धिमान् ।
दत्त्वा हि रक्षयेत्प्राणान् रक्षितैस्तैर्धनं पुनः ॥ १३२ ॥

तच्छ्रुत्वा तेन दुर्जनप्रकोपितेन त्वत्पक्षपालिनं माम् आश-
ड्रमानेन इमां दक्षां नीतः । तत् तव पादौ साम्प्रतं में शर-
णम्, किं बहुना विज्ञप्तेन । यावत् अहं प्रचलितुं शक्नोभि,
तावत् त्वां तस्य आवासे नीत्वा सर्ववायसक्षयं विधास्याभि
इति" । अथ अरिमर्दनः तदाकर्ण्य पितृपितामहक्रमागतम-
न्त्रिभिः सार्द्ध मन्त्रयाञ्चक्रे । तस्य च पञ्च मन्त्रिणः । तयथा
रक्ताक्षः क्रूराक्षो-दीप्ताक्षो वक्रनासः प्राकारकर्णश्चेति
तत्रादौ रक्ताक्षमपृच्छत्- 'भद्र ! एष तावत् तस्य रिपोर्मन्त्री
एम हस्तगतः। तत् किं क्रियताम्" इति । रक्ताक्ष आह-
"देव ! किमत्र चिन्त्यते । अविचारितमयं हन्तव्यः । यतः -

हीनः शत्रुनिहन्तव्यो यावन्न बलवान् भवेत् ।
प्राप्तस्वपौरुषबलः पश्चाद्भवति दुर्जयः ॥ १३३ ॥

किञ्च-स्वयमुपागता श्रीस्त्यज्यमाना शपतीति लोके प्रवादः । उक्तच-

कालो हि सकृदभ्येति यन्नरं कालकाङ्क्षिणम् ।
दुर्लभः स पुनस्तेन कालकर्माचिकीर्षता ॥ १३४ ॥

चितिकां दीपिलां पश्य फटां भग्नां ममैव च ।
भिन्नलिष्टा तु या प्रीतिर्न सा स्नेहेन वर्द्धते ॥ १३५ ॥

अरिमर्दनः प्राह, "कथमेतत् ?” रक्ताक्षः कथयति-

कथा ५.
अस्ति कस्मिश्चित् अधिष्ठाने हरिदत्तो नाम ब्राह्मणः
तस्य च कृषि कुर्वतः सदा एव निष्फलः कालोऽतिवत्तते अथ
एकस्मिन् दिवसे स ब्राह्मण उष्णकालावसाने धर्मात्तः स्वक्षे
चमध्ये वृक्षच्छायाषां प्रसुप्तः अनतिदूरे वल्मीकोपरि प्रसारितं
बृहत्फटायुक्तं भीषणं भुजङ्गमं दृष्ट्वा चिन्तयामास । "तून-
मेषा क्षेत्रदेवता मया कदाचिदपि न पूजिता । तेन इदं में
कृषिकर्म विफलीभवति । तदस्या अहं पूजामद्य करि
च्यामि" इति अवधार्थ कुतोऽपि क्षीरं याचित्वा, शराबे
निक्षिप्य वल्मीकान्तिकमुपागम्य उवाच - "भो क्षेत्रपाल !
मया पत्तावन्तं कालं न ज्ञातं यत् त्वं अत्र वसति, तेन पूजा
न कृता, तत् साम्प्रतं क्षमस्व " इत्येवमुक्ता, दुग्धञ्च निवेद्य,

गृहाभिमुखं प्रायात् । अथ प्रातः यावत् आगत्य पश्यति,
तावत् दीनारं एकं शरावे दृष्टवान् । एवं च प्रतिदिनमे-
काकी समागत्य तस्मै क्षीरं ददाति, एकैकञ्च दीनारं
गृह्णाति । अथ एकस्मिन् दिवसे वल्मीके क्षीरनयनाथ पुत्रं
निरूप्य ब्राह्मणो ग्रामान्तरं जगाम । पुत्रोऽपि क्षीरं तत्र
नीत्वा संस्थाप्य च पुनगृहं समायातः । दिनान्तरे तत्र गत्वा
दीनारमेकञ्च दृष्ट्वा गृहीत्वा च चिन्तितवान् । “तूनं सौवर्ण-
दीनारपूणर्णोऽयं वल्मीकः । तत् एनं हत्वा सर्वमेकवारं ग्रही-
- ष्यामि" इत्येवं सम्प्रधार्य्य अन्येद्युः क्षीरं दद्दता ब्राह्मणपु-
त्रेण सर्पो लगुडेन शिरसि ताडितः ततः कथमपि दैववश्गत
अमुक्तजीवित एवं रोषात् तमेव तीव्रविषदशनैः तथा अद-
शत्, यथा सद्यः पञ्चत्वमुपागतः । स्वजनेश्व नातिदूरे
क्षेत्रस्य काष्ठसञ्चयैः संस्कृतः । अथ द्वितीयदिने तस्य पिना
समायातः । स्वजनेभ्यः सुतविनाशकारणं श्रुत्वा तथैव सम-
थितवान् । अब्रवीच-

"भूतान्यो नानुगृह्णाति ह्यात्मनः शरणागतान् ।
भूतार्यास्तस्य नश्यन्ति हंसाः पद्मवने यथा ॥ १३६ ॥"

कथा ६.
अस्ति कस्मिश्चिदधिष्ठाने चित्ररथो नाम राजा । तस्य योषैः सुरक्ष्यमाणं पद्मसरो नाम सरस्तिष्ठति । तत्र च प्रभूता जाम्बूनदमया इंसास्तिष्ठन्ति । षण्मासे षण्नासे पिछमेकैकं - परित्यजन्ति । अव तत्र सरसि सौवणों बृहत् पक्षी समा यातः तैश्चोक्तः "अस्माकं मध्ये त्वया नवस्तव्यम् । येन का रणेन अस्माभिः षण्मासान्ते पिच्छेकैकदानं कृत्वा गृहीतमे- तत्सरः” । एवं च किं बहुना परस्परं द्वैधमुत्पन्नम् । स च राज्ञः शरणं गतोऽब्रवीत्- "देव! एते पक्षिण एवं वद‌न्ति- "यत् अस्माकं राजा किं करिष्यति ? न कस्यापि आवासं दद्मः"। मया च उक्तं, "न शोभनं युष्माभिः अभिहितम् । अहं गत्वा राज्ञे निषेद यिष्यामि। एवं स्थिते देवः प्रमाणम्" ततो राजा भृत्यान् अब्रवीत, "भो भो ! गच्छत, सर्वान्

पक्षिणो गतासून् कृत्वा शीघ्रमानयत" । राजादेशानन्तर- मेव प्रचेलुस्ते । अथ लगुडहस्तान् राजपुरुषान् दृष्ट्वा तत्र एकेन पक्षिणा वृद्धेन उक्तं, "भोः स्वजनाः ! न शोभनमाप- तितम् । ततः सर्वैः एकमतीभूय शधिमुत्पतितव्यम्" । तैच तयातष्ठितम् । अतोऽहं ब्रवीभि-

भूतान्यो नानुगृह्णाति ह्यात्मनः शरणागतान् ।
भूतार्थास्तस्य नश्यन्ति हंसाः पद्मवने यथा ॥ १३७ ॥"

इत्युक्ता पुनरपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा, तत्र गत्वा तारस्वरेण सर्पमस्तौत् । तथा सर्पश्चिरं वल्मीकद्वारान्त- लॉन एव ब्राह्मणं प्रत्युवाच त्वं लोभाद्र आगतः पुत्रशोकमपि विहाय । अतः परं तत्र मम च प्रीतिनोंचिता । तव पुत्रेण यौवनोन्मदेन अहं ताडितः। मया स दृष्टः । कथं मया लगु

डमहारो विस्मर्त्तव्यः, ? त्वया पुत्रशोकदुःखं कथं विस्मर्त्त- व्यम् !” । इत्युक्ता बहुमूल्यं हीरकमणि तस्मै दत्त्वा "अतः परं पुनस्त्वया न आगन्तव्यम्" इति पुनरुक्ता विवरान्तर्गतः। ब्राह्मणश्च मणि गृहीत्वा पुत्रबुद्धि निन्दन् स्वगृहमागतः ।

"चितिकां दीपितां पश्य फटां भग्नां ममैव च ।
भिन्नश्चिष्टा तु या प्रीतिर्न सा स्नेहेन वर्द्धते ॥ १३८ ॥"

तदस्मिन् हते यत्नादेव राज्यमकण्टकं भक्तो भवति" । तस्य एतद्वचनं श्रुत्वा क्रूराक्षं पप्रच्छ, “भद्र ! त्वं तु किं मन्यसे ?" सोऽब्रवीत, "देव ! निर्देयमेतत्, यदनेन अभि- हितम् । यत् कारणं शरणागतो न वध्यते । सुष्ठु खलु इदमाख्यातम्

श्रूयते हि कपोतेन शत्रुः शरणमागतः ।
पूजितश्च यथान्यायं स्वैश्व मांसैनिमन्त्रितः ।। १३९ ॥"

अरिमर्दनोऽब्रवीत - "कथनेतत् ?" । क्रूराक्षः कथयति-

कथा ७.
कश्चित्क्षुद्रसमाचारः प्राणिनां कालसन्निभः ।
विचचार महारण्ये घोरः शकुनिलुब्धकः ।। १४० ।।

कश्चित्सुहृत्तस्य न सम्बन्धी न वान्धवः ।
स तैः सर्वैः परित्यक्तस्तेन रौद्रेण कर्मणा ॥ १४१ ॥

ये नृशंसा दुरात्मानः प्राणिनां प्राणनाशकाः ।
उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥ १४२ ॥

स पञ्जरकमादाय पाशं च लगुडं तथा ।
नित्यमेव वनं याति सर्वप्राणिविहिंसकः ॥ १४३ ।।

अन्येयुर्वमत्तस्तस्य वने कापि कपोतिका ।
जाता हस्तगता तो स प्राक्षिपत्पञ्जरान्तरे ।। १४४ ॥

अथ कृष्णा दिशः सर्वा वनस्थस्याभवन्धनैः ।
वातवृष्टिश्च महती क्षयकाल, इवाभवत ॥ १४५ ॥

ततः सन्त्रस्तहृदयः कम्पमानो मुहुर्मुहुः ।
अन्वेषयन्परित्राणमाससाद वनस्पतिम् ॥ १४६ ॥

मुहूर्त भ्रश्यते यांवद्वियद्विमलतारकम् ।
प्राप्य वृक्षं वदत्येव योऽव तिष्ठति कश्चन ।। १४७ ॥

तस्याहं शरणं प्राप्तः स परिचातु मामिति ।
शीतेन भिद्यमानञ्च क्षुधया गतचेतसम् ॥ १४८ ॥

अथ तस्य तरोः स्कन्धे कपोतः सुचिरोषितः ।
भार्य्याविरहितस्तिष्ठन्विललाप सुदुःखितः ॥ १४९ ॥

वातवषों महानासीन्न चागच्छति में प्रिया ।
तया विरहितं ह्येतच्छून्यमय गृहं मम ॥ १५० ॥

पतिव्रता पतिप्राणा पत्युः प्रियहिते रता ।
यस्य स्यादीदृशी भायी धन्यः स पुरुषो भुवि ॥१५१॥

न गृहं गृहमित्याहुगृहिणी गृहमुच्यते ।
गृहं हि गृहिणीहीनमरण्यसदृशं मलम् ॥ १५२ ॥

पञ्जरस्था ततः श्रत्वा भर्तुर्दुःखान्वितं वचः ।
कपोतिका सुसन्तुष्टा वाक्यचेदमथाह सा ॥ १५३ ॥

न सा खीत्यभिमन्तव्या यस्यां भर्त्ता न तुष्यति ।
तुष्टे भर्त्तरि नारीणां तुष्टाः स्युः सर्वदेवताः ।। १९४ ।।

दावाग्निना विदग्धेव सपुष्पस्तवका लता ।
भस्मीभवतु सा नारी यस्यां भर्त्ता न तुष्यति ।। १५५ ॥

मितं ददाति हि पिता मितं भ्राता मितं सुतः ।
अमितस्य हि दातारं भत्र्त्तारं का न पूजयेत् ।। १५६ ॥

शृणुष्वावहितः कान्त यत्ते वक्ष्याम्यहं हितम् ।
प्राणैरपि त्वया नित्यं संरक्ष्यः शरणागतः ॥ १५७ ॥

एष शाकुनिकः शेते तवावासं समाश्रितः ।
शीतासंध क्षुधार्त्तश्च पूजामस्मै समाचर ॥ १५८ ॥

यः सायमतिथिं प्राप्तं यथाशक्ति न पूजयेत ।
तस्यासौ दुष्कृतं दत्त्वा सुकृतं चापकर्षति ॥ १५९ ॥

मा चास्मै त्वं कृथा द्वेषं बद्धानेनेोत मत्प्रिया ।
स्वकृतैरेव बद्धाएं प्राक्तनैः कर्मबन्धनैः ॥ १६० ॥

दारिद्र्यरोगदुःखानि वन्धनव्यसनानि च ।
आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ॥ १६१ ॥

तस्मात्त्वं द्वेषमुत्सृज्य मद्वन्धनसमुद्भवम् ।
धर्मे मनः समाधाय पूजयेनं यथाविधि ॥ १६२॥

तस्यास्तद्वचनं श्रुत्वा धर्मयुक्तिसनन्वितम् ।
उपगम्य ततोऽधृष्टः कपोतः प्राह लुब्धकम् ॥ १६३॥

सुखागतं भद्र तेऽस्तु ब्रूहि किं करवाणि ते ।
सन्तापश्च न कर्त्तव्यः स्वगृहे वर्त्तते भवान् ॥ १६४ ॥

तस्य तद्वचनं श्रुत्वा प्रत्युवाच विहंगमम् ।
कपोत खलु शीतं मे हिमत्राणं विधीयताम् ॥ १६५ ॥

स गत्वाङ्गारकं नीत्वा पातयामास पावकम् ।
तत्तः शुष्केषु पर्णेषु तमाशु समदीपयत् ॥ १६६ ॥

सुसन्दीप्तं ततः कृत्वा तमाह शरणागतम् ।
सन्तापयस्व विश्रब्धं स्वगात्राण्यत्र निर्भयः ।

न चास्ति विभवः कचिन्नाशये येन ते क्षुधम् ॥ १६७ ॥

सहस्त्रं भरते कश्चिच्छतमन्यो दशापरः ।
मम त्वकृतपुण्यस्य क्षुद्रस्यात्मापि दुर्मरः ॥ १६८ ॥

एकस्याप्यतिथेरन्नं यः प्रदातुं न शक्तिमांन् ।
तस्यानेकपरिक्लेशे गृहे किं वसनः फलम् ॥ १६९ ॥

तत्तथा साधयाम्पेतच्छरीरं दुःखजीवितम् ।
यथा भूयो न वक्ष्यामि नास्तीत्यर्थिसमागमे ।। १७० ॥

स निनिन्द किलात्मानं न तु तं लुब्धकं पुनः ।
उवाच तर्पयिष्ये त्वां मुहूर्त प्रतिपालय ।। १७१ ॥

एवमुक्का स धर्मात्मा प्रहृष्टेनान्तरात्मना ।
तमग्निं सम्परिक्रम्य प्रविवेश स्ववेश्मवत् ॥ १७२ ।।

ततस्तं लुब्धको दृष्ट्वा कृपया पीडितो भृशम् ।
कपोत्तमग्नौ पतितं वाक्यमेतदद्भाषत ।। १७३ ।।

यः करोति नरः पापं न तस्यात्मा ध्रुवं प्रियः।
आत्मना हि कृतं पापमात्मनैव हि भुज्यते १७४ ॥

सोऽहं पापमतिचैव पापकर्मरतः सदा ।
पतिष्यामि महाघोरे नरके नात्र संशयः ॥ १७५ ॥

नूनं मम नृशंसस्य प्रत्यादर्शः सुदर्शितः ।
प्रयच्छता स्वमांसानि कपोतेन महात्मना ॥ १७६ ॥

अद्य प्रभृति देहं स्वं सर्वभोगविवर्जितम् ।
तोयं स्वल्पं यथा ग्रीष्मे शोषयिष्याम्यहं पुनः ॥ १७७ ॥

शीतवातातपसहः कृशाङ्गो मलिनस्तथा ।
उपवासैबहुविधैश्चरिष्ये धर्ममुत्तमम् ॥ १७८ ॥

ततो यष्टिं शलाकाञ्च जालकं पञ्जरं तथा ।
बभञ्ज लुब्धकोपीमां कपोतीच मुमोचह ॥ १७९ ॥

लुब्धकेन ततो मुक्ता दृष्ट्वाग्नौ पतितं पतिम् ।
कपोती विललापार्त्ता शोकसन्तप्तमानसा ॥ १८० ॥

न कार्य्यमद्य मे नाथ जीवितेन त्वया विना ।
दीनायाः पतिहीनायाः किं नार्य्या जीविते फलम् ॥ १८१॥

मनोर्षस्त्वहङ्कारः कुलपूजा च वन्धुषु ।
दासभृत्यजनेष्वाज्ञा वैधव्येन प्रणश्यति ॥ १८२ ॥

एवं विलप्य बहुशः कृपणं भृशदुःखिता ।
पतिव्रता सुसन्दीप्तं तमेवाग्निं विवेश सा ॥ १८३ ॥

ततो दिव्याम्बरधरा दिव्याभरणभूषिता ।
भत्र्त्तारं सा विमानस्थं ददर्श स्वं कपोतिका ॥ १८४ ॥

सोऽपि दिव्यतनुर्भूत्वा यथार्थमिदमब्रवीत् ।
अहो मामनुगच्छन्त्या कृतं साधु शुभे त्वया ॥ १८५ ॥

तिस्रः कोटयोऽर्द्धकोटी च थानि रोमाणि मानुषे ।
तावत्कालं वसेत्स्वर्गे भत्तीरं यानुगच्छति ॥ १८६ ॥

कपोतदेवः सूर्यास्ते प्रत्यहं सुखमन्वभूत् ।
कपोतदेहवत्सासीत्मापुण्यप्रभवं हि तत् ।। १८७ ॥

हर्षाविष्टस्ततो व्याधो विवेश च वनं धनम् ।
प्राणिहिंसां परित्यज्य बहु निर्वेदवान्भृशम् ।। १८८ ।।

तत्र दावानलं दृष्ट्वा विवेश विरताशयः ।
निर्दग्धकल्मषो भूत्वा स्वर्गसौख्यमवाप्तवान् ॥ १८९ ॥

"श्रूयते हि कपोतेन शत्रुः शरणमागतः ।
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥ १९० ॥"

तत् श्रुत्वा अरिमर्दनो दीप्ताक्षं पृष्टवान्- " एवमवस्थिते किं भवान् मन्यते?" सोऽब्रवीत्, “देव! न हन्तव्य एवायम् ।

या ममोद्विजते नित्यं सा मामद्यावगृहते ।
प्रियकारक भद्रं ते यन्ममास्ति हरस्व तत् ॥ १९१ ।।

"हर्त्तव्यं ते न पश्यानि हर्त्तव्यं चेद्भविष्यति ।
पुनरप्यागमिष्यामि यदीयं नावगृहते ॥ १९२॥"

अरिमर्दनः पृष्टवान्, - " का च नावग्रहत्ते ? । कश्धार्थ चौर इति विस्तरतः श्रोतुमिच्छामि" । दीप्ताक्षः कथयति-

कथा ८.
अस्ति कस्मिचिदधिष्ठाने कामातुरो नाम वृद्धवणिक, तेन च कामोपहतचेतसा मृतभार्येण काचिन्निर्द्धनवणिक् सुता प्रभूतं धनं दत्त्वा उद्वाहिता । अथ सा दुःखाभिभूता तं वृद्धवणिजं द्रष्टुमपि न शशाक । युक्तचैतत्-

श्वेतं पदं शिरसि यत्तु शिरोरुहाणां स्थानं परं परिभवस्य तदेव पुंसाम् ।
आरोपितास्थिशकलं परिहत्य यान्ति चाण्डालकूपमिव दूरतरं तरुण्यः ॥ १९३ ॥

गात्रं संकुचितं गतिविंगलिता दन्ताश्च नाशं गता दृष्टिर्भ्राम्यति रूपमप्युपहतं वक्त्रञ्च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते धिक् कष्टं जरयाभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥ १९४ ॥

अथ कदाचित् सा तेन सह एकशयने पराङ्मुखी यावत तिष्ठति, तावद्गृहे चौरः प्रविष्टः । सा अपि तं चौरं दृष्ट्वा भयव्याक्कुलिता वृद्धमपि तं पतिं गाढं समालिलिङ्ग । सोऽपि विस्मयात् पुलकांकितसर्वगात्रः चिन्तयामास । "अहो ! किमेषा मामद्य अवगृहते" । यावत् निपुणतया पश्यति, तावत् गृहकोणैकदेशे चौरं दृष्ट्वा व्यचिन्तयत । "नृनं एषा अस्य भयात् मामालिङ्गति" इति ज्ञात्वा तं चौरमाह-

या ममोद्विजते नित्यं सा मामद्यावगृहते ।
भियकारक भद्रं ते यन्ममास्ति हस् तत् ॥ १९५ ॥ "

हर्त्तव्यं ते न पश्यामि हर्त्तव्यं चेद्भविष्यति ।
पुनरप्यागमिष्यामि यद्ददीयं नावगृहुते ॥ १९६ ॥

तस्मात् चौरस्यापि उपकारिणः श्रेयः चिन्त्यते, किं पुनर्न शरणागतस्य । अपि च अयं तैः विप्रकृतोऽस्माकमेव पुष्टये भविष्यात तदीयरन्यदर्शनाय चेति । अनेन कारणेन अय- मवध्य" इति । एतदाकर्ण्य अरिमर्दनोऽन्यं सचिवं वक्रनासं पप्रच्छ, “मद्र ! साम्प्रतमेवं स्थिते किं कर्त्तव्यम् !” सोऽ- ब्रवीत, - " देव ! अवध्योऽयम् । यतः-

शत्रवोऽपि हितायैव विवदन्तः परस्परम् ।
चौरेण जीवितं दत्तं राक्षसेन तु गोयुगम् ॥ १९७॥"

कथा ९.
अस्ति कस्मिश्चिद्धिष्ठाने दरिद्रो द्रोणनामा ब्राह्मणःप्रति ग्रहधनः सततविशिष्टवस्त्रानुलेपनगन्धमाल्यालङ्कारताम्मू- लादिभोगपरिवर्जितः प्ररूढकेशश्मश्रुनखरोमोपचितः शीतो ष्णवातवर्षादिभिः परिशोषितशरीरः । तस्य च केनापि यजमानेन अनुकम्पया शिशुगोयुगं दत्तम्। ब्राह्मणेन च वाल भावात् आरभ्य याचितघृततैलयवसादिभिः संवर्द्धय सुपुष्टं कृतम् । तच दृष्ट्वा सहसा एव कचित् चौरः चिन्तितवान्, "अमस्य ब्राह्मणस्य गोयुगमिदमपहरिष्यामि" । इति निश्चित्य निशायां बन्धनपाशं गृहीत्वा यावत् प्रस्थितःताव दर्द्धमार्गे प्रविरलतीक्ष्णदन्तपंक्तिः उन्नतनासावंशो प्रकट- रक्तान्तनयन उपचितस्नायुसन्ततिर्नतगात्रः शुष्ककपोलः सुहुः तहुतवह पिङ्गलश्मश्रुकेशशरीरः कश्चित् दृष्टः । दृष्ट्वा च तं तीव्रमयत्रस्तोऽपि चौरोऽब्रवीत् "को भवानिति ?"स आह- "सत्यवचनोऽहं ब्रह्मराक्षसः । भवान् अपि आत्मानं निवेद- यतु" सोऽब्रवीत् "अहं क्रूरकर्मा चौरः। दारिद्रब्राह्मणस्य गोयुगं हर्तुं प्रस्थितोऽस्मिः” । अथ जातप्रत्ययो राक्षसोऽब्रवीद- “भद्र ! षष्ठाद्वकालिकोऽयं, अतः तमेव ब्राह्मणमद्य भक्षयि- व्यामि । सुन्दर मिदमेककाय्र्यो आवाम्" । अथ तौ तत्र गत्वा एकान्ते कालमन्वेषयन्तौ स्थितौ । प्रसुते च ब्रह्मणे तद्भक्षणार्थ प्रस्थितं राक्षसं दृष्ट्वा चौरोऽब्रवीत् "अद्र ! नैष न्यायः, यतो गोयुगे मया अपहृते पश्चात् त्वमेनं ब्राह्मणं मक्षय " । सोऽब्रवीत् - " कदाचिदयं ब्राह्मणो गोशब्देन बुध्येत, तदा अनर्थकोऽयं मम आरम्भः स्यात्" । चौरोऽपि अब्रवीत् “तव अपि यदि भक्षणाय उपस्थितस्यान्तर एकोपि

अन्तरायः स्यात् तदाहमपि न शक्नोमि गोयुगमपहर्तुम्। अतः प्रथमं मया अपहले गोयुगे पश्चात् त्वया ब्राह्मणो भक्ष- यितव्यः” । इत्थं च अहमहमिकया तयोर्विवदतोः समुत्पन्ने द्वैधे प्रतिरववशाद् ब्राह्मणो जजागार। अथतं चौरोऽब्रवीत्- "ब्राह्मण! त्वामेव अयं राक्षसो भक्षयितुमिच्छति। राक्षसो ऽपि आह- "ब्राह्मण ! चौरोऽयं, गोयुगं ते अपहर्तुमिच्छति"। एवं श्रुत्वा उत्थाय ब्राह्मणः सावधानो भूत्वा इष्टदेवतामन्त्रा ध्यायेन आत्मानं राक्षसा हुड्गुर्णलगुडेन चौरात् गोयुगं ररक्ष। अतोऽहं ब्रवीभि-

"शत्रवोऽपि हितायैव विवदन्तः परस्परम् ।
चौरेण जीवितं दत्तं राक्षसेन तु गोयुगम् ॥ १९८ ॥"

1 अथ तस्य वचनमवचार्य्य अरिमर्दनः पुनरपि प्राकारक- र्णमपृच्छत्, "कथय किमत्र मन्यते भवान् ? " सोऽब्रवीत्, " देव! अवध्य एवायं, यतो रक्षितेन अनेन कदाचित् पर स्परप्रीत्या कालः सुखेन गच्छति । उक्तव-

परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः ।.
त एव निधनं यान्ति वल्मीकोदरसर्पवत् ॥ १९९ ।।

अरिमर्दनोऽब्रवीत्, "कथमेतत् ? " प्राकारकर्णः कथयति-

कथा १००
अस्ति कस्मिश्चिन्नगरे देवशक्तिर्नाम राजा, तस्य च
पुत्रो जठरवल्मीकाश्रयेण उरगेण प्रतिदिनं प्रत्यङ्ग क्षीयते ।
अनेकोपचारैः सद्वैयैः सच्छास्त्रोपदिष्टौषधयुक्त्यापि चिकि
त्स्थमानों न स्वास्थ्यमानोति । अथ असो राजपुत्रो निर्वे-
दात् देशान्तरं गतः । कस्मिश्चिन्नगरे भिक्षाटनं कृत्वा
महति देवालये कालं यापयति । अथ तत्र नगरे बलिर्नाम
राजा आस्ने, तस्य च द्वे दुहितरौ यौवनस्थे तिष्ठतः । ते च
प्रतिदिवसमादित्योद्ये पितुः पादान्तिकमागत्य नमस्कारं
चक्रतुः । तत्र च एका अब्रवीत्, "विजयस्व महाराज
यस्य प्रसादात् सर्वं सुखं लभ्यते" । द्वितीया तु, "विहितं
भुङ्क्ष्व महाराज !' इति ब्रवीति । तच्छ्रुत्वा प्रक्कुपितो राजा
अब्रवीत, “भो मन्त्रिन् ! एनां दुष्टभाषिणीं कुमारिकां
कस्यचिद् वैदेशिकस्य प्रयच्छत येन निजविहितमियमेव
भुङ्क्ते" । अथ तथेत्ति प्रतिपद्य अल्पपरिवारा सा कुमा
रिका मन्त्रिभिः तस्य देवकुलाश्रितराजपुत्रस्थ प्रतिपादिता ।
सा अपि प्रहृष्टमानसा तं पतिं देववत् प्रतिराद्य आदाय च
अन्यविषयं गता । ततः कस्मिब्धिहरतरनगरप्रदेशे तडा-
गतटे राजपुत्रमावासरक्षायै निरूप्य, स्वयं च घृततैललवण-
तण्डुलादिक्रयनिमित्तं सपरिवारा गता । कृत्वा च क्रयवि
क्रयं यावदागच्छति, तावत् स राजपुत्रो वल्मीको परि-
कृतमूर्धा प्रसुप्तः । तस्य च मुखात् भुजगः फणां निष्क्राम्य
वायुमश्नाति । तत्र एव च वल्मीकेऽपरः सर्पों निष्क्रम्य
तथा एव आसीत् । अथ तयोः परस्परदर्शनेन क्रोधसंरक्तलो-
चनयोः मध्यात् वल्मीकस्थेन सर्वेण उक्तं, "भोभो दुरात्मन् !
कथं सुन्दरसर्वाङ्गं राजपुत्रमित्थं कदर्थवास ?" मुखस्थोऽहिर-
ब्रवीत्, “भो भोः ! त्वया अपि दुरात्मना अस्य वल्मीकस्य
मध्ये कथमिदं दूषितं हाटकपूर्ण कलशयुगलम्" इति। एवं पर-

स्परस्य मर्माणि उद्घाटित्तवन्तौ । पुनः वल्मीकस्थोऽहिरब्रवीत्-
"मो दुरात्मन् ! भेषजमिदं ते किं कोऽपि न जानाति ।
यत् जीर्णोत्कालितकाञ्जिकाराजिकापानेन भवान् विनाशसु-
'पयाति" । अथ उदरस्थोऽहिरब्रवीत् " तवापि एतद्भेषजं
किं कश्चिदपि न वेत्ति यत् उष्णतैलेन वा महोष्णोदके
न तव विनाशः स्यादिति " । एवञ्च सा राजकन्या
विटपान्तरिता तयोः परस्परालापान् मर्ममयान् आक
र्ण्य तथा एवं अनुष्ठितवती । विधाय अव्यङ्गं नीरोगं
भत्र्त्तारं निधिञ्च परममासाद्य स्वदेशाभिमुखं प्रायात् ।
पितृमातृस्वजनैः प्रतिपूजिता विहितोपभोगं प्राप्य सुखेन
अवस्थिता । अतोऽहं ब्रवीमि

परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः ।
त एव निधनं यान्ति वल्मीकोदरसर्पषत् ॥ २०० ॥"

तच्च श्रुत्वा स्वयमरिमर्दनोऽपि एवं समर्थितवान् । तथाच अनुष्ठितं दृष्ट्वान्तलींनं विद्दस्य रक्ताक्षः पुनरब्रवीत्,- "कष्टम् ! विनाशितोऽयं भवद्भिः अन्यायेन स्वामी । उक्तथा-

अपूज्या यत्र पूज्यन्ते पूज्यानान्तु विमानना । त्रीणि तत्र प्रवर्त्तन्ते दुर्भिक्षं
मरणं भयम् ॥ २०१ ॥

प्रत्यक्षेऽपि कृते पापे मूर्खः साना प्रशाम्यति ।
रथकारः स्वकां भार्य्या सजारां शिरसाऽऽवत् ॥ २०२॥"

कथा ११.
अस्ति कस्मिश्चिदधिष्ठाने वीरधरो नाम रथकारः, तस्य भार्य्या कामदमनी । सा च पुंश्चली जनापवादसं युक्ता । सोऽपि तस्याः परीक्षणार्थ व्यचिन्तयत् । "अथ मया अस्याः परीक्षणं कर्त्तव्यम् । उक्तञ्च यतः-


यदि स्यात्पावकः शीतः प्रोष्णो वा शशलाञ्छनः ।
स्त्रीणां तदा सतीत्वं स्याद्यदि स्यादुर्जनो हितः ॥२०३॥

यच्च वेदेषु शास्त्रेषु न दृष्टं न च संश्श्रुतम् ।
तत्सर्वं वेत्ति लोकोऽयं यत्स्याद्वह्माण्डमध्यगम् ॥ २०४ ॥

एवं सम्प्रधार्य्य भार्यामवोचत्- "प्रिये ! प्रभातेऽहं प्रामा न्तरं यास्यामि । तत्र कतिचिद्दिनानि लगिष्यान्त । तत्

त्वया किमपि पाथेयं मम योग्यं विधेयम्" । सापि तद्वचनं श्रुत्वा हर्षितचित्ता औत्सुक्यात् सर्वकाय्र्याणि सन्त्यज्य सिद्धमन्नं घृतशर्कराप्रायमकरोत् । अथवा साधु इदमुच्यते-

दुर्दिवसे घनतिमिरे वर्षति जलदे महाटवीप्रभृतौ ।
पत्युर्विदेशगनने परमसुखं जघनचपलायाः ॥ २०५ ॥

अथ असो प्रत्यूषे उत्थाय स्वगृहात् निर्गतः । सापि तं प्रस्थितं विज्ञाय प्रहसितवदना अङ्गसंस्कारं कुर्वाणा कथाचित् तद्दिवसमत्यवाह्यत्। अथ पूर्वपरिचितविटगृहे गत्वा तं प्रत्यु- क्तवती । स दुरात्मा में पतिर्यामान्तरं गतः । तत् त्वया अ- स्मद्गृहे प्रसुप्ते जने समागन्तव्यम्। तथा अनुष्ठिते स रथका- रोऽरण्ये दिनमतिवाह्य प्रदोषे स्वगृहेऽपरद्वारेण प्रविश्य शय्या धस्तले निभृतो भूत्वा स्थितः । एतस्मिन्नन्तरे स देवदत्तः समागत्य तत्र शरणे उपविष्टः । तं दृष्ट्वा रोषाविष्टचित्तो रथ- कारो व्यचिन्तयत् "किमेनं उत्याय इन्मि, अथवा हेलया एव प्रसुप्तौ द्वौ अपिएतौ व्यापाद्याभि । परं पश्यामि ताव- दस्याः चेष्टितम्। शृणोमि च अनेन सह आलापान् "। अत्रा- न्तरे सा गृहद्वारं निभृतं विधाय शयनतलमारूढा । अथ त- स्यास्तत्र आरोहन्त्या रथकारशरीरे पादो विलग्नः । ततः सा व्यचिन्तयत् । "नृनमेतेन दुरात्मना रथकारेण मत्परीक्ष- णार्थ भाव्यम् । ततः खीचारत्रविज्ञानं किमपि करोमि"। एवं तस्याः चिन्तयन्त्या स देवदत्तः स्पर्शोत्लुको बभूव । अथ तया कृताञ्जलिपुटया अभितं "भो महानुभाव । न में शरीरं त्वया

1 स्पर्शनीयं यतोऽहं पतिव्रता महासती च । न चेत् शापं दरवा त्वां भस्मसात करिष्यामि। सआह- "यदि एवं तर्हि त्वया किमहमाहूतः ?" सा. अब्रवीत्, “भो ! शृणुष्व एकाग्रमनाः । अहमद्यप्रत्यूषे देवतादर्शनार्थ चण्डिकायतनं गता, तत्र अक स्मात् खे वाणी सञ्जाला "पुत्रि! किं करोमि, भक्तासि मे त्वं, परं षण्मासाभ्यन्तरे विधिनियोगाद विधवा भवि प्यसि" । ततो मया अभिहितं, "भगवति ! यथा त्वम् आपदं बेत्सि, तथा तत्प्रतीकारमपि जानासि । तत् अस्ति कश्चिदुपायो येन में पतिः शनसंवत्सरजीवी भवति ?"। ततः तथा आभहितम् 'वत्से ! सन्नपि नास्ति । यतः तब आयत्तः स प्रतीकारः तच्छ्रुत्वा मया अभिहितम्, “देवि! यदि तत् मम प्राणैभवति, तत् आदेशय येन करोमि" । अथ देव्या अभिहितम्, “यदि अद्यदिने परपुरुषेण सह एकस्मिन् शयने समारुह्य आलिङ्गनं करोषि, तत् एव भर्तृ सक्तोऽपमृत्युः तस्य सञ्चरति भर्चापि पुनः वर्षशतं जीवति"। तेन त्वं मया अभ्यर्थितः । तद्यत् किश्चित् कर्तुमनाः तत् कुरुष्व । न हि देवतावचनमन्यथा भविष्यति । इति निश्चयः। ततोऽन्तर्हासविकाशमुखः स स तदुचितमाचचार । सोऽपि रथकारो मूर्खः तस्याः तद्वचनमाकर्ण्य पुलकाङ्किततनुः शय्याधस्तलात् निष्क्रम्य तामुवाच, "साधु पतिव्रते साधु कुलनन्दिनि अहं दुर्जनवचनशंकितहृदयः त्वत्परीक्षानिमित्तं ग्रामान्तरव्याजं कृत्वा अत्र खट्टाधस्तले निभृतं लीनः । तत एहि आलिङ्गय मां, त्वं स्वभर्त्तभक्तानां मुख्या नारीणां यत् एव ब्रह्मव्रतं परसङ्गेऽपि पालितवती । मदायुर्वृद्धिकृतेऽपमृ त्युविनाशार्थश्च त्वमेवं कृतवत्ती" । तामेवमुक्ता सनेहमालि ङ्गितवान् । स्वस्कन्धे तां आरोप्य तमपि देवदत्तमुवाच,- "भो महानुभाव ! मत्पुण्यैः त्वमिह आगतः, त्वत्प्रसादात् मदा प्राप्तं वर्षशतप्रमाणमायुः । तत् त्वमपि मामालिंग्य मत-

प्रत्याह- "अहो ! मुखर्वोऽयं मन्त्रिजनो भवांच इति एवमहमव- गच्छामि । उक्तव一

पूर्वं तावदहं मूर्खा द्वितीयः पाशवन्धकः ।
ततो राजा च मन्त्री च सर्वं वै मूर्खमण्डलम् ॥ २२३ ।।

कथा १३.
अस्ति कस्मिंश्चित् पर्वतैकदेशे महान् वृक्षः । तत्र च सि- म्भुकनामा कोऽपि पक्षी प्रतिवसति स्म । तस्य पुरीषे सुव- र्णमुत्पद्यते । अथ कदाचित् तमुद्दिश्य व्याधः कोऽपि समा- ययो । स च पक्षी तद्मत एव पुरीषमुत्ससर्ज । अथ पातस-

मकालमेव तत् सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयमगमत् ।
"अहो ! मम शिशुकालात आरभ्य शक्कुनिवन्धव्यसनिनः
अशीतिवर्षाणि समभूवन् । न च कदाचित् अपि पक्षिपुरीषे
सुवर्ण दृष्टम्" । इति विचिन्त्य तत्र वृक्षे पाशं बबन्ध । अथ
असौ अपि पक्षी मूर्खस्तत्रैव विश्वस्तचित्तो यथापूर्वमुपविष्टः।
तत् कालमेव पाशेन बद्धः । व्याधस्तु तं पाशाडुन्मुच्य
पञ्जरके संस्थाप्य निजावासं नीतवान् । अथ चिन्तयामास ।
"किमनेन सापायन पक्षिणा अहं करिष्यामि, यदि कदा-
चित्कोऽपि असुमीदृशं ज्ञात्वा राज्ञे निवेयिष्यति, तत् नूनं
प्राणसंशयो मे भवेत्, अतः स्वयमेव पक्षिणं राज्ञे निवेदया-
मि" । इति विचार्य्य तथैव अनुष्ठितवान् । अथ राजापि तं
पक्षिणं दृष्ट्वा विकसित्तनयनवदनकमलः परां तुष्टिमुपागतः,
प्राह च ५वं- "इंहो ! रक्षापुरुषाः ! एनं पक्षिणं यत्नेन रक्षत
अशनपानादिकं च अस्य यथेच्छं प्रयच्छत" । अथ मन्त्रिणा
अभिहितम्, “किमनेन अश्रद्धेयव्याधवचनप्रत्ययमात्रपार-
गृहीतेन अण्डजेन । किं कदाचित् पक्षिपुरीषे सुवर्ण सम्भ-
वति ! तन्मुच्यतां पञ्जरबन्धनादयं पक्षी" । इति मन्त्रिवच
नाव राज्ञा मोचितोऽसौ पक्षी उन्नतद्वारतोरणे समुपदिश्य
सुवर्णमयीं विष्ठां विधाय, 'पूर्व तावत् अहं मूर्ख' इति लोकं
पठित्वा यथासुखमाकाशमार्गेण प्रायात् । अतोऽहं ब्रमीमि-

पूर्व तावदहं मूर्षो द्वितीयः पाशवन्धकः ।
ततो राजा च मन्त्री च सर्वं वै मूर्खमण्डलम् ॥ २२४ ॥

अथ ते पुनरपि प्रतिकूलदैवतया हितमपि रक्ताक्षवचन- मनादृत्य भूयस्तं प्रभूतमांसादि विविधाहारेण पोषयामासुः। अथ रक्ताक्षः स्ववर्गमाहूय रहः प्रोवाच, "अहो ! एतावदेव अस्मद् भूपतेः क्कुशलं दुर्गञ्च । तद्रुपदिष्टं मया यत् कुलक्रमा- गतः सचिवोऽभिधत्ते । तद्वयमन्यत् पर्वतदुर्ग सम्प्रति समाश्र- यामः । उक्तञ्च यतः-

अनागतं यः कुरुते स शोभते स शोच्यते यो न करोत्यनागतम् ।
वनेऽन संस्थस्थ समागता जरा बिलस्य वाणी न कदापि मे श्रुता ॥ २२५ ॥

कथा १४.
कस्मिश्चित् वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म । स कदाचित् इतश्वेतश्च परिभ्रमन् क्षुत्क्षामकण्ठो न किश्चिदपि सत्त्वं आससाद । नतश्च अस्तमनसमये महतीं गिरिग्रहां आसाद्य प्रविष्टः चिन्तयामास । "नूनं एतस्यां • गुहायां रात्रौ केनापि सत्त्वेन आगन्तव्यम् । तत् निभृतो भूत्वा निष्ठाभि" । एतस्मिन्नन्तरे तत्स्वामी दधिपुच्छो नाम झुगालः समायातः, स च यावत् पश्यत्ति, तावत् सिंहपदप- द्धतिर्गुहायां प्रविष्टा न च निष्क्रमणं गता । ततश्च अचिन्त यत्, "अहो ! विनष्टोऽस्मि । नूनमस्यामन्तर्गतेन सिइन भाव्यम् । तत् किं करोमि ! कथं ज्ञास्यामि ?" एवं विचिन्त्य द्वारस्थः फूत्कर्तुमारब्धः- “अहो बिल ! अहो बिल !" इत्युक्ता तूष्णीम्भूय भूयोऽपि तथा एवं प्रत्यभाषत, - "भोः ! किं न स्मरसि यत् मया त्वया सह समयः कुनोऽस्ति । यत् मया बाह्यात् समागतेन त्वं वक्तव्यः। त्वया च अहमाकार णीय इति । तद यदि मां न आह्वयसि ततोऽहं द्वितीयं बिलं यास्यामि" । अथ तच्छ्रुत्वा सिंहः चिन्तितवान् "नूनं एषा

गुहा अस्य समागतस्य सदा समाह्वानं करोति ।
परं अद्य मद्भयात् न किचिदृ ब्रूते । अथवा साधु इदमुच्यते- "

पक्षिणो गतासून् कृत्वा शीघ्रमानयत" । राजादेशानन्तर- मेव प्रचेलुस्ते ।
अथ लगुडहस्तान् राजपुरुषान् दृष्ट्वा तत्र एकेन पक्षिणा वृद'

तत् अहमस्य आह्वानं करोमि येन तदनुसारेण प्रविष्टोऽयं मे भोज्यतां यास्यति । एवं सम्प्रधार्य्य सिंहः तस्याह्वानम करोत् । अत्र सिंहशब्देन सा गुहा प्रतिरवसम्पूर्णा अन्यान् अपि दूरस्थान् अरण्यजीवान् बासयामास । शृगालोऽपि पलायमान इमं लोकमपठत्-

अनागतं यः कुरुते स शोभते स शोच्यते यो न करोत्यनागतम् ।
बनेऽत्र संस्थस्थ समागता जरा बिलस्य वाणी न कदापि मे श्रुता ॥ २२७ ॥"

तदेवं मत्वा युष्माभिर्मया सह गन्तव्यम्" इति। एवमभि धाय आत्मानुयायिपरिवारानुगतो दूरदेशान्तरं रक्ताक्षो जगाम ।

'अथ रक्ताक्षे गत स्थिरजीवी अतिहष्टमनाः व्यां चन्तयत, - "अहो ! कल्याणमस्माकमुपस्थितं यत् रक्ताक्षो गतः । यत्तः स दीर्घदर्शी, एते च मूढमनसः ततो मम सुखघात्याः सञ्जा ताः । उक्तञ्च यतः-

न दीर्घदर्शिनो यस्य मन्त्रिणः स्युर्महीपतेः । क्रमायाता ध्रुवं तस्य न चिरात्स्यात्परिक्षयः ॥ २२८ ॥

मन्त्रिरूपा हि रिपवः सम्भाव्यन्ते विचक्षणैः ।
ये सन्तं नयमुत्सृज्य सेवन्ते प्रतिलोमतः ॥ २२९ ।"

एवं विचिन्त्य स्वकुलाये एकैकां वनका ष्ठिकां गुद्दादीपनार्थ दिने दिने प्रक्षिपत्ति । नच ते मूर्खा उलूका विजानन्ति । यत् एष कुलायमस्मद्दाहाय वृद्धिं नयति । अथवा साधु इद- मुच्यते-

अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च।
शुभं वेत्त्यशुभं पापं भद्रं दैवहतो नरः ॥ २३० ॥

अथक्कुलायव्याजेन दुर्गद्वारे कृते काष्ठनिचये सञ्जाते सूर्यो-
दयेऽन्धतां प्राप्तेषु उलुकेषु सत्सु स्थिरजीवी शीघ्रं गत्वा मेघवर्ण
माइ, "स्वामिन् ! दाइसाध्या कृता रिपुगुद्दा । तत् सपरिवारः
समेत्य एकैको बनकाष्ठिकां ज्वलंतीं गृहीत्वा गुहाद्वारे अस्म-
त्कुलाये प्राक्षिप येन सर्वे शत्रवः कुम्भीपाकनरकप्रायेण दुःखन
स्रियन्ते" । तत श्रुत्वा प्रहृष्टो मेघवर्ण आह "तात ! कथय
आत्मवृत्तान्तम् । चिरात् अद्य दृष्टोऽसि।" स आइ - "वत्स !
नायं कथनस्य कालः । यतः कदाचित् तस्य रिपोः कश्चित्
प्रणिधिर्मम इह आगमनं निवेदयिष्यति । तज्ज्ञानाद
अन्धोऽन्यत्र अपसरणं करिष्यति । तत् त्वर्य्यताम्। उक्तञ्च-

शीघ्रकृत्येषु कार्येषु विलम्बयति यो नरः ।
तत्कृत्यं देवतास्तस्य कोपाद्विघ्नन्त्यसंशयम् ॥ २३१ ॥

यस्य यस्य हि कार्य्यस्य फलितस्य विशेषतः ।
क्षिप्रमक्रियमाणत्वं कालः पिबति तत्फलम् ॥ २३२ ॥

तद्गुहायां आयातस्य ते हतशत्रोः सर्व सविस्तारं निर्व्याकुलतया कथयिष्यामि" । अथ असौ तद्वचनमाकर्ण्य सपरिजन एकैकां ज्वलंतीं वनकाष्ठिकां चञ्च्वप्रेण गृहीत्वा तद्युद्दाद्वारं आप्य स्थिरजीविक्कुलाये प्राक्षिपत् । ततः सर्वे ते दिवान्धा रक्ताक्षवाक्यानि स्मरन्तो द्वारस्य आवृतत्वात् अनिःसरन्तो गुहामध्ये कुम्भीपाकन्यायमापन्ना मृताश्च । एवं शत्रून् निःशेषतां नीत्वा भूयोऽपि मेघवर्णः तदेव न्यग्रो धपादपदुर्ग जगाम । ततः सिंहासनस्थो भृत्वा सभामध्ये प्रमुदितमनाः स्थिरजीविनमपृच्छत् “तात ! कथं त्वया शत्रुमध्ये गतेन एतावत् कालो नीतः ? तदत्र कौतुकम स्माकं वत्र्त्तते । तत् कव्यताम् । यतः-

वरमग्नी प्रदीप्ते तु प्रपातः पुण्यकर्मणाम् ।
न चारिजनसंसर्गो मुहूर्तमपि सेवितः ॥ २३३ ॥"

तत आकर्ण्य स्थिरजीवी आह, "भद्र ! आगामि फलवा- ञ्छया कष्टमपि सेवको न जानाति । उक्तव यत्तः

उपनतभर्थयों यो मागों हिनार्थकरो भवे- त्सस निपुणया बुद्धचा सेव्यो महान्कृपणोऽपि वा । करिकरनिभौ ज्याघातांको महार्थविशारदौ रचितवलयैः स्त्रीद्वद्धौ करो हि किरीटिना ।। २३४ ।।

शक्तमापि सदा नरेन्द्रविदुषा कालान्तरापेक्षिणा
वस्तव्यं खलु वाक्यवन्त्रविषमे क्षुद्रेऽपि पापे जने ।

दवींब्धप्रकरेण धूममलिनेनायासयुक्तेन च
भीमेनातिवलेन मत्स्यभवने किं नोषितं सूदवत् ।। २३५

यद्वा तद्वा विषमपतितं साधु वा गहित वा कालापेक्षी हृदयनिहितं बुद्धिमान्कर्म कुर्य्यात् । किं गाण्डीवस्फुरदुरुघनास्फालनक्रूरपाणि- र्नासल्लिीलानटनविलसन्मेखली सव्यसाची ॥ २३६ ॥

सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वर्क सत्त्वोत्साहवतापि दैवावधिषु स्थैर्थ प्रकार्य्य क्रमात्। देवेन्द्रद्रविणेश्वरान्सकसमेरप्यन्वितो भ्रातृभिः किं किष्टः सुचिरं चिदण्डमवद्दच्छीमात्र धर्मात्मजः २३७॥

रूपाभिजनसम्पन्नौ कुन्तीपुत्रौ बलान्वितौ ।
गोकर्मरक्षाव्यापारे विराटप्रेष्यतां गतौ ॥ २३८ ॥

रूपेणाप्रतिमेन यौवनगुणैः श्रेष्ठे कुले जन्मना कान्त्या श्रीरिव यात्र सापि विदशां कालक्रमादागता । सैरन्ध्रीति सगर्वितं युवतिभिः साक्षेपमज्ञातया
द्रौपद्या नतु मत्स्यराजभवने घृष्टं न किं चन्दनम् २३९॥"

मेघवर्ण आइ," तात! असिधाराव्रतमिदं मन्ये यत आरणा सह संवासः" । सोऽब्रवीत् - " देव ! एवमेतत् परं न तादृड्मूर्खसमागमः कापि मया दृष्टः। न च महामज्ञमनेक- शास्त्रेषु अप्रतिमबुद्धि रक्ताक्षं विना धीमान् यत्कारणं तेन मदीयं यथावस्थितं चित्तं ज्ञातव्यम्। ये पुनः अन्ये मन्त्रिण- स्ते महामूर्खा मन्त्रिमानव्यपदेशोपजीविनोऽतत्त्वक्कुशला यैः इदमपि न ज्ञातम् । यतः-

• अरितोऽभ्यागतो भृत्यो दुष्टस्तत्सङ्गतत्परः ।
अपसर्ण्यः स धर्मत्वान्नित्योद्वेगी च दूषितः ॥ २४० ॥

आसने शयने याने पानभोजनवस्तुषु ।
दृष्टादृष्टममत्तेषु महन्त्यरयोऽरिषु ॥ २४१ ॥

तस्मात्सर्वप्रयत्नेन त्रिवर्गनिलयं बुधः ।
आत्मानमाहतो रक्षेत्प्रमादाद्धि विनश्यति ॥ २४२ ॥

सन्तापयन्ति कमपथ्यभुजं न रोगा दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः ।
कं श्रीर्न दर्पयत्ति के न निहन्ति मृत्युः कं स्वीकृता न विषयाः परिपीडयन्ति ॥ २४३ ॥

लुब्धस्य नश्यति यशः पिशुनस्य मैत्री नष्टक्रियस्य कुलमर्थपरस्य धर्मः ।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ २४४ ॥

तत् राजन् ! असिधाराव्रतं मया आचारतमरिसंसर्गा दिति, यद्भवता उक्तं तन्मया साक्षात् एवानुभूतम् । उक्तक्ष -

अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
स्वार्थमभ्युद्धरेत्माज्ञः स्वार्थबंशो हि मूर्खता ॥ २४९ ॥

स्कन्धेनापि बड़ेच्छबुं कालमासाद्य बुद्धिमान् ।
महता कृष्णसर्वेण मण्डूका बढ्यो इताः ॥२४६॥

मेघवर्ण आह- "कथमेतत् !” स्थिरजीवी कथयति-

कथा १५.
अस्ति वरुणाद्रिसमीपे एकस्मिन् प्रदेशे परिणत्तवया मन्द- वेषो नाम कृष्णसर्पः, स एवं चित्ते सञ्चिन्तितवान् "कथं नाम मया सुखोपायवृत्त्या वर्त्तितव्यम्" इति । ततो बहुमंडूकं इदमुपगम्य धृतिपरीतमिव आत्मानं दर्शितवान् । अथ तथा स्थते तस्मिन् उद्द्दमान्तगतेन एकेन मण्डूकेन पृष्टः, -"माम! कमद्य यथापूर्वमाहारार्थ न विहसि ?" सोऽब्रवीत्, “भद्र ! कुतो मे मन्दद्भाग्यस्य आहाराभिलाषः । यत्कारणमद्य रात्रौ मदोष एव मया आहारार्थ विहरमाणेन दृष्ट एको मण्डूकः । नद्यहणार्थ मया क्रमः सज्जितः सोऽपि मां दृष्ट्वा मृत्युभयेन स्वाध्यायप्रसक्तानां ब्राह्मणानामन्तरमपक्रान्तो न विभा वितो मया कापि गतः । तत्सदृशमोहितचित्तेन मया कस्थ चिद् ब्राह्मणस्य सुनोः हृदतटजलान्तःस्थोऽङ्गुष्ठो दष्टः । ततोऽसौ सपदि पञ्चत्वमुपागतः । अथ तस्य पित्रा दुःखितेन अहं शप्तः, यथा “दुरात्मन् ! त्वया निरपराधो मत्सुतो

दृष्टः । तद अनेन दोषेण त्वं मण्डूकानां वाहनं भविष्यसि,
तत्प्रसादलब्धजीविकया वर्तिष्यसे" इति । ततोऽहं गुस्माकं
वाहनार्थमागतोऽस्मि" । तेन च सर्वमण्डूकानामिदमावेदितं
ततः तैः प्रहृष्टमनोभिः सर्वेरेव गत्वा जलपादनास्रोददुररा
जस्य विज्ञप्तम् । अथ असौ अपि मन्त्रिपारवृतोऽत्यद्धत्तमिद-
मिति मन्यमानः ससम्भ्रमं हृदात उत्तीर्य्य मन्दविषस्य
फणिनः फणप्रदेशमधिरूढः। शेषा अपि यथाज्येष्ठं तत्पृष्ठोपरि
समारुरुहुः । किं बहुना तदुपरि स्थानं प्राप्तवन्तः तस्य
अनुपदं धावन्ति । मन्दविषोऽपि तेषां तुष्टयर्थमनेकप्रकारान्
गतिविशेषान् अंदर्शयत् । अथ जलपादों लब्धतदङ्गसंस्पर्श
सुखः तमाह,-

न तथा करिणा यानं तुरगेण रथेन वा ।
नरयानेन वा यानं यथा मन्दविषेण मे ।। २४७ ।।

अथ अन्येद्युः मन्दविषः छद्मना मन्दं मन्दं विसर्पति । तच्च दृष्ट्वा जलपादोऽब्रवीत्, "भद्र मन्दविष । यथापूर्व किमद्य साधु नोह्यते !" मन्दविषोऽब्रवीत्, “देव ! अद्य आहारवै कल्यात् न में वोढुं शक्तिरस्ति" । अथ असौ अब्रवीद, - "भद्र ! अक्षय क्षुद्रमण्डूकान्" । तच्छ्रुत्वा प्रहर्षित सर्वगात्रो मन्दविषः ससम्भ्रममब्रवीत्, - "मम अयमेव विप्रशापोऽस्ति । त्तत् तव अनेन अनुज्ञावचनेन प्रीतोऽस्मि" । ततोऽसौ नैरन्तर्येण मण्डूकान् भक्षयन् कतिपयैः एवाहोभिः बलवान् संवृत्तः । प्रहृष्टश्च अन्तर्लीनमवहस्य इदमब्रवीत्,-

"मण्डूका विविधा होते छलपूर्वोपसाधिताः ।
कियन्तं कालमक्षीणा भवेयुः खादिता मम ॥२४८॥"

जलपादोऽपि मन्दविषेण कृतकवचनव्यामोहितचित्तः, किमपि नावबुध्यते । अत्रान्तरेऽन्यो महाकायः कृष्णसर्पः। तमुद्देशें समायातः । तञ्च मण्डूकैः वाह्यमानं दृष्ट्वा विस्मय- मगमत् । आइ च, "वयस्य ! अस्माकमशनं तैः कथं वाह्यसे विरुद्धमेतत्" । मन्दविषोऽब्रवीत्-

“सर्वमेतद्विजानामि यथा वाह्योऽस्मि दर्दुरैः।
किञ्चित्कालं प्रतीक्ष्योऽहं वृत्तान्धो ब्राह्मणो यथा २४९॥"

कथा १६.
अस्ति कस्मिंश्चिदधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः, तस्य आायी पुंश्चली अभ्यासक्तमना अजस्त्रं विटाय सखण्डधृतान् घृतपूरान् कृत्वा भर्तुश्चौरिकया प्रयच्छति ।

अथ कदाचित् भर्त्ता दृष्ट्वा अब्रवीत्, " भद्रे ! किमेतत् परिदृश्यते ! कुन वा अजस्त्रं नयसि इदम् ? कथय सत्यम् " सा च उत्पन्नप्रतिभा कृतकवचनैः भत्र्त्तारमब्रवीत्-"अस्ति

अत्र नातिदूरे भगवत्या देव्या आयतनम्, तत्र अहमुपोषिता सत्ती वलिं भक्ष्यविशेषांश्च अपूवीन नयाभि" । अथ तस्य पश्यतो गृहीत्वा तत् सकलं देव्यायतनाभिमुखी प्रतस्थे । यत्कारणं "देव्या निवेदितेन अनेन मदीयो भत्र्त्तव मंस्यते यन्मम ब्राह्मणी भगवत्याः कृते भक्ष्यविशेषान् नित्यमेव नय- ति" इति । अथ देव्यायतने गत्वा स्नानार्थ नद्याभवतीर्य्य यावत् स्नानक्रियां करोति, तावत् भर्त्ता अन्यमार्गान्तरेण आगत्य देव्याः पृष्ठतोऽदृश्योऽवतस्थे । अथ सा ब्राह्मणी ना- त्त्वा देव्यायतनमागत्य स्नानानुलेपनमाल्यधूपवालक्रियादिकं कृत्वा देवीं प्रणम्य व्यजिज्ञपत्- "भगवति ! केन प्रकारेण मम भर्त्ता अन्धो भविष्यति ? " तच्छ्रुत्वा स्वरभेदेन देवीपृष्ठ- स्थितो ब्राह्मणो जगाद, - "यदि त्वमजस्त्र घृतपूरादिद्भक्ष्यं तस्मै भर्ने प्रयच्छसि ततः शीघ्रमन्धो भविष्यति" । सा तु बन्धकी कृतकवचनवञ्चितमानसा तस्मै ब्राह्मणाय तदेव नित्यं भददौ । अथ अन्येद्युः ब्राह्मणेन अभिहितं, - "भद्रे ! नाहं सुतरां पश्यामि" । तच्छ्रुत्वा चिन्तितमनया, "देव्याः प्रसा दोऽयं प्राप्तः" इति । अथ तस्या हृदयवल्लभो विटस्तत्सका शमन्धीभूतोऽयं ब्राह्मणः कि मम करिष्यतीति निः- शङ्कः प्रतिदिनमभ्येति । अथ अन्येयुस्तं प्रविशन्तमभ्या- रागतं दृष्ट्वा केशैः गृहीत्वा लगुडपाष्णिप्रवृत्तिमहारैः तावद- ताडयत् । यावदसौ पञ्चत्वमाप तामपि दुष्टपत्नीं छिन्ननासिकां कृत्वा विससर्ज । अतोऽहं ब्रवीमि

सर्वमेतद्विजानामि यथा वाह्योऽस्मि दर्दुरैः ।
किञ्चित्कालं प्रतीक्ष्योऽहं घृत्तान्धो ब्राह्मणो यथा ॥२५०॥"

अथ मन्दविषोऽन्तनिमवहस्य पुनरपि "मण्डूका विवि- धास्वादाः" इति तमेवमब्रवीत् । अथ जलपादः तच्छ्रुत्वा सुतरां व्यग्रहृद्यः "किमनेन अभिहिलम्" इति तमध् च्छत, "भद्र ! किं त्वया अभिहितमिदं विरुद्धं वचः। अथासौ आकार प्रच्छादनार्थ “नः किचित्" इति अब वीत्। तथैव कृतकवचनव्यामोहितचित्तो जलपादस्तस्य दुष्टाभिसन्धि न अवबुध्यते । किं बहुना, तथा तेने सर्वेऽपि अक्षिता यथा बीजमात्रमपि न अवशिष्टम्। अतोऽहं ब्रवीमि

"स्कन्धेनापि बहेच्छर्नु कालमासाद्य बुद्धिमान् ।
महता कृष्णसपॅण मण्डूका बढ्यो हताः ॥ २५१ ॥"

अथ राजन् ! यथा मन्दविषेण बुद्धिबलेन मण्डूका निह-
ताः तथा मयापि सर्वेऽपि वैरिण इति । साधु चेदमुच्यते-

"वने प्रज्वलितो वह्निर्दद्दन्मूलानि रक्षनि ।
समूलोन्मूलनं कुर्य्याद्वायुयों मृदुशीतलः ।। २५२ ॥"

अथ राजन् ! यथा मन्दविषेण बुद्धिबलेन मण्डूका निह-
ताः तथा मयापि सर्वेऽपि वैरिण इति । साधु चेदमुच्यते-

"बने प्रज्वलितो बहिर्दद्दन्मूलानि रक्षनि ।
समूलोन्मूलनं कुर्य्याद्वायुयों मृदुशीतलः ॥ २५२ ॥יי

मेघवर्ण आह-"तात ! सत्यमेवैतत् । ये महात्मानो भवन्ति ते
महासत्वा आपङ्गला अपि प्रारब्धं न त्यजन्ति । उक्तञ्च यतः-

महत्त्वमेतन्महतां नयालङ्कारधारिणाम् ।
न मुञ्श्चन्ति यदारब्धं कृच्छ्रेऽपि व्यसनोदये ॥ २५३ ॥

प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विन्नविहता विरमन्ति मध्याः ।
विन्नैः सहस्त्रगुणितैरपि हन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ २५४ ॥

तत् कृतं निष्कण्टकं मम राज्यं शचून् निःशेषतां नयता त्वया, अथवा युक्तमेतत् नयवेदिनाम् । उक्तञ्च यतः-

ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च ।
व्याधिशेषं च निःशेष कृत्वा प्राज्ञो न सीदति ॥२५५॥"

सोऽब्रवीत्, “देव ! भाग्यवान् त्वमेवासि यस्य आरब्धं सर्वमेव संसिध्यति, तत्र केवलं शौर्य्य कृत्यं न साधयति, किन्तु प्रज्ञया यत् क्रियते तदेव विजयाय भवति । उक्तञ्च-

सोऽब्रवीत्, “देव ! भाग्यवान् त्वमेवासि यस्य आरब्धं सर्वमेव संसिध्यति, तत्र केवलं शौर्य्य कृत्यं न साधयति, किन्तु प्रज्ञया यत् क्रियते तदेव विजयाय भवति । उक्तञ्च-

तदेवं प्रज्ञापुरुषकाराभ्यां युक्तस्य अयत्नेन काय्र्य्यसिद्धयः सम्भवन्ति ।

प्रसरति मतिः कार्य्यारम्मे दृढीभवति स्मृतिः स्वयमुपनयन्नर्थान्मन्त्रो न गच्छति विप्लवम् ।
स्फुरति सफलस्तर्कश्वित्तं समुन्नत्तिमश्नुते भवति च रतिः श्लाध्ये कृत्ये नरस्य भविष्यतः ॥२५७॥

नयत्यागशीर्षसम्पन्ने पुरुषे राज्यमिति । उक्तच

त्यागिनि शूरे विदुपि च संसर्गरुचिर्जनो गुणी भवति ।
गुणवति धनं धनाच्छीः श्रीमत्याज्ञा ततो राज्यम् ॥२५८"

मेघवर्ण आहे, "नूनं सयःफलानि नीतिशाखाणि यत् -त्वया अनुकृत्येन अनुप्रविश्य अरिमर्दनः सपरिजनो निःशे- षितः” । स्थिरजीवी आह.-

"तीक्ष्णोपायप्राप्तिगम्योऽपि योऽर्थ- स्तस्याप्यादों संश्रयः साधुयुक्तः । उत्तुङ्गाग्रः सारभूतो बनानां मान्याभ्यर्धश्छिद्यते पादपेन्द्रः ॥ २५९

अथवा स्वामिन् ! किं तेन अभिहितेन यत् अनन्तरकाले
क्रियारहितमसुखसाध्यं वा भवति । साधु चेदमुच्यते ।

अनिश्चितैरध्यवसायभीरुभिः पदे पदे दोषशतानुदर्शिभिः ।
फलैर्विसंवादमुपागता गिरः प्रयान्ति लोके परिहासवस्तुताम् ॥ २६० ॥

शक्ष्यामि कर्तुमिदमल्पमयत्नसाध्य- मत्रादरः क इति कृत्यमुपेक्षमाणाः ।
केचित्प्रमत्तमनसः परितापदुःख- मापत्प्रसंगसुलभं पुरुषाः प्रयान्ति ।। २६१ ॥

तदद्य जितारेः मद्विभोः यथापूर्व निद्रालाभो भविष्यति ।
उच्यते चेतत्-

निःसर्प वद्धसर्वे वा भवने सुप्यते सुखम् ।
सदा दृष्टभुजंगे तु निद्रा दुःखेन लभ्यते ॥ २६२ ।।

विस्तीर्णव्यवसायसाध्यमद्दतां स्निग्धोपभुक्ताशिषां कार्याणां नयसाहसोन्नतिमतामिच्छापदारोहिणाम् । मानोत्सेकपराक्रमव्यसनिनः पारं न यावद्वताः सामर्षे हृदयेऽवकाशविषया तावत्कथं निर्वृत्तिः ॥ २६३ ।।

तदवासनकार्यारम्भस्य विश्राम्यतीव में हृदयम् । तदि- दमधुना निहनकण्टकं राज्यं प्रजापालनतत्परो भूत्वा पुत्रपौ- चादिक्रमेण अचलच्छवासनश्रीः चिरं सुक्ष्त्र, अपि च,-

प्रजा न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः ।
अजागलस्तनस्येव तस्य राज्यं निरर्थकम् ॥ २६४ ॥

गुणेषु रागो व्यसनेष्वनादरो रतिः सुभृत्येषु च यस्य भूपतेः ।
चिरं स भुङ्क्ते चलचामरांशुकां सितातपत्राभरणां नृपश्रियम् ॥ २६५ ॥

न च त्वया प्राप्तराज्योऽहमिति मत्वा श्रीमदेन आत्मा
व्यंसथित्तव्यः, यत् कारणं चला हि राज्ञो विभूलयः । वंशा-
रोहणवत् राज्यलक्ष्मीः दुरारोहा, क्षणविनिपातरता, प्रय-
त्नशत्तैरपि धार्य्यमाणा दुर्धरा, प्रशस्ताराधितापि अन्ते
विप्रलम्भिनी, वानरजातिरिव विद्रुतानेकचित्ता, पद्मपत्रो-
दकमिवाघटितसंश्लेषा, पवनगतिरिव अतिचपला, अना
यसङ्गतामिव अस्थिरा, आशीविष इव दुरुपचारा, सन्ध्या-
श्रलेखेव मुहूत्र्तरागा, जलबुदबुदावलीव स्वभावभंगुरा,
शीरप्रकृतिरिव कृतघ्ना, स्वमलब्धद्रव्यराशिरिव क्षणदृष्टनः
ष्टा । अपिच-

यदैव राज्ये क्रियतेऽभिषेकस्तदैव बुद्धिर्व्यसनेषु योज्या ।
घटा हि राज्ञामभिषेककाले सहाम्भसेवापदसुङ्गिरन्ति २६६

रामस्य व्रजन वलॉनयमन पाण्डाः सुताना वन वृष्णीनां निर्षेनं नलस्य नृपते राज्यात्परिभ्रंशनम् । नाट्याचार्य्यकमर्जुनस्य पत्तनं सचिन्त्य लङ्केश्वरे सर्व कालवशाज्जनोऽत्र सहते कः कं परित्रायते ॥२६७॥

क स दशरथः स्वर्गे भूत्वा महेन्द्रसुहृङ्गतः क स जलनिधेर्वेलां वध्वा नृपः सगरस्तथा । क स करतलाज्जातो वैन्यः क सूर्य्यतनुमनु- नैनु बलवता कालेनैते प्रबोध्य निमीलिताः ॥ २६८ ॥

मान्धाता के गतखिलोकविजयी राजा क सत्यव्रतो देवानां नृपतिर्गतः क नहुषः सच्छास्त्रवान् केशवः । मन्यन्ते सरथाः सक्कुञ्जरवराः शक्रासनाध्यासिनः कालेनैव महात्मना त्वनुकृताः कालेन निर्वासिताः २६९

स च नृपतिस्ते सचिवास्ताः प्रमदास्तानि काननवनानि ।
स च ते च ताच तानि च कृन्तान्तदृष्टानि नष्टानि ॥२७०॥

एवं मत्तकरिकर्णचञ्चलां राज्यलक्ष्मीमवाप्य न्यायेक निष्ठो भूत्वा उपभुङ्क्ष्व-

अथ लब्धप्रणाशंनाम चतुर्थं तन्त्रम् ।

समुत्पन्नेषु कार्येषु बुद्धिर्यस्य न हीयते ।
स एव दुर्गं तरति जलस्थो वानरो यथा ॥ १ ॥

कथा १.
अस्ति कस्मिञ्चित् समुद्रोपकण्ठे महान् जम्बूपादपः सदाफलः, तत्र च रक्तसुखो नाम वानरः प्रतिवसति स्म । तत्र च तस्य तरोरधः कदाचित् करालमुखो नाम मकरः समुद्रसलिलात् निष्क्रम्य सुकोमलवालुकासनाथे तीरोपान्ते न्यविशत् । ततब्ध रक्तमुखेन स प्रोक्तः "भो ! भवान् सम भ्यागतोऽतिथिः । तद्भक्षयतु मया दत्तानि अमृततुल्यानि

प्रियो वा यदि वा द्वेष्यो मूखों वा यदि पण्डितः ।
वैश्वदेवान्तमापन्नः सोऽतिथिः स्वर्गसंक्रमः ॥ २ ॥

न पृच्छेच्छरणं गोत्रं न च विद्यां कुलं न च ।
अतिथिं वैश्वदेवान्ते श्राद्धे च मनुरब्रवीत् ॥ ३ ॥

दूरमार्गश्रमश्रान्तं वैश्वदेवान्तमागतम् ।
अतिथिं पूजयेद्यस्तु स याति परमां गतिम् ॥ ४ ॥

अपूजितोऽतिथिर्यस्य गृहाद्याति विनिश्वसन् ।
गच्छन्ति विमुखास्तस्य पितृभिः सह देवताः ॥ ५ ॥

एवमुक्का तस्मै जम्बूफलानि दद्दौ । सोऽपि तानि भक्ष-
यित्वा तेन सह चिरं गोष्ठीसुखमनुभूय भूयोऽपि स्वभवनम
गात् । एवं नित्यमेव तौ बानरमकरो जम्बूच्छायास्थितौ
विविधशाखगोठचा कालं नयन्तौ सुखेन तिष्ठतः । सोऽपि
मकरो भक्षितशेषाणि जम्बूफलानि गृहं गत्वा स्वपल्याः
प्रयच्छति । अथ अन्यतमे दिवसे लया स पृष्टः- “नाथ ! क
एवं विधानि अमृतफलानि मानोषि?"। स आह-"भद्रे ! मम
अस्ति परमसुहृद् रक्तमुखो नाम वानरः स प्रीतिपूर्वमिमानि
फलानि प्रयच्छति" । अच तया अभिहितम्-"यः सदा
एव अमृतप्रायाणि ईदृशानि फलानि भक्षयति तस्य हृदय-
ममृतमयं भविष्यति । तत् यदि मया भार्य्यया ते प्रयोजनं,
ततः तस्य हृदयं मह्यं प्रयच्छ, येन तद्भक्षयित्वा जरामरणर-
हिता त्वया सह भोगान् भुनन्मि" । स आइ "भद्रे ! मा
मा एवं वद । यतः स प्रतिपन्नोऽस्माकं भ्राता, अपरं फल-

दाता, ततो व्यापादयितुं न शक्यते । तत् त्यज एर्न मिथ्याग्रहम् । उक्तव

एकं प्रसूयते माता द्वितीयं वाक् प्रसूयते ।
वाग्जालमधिकं प्रोचुः सोर्स्थापि बन्धुवत् ॥ ६ ॥ "

अथ मकरी आह " त्वया कदाचित् अपि मम वचनं अन्यथा कृतम् । तत् नूनं सा वानरी भविष्यत्ति यतः तस्या अनुरागतः सकलमपि दिनं तत्र गमयसि । तत् त्वं ज्ञातो मया सम्यक् । यतः-

साह्नादं वचनं प्रयच्छसि न में नो वाञ्छितं किश्चन प्रायः प्रोच्छ्रुतिषि द्रुतं हुतवहज्वालासमं रात्रिषु ।

कण्ठाश्लेषपरिग्रहे शिथिलता यन्नादराच्चुम्बसे तत्ते धूर्त ! हृदि स्थिता प्रियतमा का चिन्ममैवापरा ॥७॥"

सोऽपि पत्नचाः पादोपसंग्रहं कृत्वा अङ्कोपरि निधाय तस्याः कोपकोटिमापन्नायाः सुदीनमुवाच-

- "मयि ते पादपतिते किङ्कर त्वमुपागते ।
त्वं प्राणवल्लभे कस्मात्कोपने कोपमेष्यसि ॥ ८॥ "

"सार्द्ध मनोरथशतैस्तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिमभावरस्या । अस्माकमस्ति न कथाश्चिदिहावकाश- स्तस्मात्कृतं चरणपातविडम्बनाभिः ॥ ९ ॥

अपरं सा यदि तब बल्लभा न भवति तत् कि मया भणि- तेऽपि तां न व्यापादयसि । अथ यदि स वानरस्तत् कः तेन सह तब स्नेहः ? तत् किंबहुना यदि तस्य हृदयं न मक्ष- यामि, तत् मयाः प्रायोपवेशनं कृतं विद्धि" । एवं तस्याः तं निश्चयं ज्ञात्वा चिन्ताव्याक्कुलियहृदयः स प्रोवाच-अथवा साधु इदमुच्यते-

"वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च ।
एको ग्रहस्तु मीनानां नीलीमद्यपयोस्तथा ॥ १०॥

तत् किं करोमि ! कथं स मे बध्यो भवत्ति" इति विचि- न्त्य वानरपार्श्वमगमत् । वानरोऽपि चिरायान्तं तं सोदेग मवलोक्य प्रोवाच "मो मित्र ! किमद्य चिरवेलायां समा- यातोऽसि ? कस्मात् साह्लादं न आलपसि ? न सुभाषितानि पठसि ?"स आह "मित्र ! अहं तव भ्रातृजायया निष्ठुर- तरैर्वाक्यैरभिहितः -" भोः कृतघ्न्न ! मा में त्वं स्वमुखं दर्शय यतः त्वं प्रतिदिनं मित्रं उपजीवास न च तस्य पुनः प्रत्युप- कारं गृहदर्शनमात्रेण अपि करोषि । तत् ते प्रायश्चित्तमपि नास्ति । उक्तञ्च-

ब्रह्मन्ने च सुरापे च चौरे भग्नव्रते शठे ।
निष्कृतिर्विहिता सद्भिः कृतन्ने नास्ति निष्कृतिः ॥ ११ ॥ २६

तत् त्व मम देवर गृहीत्वा अद्य प्रत्युपकारार्थ गृहमानय। नो चेत् त्वया सह मे परलोके दर्शनम्। तत् अहं तया एवं प्रोक्तः तव सकाशमागतः । तत् अद्य तथा सह त्वर्थे कलहायत्तो मम इयती बेला विलग्ना। तत् आगच्छ मे गृहम् । तव भ्रातृपत्नी रचितचतुष्का प्रगुणितवश्वमणिमाणिक्यायु चिताभरणा द्वारदेशबद्धवन्दनमाला सोत्कण्ठा तिष्ठति" । मर्कट आह- "भो मित्र ! युक्तमभिहितं मद्भ्रातृपल्या । उक्तञ्च-

वर्जयेत्कौलिकाकारं मित्रं प्राज्ञतरो नरः ।
आत्मनः सम्मुखं नित्यं य आकर्षति लोलुपः ॥ १२ ॥

ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते मोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ १३ ॥

परं वयं वनचराः, युष्मद्‌यञ्च जलान्ते गृहूं, तत् कथं

शक्यते तत्र गन्तुम्, तस्मात् तामपि मे भ्रातृपत्नीमत्र आनय येन प्रणम्य तस्या आशीर्वादं गृह्णामि" । स आह, "भो मित्र ! अस्ति समुद्रान्तरे सुरम्ये पुलिनप्रदेशेऽस्मद्गृहम् । तत् मम पृष्ठमारूढः सुखेन अकृतभयो गच्छ" । सोऽपि तच्छ्रुत्वा सानन्दमाइ, "भद्र ! यदि एवं तत् किं विलम्व्यते त्वर्य्यताम् । एषोऽहं तव पृष्ठमारूढः । तथानुष्ठिते अगाधे जलधौ गच्छन्तं मकरमालोक्य भयत्रस्तमना वानरः प्रोवाच- "भ्रातः ! शनैः शनैः गम्यताम् । जलकल्लोलैः प्लाब्यते मे शरीरम्। तत् आकर्ण्य मकरः चिन्तयामास । "असौ अगाधं जलं प्राप्तो मे वशः सञ्जातः, मत्पृष्ठगतः तिलमात्रमपि चलितुं न शक्नोति । तस्मात् कथयामि अस्य निजाभिप्रायं, येन अभीष्टदेवतास्मरणं करोति" । आह च, "मित्र ! त्वं मया वधाय समानीतो भार्य्यावाक्येन विश्वास्य । तत् स्मयेतामभीष्टदेवता" । स आह, "भ्रातः ! किं मया तस्याः तवापि च अपकृतं ? थेन मे बधोपायः चिन्तितः” । मकर आहे, "भोः । तस्थाः तावत् तव हृदयस्य अमृतमय- फलरसास्वादनमृष्टस्य भक्षणे दोहदः सञ्जातः तेन एतद्नु- ष्ठितम्" । प्रत्युत्पन्नमतिः वानर आह, "भद्र ! यदि एवं तत् किं त्वया मम तत्र एवं न व्याहृतम्। येन स्वहृश्यं जम्बूको टरे सदा एव मया सुगुप्तं कृतम् । तद् भ्रातृपत्न्या अर्पया- भि । त्वया अहं शून्यहृश्योऽत्र कस्मात् आनीतः ?" तदा- कर्ण्य मकरः सानन्दमाह, "अद्र ! यदि एवं तदर्षय मे हृदयं येन सा दुष्टपत्नी तद्भक्षयित्वा अनशनादुत्तिष्ठति । अहं त्वां तमेव जम्बूपादपं प्रापयामि" । एवमुक्का निवर्त्य जम्बूतलमगात् । वानरोऽपि कथमपि जल्पितविविधदेवतो- पचारपूजः तीरमासादितवान्। ततश्च दीर्घतर चंक्रमणेन तमेव जम्बूपाक्षमारूढः चिन्तयामास । "अहो ! लब्धाः तावत् प्राणाः । अथवा साधु इदमुच्यते-

न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ १४ ॥

तन्मम एतदद्य पुनर्जन्मदिनमिव सञ्जातम् । इति चिन्त मानं मकर आहे, "भो मित्र! अर्थय तत् हृदयं यथा ते भ्रातृपत्नी भक्षयित्वा अनशनादुत्तिष्ठति । अथ विहस्य निर्भत्र्सयन् वानरः तमाइ, "धिक् धिक मूर्ख ! विश्वास घातक ! किं कस्यचित हृश्यद्वयं भवति । तदाशु गम्यर्ता जम्बूवृक्षस्य अधम्लात, न भूयोऽपि त्वया अत्र आगन्तव्य- म् । उक्तख यतः-

सकृदुष्टख यो मिचं पुनः सन्धातुमिच्छति ।
स मृत्युमुपगृह्णाति गर्भमश्वलरी यथा ॥ १५ ॥”

तत् श्रुत्वा मकरः सविलक्षं चिन्तितवान्, "अहो ! नया अतिमुढेन किमस्य स्वचित्ताभिप्रायो निवेदितः तद्यदि असौ पुनरपि कथञ्चिद्विश्वासं गच्छति तद्भूयोऽपि विश्वास- यामि" । आइ च "मित्र ! हास्येन मया तेऽभिप्रायो लब्धः । तस्या न किञ्चित् तब हृदयेन प्रयोजनम् । तत् आगच्छ प्राधुणिकन्यायेन अस्मद्गृहम् । तव भ्रातृपत्नी सोत्कण्ठा वर्त्तते । वानर आह- "भो हुष्ट ! गम्यताम् अधुना नाहमागमिष्यामि । उक्तञ्च-

बुभुक्षितः किं न करोति पापं क्षीणा जना निष्करुणा भवन्ति ।
आख्याहि भद्रे प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूपम् ॥ १६ ॥"

मकर आह- "कथमेतत् ?” स आह-

कथा २.
कस्मिश्चित् कूपे गङ्गदत्तो नाम मण्डूकराजः प्रतिवसति स्म । स कदाचित् दाषादैः उद्वेजितोऽरघट्टघटीमारुह्य निष्क्रान्तः। अथ तेन चिन्तितम् । "यत् कथं तेषां दायादानां मया प्रत्यपकारः कर्त्तव्यः । उक्त-

आपदि येनापकृतं येन च हसितं दशासु विषमासु ।
अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ १७ ॥??

एवं चिन्तयन् बिले प्रविशन्तं कृष्णसर्पमपश्यत् । तं दृष्ट्वा भूयोऽपि अचिन्तयत्। "यत् एनं तत्र कूपे नीत्वा सकलदा- यादानां उच्छेदं करोमि । उक्तञ्च-

शत्रुभियां जयंच्छनु बालना बलवत्तरम्।
स्वकार्य्याय यतो न स्यात्काचित्पीडाच तत्क्षये ॥ १८ ॥

शत्रुमुन्मूलयेत्माज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा ।
व्यथाकरं सुखार्थाय कण्टकेनेव कण्टकम् ॥ १९ ॥"

एवं स विभाव्य बिलद्वारं गत्वा तमाहूतवान् - "एहि ! एहि !! प्रियदर्शन ! एहि ।" तत् श्रुत्वा सर्पश्चिन्तयामास । "य एष मां आह्वयति, स स्वजातीयो न भवति यतो नैषा सर्पवाणी । अन्येन केनापि सह मम मर्त्यलोके सन्धानं नास्ति । तदत्र एव दुर्गे स्थितः तावत् बेद्मि कोऽयं भवि ष्यति । उक्तथ-

यस्य न ज्ञायते शीलं न कुलं न च संश्रयः
। न तेन सङ्गतिं कुर्य्यादित्युवाच बृहस्पतिः ॥ २० ॥

कदाचित् कोऽपि मन्त्रवादी औषधचतुरो वा मामाहूय

बन्धने क्षिपति । अथवा कश्चित् पुरुषो वैरमाश्रित्य कस्य- चिद्भक्षणार्थे मामाह्वयति। आइ च "मोः ! को भवान् ?" स आह- "अहं गङ्गदत्तो नाम मण्डूकाधिपतिः त्वत्सकाशे मैच्यर्थमभ्यागतः । तच्छ्रुत्वा सर्प आह, "भो ! अश्रद्धेयमे तत् यत् तृणानां वह्निना सह सङ्गमः । उक्तञ्च-

यो यस्य जायते वध्यः स स्वप्नेऽपि कथञ्चन ।
न तत्समीपमभ्येत्ति तत्किमेवं प्रजल्पसि ॥ २१ ॥"

गङ्गदत्त आह- "भोः सत्यमेतत् । स्वभावबैरी त्वम् अस्माकम् ।
परं परपरिभवाद प्राप्तोऽहं ते सकाराम् । उक्तञ्ध-

सर्वनाशे च सञ्जाते प्राणानामपि संशये ।
अपि शत्रुं प्रणम्यापि रक्षेत्प्राणधनानि च ॥ २२ ॥"

सर्प आह- "कथय कस्मात् ते परिभवः । स आह “दायादेभ्यः” । सोऽपि आह- "क ते आश्रयो वाप्यां कूपे तडागे हृदे वा! तत्कथय स्वाश्रयम् ।" तेनोक्तम्-"पाषा- णचयनिबद्धे कूपे" । सर्प आह "अहो ! अपदा वयं तन्नाः स्ति तत्र में प्रवेशः । प्रविष्टस्य च स्थानं नास्ति । यत्र स्थितः

यच्छक्यं असितुं शस्यं अस्तं परिणमेच्च यत् ।
हितञ्च परिणामे यत्तदायं भूतिमिच्छता ॥ २३ ॥"

गंगदत्त आह- "भोः ! समागच्छ त्वं अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि । तथा तस्य मध्ये जलोपान्ते रम्य- तरं कोटर अस्ति । तच स्थितः त्वं लीलया दायादान् व्या- पादयिष्यसि" । तच्छत्वा सपों व्यचिन्तयत् । "अहं तावत परिणतवयाः, कदाचित् कथञ्चित् मूषकमेकं प्राप्नोमि । तत्सुखावद्दो जीवनोपायोऽयमनेन कुलांगारेण मे दर्शितः । तगत्वा तान् मण्डूकान् भक्षयामि" इति । अथवा साधु इदमुच्यते-

यो हि प्राणपरिक्षीणः सहायपरिवर्जितः ।
स हि सर्वसुखोपायां वृत्तिमारचयेद्बुधः ॥ २४ ॥"

एवं विचिन्त्य तमाह- "भो गंगदत्त ! यदि एवं तदये भव येन तत्र गच्छावः । गंगदत्त आइ "भोः प्रियदर्शन ! अहं त्वां सुखोपायेन तत्र नेष्यामि स्थानञ्च दर्शयिष्यामि । परं त्वया अस्मत्परिजनो रक्षणीयः। केवलं यानहं तव दर्शयि व्यामि ते एव मक्षणीयाः" इति । सर्प आह" साम्प्रतं त्वं में मित्रं जातं तन्न भेतव्यम्, तब वचनेन भक्षणीयाः लेदाया दाः" एवमुक्ता बिलात् निष्क्रम्य तमालिङ्गश्य च तेनैव सह प्रस्थितः । अथ कूपमासाद्य अरघट्टद्घाटिकामार्गेण सर्पः तेन आत्मना स्वालयं नीतः । ततश्च गङ्गदत्तेन कृष्णसर्प कोटरे धृत्वा दर्शिताः ते दायादाः । ते च तेन शनैः शनैः भक्षिताः। अथ मण्डूकाभावे सर्पेण अभिहितम् - "भद्र ! निःशेषिताः ते रिषषः तत् प्रयच्छ अन्यत् मे किञ्चित् भोजनं, यतोऽहं त्वया अत्र आनीतः " । गङ्गदत्त आह- "भद्र ! कृतं त्वया मित्रकृत्यम्, तत् साम्प्रतम् अनेन एव घटिकायन्त्रमार्गेण गम्यताम्" इति । सर्प आह- "भो गङ्गइत्त ! न सम्यगभिहितं त्वया । कथमहं तत्र गच्छामि । मदीयबिलदुर्गमन्येन रुद्धं भविष्यति । तस्मात् अत्रस्थस्थ मे मण्डूकमेकैकं स्ववगींयं प्रयच्छ नो चेत् सर्वानपि भक्षयिष्यामि" इति । तच्छ्रुत्वा गङ्गदत्तो व्याक्कुलमना व्यचिन्तयत् । "अहो ! किमेतन्मया कृतं सर्पमानयता तद्यदि निषेधयिष्यामि तत्स- र्वानपि मक्षयिष्यति । अथवा युक्तमुच्यते-

योऽमित्रं क्कुरुते मित्रं वीर्य्याभ्यधिकमात्मनः ।
स करोति न सन्देहः स्वयं हि विषभक्षणम् ॥ २५ ॥

तत् प्रयच्छाभि अस्य एक दिनं प्रतिसुइदम् । उक्तञ्च

सर्वस्वहरणे युक्तं शत्रु बुद्धियुता नराः ।
तोषयन्त्यल्पदानेन वाडवं सागरो यथा ॥ २६ ॥

-
यो दुर्बलोऽणूनपि याच्यमानो बलीयसा यच्छति नैव साम्ना ।
प्रयच्छते नैव च दर्श्वमानं खारीं स चूर्णस्य पुनर्ददाति ॥ २७ ॥

सर्वनाशे समुत्पन्ने अर्द्ध त्यजति पाण्डतः ।
अर्द्धन कुरुते कार्य्य सर्वनाशो हि दुस्तरः ॥ २८ ॥

एवं निश्चित्य नित्यमेकैकं आदिशति । सोऽपि तं भक्ष
यित्वा तस्य परोक्षेऽन्यानपि भक्षयति । अथवा साधु इदमुच्यते-

यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते ।
एवं चलितवित्तस्तु वित्तशेषं न रक्षति ॥ ३० ॥

अथ अन्यदिने तेन अपरान् मण्डूकान् भक्षयित्वा गङ्गदत्तः सुतो यमुनादत्तो भक्षितः । तं भक्षितं ज्ञात्वा गङ्गदत्तः तार स्वरेण धिक् धिक प्रलापपरः कथचिद्धि न विरराम । ततः स्वपल्या अभिहितः-

"किं क्रन्दसि दुराक्रन्द स्वपक्षक्षयकारक।
स्वपक्षस्य क्षये जाते को नखाता भविष्यति ॥ ३१ ॥

तत् अद्यापि विचिन्त्यर्ता आत्मनो निष्क्रमणमस्य वधोपायच । अथ गच्छता कालेन सकलमपि कवलितं मण्डूककुलम् । केवलमेको गङ्गदत्तः तिष्ठति । ततः प्रियदर्श नेन भणितं, “भो गङ्गदत्त ! बुभुक्षितोऽहं निःशेषिताः सर्वे मण्डूकाः । तद्दीयतां में किञ्जित भोजनं यतोऽहं त्वया अत्र आनीतः। स आइ, "भो मित्र ! न त्वया अब विषये नया अवस्थितेन कापि चिन्ता काय्या तत् यदि मां प्रेषयसि ततोऽन्यकूपस्थान् अपि मण्डूकान् विश्वास्य अत्र आनयामि"। स आह-"मम तावत् त्वं अभक्ष्यो भ्रातृस्थाने, तत् यदि एवं करोषि तत् साम्प्रतं पितृस्थाने भवसि तदेवं क्रियता म्" इति। सोऽपि तत् आकर्ण्य अरघट्टधाटिकां आश्रित्य विविधदेवतो पकल्पितपूजोपयाचितः तस्मात् कृपात् विनिष्क्रान्तः । प्रिय- दर्शनोऽपि तदाकांक्षया तत्रस्थः प्रतीक्षमाणः तिष्ठति । अथ चिरात् अनागते गंगदत्ते प्रियदर्शनोऽन्यकोटर निवासिनीं गो धामुवाच "भद्रे ! क्रियतां स्तोकं साहाय्यम् । यतः चिरपरि चितः ते गङ्गदत्तः तद्वत्वा तत्सकाशं कुत्रचिज्जलाशये अन्विष्य मम सन्देशं कथय । येन आगम्यतां एकाकिना अपि भवता द्रुत्तत्तरं यदि अन्ये मण्डूका न आगच्छन्ति । अहं त्वया विना नात्र वस्तुं शक्नोमि । तथा यदि अहं तव विरुद्धं आ चरामि तत् सुकृतमन्तरं मथा विधृतम्' गोधा अपि तद्वच- नात् गङ्गदत्तं द्रुततरमन्विष्य आह- "भद्र गङ्गदत्त ! स तव सुहत मियदर्शनः तब मार्ग समीक्षमाणः तिष्ठति । तत् शीघ्रं आगम्यतामिति । अपरञ्च तेन तव विरूपकरणे सुकृतमन्तरे

धृत्तम् । तत् निःशङ्केन मनसा समागम्यताम् । तत् आकर्ण्य गङ्गदत्त आह-

"बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणां भवन्ति । आख्यादि भद्रे. प्रियदर्शनस्य

तत् भो दुष्ट जलचर ! अहमपि गंगदत्त इव त्वद्गृहे न कथञ्चित् अपि यास्यामि" । तत श्रुत्वा मकर आह" भो मित्र ! न एतद् युज्यते । सर्वथा एव में कृतन्नतादोर्ष अप- नय मद्गृहागमनेन । अथवा अच अहं अनशनात् प्राणत्यागं तब उपरि करिप्यामि" । वानर आह "मृढ ! किं अहं लम्बकणों मुखों दृष्टापायोऽपि स्वयमेव तत्र गत्वा आत्मानं व्यापाढ्यामि ।

आगतश्च गतश्चैव दृष्ट्वा सिंहपराक्रमम् ।
अकर्णहृदयो मूर्षो यो गत्वा पुनरागतः ॥ ३३ ॥"

मकर आइ, - "मद्र ! स को लम्बकर्णः ! कथं दृष्टापायो- ऽपि मृतः । तत् में निवेद्यताम् " ! वानर आह-

कथा ३.
कस्मिश्चित् बनोदेशे करालकेशरो नाम सिंहः प्रति वसति स्म । तस्य च धूसरको नाम शृगालः सदा एव अनु

यायी परिचारकोऽस्ति । अथ कदाचित् तस्थ हस्तिना सह युद्धयमानस्य शरीरे गुरुतराः प्रहाराः सञ्जाता यैः पद्मेकमपि चलितुं न शक्नोति तस्य अचलनात् च धूसरकः क्षुत्क्षामक- ण्ठो दौर्बल्यं गतः । अन्यस्मिन् अहनि अहनि तं तं अवोचत् अवोचत् -"स्वामि- न् ! बुभुक्षया पीडितोऽहं पदाव पदमपि चलितुं न शक्नोमि तत्कथं ते शुश्रूषां करोमि" । सिंह आह "भो ! गच्छ अन्वे षय किञ्चित् सत्त्वं येन इमां अवस्थां गतोऽपि व्यापादयामि"। तदाकर्ण्य शृगालोऽन्वेषयन् कश्चित्समीपवत्तिनं ग्रामं आसा दितवान् । तत्र लम्बकर्णो नाम गर्दभः तडागोपान्ते प्रविरल दूर्वाक्कुरान् कृच्छ्रादास्वाद्यन् दृष्टः । ततश्व समीपवत्तिना भूत्वा तेन अभिहितः- “माम! नमस्कारोऽयं मदीयः सम्भा व्यतां चिरात् दृष्टोऽसि। तत् कथय तत् किमेषं दुर्बलतां गतः" स आह, “भो भगिनीपुत्र ! किं कथयामि, रजकोऽतिनिर्दयो- ऽतिभारेण मां पीडयत्ति, घासमुष्टिमपि न प्रयच्छति केवलं दू- र्वांकुरान् धूलिमिश्रितान् भक्षयामि । तत्कुतो मे शरीरे पुष्टिः !" शृगाल आइ - "माम ! यदि एवं तदस्ति मरकलसदृशशष्प- प्रायो नदीसनाथो रमणीयतरः प्रदेशः । तत्र आगत्य मया सह सुभाषितगोष्ठी सुखमनुभवन् तिष्ठ । लम्भकर्ण आहे "भो भगिनीसुत ! युक्तमुक्तं भवता परं वयं ग्राम्याः पशवोऽरण्य चारिणां त्रध्यास्तत् किं तेन भव्यप्रदेशेन" शृगाल आह- "मान ! मेवं वद, मद्भुजपञ्जरपरिरक्षितः स देशः । तत्रास्ति कस्यचित् अपरस्य तत्र प्रवेशः । परमनेन एव दोषेण रजक क‌द्दिताः तत्र तिस्रो रासभ्योऽनायाः सन्ति । ताश्च पुष्टिमा पन्ना यौवनोत्कटा इदं मां ऊचुः 'यदि त्वं अस्माकं सत्यो मातुलः तदा किञ्चित् ग्रामान्तरं गत्वा अस्मद्योग्यं कञ्चिव पत्तिमानय' । तदर्थे त्वामहं तंत्र नयामि" । अथ शृगालवच- नानि श्रुत्वा कामपीडितांगः तमवोचत्। “भद्र ! यदि एवं तदने भव, येन आगच्छामि । अथवा साधु इदमुच्यते-

नामृतं न विषं किचिदेकां मुक्ता नित्तम्विनीम् ।
यस्याः सङ्गेन जीव्येत म्रियेत च वियोगतः ।। ३४ ।।

यासां नाम्नापि कामः स्यात्सङ्गमं दर्शनं विना ।
तासां दृक्सङ्गमं प्राप्य यन्न द्रवति कौतुकम् ॥ ३५ ॥

उस खीजनके दृष्टिको प्राप्त हो जो न द्रवे बह आवर्ष है ।॥ २५ ॥ "
तथानुष्ठिते शृगालेन सह सिंहान्तिकमागतः । सिंहोऽपि व्यथाक्कुलितस्तं दृष्ट्वा यावत् समुत्तिष्ठति तावत् रासभः पलायितुं आरब्धवान् । अथ तस्य पलायमानस्य सिंहेन तलप्रहारो दत्तः । स च मन्दभाग्यस्य व्यवसाय इव व्यर्थतां गतः । अत्रान्तरे शृगालः कोपाविष्टस्तमुवाच "भोः ! किं एवंविधः प्रहारस्ते यद्गर्दमोऽपि तव पुरतो बलाद्द्रच्छति । तत्कथं गजेन सह युद्धं करिष्यसि ? तद् दृष्टं ते बलम्। अथ विलक्षस्मितं सिंह आह- "भोः ! किमहं करोमि । मया न क्रमः सज्जीकृत आसीत्। अन्यथा गजोऽपि मत्क्रमाक्रान्तो न गच्छति" शृगाल आइ - "अद्यापि एकवारं तवान्तिके तमानेष्यामि । परं त्वया सज्जीकृतक्रमेण स्थातव्यम्" । सिंह आइ- "भद्र ! यो जां प्रत्यक्षं दृष्ट्वा गतः स पुनः कथ मत्र आगमिष्यति । तदन्यत किमपि सत्त्वमन्विध्यताम्" । शृगाल आह-"कि तव अनेन व्यापारेण त्वं केवलं सज्जित- क्रमः तिष्ठ" । तथा अनुष्ठिते शृगालोऽपि यावत् रासभ- मार्गेण गच्छति तावत् तत्रैव स्थाने चरन् दृष्टः। अथ शृगालं दृष्ट्वा रासभः माह- "भो भगिनीसुत! शोभनस्थाने त्वया अहं नीतः, द्राक मृत्युवशं गतः तत्कथय किं तत्सत्वम् ! यस्य अतिरौद्रवज्ज्रसदृशकरप्रहारात् अहं मुक्तः " । तत श्रुत्वा प्रहसन् शृगाल आइ - "भद्र ! रासभी त्वां आयान्तं

दृष्ट्वा सानुरागं आलिंगयितुं समुत्थिता । त्वं च कातरत्वाव नष्टः सा पुनर्न शक्ता त्वां विना स्थातुमातया तु नश्यतः तेऽ- बलम्बनार्थ हस्तः क्षिप्तो न अन्यकारणेन, तत आगच्छ, सा त्वत्कृते प्रायोपवेशना उपविष्टा तिष्ठति । एतत् वदति-"यव लम्बकर्णो यदि मे भर्त्ता न भवति, तत् अहमग्नौ जले वा प्रविशामि, पुनस्तस्य वियोगं सोढुं न शक्नोनि"। तत्प्रसादं कृत्वा तत्र आगम्यतामिति । नो चेत् तव स्त्रीहत्या भवि ष्यति । अपरं भगवान् कामः कोपं तब उपरि करिष्यति । उक्तञ्च-

स्त्रीमुद्रां मकरध्वजस्य जयिनीं सर्वार्थसम्पत्करीं ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः । ते तेनैव निहत्य निर्देयतरं नग्नीकृता सुण्डिताः केचिद्रक्तपटीकृताश्व जटिलाः कापालिकाश्चापरे ॥३६॥"

अथ असो तद्वचनं श्रद्धेयतया श्रुत्वा भूयोऽपि तेन सह प्रस्थितः । अथवा साधु इदसुच्यते-

-
- जानन्नपि नरो दैवात्प्रकरोति विगर्हितम् ।
कर्म किं कस्यचिल्लोके गर्हितं रोचते कथम् ॥ ३७ ॥"

अत्रान्तरे सज्जितक्रमेण सिंहेन स लम्बकर्णो व्यापा- दितः । ततस्तं हत्वा शृगालं रक्षकं निरूप्य स्वयं ज्ञानार्थ नद्यां गतः । शृगालेनापि लौल्यौत्सुक्यात् तस्य कर्णहृदयं मक्षितम् । अत्रान्तरे सिंहो यावव नात्वा कृतदेवार्चनः प्रत्तर्षितपितृगणः समायाति तावत् कर्णहृदयरहितो रासभः तिष्ठति । तं दृष्ट्वा कोपपरीतात्मा सिंहः शृगालं आह- "पाप ! किमिदमनुचितं कर्म समाचरितम्। यत् कर्णहृदय- भक्षणेन अयमुच्छिष्टतां नीतः । शृगालः सविनयमाह- "स्वामिन् ! मा मा एवं वद । यत्कर्णहृदयरहितोऽयं रासभः

आसीत् येन इद्द आगत्य त्वामवलोक्य भूयोऽपि आगतः " । अथ तद्वचनं श्रद्धेयं मत्वा सिंहः तेनैव सह संविभज्य निःश हितमनाः तं भक्षितवान् । अतोऽहं ब्रवीमि -

"आगतश्च गलथैव दृष्ट्वा सिंहपराक्रमम् ।
अकर्णहृदयो मूखों यो गत्वा पुनरागतः ॥ ३८ ॥"

तन्मूर्ख ! कपर्ट कृतं त्वया। परं युधिष्ठिरेणेव सत्यवचः नेन विनाशितम् । अथवा साधु इदमुच्यते-

"स्वार्थमुत्सृज्य यो दम्भी सत्यं बूते सुमन्दधीः। स स्वार्थाद् भ्रश्यते नूनं युधिष्ठिर इवापरः ॥ ३९ ॥"

मकर आह- "कथमेतत् ?” स आइ-

कथा ४.
कस्मिश्चित अधिष्ठाने कुम्भकारः प्रतिवसत्ति स्म । स
कदाचित् प्रमादादर्द्धमग्नघटकर्परतीक्ष्णाग्रस्योपरि महता.
वेगेन धावन् पतितः । ततः कर्परकोट्या पाटितललाटो
रुधिरप्लाविततनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः । ततश्च
अपथ्यसेवनात् स प्रहारस्तस्य करालतां गतः कृच्छ्रेण
नीरोग्यतां नीतः । अथ कदाचित् दुर्भिक्षपीडिते देशे स
कुम्भकारः क्षुत्क्षामकण्ठः कैश्चित् राजसेवकैः सह देशान्तरं
गत्वा कस्यापि राज्ञः सेवको बभूव । सोऽपि राजा तस्य
ललाटे विकरालं प्रहारक्षतं दृष्ट्वा चिन्तयामास । "यद्वीरः
पुरुषः कश्चित् अयम् । नूनं तेन ललाटपट्टे सम्मुखप्रहारः ।
अतस्तं सम्मानादिभिः सर्वेषां राजपुत्राणां मध्ये विशेषत्र-
सादेन पश्यतिस्म । तेऽपि राजपुत्राः तस्य तं प्रसादातिरेकं
पश्यन्तः परमे蝙धर्म वहन्तो राजभयात् न किञ्चित् ऊचुः ।
अब अन्यस्मिन्नहनि तस्य भूपतेः वीरसम्भावनायां क्रिय-
माणायां विग्रहे ससुपस्थिते प्रकल्पमानेषु गजेषु सन्नह्यमानेषु
वाजिषु योषेषु प्रगुणीक्रियमाणेषु तेन भूभुजा स कुम्भकारः
प्रस्तावानुगतं पृष्टो निर्जने । “भो राजपुत्र ! किं ते नाम ! का
च जातिः ! कस्मिन् संग्रामे महारोऽयं ते ललाटे लग्नः” । स
आह- "देव ! नायं शस्त्रप्रहारः । युधिष्ठिराभिधः कुला-
लोऽहं प्रकृत्या मद्गद्देऽनेककर्पराणि आसन् । अथ कदाचित
मद्यपानं कृत्वा निर्गतः प्रधावन् कर्षरोपरि पनितः । तस्य
प्रहार विकारोऽयं में ललाटे एवं विकरालतां गतः" । तदा
कर्ण्य राजा सव्रीडमाह "अहो ! वञ्चितोऽहं राजपुत्रानुका-
रिणा अनेन कुलालेन । तत् दीयतां द्राक् एतस्य चन्द्राद्धः"
तथानुष्ठिते कुम्भकार आह- "मा मा एवं कुरु । पश्य ने रणे
हस्तलाघवम्" राजा माह "मोः सर्वगुणसम्पन्नो भवान् ।
तथापि गम्यताम् । उक्तञ्च -

शुरच कृतविद्यश्च दर्शनीयोऽसि पुत्रक ।
यस्मिन्कुले त्वमुत्पन्नी गजस्तत्र न हन्यते ।। ४० ॥"

कुलाल आइ“कथमेतत ?” राजा कथयति -

कथा ५.
कस्मिश्चिदुद्देशे सिंहदम्पती प्रतिवसतः स्म, अथ सिंही पुत्रद्वयमजीजनत् । सिंहोऽपि नित्यमेव भृगान् व्यापाद्य सिह्य ददाति, अथ अन्धस्मिन्नहनि तेन किमपि न आसा दितम् । वने भ्रमतेोऽपि तस्य रविरस्तं मत्तः । अथ तेन स्वगृहं आगच्छता शृगालशिशुः प्राप्तः । ते च बालकोऽय- भित्ति अवधार्य्य यत्नेन दंष्ट्रामध्यगतं कृत्वा सिंह्या जीवन्त- मेव समर्पिनवान् । ततः सिंह्या अभिहितं "भोः कान्त ! त्वयानीतं किञ्चित् अस्माकं भोजनम् ? " । सिंह आह "प्रिये! मया अद्य एनं शृगालशिशुं परित्यज्य न किञ्चित् सत्वमा- सादितम् । स च वालोऽयमिति मत्वा न व्यापादितो विशे पात् स्वजातीयश्च । उक्तथ

स्त्रीविप्रलिङ्गिवालेषु महत्तव्यं न कर्हिचित् ।
प्राणत्यागेऽपि सञ्जाते विश्वस्तेषु विशेषतः ॥ ४१ ॥

इदानीं त्वं एनं भक्षयित्वा पथ्यं कुरु । प्रभातेऽन्यत् किञ्चित् उपार्जयिष्याभि" । सा भाइ "भो कान्त ! त्वया बालकोऽयं विचिन्त्य न हतः । तत कथमेनमहं स्वोदरार्थे विनाशयामि । उक्तव

अकृत्यं नैव कर्त्तव्यं प्राणत्यागेऽपि संस्थिते ।
न च कृत्यं परित्याज्यं धर्म एष सनातनः ।॥ ४२ ॥

तस्मात् मम अयं तृतीयः पुत्रो भविष्यति" । इत्येवमुक्का तमपि स्वस्तनक्षीरेण परां पुष्टिमनयत् । एवं ते प्रयोऽपि शिशवः परस्परमज्ञातजातिविशेषा एकाचारविहारा बाल्य- समयं निर्वाहयन्ति । अथ कदाचित् तत्र बने भ्रमन् अरण्यगजः समायातः । तं दृष्ट्वा तो सिंहसुतौ द्वौ अपि कुपिताननों तं प्रति प्रचलितौ यावत तावत् तेन शृगालसुतेन अभिहितम्, "अहो ! गजोऽयं सुष्मत कुलशत्रुः, तन्न गन्तव्यमेतस्य अभिमुखम्" । एवमुक्का गृहं प्रधावितः । तौ अपि ज्येष्ठवान्धवमंगान्निरुत्साहतां गतौ अथवा साधु इदमुच्यते-

एकेनापि सुधीरेण सोत्साहेन रणं प्रति ।
सोत्साहं जायते सैन्यं भन्ने मंगमवाप्नुयात् ॥ ४३ ॥

अत एव हि वाञ्छन्ति भूपा योधान्महावलान् ।
शूरान्वीरान्कृतोत्साहान्वर्जयन्ति च कातरान् ॥ ४४ ॥"

अथ तौ दौ अपि गृहं प्राप्य पित्रोरयलो विहसन्तो ज्येष्ठ भ्रातृचेष्टितमूचतुः । "यथा गजं दृष्ट्वा दूरतोऽपि नष्टः" । सोऽपि तदाकर्ण्य कोपाविष्टमनाः प्रस्फुरिताधरपल्लवः ताम्रलोचनः त्रिशिखां भृकुटि कृत्वा तो निर्भर्त्सयन् परुषतरवचनानि उवाच । ततः सिंह्या एकान्ते नीत्वा प्रबोधितोऽसो- "बत्ल ! भवं कदाचित् जल्प । भवदीयलघुभ्रातरौ एतौ " । अथ असौ प्रभूतकोपाविष्टः तामुवाच "किमहं एत्ताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा हीनः । येन मां उपसतः । तन्मया अवश्यं एतौ व्यापादनीयौ" । तदाकर्ण्य सिंही तस्य जीवितमिच्छन्ती अन्तर्विहस्य प्राह-

"शुरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक ।
यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ।। ४५ ।।

स्तनक्षीरेण पुष्टिं नीतः । तद् यावत् एतो मत्पुत्रौ शिशुत्वात त्वां शृगालं न जानीतः, तावत् द्रुत्ततरं गत्वा स्वजातीयानां मध्ये भव, नो चेत् आभ्यां हतो मृत्युपथं समेष्यसि" । सोऽपि तद्वचनं श्रुत्वा भयव्याकुलमनाः शनैः शनैः अपसृत्य स्वजात्या मिलितः । तस्मात् त्वमपि यावत् एते राजपुत्राः त्वां कुलालं न जानन्ति तावत् द्रुत्ततरमपसर । नो चेत् एतेषां सकाशात् विडम्बनां प्राप्य मरिष्यसि। कुलालाऽपि तदाकर्ण्य सत्वरं प्रनष्टः । अतोऽहं ब्रवीमि

स्वार्थमुत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्दधीः ।
स स्वार्थाद् नश्यते नूनं युधिष्ठिर इवापरः ॥ ४६ ॥

धिक मूर्ख यत् त्वया स्त्रियोऽर्थे एतत् कार्य्यमनुष्ठावं आरब्धं न हि खीणां कथञ्चिद्विश्वाससुपगच्छेत् । उक्तञ्च-

धिक मूर्ख यत् त्वया स्त्रियोऽर्थे एतत् कार्य्यमनुष्ठावं आरब्धं न हि खीणां कथञ्चिद्विश्वाससुपगच्छेत् । उक्तञ्च-

कया दु.
अस्ति कस्मिंश्चित् अधिष्ठाने कोऽपि ब्राह्मणः । तस्य च भार्य्या प्राणेभ्योऽपि अतिप्रिया आसीत् । सापि प्रतिदिनं कुटुम्बेन सह कलहं कुर्वाणा न विश्राम्यति । सोऽपि ब्राह्मणः कलद्दमसहमानो भार्य्यावात्सल्यात् स्वकुटुम्बं परित्यज्य ब्राह्मण्या सह विप्रकृष्टं देशान्तरं गतः । अथ महाटवीमध्ये ब्राह्मण्या अभिहितः, - "आर्य्यपुत्र ! तृष्णा मां बाधते । तदु- दकं कापि अन्वेषय" । अथ असौ तद्वचनानन्तरं यावत् उदकं गृहीत्वा समागच्छति लावद तां मृतामपश्यत् । अति- वल्लभतया विषादं कुर्वन् यावत् विलपति तावत् आकाशे वाचं शृणोति । तथा हि यदि ब्राह्मण त्वं स्वकीयजीवित स्यार्द्धं ददासि, ततः ते जीवति ब्राह्मणी" । तत् श्रुत्वा ब्राह्म णेन शुचीभूय तिसृभिर्वाचाभिः स्वजीवितार्द्ध दत्तम् । वाक् सममेव च ब्राह्मणी जीविता सा। अथ तौ जलं पीत्वा वनफलानि भक्षयित्वा गन्तुमारब्धौ । ततः क्रमेण कस्यचित नगरस्य प्रदेशे पुष्पवाटिकां प्रविश्य ब्राह्मणो भार्य्याम् अभिहितवान् “भद्रे ! यावत् अहं भोजनं गृहीत्वा समाग च्छामि तावत् अत्र त्वया स्थातव्यम्" इत्यभिधाय ब्राह्मणो नगरमध्ये जगाम । अथ तस्यां पुष्पवाटिकायाँ पंगुः अर-

घट्ट खेलयन् दिव्यगिरा गीतमुद्रिरति । तञ्च श्रुत्वा कुलुमे पुणा अर्दितया ब्राह्मण्या तत्सकाशं गत्वा अभिहितम्-"भद्र! यदि मां न कामयसे, तत् मत्सक्ता स्त्रीहत्या तव भविष्यति " पंगुरववीत, "किं व्याधिग्रस्तेन मया करिष्यसि ?" सा अब्रवीत्, "किमनेन उक्तेन अवश्यं त्वया सह मया संगमः कर्त्तव्यः" । तत् श्रुत्वा तथा कृतवान् । सुरतानन्तरं सा अब्र बीद- "इतः प्रभृत्ति यावज्जीवं मया आत्मा भवते दत्तः । इति ज्ञात्वा भवानपि अस्माभिः सह आगच्छतु" । सोऽम्र- बीत्- "एवमस्तु," अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सह भोक्तुम् आरब्धः। सा अत्रवीत् - "एष पंशुः बुभुक्षि- तः तदेतस्यापि कियन्तमपि ग्रासं देदि" इति । तथा अनुष्ठिते ब्राह्मण्या अभिहितम् - "ब्राह्मण ! सहायहीनः त्वं यदा आमान्तरं गच्छसि तदा मम वचनसहायोऽपि नास्ति तत् एनं पंगुं गृहीत्वा गच्छावः ?"। सोऽब्रवीत्-“म राक्क्रोमि आत्मानमपि आत्मना वोढुं किं पुनः एनं पंगुम् ?" सा अब- बीत्- "पेटाभ्यन्तरस्थं एनमहं नेष्यामि। अथ तत्कृतकवच- नव्यामोहितचित्तेन तेन प्रतिपन्नं, तथा अनुष्ठिले अन्यस्मिन् दिने कूपोपकण्ठे विश्रान्तो ब्राह्मणः तया च पंगुपुरुषासक्तया सम्प्रेर्घ्य कूपान्तः पातितः । सापि पंगुं गृहीत्वा कस्मिश्चित् नगरे प्रविष्टा । तत्र शुल्कचौर्य्यरक्षानिमित्तं राजपुरुषैरित- स्ततो ब्रमाद्भिः तन्मस्तकस्था पेटा दृष्ट्वा, बलात् आच्छिद्य राजाये नीता । राजा च यावत् तां उद्घाटयति, तावत् तं पंगुं ददर्श । ततः सा ग्राह्मणी विलापं कुर्वती राजपुरुषानुपदं एव तत्र आगता । राज्ञा पृष्टा "को वृत्तान्तः" इति । सा अब्रवीत्, “मम एष भत्र्ता व्याधिवाधितो दायादसमूहैः उद्वेजितो मया स्नेहव्याक्कुलितमानसया शिरसि कृत्वा भद दीयनगरे आनीतः " तत् श्रुत्वा राजा अग्रवत्-ि"ब्राह्मणि! त्वं मे भगिनी, आमद्वयं गृहीत्वा भर्चा सह भोगान् भुञ्जाना

सुखेन तिष्ठ" । अथ स ब्राह्मणो देववशात् केनापि साधुना कूपादुत्तारितः परिभ्रमन् तदेव नगरं आयातः । तया दुष्ट- भार्य्यया दृष्टो राज्ञे निवेदितः । " राजन् ! अर्थ मम भर्तुः वैरी समायातः " । राज्ञा अपि वधः आदिष्टः । सोऽब्रवीत् "देव ! अनया मम सक्तं किञ्चिद्र गृहीतमास्त यदि त्वं धर्म वत्सलः तद्दापय" । राजा अब्रवीत् “भद्रे ! यत् त्वया अस्य सक्तं किश्चिद्‌गृहीतमस्ति तत् समर्पय" । सा प्राह "देव ! सया न किश्चित् गृहीतम्" । ब्राह्मण आह- "यन्मया त्रिवा चिकं स्वजीवितार्द्ध दत्तं तद्देहि" । अथ सा राजभयात् तत्र एव त्रिवाचिकं एव जीवितमनेन दत्तमिति जल्पन्ती प्राणेः विमुक्ता । ततः सविस्मयं राजा अब्रवीत् "किमेतत्" इति। ब्राह्मणेनापि पूर्ववृत्तान्तः सकलोऽपि तस्मै निवेदितः। अतोऽहं त्रवीमि-

यदर्थे स्वकुलं त्यक्तं जीवितार्द्धञ्च हारितम् ।
सा. मां त्यजति निःस्नेहा कः खीणां विश्वसेन्नरः ॥४७॥"

वानरः पुनराह "साधु च इदमुपाख्यानकं श्रूयते ।

न किं दद्यान्न किं कुर्यात्स्वीभिरभ्यर्थितो नरः । अनश्वा यत्र द्वेषन्ते शिरः पर्वणि मुण्डितम् ॥ ४८ ॥ "
जीसे प्राप्त हुआ मनुध्य क्या न दे और क्या नहीं करता है, अर्थात् सबही

कथा ७.
अस्ति मख्यातबलपौरुषोऽनेकनरेन्द्रसुक्कुटमरीचिजाल- जटिलीकृतपादपीठः शरच्छशांककिरणनिर्मलयशाः समुद्र- पय्यन्तायाः पृथिव्या भर्त्ता नन्दो नाम राजा, तस्य सर्वेशा- खाधिगतसमस्ततत्त्वः सचिवो वररुचिर्नाम तस्य च प्रणय- कलहेन जाया कुपिता । सा च अतीववल्लभा अनेकप्रकारं परितोष्यमाणापि न प्रसीदति ब्रवीति च भर्त्ता, "भद्रे ! येन प्रकारेण तुष्यसि तं वद । निश्चितं करोमि" । ततः कथ- चित् तया उक्तं, "यदि शिरो मुण्डयित्वा मम पादयोः निपतसि, तदा प्रसादाभिमुखी भवामि । तथा अनुष्ठिते

प्रसन्ना आसीत् । अथ नन्दस्य भार्यापि तथा एव रुष्टा प्रसाद्यमानापि न तुष्यति । तेन उक्तं, - "भद्रे ! त्वया विना सुहूर्तमपि न जीवामि, पादयोः पतित्वा त्वां प्रसादयामि"। सा अब्रवीत् “यदि खलीनं मुखे प्रक्षिप्य अहं तव पृष्ठे समा- रुह्य त्वां धावयामि । घावितस्तु यदि अश्ववत द्वेषसे, तदा प्रसन्ना भवामि" । राज्ञापि तथा एवं अनुष्ठितम् । अथ प्र- भातसमये सभायां उपविष्टस्य राज्ञः समीपे वररुचिः आयातः । तञ्च दृष्ट्वा राजा पप्रच्छ, “भो बररुचे ! किं • पर्वणि मुण्डितं शिरस्त्वया ?" सोऽब्रवीत्-

न किं दद्यान्न किं कुर्य्यात्खीभिरभ्यर्थितो नरः । अनश्वा यत्र द्वेषन्ते शिरः पर्वाण सुण्डितम् ॥ ४९ ॥

तत् भो दुष्टमकर ! त्वमपि नन्दवररुचिवत् खीवश्यः ततो भद्र ! आगतेन त्वया मां प्रति वधोपायप्रयासः प्रारब्धः परं स्ववाग्दोषेण एवं प्रकटीभूतः। अथवा साधु इदमुच्यते-

आत्मनो सुखदोषेण, बध्यन्ते शुकसारिकाः ।
बकास्तव न बध्यन्ते मौनं सर्वार्थसाधनम् ॥ ५० ॥

कथा ८.
कस्मिचिव अधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म । तस्य च गर्दभः एकोऽस्ति, सोऽपि धासाभावात् अति दुर्वलतां गतः । अथ तेन रजकेनं अटव्यां परिभ्रमता मृतः व्याघ्रो दृष्टः । चिन्तितञ्च, "अहो ! शोभनमापतितम् । अनेन व्याघ्रचर्मणा प्रतिच्छाद्य रासभं रात्रौ यवक्षेत्रेषु उत्स्र- क्ष्यामि, येन व्याघ्रं मत्वा समीपवर्तिनः क्षेत्रपाला पनं न निष्कासयिष्यन्ति" । तथा अनुष्ठित रासभो यथेच्छया यव- भक्षणं करोति प्रत्यूषे भूयोऽपि रजकः स्वाश्रयं नयति । एवं गच्छता कालेन स रासमः पीवरतनुर्जातः । कृच्छ्राद् बन्ध-

नस्थानमपि नीयते । अथ अन्यस्मिन् अहनि स मदोद्धतो चूरात रासभीशब्दमशृणोत । तत्श्रवणमात्रेण एव स्वयं शब्दयितुमारब्धः । अथ ते क्षेत्रपाला रासभोऽयं व्याघ्रचर्म- प्रतिच्छन्न इति ज्ञात्वा लगुडशरपाषाणप्रहारैः तं व्यापादित- वन्तः । अत्तोऽहं-ब्रवीमि -

सुगुप्तं रक्ष्यमाणोऽपि दर्शयन्दारुणं वपुः ।
व्याघ्रचर्मप्रतिच्छन्नो बाक्कृते रासभो हतः ॥ ५२ ॥ "

अथ एवं तेन सह वदतो मकरस्य जलचरेण एकेन आगत्य अभिहितं "भो मकर ! त्वदीया भार्य्या अनशनो- पविष्टा त्वयि चिरयति प्रणयाभिभवाद्विपन्ना" । एवं तद्वज्ज- पातसदृशवचनमाकर्ण्य अतीव व्याक्कुालत्तहृदयः प्रलपित्तमेवं चकार । "अहो ! किमिदं सञ्जातं में मन्दभाग्यस्य । उक्तञ्च-

माता यस्य गृहे नास्ति भार्य्या च प्रियवादिनी ।
अरण्यं तेन गन्तव्यं यथा रण्यं तथा गृहम् ।। ५३ ।।

तत् मित्र ! क्षम्यतां, मया तेऽपराधः कृतः सम्प्रति अहं तु खीवियोगात् वैश्वानरप्रवेशं करिष्यामि" । तत् श्रुत्वा वानरः प्रहसन् प्रोवाच, "भी ज्ञातः मया प्रथममेव यत् त्वं स्त्रीवश्यः स्वीजितश्च । साम्प्रतञ्च प्रत्ययः सञ्जातः । तत् मूढ ! आनन्देऽपि जाते त्वं विषादं गतः तादृग् भार्य्यायां मृतायां उत्सवः कर्तुं युज्यते, उक्तञ्च यतः-

या भार्य्या दुष्टचारित्रा सततं कलहप्रिया ।
भार्य्यारूपेण सा ज्ञेया विदग्धैर्दारुणा जरा ॥ ५४ ॥

तस्मात्सर्वप्रयत्नेन नामापि परिवर्जयेत् ।

स्त्रीणामिद्द हि सर्वासां य इच्छेत्सुखमात्मनः ॥ ५५ ॥

यदन्तस्तन्न जिह्वायां यज्जिह्वायां न तद्वहिः ।
यद्धितं तन्न कुर्वन्ति विचित्रचरिताः स्त्रियः ॥ ५६ ॥

- के नाम न विनश्यन्ति मिथ्याज्ञानान्नितम्बिनीम् ।
रम्यां य उपसर्पन्ति दीपानां शलभा यथा ॥ ५७ ॥

अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः ।
गुञ्जाफलसमाकाराः स्वभावादेव योषितः ॥ ५८ ॥

ताडिता अपि दण्डेन शखैरपि विखण्डिताः ।
न वशं योषितो यान्ति न दानैर्न च संस्तवैः ॥ ५९ ॥

आस्तां तावत्किमन्येन दौरात्म्येनेह योषिताम् ।
विधृतं स्वोद्रेणापि घ्नन्ति पुत्रं स्वकं रुषा ॥ ६० ॥

आस्तां तावत्किमन्येन दौरात्म्येनेह योषिताम् ।
विधृतं स्वोद्रेणापि घ्नन्ति पुत्रं स्वकं रुषा ॥ ६० ॥

मकर आह, "भो मित्र ! अस्तु पतत्, परं कि करोमि, मम अनर्थद्वयमेतत् सञ्जातम् । एकस्तावत् गृहभंगः, अपर- स्त्वद्विषेन मित्रेण सह चित्तविश्लेषः, अथवा भवति एवं दैवयोगात्, उक्तञ्च यत्तः-

यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव।
नाभूज्जारो न भर्त्ता च किं निरीक्षसि नग्निके ॥६२॥"

कथा ९.
कास्मिश्चिदधिष्ठाने हालिकदम्पती प्रतिवसतः स्म । सा च हालिकभार्य्या पत्युर्वेद्धभावात् सदैव अन्यचित्ता न कथञ्चिद् गृहे स्थैर्य्यमालम्बते, केवलं परपुरुषान् अन्वेषमाणा परिभ्रमति । अथ केनचित् परवित्तापहारकेण धूत्र्तेन सा लक्षिता विजने प्रोक्ता च, "सुभगे ! मृतभाय्र्योऽहम् । त्व- दर्शनेन स्मरपीडितश्च । तद्दीयतां मे रतिदक्षिणा," ततः तयाभिहितं, "मो सुभग ! यदि एवं तदस्ति मे पत्युः प्रभूतं धनं स च वृद्धत्वात् प्रचलितुमपि असमर्थः तत् । तद्धनमा दाय अहमागच्छामि । येन त्वया सह अन्यत्र गत्वा यथे- च्छया रतिसुखमनुभविष्यामि" । सोऽब्रवीत्, “रोचते मह्यमपि एतत् । प्रत्यूषेऽच स्थाने शीघ्रमेव समागन्तव्यं येन शुभतरं किञ्चित् नगरं गत्वा त्वया सह जीवलोकः सफली- क्रियते" । सापि तथेति प्रतिज्ञाय प्रहसितवदना स्वगृहं गत्वा रात्रौ प्रसुप्ते भर्त्तरि सर्व वित्तमादाय प्रत्यूषसमये ततः कथितस्थानमुपाद्रवत् । धूत्तोंऽपि तामग्रे विधाय दक्षिणां दिशमाश्रित्य सत्वरगतिः प्रस्थितः । एवं तयोः व्रजतोः योजनद्वयमात्रेण अग्रतः काचित् नदी समुपस्थिता । तो दृष्ट्वा धूत्तः चिन्तयामास, "किं अहमनया यौवनप्रान्ते वत्र्त्त- मानया करिष्यामि । किंच कदापि अस्याः पृष्ठतः कोऽपि समेष्यति, तन्मे महान् अनर्थः स्यात् । तत् केवलमस्या वित्तं आदाय गच्छामि' इति निश्चित्य तामुवाच, "प्रिये !

सुदुस्तरा इयं महानदी। तदहं द्रव्यमानं पारे धृत्वा समा
गच्छामि । ततः त्वां एकाकिनीं स्वपृष्ठमारोप्य सुखेन उत्ता
रयिष्यामि" । सा प्राह "सुभग ! एवं क्रियताम्" इत्युक्त्वा
अशेषं वित्तं तस्मै समर्पयामास । अथ तेन अभिहितं, "भद्रे !
परिधानाच्छादनवखमपि समर्पय, येन जलमध्ये निःशंका
व्रजसिं" । तथा अनुष्ठिते धूत्तों वित्तं वस्त्रयुगलच आदाय
यथाचिन्तितविषयं गतः । सापि कण्ठनिवेशितहस्तयुगला
सोद्वेगा नदीपुलिनदेशे उपविष्टा यावत तिष्ठति, तावत् रत-
स्मिन्नन्तरे काचित् शृगालिका मांसपिण्डगृहीतवदना तत्र
आजगाम । आगत्य च यावत् पश्यति, तावत नदीतीरे
महान् मत्स्यः सलिलात् निष्क्रम्य बहिःस्थिन आस्ते । एतञ्च
दृष्ट्वा सा मांसपिण्डं समुत्सृज्य तं मत्स्यं प्रति उपाद्रवत् । अत्रा-
न्तरे आकाशात् अवतीर्य्य कोऽपि गृध्रस्तं मांसपिण्डंमादाय
पुनः खमुत्पपात । मत्स्योऽपि शृगालिकां दृष्ट्वा नद्यां प्रविवेश ।
सा शृगालिका व्यर्थश्रमा गृभ्रं अवलोकयन्ती तया नग्नि-
कया सस्मितं अभिहिता-

गृघेणापहृतं मांसं मत्स्योऽपि सलिलं गतः ।
मत्स्यमांसपरिव्रष्टे किं निरीक्षसि जम्बुके ॥ ६३ ॥

तच्छ्रुत्वा शृगालिका तामपि पतिधनजारपरिचष्टी दृष्ट्वा सोपहासमाह-

"यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव ।
माभूजारो न भर्त्ता च किं निरीक्षसि नग्निके ॥ ६४ ॥"

- एवं तस्य कथयतः पुनरन्येन जलचरेण आगत्य निवे दितम्-"यदद्दो ! त्वदीयं गृहमपि अपरेण महामकरेण गृही तम्" । तत् श्रुत्वा असौ अतिदुःखितमनाः तं गृहात् निःसा रयितुं उपायं चिन्तयन् उवाच, "अहो ! पश्यतां में दैवोप- इतत्वम् ।

मिर्च ह्यमित्रतां यातमपरं में प्रिया मृता ।
गृहमन्येन च व्याप्तं किमद्यापि भविष्यति ।। ६५ ।।

क्षते प्रहारा निपतन्त्यभीक्ष्ण मन्नक्षये वर्द्धति जाठराग्भिः ।
आपत्सु वैराणि समुद्भवन्ति वामे विधर्षों सर्वमिदं नराणाम् ॥ ६६ ॥

तत् किं करोमि ! किमनेन सह युद्धं करोमि ? किंवा साना एवं सम्बोध्य गृहात निःसारयाभि । किंवा भेदं दानं वा करोमि ! अथवा अमुमेव वानरमित्रं पृच्छामि ! उक्तव-

यः पृष्ट्वा कुरुते कार्य्य प्रष्टव्यान्स्वहितान्गुरून् ।
न तस्य जायते विन्नः कस्मिचिदपि कर्मणि ॥ ६७ ॥

एवं सम्प्रधार्य्य भूयोऽपि तमेव जम्बुवृक्षमारूढं कपिम-
पृच्छत्, “भो मित्र ! पश्य मे मन्दभाग्यताम् । यत् सम्प्रति
गृहमपि मे बलवत्तरेण मकरेण रुद्धम् । तदहं त्वां प्रष्टुमभ्या-
गतः । कथय किं करोमि । सामादीनाम् उपायानां मध्ये
कस्य अत्र विषयः। स आह- "भोः कृतघ्न्न ! पापचारिन् !
मया निषिद्धोऽपि किं भूयो मामनुसरास, नाहं तव मूर्खस्य
उपदेशमपि दास्यामि" । तच्छ्रुत्वा मकरः प्राह - "भो मित्र !
सापराधस्य मे पूर्वस्नेहमनुस्मृत्य हितोपदेशं देहि," वानर
आह-"न अहं ते कथयिष्यामि । यत् भार्य्यावाक्येन भवता
अहं समुद्रे प्रक्षेप्तुं नीतः, तदेवं न युक्तं यद्यपि भार्य्या सर्व
लोकाक्षि वल्लभा भवति तथापि न मित्राणि बान्धवाच
मार्थ्यांवाक्येन समुद्रे प्रक्षिप्यन्ते । तन्मूर्ख ! मूढत्वेन नाशः
तव मया प्रागेव निवेदित आसीत् । यतः-

सतां वचनमादिष्टं मदेन न करोति यः ।
स विनाशमवाप्नोति घण्टोष्ट इव सत्वरम् ।। ६८ ॥"

कथा १००
कस्मिश्विदधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिव
सति स्म । स च अतीव दारिद्र्योपहतः चिन्तितवान्-
"अहो ! धिक् इयं दरिद्रता अस्मद्गृहे । यतः सर्वोऽपि जनः
स्वकर्मणि एवं रतः तिष्ठति । अस्मदीयः पुनर्व्यापारो न
अत्र अधिष्ठाने अर्हति । यतः सर्वलोकानां चिरन्तनाः चतुः
भूमिका गृहाः सन्ति । मम च नात्र, तत किं मदीयेन रथ
कारत्वेन प्रयोजनम्" इति चिन्तयित्वा देशात् निष्क्रान्तः ।
यावत् किञ्चित् वनं गच्छति तावत् गह्वराकारवनगहनमध्ये
सुर्यास्तमनवेलायां स्वपृथाद् भ्रष्टां प्रसववेदनया पीडचमा-
नां उष्ट्रीमपश्यत, स च दासेरकयुक्तासृष्ट्रीं गृहीत्वा स्वस्था-
नाभिमुखः प्रस्थितः । गृहमासाद्य रज्जुं गृहीत्या तामुष्ट्रिकां
बवन्ध । ततञ्च तीक्ष्णं परशुमादाय तस्याः कृते पल्लवानय-
नार्थ पर्वतैकदेशे गतः । तत्र च नूतनानि कोमलानि बहूनि
पल्लवानि छित्वा शिरसि समारोप्य तस्या अने निचिक्षेप ।
तया च तानि शनैः शनैः भक्षितानि । पश्चात् पल्लवभक्षण-
प्रभावादहर्निशं पीवरतनुः उष्ट्री सञ्जाता । सोऽपि दासे-
रको महान् उष्ट्रः सञ्जातः । ततः स नित्यमेव दुग्धं गृहीत्वा
स्वक्कुटुम्वं परिपालयति । अथ रथकारेण वल्लभत्वात् दासे-
रकग्रीवायां महत्ती घण्टा प्रतिवद्धा । पश्चात् रथकारो व्य-
चिन्तयत्, "अहो ! किमन्यैः दुष्कृतकर्मभिः यावत् मम

एतस्मादेव उष्ट्रीपरिपालनात् अस्य कुटुम्बस्य भव्यं सञ्जातम् ।
तत् किं अन्येन व्यापारेण" । एवं विचिन्त्य गृहमागत्य मि
यामाह, "भद्रे ! समीचीनोऽयं व्यापारः तव सम्मतिः चेत
कुतोऽपि धनिकात् किंचित द्रव्यमादाय मया गुर्जरदेशे
गन्तव्यं करभग्रहणाय । तावत् त्वया एतौ यत्नेन रक्षणीयौ ।
यावत् अहमपरामुष्टीं गृहीत्वा समागच्छामि" । ततश्च गुर्ज
रदेशं गत्वा उष्ट्रीं गृहीत्वा स्वगृहं आगतः । किं बहुना, तेन
तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाव सम्मिलिताः ।
ततस्तेन महदुष्ट्रयूथं कृत्वा रक्षापुरुषो धृतः । तस्य वर्ष
प्रति वृत्त्या करभं एकं प्रयच्छति । अन्यच्च अहर्निशं दुग्धपानं
तस्य निरूपितम् । एवं रथकारोऽपि नित्यमेव उष्ट्रीकरभव्या-
पारं कुर्वन् सुखेन तिष्ठत्ति । अथ ते दासेरका अधिष्ठानोपवने
आहारार्थ गच्छन्ति । कोमलवल्लीः यथेच्छया भक्षयित्वा
महति सरसि पानीयं पीत्वा सायन्तनसमये मन्दं मन्दं ली-
लया गृहं आगच्छन्ति । स च पूर्वदासेरको मदातिरेकात्
पृष्ठे आगत्य मिलति । ततस्तैः कलमैः अभिहितः "अहो !
मन्दमतिः अयं दासेरको यथा युथादभ्रष्टः पृष्ठे स्थित्वा घण्टां
वादयन् आगच्छति । यदि कस्यापि दुष्टसत्वस्य मुखे
पतिष्यति, तन्नूनं मृत्युमवाप्स्यति । अथ तस्य तद्वनं
गाहमानस्य कश्चित् सिंहो घण्टारवं आकर्ण्य समायातः ।
यावत् अवलोकयति, तावत् उष्ट्रीदासेरकाणां यूथं गच्छति।
एकस्तु पुनः पृष्ठे क्रीडां कुर्वन् वल्लरीश्वरन् यावत तिष्ठति,
तावत् अन्ये दासेरकाः पानीयं पीत्वा स्वगृहे गताः । सोऽपि
वनात् निष्क्रम्य यावदिशोऽवलोकयति, तावत् न कञ्चित् मार्ग
पश्यति वेत्ति च । यूथाद्धष्टो मन्दं मन्दं बृद्दच्छब्दं कुर्वन् यावत
कियरं गच्छति, तावत् तच्छब्दानुसारी सिंहोऽपि क्रमं
कृत्वा निभृतोऽमे व्यवस्थितः । ततः यावत् उष्ट्रः समीपं
आगतः तावत् सिंहेन लम्फयित्वा ग्रीवायां गृहीतो मारितश्च ।
अतोऽहं ब्रवीभि-

सतां वचनमादिष्टं मदेन न करोति यः ।
स विनाशमवाप्नोति घण्टोष्ट इव सत्वरम् ॥ ६९ ॥"

अथ तच्छ्रुत्वा मकरः प्राङ्, “भद्र-

प्राहुः साप्तपदं मैचं जनाः शास्त्रविचक्षणाः ।
मित्रताञ्च पुरस्कृत्य किखिद्वक्ष्यामि तच्छृणु ।। ৩০ ।॥

उपदेशभदातृणां नराणां हितमिच्छताम् ।
परस्मिंन्त्रिह लोके च व्यसनं नोपपद्यते ॥ ७१ ॥

• तत् सर्वथा कृतघ्नस्यापि मे कुरु प्रसादं उपदेशप्रदानेन ।
उक्तव-

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ ७२ ॥"

तदाकण्र्ण्य वानरः प्राह, भद्र! यदि एवं तोह तत्र गत्वा तेन सह युद्धं कुरु । उक्तञ्च-

हत्तस्त्वं प्राप्स्यसि स्वर्ग जीवन् गृहमथो यशः ।
युद्धचमानस्य ते भावि गुणद्वयमनुत्तमम् ॥ ७३ ॥

उत्तमं प्राणपातेन शूरं भेदेन योजयेत् ।
नीचमल्पप्रदानेन समशक्ति पराक्रमैः ॥७४॥

कथा ११.
आसीत् कास्मश्चित वनोद्देशे महाश्चतुरको नाम शृगालः। तिन कदाचित् अरण्ये स्वयं मृतो गजः समासादितः । तस्य समन्तात् परिभ्रमति परं कठिनां त्वचं मेतुं न शक्नोति । अथ अत्र अवसरे इतचेतश्च विचरन् काचत सिंहस्तथैव प्रदेशे समांययौ । अथ सिंहं समागतं दृष्ट्वा स क्षितितलावन्यस्त मौलिमण्डलः संयोजितकरयुगलः सविनयमुवाच, "स्वा" मिन् ! त्वदीयोऽहं लागुड़िकः स्थितः त्वदर्थे गजाममं रक्ष्या- भि । तत् एनं भक्षयतु स्वामी" । तं प्रणतं दृष्ट्वा सिंहः

प्राह, "भोः ! न अइमन्येन हतं सत्वं कदाचिदपि मक्ष- यामि । उक्तथ-

वनेऽपि सिंहा मृगमांसभक्ष्या बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूता न नीतिमार्ग परिलङ्घयन्ति ॥ ७५ ॥

तत् तव एव गजोऽयं मया प्रसादीकृतः " तत् श्रुत्वा शृगालः सानन्दमाह, “युक्तमिदं स्वामिनो निजभृत्येषु । उक्तञ्च यतः सो पह हाथी तुमको मैंने प्रमन्नतारूपसे दिया है"। यह सुनकर

अन्त्यावस्थोऽपि महान्स्वामिगुणान्न जहाति शुद्धतया। न चेतभावमुज्झति शंखः शिखिभुक्तिमुक्तोऽपि ॥ ७६ ॥

अथ सिंहे गते कश्चिद व्याघ्रः समाययौ, तमपि दृष्ट्वा असो व्यचिन्तयत्। "अहो ! एकस्तावत् दुरात्मा प्रणिपातेन

अपवाहितः । तत् कथमिदानीम् एनमपवाहयिष्यामि । नूनं शुरोऽयम्, न खलु भेदं विना साध्यो भविष्यति । उक्तक्ष यतः-

न यत्र शक्यते कर्तु साम दानमथापि वा । मेदस्तत्र प्रयोक्तव्यो यतः स वशकारकः ॥ ७६ ॥

अन्तःस्थेन विरुद्धेन सुवृत्तेनातिचारुणा । अन्तर्भिन्नेन सम्प्राप्तं मौक्तिकेनापि बन्धनम् ॥ ७७ ॥

एवं सम्प्रधाय्यं तस्याभिमुखा भूत्वा गवात् उन्ननकन्धरः ससम्भ्रमम् उवाच, "माम ! कथं अत्र भवान् मृत्युमुखे प्रविष्टः येन एष गजः सिंहेन व्यापादितः। स च माम् एतद्र- क्षणे नियुज्य नद्यां स्नानार्थ गतः । तेन च गच्छता मम समादिष्टं, “यदि कश्चिदिइ व्याघ्रः समायाति, तत् त्वया सुगुप्तं मम आवेदनीयम् । येन वनमिदं मया निर्व्याघ्रं कर्त्तव्यम् । यतः पूर्व व्याघेण एकेन मया व्यापादितो गजः शुन्ये भक्षयित्वा उच्छिष्टतां नीतः । तद्दिनात् आरभ्य १९

व्याघ्रान् प्रति प्रक्कुपितोऽस्मि । तत श्रुत्वा व्याघ्रः सन्त्रस्तः तमाह, “भो भागिनेय ! देहि मे माणदक्षिणाम्। त्वया तस्य अत्र चिराय आयातस्यापि मदीया कापि वार्ता न आख्येया" । एवमभिधाय सत्वरं पलायाचक्रे । अथ गते व्याने तत्र कश्चित् द्वीपी समायातः । तमपि दृष्ट्वा असौ व्यचिन्तयत्, " दृढदंष्ट्रोऽयं चित्रकः, तदस्य पार्धादस्य गजस्य यथा चर्मच्छेदो भवति तथा करोमि" । एवं निश्चित्य तमपि उवाच - "भो भगिनीसुत ! किमिति चिराव दृष्टोऽसि ? कथञ्च बुभुक्षित इव लक्ष्यसे ! तत् अत्तिः थिरसि मे । एष गजः सिंहेन इतः तिष्ठति । अहं च अस्य तदादिष्टो रक्षपालः । परं तथापि यावत् सिंहो न समा याति, तावत् अस्य मजस्य मांसं भक्षयित्वा तृप्तिं कृत्वा द्रुततरं व्रज" । स आइ, "माम! यदि एवं तन्न कार्य्य में मांसाशनेन, यतो जीवन्नरो भद्रशतानि पश्यति । उक्तञ्च -

एवं संस्तुत्य ततः प्रधानक्षपणकम् आसाद्य क्षितिनिहि- तजानुचरणो "नमोऽस्तु वन्दे" इति उच्चार्य्य लब्धधर्मवृ द्धचराणीर्वादः सुखमालिकानुग्रह‌लब्धव्रतादेश उत्तरीयनिव ड्रग्रन्थिः सप्रश्रयम् इदमाह, "भगवन् ! अद्य अभ्यवरण- क्रिया समस्तमुनिसमेतेन अस्मद्‌गृहे कर्त्तव्या" स आह, "भोः श्रावक ! धर्मज्ञोऽपि किमेवं वदसि किं वयं ब्राह्मणस मानाः । यत आमन्त्रणं करोषि । वयं सदैव तत्कालपरिच येया भ्रमन्तो भक्तिभाजं श्रावकम् अवलोक्य तस्य गृद्दे गच्छामः तेन कुथ्छ्रादभ्यर्थिताः तद्गृहे प्राणधारणमात्राम् अशनक्रियां कुर्मः । तत् गम्यतां नैवं भूयोऽपि वाच्यम्" । तच्छ्रुत्वा नापित आह, "भगवन् ! बेद्मि अहं युष्मद्धर्भम्, परं भवतो बहुश्रावका आह्वयन्ति, साम्प्रतं पुनः पुस्तका च्छादनयोग्यानि कर्पटानि बहुमूल्यानि प्रगुणीकृतानि तथा पुस्तकानां लेखनाय लेखकानाञ्च वित्तं सञ्चितम् आस्ते, तत्सर्वथा कालोचितं कार्य्यम्" । ततो नापितोऽपि स्वगृहं गतः तत्र च गत्वा खादिरमयं लगुडं सज्जीकृत्य कपाटयुगलं द्वारे समाधाय सार्द्धप्रहरेंकसमये भूयोऽपि विहारद्वारम आश्रित्य सर्वान् क्रमेण निष्क्रामतों गुरुप्रार्थनया स्वगृहम् आनयत, तेऽपि सर्वे कर्पटवित्तलोभेन भक्तियुक्तानपि पार चितश्रावकान् परित्यज्य प्रहृष्टमनस्तस्य पृष्ठतो ययुः। अथवा साध इदमुच्यते-

एकाकी गृहसंत्यक्तः पाणिपात्री दिगम्बरः ।
सोऽपि संवाह्यते लोके तृष्णया पश्य कौतुकम् ।। १५ ।।

जीर्य्यन्ते जीर्य्यतः केशा दन्ता जीर्य्यन्ति जीर्ण्यतः ।
चक्षुः श्रोत्रे च जीय्येंते तृष्णैका तरुणायते ॥ १६ ॥

अपरं गृहमध्ये तान् प्रवेश्य द्वारं निभृतं विधाय लगुड- प्रहारैः शिरसि अताडयत, तेऽपि ताडयमाना एके मृताः अन्ये भिन्नमस्तकाः फूत्कर्तुम् उपचक्रमिरे । अचान्तरे तमा क्रन्दम् आकर्ण्य कोटरक्षपालैः अभिहितं, “भो भोः ! किम् अयं महान् कोलाहलो नगरमध्ये । तद्गम्यतां गम्यताम्" । ते च सर्वे तदादेशकारिणः तत्सहिता वेगात् तद्गृहं गताः तावत् रुधिरप्लावितदेहाः पलायमाना नग्नका दृष्टाः । तैः स नापितो बद्धः । इतशेषैः सह धमीधिष्ठानं नीतः । तैः नापितः

पृष्टः- “भोः ! किमेतत् भवता कुकृत्यमनुष्ठितम् ?” स आह,- "किं करोमि ? मया श्रेष्ठिमणिभद्रगृहे दृष्ट एर्वविधो व्यतिकरः । सोऽपि सर्वमणिभद्रवृत्तान्तं यथादृष्टम् अक थयत । नतः श्रेष्ठिनम् आहूय भणितवन्तः, "भोः श्रेष्ठिन् ! किं त्वया कश्चित् क्षपणको व्यापादितः ?" ततः तेनापि सर्वः क्षपणकवृत्तान्तः तेषां निवेदितः। अथ तैः अभिहितम्-

"अहो ! शुलम् आरोंप्यताम् असौ दुष्टात्मा कुपरीक्षित- कारी नापितः । तथा अनुष्ठिते तैः अभिहितम्-

"कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । तत्वरेण न कर्त्तव्यं नापितनात्र यत्कृतम् ॥ १७ ॥

अथवा साधु इदमुच्यते-

अपरीक्ष्य न कर्तव्यं कर्त्तव्यं सुपरीक्षितम् ।
पश्चाद्भवति सन्तापो ब्राह्मण्यां नकुलार्थतः ॥ १८ ॥

कथा २.
कस्मिश्चिदधिष्ठाने देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म । तस्य भार्य्या प्रसूता सुतम् अजनयत, तस्मिन् एव दिने नकुली नकुलं प्रसूता । अथ सा सुतवत्सला दारकवत्तमपि नकुलं स्तन्यदानाभ्धङ्गमर्दनादिभिः पुपोष । परं तस्य न विश्व- सिति "यत् कदाचित् एष स्वजातिदोषवशात् अस्य दार- कस्य विरुद्धम् आचरिष्यति" इति, एवं जानाति स्वचित्ते । उक्तञ्च-

"कुपुत्रोऽपि भवेत्पुंसां हृदयानन्दकारकः ।
दुर्विनीतः कुरूपोऽपि मूखोंऽपि व्यसनी खलः ॥ १९ ॥

एवं च माषते लोकश्चन्दनं किल शीतलम् ।
पुत्रगात्रस्य संस्पर्शचन्दनादतिरिच्यते ॥ २० ॥

सौहृदस्य न वाञ्छन्ति जनकस्य हितस्थ च । लोकाः प्रपालकस्यापि यथा पुत्रस्य वन्धनम् ॥ २१ ॥"
छोक मित्र पिता हितकारी पाठकके बंधनकी इच्छा नहीं करतेहैं जैसे पुत्रके

अथ सा कदाचित् शय्यायां पुत्रं शाययित्वा जलकुम्भम्
आदाय पतिमुवाच, "ब्राह्मण ! जलार्थम् अहं तडागे या
स्थामि, त्वया पुत्रोऽयं नकुलात् रक्षणीयः । अथ तस्यां
गतायां पृष्ठे ब्राह्मणोऽपि शून्यं गृहं मुक्ता भिक्षार्थ कचित
निर्गतः । अत्रांतरे देववशात् कृष्णसों बिलात् निष्क्रान्तः
नकुलोऽपि तं स्वभाववेरिणं मत्वा भ्रातुः रक्षणार्थ सपॅण सह
युद्धा सर्प खण्डशः कृतवान् । ततो रुचिराप्लावितवदनः
सानन्दः स्वव्यापारप्रकाशनार्थ मातुः सन्मुखो गतः । मातापि
तं रुधिरक्किन्नमुखम् अवलोक्य शंकितचित्ता "यदनेन दुरा
त्मना दारको भक्षितः" इति विचिन्त्य कोपात् तस्योपरि
तं जलकुम्भं चिक्षेप । एवं सा नकुलं व्यापाद्य यावत मलपंती
गृहे आगच्छति, तावत सुतः तथैव सुप्तः तिष्ठति । समीपे
कृष्णसर्प खण्डशः कृतम् अवलोक्य पुत्रवधशोकेन आत्म-
शिरोवक्षस्थलं च ताडयितुम् आरब्धा । अत्रान्तरे ब्राह्मणो
गृहीतनिर्वापः समायातो यावत पश्यति, तावत् पुत्रशोका-
मित्तप्ता ब्राह्मणी प्रलपति, "भो भो लोभात्मन ! लोभाभि
भुतेन त्वया न कृतं मद्वचः, तदनुभव साम्प्रतं पुत्रमृत्युदुःख-
वृक्षफलम् । अथवा साधु इदमुच्यते, -

अतिलोभो न कत्तव्यो लोभ नेव परित्यजेत् ।
अतिलोभाभिभूतस्य चक्रं भ्रमति मस्तके ॥ २२ ॥"

कथा ३.
कास्मचित् अधिष्ठाने चत्वारो ब्राह्मणपुत्राः परस्परं मित्र- तां गता वसन्ति स्म, ने चापि दारिद्र्योपहताः परस्परं मन्त्रं चक्रुः "अहो ! धिक् इयं दरिद्रता । उक्तञ्च-

वरं वनं व्याघ्रगजादिसेवितं जनेन हीनं बहुकण्टकावृतम् । तृणानि शय्या परिधानवल्कलं न बन्धुमध्ये धनहीनजीवितम् ॥ २३ ॥

स्वामी द्वेष्टि सुसेवितोऽपि सहसा प्रोज्झन्ति सद्धान्धवा राजन्ते न गुणास्त्यजन्ति तनुजाः स्फारीभवन्त्यापदः । आर्ष्या साधु सुवंशजापि भजते नो यान्ति मित्राणि च न्यायारोपितविक्रमाण्यपि तृणां येषां न हि स्वाद्धनम् २४॥

शूरः सुरूपः सुभगश्च वाग्मी शखाणि शाखाणि विदांकरोति ।
अर्थ विना नैव यशत्र मानं प्रामोति मर्योऽत्र मनुष्यलोके ॥ २५ ॥

लानीन्द्रियाण्यावकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव ।
अथर्थोप्मणा विरहितः पुरुषः स एव बाह्यः क्षणेन भवतीति विचित्रमेतत् ॥ २६ ॥

तद्रच्छामः कुवचित् अथोय," इत्ति संमन्ध्य स्वदेशपुरं च स्वसुहत्सहितं बान्धवयुतं गृहं च परित्यज्य प्रस्थिताः, अथवा साधु इदमुच्यते-

सत्यं परित्यजत्ति नुश्चति बन्धुवर्ग
शीघ्रं विहाय जननीमपि जन्मभूमिम् । सन्त्यज्य गच्छति विदेशमभीष्टलोकं चिन्ताकुलीकृतमतिः पुरुषोऽत्र लोके ॥ २७ ॥

एवं क्रमेण गच्छन्तोऽवन्तीं प्राप्ताः, तत्र सिमाजले कृत- स्नाना महाकालं प्रणम्य यावत् निर्गच्छन्ति, तावत् सैरवा नन्दो नाम योगी सम्मुखो बभूव । ततस्तं ब्राह्मणोचितवि- धिना सम्भाव्य तेनैव सह तस्य नठं जग्मुः । अथ तेन ते पृष्टाः, - "कुतो भवन्तः समायाताः ! क थास्थथ ! किं प्रयो जनम् ?” । ततः तैः अभिहितम्, "वयं सिद्धियात्रिकाः तत्र यास्यामो यत्र धनाप्तिः मृत्युर्वा भविष्यतीति एष निश्चयः । उक्तश्च-

दुष्प्राप्याणि बहूनि च लभ्यन्ते वाञ्छितानि द्रविणानि । \
अवसरतुलिताभिरलं तनुनिः साहसिकपुरुषाणाम् ॥ २८ ॥

पतति कदाचिन्नभसः खाते पातालतोऽपि जलमेति ।
दैवमचिन्त्यं बलवद्भलवान्नतु पुरुषकारोऽपि ॥ २९ ॥,,

अभिमतसिद्धिरशेषा भवत्ति हि पुरुषस्य पुरुषकारेण ।
दैवमिति यदपि कथयसि पुरुषगुणः सोऽप्यदृष्टाख्यः॥३०॥

भयमतुलं गुरुलोकात्तृणांमेव तुलयन्ति साधु साहसिकाः ।
प्राणानद्भुतमेतश्चरितं चरितं ख़ुदाराणाम् ॥ ३१ ॥

क्लेशस्याङ्गमदत्त्वा सुखमेव सुखानि नेह लभ्यन्ते ।
मधुभिन्मथनायस्तैराश्लिष्यति बाहुमिर्लक्ष्मीम् ॥ ३२ ॥

तस्य कथं न चला स्यात्पत्नी विष्णोनृसिद्दकस्यापि ।
मासांबतुरो निद्रां यः सेवति जलगतः सततम् ॥ ३३ ॥

दुरधिगमः परभागो यावत्पुरुषेण साहसं न कृतम् ।
जयति तुलामधिरूढो भास्वानिह जलदपटलानि ॥३४॥

तत्कथ्यताम् अस्माकं कश्चित् धनोपायो विवरप्रवेशशा किनीसाधनश्मशान सेवनमहामांस विक्रयसाधकवर्त्तिप्रभृती- नामेकनंम इति । अद्भुत्तशक्तिर्भवान् श्रूयते । वयमपि अति साह‌सिकाः । उक्तञ्च一

महान्त एव महतामर्थ साधयितुं क्षमाः ।
ऋते समुद्रादन्यः को बिभर्ति वडवानलम् ॥ ३५ ॥"

भैरवानन्दोऽपि तेषां सिद्धचर्थ वहूपायं सिद्धवत्तिचतुष्टयं कृत्वा अर्पयत् । आइ, च- "गम्यतां हिमालयदिशि, तत्र सम्प्राप्तानां यत्र वत्तिः पतिष्यति, तत्र निधानम् असन्दिग्धं प्राप्स्यथ, तत्र स्थानं खनित्वा निधिं गृहीत्वा व्यायुष्य- ताम्" । तथा अनुष्ठिते तेषां गच्छताम् एकलमस्य हस्ताद्व- तिनिपपात । अथ असौ यावत् तं प्रदेशं खनति तावद ताम्रमयी भूमिः । ततः तेन अभिहितम् "अहो ! गृह्यतां स्वेच्छया ताम्रम्" । अन्ये मोचुः, "भो मूह ! किमनेन क्रियते ! तत् प्रभूतमपि दारिद्रयं न नाशयति । तदुत्तिष्ठ अनतो गच्छामः” । सोऽखवीत, - "यान्तु भवन्तो न अहह्मप्रे यास्यामि" । एवम् अभिधाय ताम्र यथेच्छया गृहीत्वा प्रथमो निवृत्तः । ते त्रयोऽपि अमे प्रस्थिताः । अथ किञ्चि न्मात्रं गतस्य अग्रेसरस्य वर्त्तिः निपपात । सोऽपि यावत् खनितुम् आरब्धः तावत् रूप्यमयी क्षितिः । ततः प्रहर्षितः माह, "यत् भो ! गृह्यतां यथेच्छया रूप्यम् । न अत्रे गन्त व्यम्" । तौ ऊचतुः "मोः ! पृष्ठतः ताम्रमयी भूमिरग्रतो रूप्यमथी । तत् नूनम् अत्रे सुवर्णमयी भविष्यति । तदनेन प्रभूतेनापि दारिद्र्यनाशो न भवति । तत् आवाम् अत्रे या- स्यावः। एवमुक्ता द्वौ अपि अग्रे प्रस्थितौ । सोऽपि स्वशक्त्या रूप्यम् आदाय निवृत्तः । तयोरपि गच्छतोः एकस्य अप्रै वत्तिः पपात । सोऽपि प्रहृष्टो यावत् खनति तावत् सुवर्ण- भूमिं दृष्ट्वा द्वितीयं माह, "भो ! गृह्यतां स्वेच्छया सुवर्णम् सुवर्णादन्यत् न किचित् उत्तमं भविष्यति । स प्राह, "मूढ ! न किञ्चित् बेत्सि । प्राक् ताम्र, ततो रूप्यं, ततः

सुवर्ण, तन्नूनमत्तः परं रत्नानि भविष्यन्ति येषाम् एकत्तमे नापि दारिद्र्चनाशो भवति । तदुत्तिष्ठ अने गच्छावः । किम- नेन भारभूतेनापि प्रभूतेन" । स आहे, “गच्छतु भवान् । अद्दमच स्थितस्त्यां प्रतिपालयिष्यामि । तथानुष्ठिते सोऽपि गच्छन् एकाकी ग्रीष्मार्कप्रतापसन्तततनुः पिपासाङ्कलितः सिद्धिमार्गच्युत इतश्चेत्तश्च बभ्राम । अथ खाम्यन् स्थलोपार पुरुषमेकं रुधिरप्लावितगात्रं खमयक्रमस्तकमपश्यत् । ततो द्रुततरं गत्वा सम् अवोचत, "मोः ! को भवान् ? किमेवं चक्रेण भ्रमता शिरसि तिष्ठसि । तत्कथय में यदि कुत्र- चित् जलमस्ति ?" । एवं तस्य प्रवदतः तञ्चक्रं तत्क्षणात तस्य शिरसो ब्राह्मणमस्तके चठितम्। स आइ "मद्र ! किमेतत् ?” स आह, “धन्ममापि एवमेव पलत् शिरसि चटितम्" । स आह "तत्कथय, कदा एतत् उत्तरिष्यत्ति ? । महती में वेदना वर्त्तते" । स आह, "यदा त्वमिव कश्चिद् धृतसिद्धिवत्तिः एवमागत्य त्वाम् आलापयिष्यति तदा तस्य मस्तके चरिष्यति" । आह, "कियान् कालस्तव एवं स्थि तस्थ?" । स आह, "साम्प्रतं को राजा धरणीतले !" स आह, "बीणावत्सराजः। स आई, "अहं तावत् कालसं ख्यां न जानानि । परं यदा रामो राजा आसीत् तदाई दारिद्र्योपद्दतः सिद्धिवर्त्तिमादाय अनेन पथा समायातः । ततो मया अन्यो नरो मस्तकधृतचक्रो दृष्टः पृष्ठश्च । ततश्च एतत् जातम्" । स आहे, "भद्र ! कथं तव एवं स्थितस्य भोजनजलप्राप्तिः आसीत् ? " । स आइ, "मद्र ! धनदेन निधानहरणभयात् सिद्धानामेतत् भयं दर्शितं तेन कचिदपि न आगच्छति । यदि कश्चित् आयाति स क्षुत्पिपासानिद्रा राहतो जरामरणवर्जितः केवलमेवं वेदनाम् अनुभवतीति । तदाज्ञापय भां स्वगृहाय," इत्युक्ता गतः। अथ तास्मन् चि रयति स सुवर्णसिद्धिः तस्य अन्वेषणपरः तत्पदपंक्त्या यावत्

किञ्चित् वनान्तरम् आगच्छति तावत् स रुधिर प्लावितश रीरः तीक्ष्णचक्रेण मस्तके श्रमता सवेदनः कणन् उपविष्टः तिष्ठति । तत्समीपवर्तिना भूत्वा समाप्पं पृष्टः- "भद्र ! किमे- तत् !” स आह, विधिनियोगः” । स आह.- "कथं तत कथय कारणमेतस्य" । सोऽपि तेन पृष्टः सर्वं चक्रवृत्तान्तम अकथयत् । श्रुत्वा असौ तं विगर्हयन् इदमाह । "मो ! नि- षिद्धः त्वं मया अनेकशो न शृणोषि में वाक्यम् । तत् कि क्रियते ! विद्यावानपि कुलीनोऽपि बुद्धिरहितः । अथवा साधु इदमुच्यते-

वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा ।
बुद्धिहीना विनश्यत्ति यथा ते सिंहकारकाः ॥ ३६ ॥

चक्रवर बाळा, यह केसी कथा सुवणासाद्ध बाळा- कस्मिंश्चित् अधिष्ठाने चत्वारो ब्राह्मणपुत्राः परस्परं मित्र- भावम् उपगता वसन्ति स्म । तेषां चयः शास्त्रपारंगताः परन्तु बुद्धिरहिताः । एकस्तु बुद्धिमान्, केवले शाखपराङ् मुखः। अथ तैः कदाचित मित्रैः मन्त्रितम् । “को गुणो विद्या- या येन देशान्तरं गत्वा भूपतीन् परितोष्य अर्थोपार्जना न क्रियते ! तत्पूर्वदेशं गच्छामः” । तथानुष्ठिते किक्षिन्मार्ग गत्त्रा तेर्षा ज्येष्ठतरः प्राह, "अहो ! अस्माकमेकः चतुथों मूढः केवलं बुद्धिमान्। न च राजप्रतिग्रहो बुद्धचा लभ्यते विद्यर्थी विना । तन्न अस्मै स्वोपार्जितं दास्यामि । तद्गच्छतु गृहम्" । ततो द्वितीयन अभिहितम् - "भो सुबुद्धे ! गच्छ त्वं स्वगृहं यतः ते विद्या नास्ति" । ततः तृतीयन अभिहि- तम्, "अहो ! न युज्यते एवं कर्तुं यतो वयं वाल्यात् प्रभृति एकत्र क्रीडिताः तत् आगच्छतु महानुभावोऽस्मदुपार्जितवि त्तस्य समभागी भविष्यतीति । उक्तञ्च-
कथा ४.

किं तथा क्रियते लक्ष्म्या या वधूरिष केवला ।
या त वेश्येव सामान्या पथिकैरुपभुज्यते ॥ ३७ ॥

अयं निजः परो बेति गणना लघुचेतलाम् ।
उदारचरितामान्तधैव कुटुम्बकम् ॥ ३८ ॥

सदागच्छतु एवोऽपि" इति । तथा अनुष्ठिते तैः मार्गा
श्रितैः अढव्यां घृतसिंहस्थ अस्थीनि दृष्टानि । ततच एकेन
अभिहिलम्, "अहो ! अय विद्याप्रत्ययः क्रियते । किञ्चिदे
तत् सत्वं मृतं तिष्ठति, तद्विद्याप्रभावेण जीवनसहितं कुर्मः,
अहम् अस्थिसचयं करोमि" तलथ एकेन औत्सुक्याव
अस्थिसञ्चयः कृतः । द्वितीयेन चर्ममांसरुधिरं संयोजितम् ।
तृतीयोऽपि यावज्जीवनं सञ्चारयति तावत् सुबुद्धिना नि-
षिद्धः । "भोः ! तिष्ठतु भवान् एष सिंहो निष्पाद्यते यदि
एनं सजीवं करिष्यसि ततः सर्वानपि व्यापादयिष्याति" ।
इति तेन अभिहितः स "धिक मूर्ख ! नाहं विद्याया विफ
लत्तां करोमि" । ततः तेनाभिहितम् - "तर्हि प्रतीक्षस्व क्षणं
यावदहं वृक्षमारोहामि" तथानुष्ठिते यावत् सजीवः कृतः
तावत् ते त्रयोऽपि सिंहेन उत्थाय व्यापादिताः स च पुनः

वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा ।
बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥ ३९ ॥

अपि शाखेषु कुशला लोकाचारविवर्जिताः ।
सर्वे ते हास्यतां यांति यथा ते मूर्खपण्डिताः ।॥ ४० ॥"

चऊपर बोला- "यह कैसे ? वह बोला-
कथा ५.
कस्मिचित् अधिष्ठाने चत्वारो ब्राह्मणाः परस्परं भित्र- त्वम् आपन्ना वसन्ति स्म । बालभावे तेषां मतिः अजायत । "भो ! देशान्तरं गत्वा विद्याया उपार्जनं क्रियते" । अथ अन्यस्मिन् दिवसे ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपा

र्जनार्थ कान्यकुब्जे गताः, तत्र च विद्यामठे गत्वा पठन्ति ।
एवं द्वादशाब्दानि यावत् एकचित्ततया विद्याकुशलास्ते सबै
सञ्जाताः । ततः तैः चतुर्भिर्मिलित्वा उक्तम्- "वयं सर्व-
विद्यापारे गताः । तदुपाध्यायम् उत्कलापयित्वा स्वदेशे
गच्छामः" । "तथैव क्रियताम्" इत्युक्ता ब्राह्मणा उपाध्याय-
मुत्कलापयित्वा अनुज्ञां लब्ध्या पुस्तकानि नीत्वा प्रचलिताः।
यावत् किचिव मार्ग यान्ति तावत द्वौ पन्थानौ समायातौ ।
उपविष्टाः सर्वे । तत्रैकः प्रोवाच - "केन मार्गेण गच्छामः ?"
एतस्मिन् समये तस्मिन् पत्तने कश्चित् वणिक्पुत्रो मृतः
तस्य दाहार्थे महाजनो गतोऽभूत । ततः चतुर्णा मध्यात्
एकेन पुस्तकम् अवलोकितम् "महाजनो येन गतः स
पन्थाः" इति "तत् महाजनमार्गेण गच्छामः" । अथ ते
पण्डित्ता यावत् महाजनमेलापथिकेन सह यान्ति तावत्
रासभः कश्चित् तत्र श्मशाने दृष्टः । अथ द्वितीयेन पुस्तकम्
उद्घाटय अवलोकितम्-

"उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु संकटे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ४१ ॥

तत् अहो ! अयम् अस्मदीयो बान्धवः । ततः कश्चित्
तस्य ग्रीवायां लगति । कोऽपि पादौ प्रक्षालयति । अथ
यावत् ते पण्डिताः दिशाम् अवलोकनं कुर्वन्ति तावत् कश्चिव
उष्ट्रो दृष्टः । तैथ उक्तम्, “एलत् किम् ?" तावत् तृतीयेन
पुस्तकम् उद्धाटच उक्तम्, "धर्मस्य त्वरिता गतिः" "एष
धर्मस्तावत्" । चतुर्थेन उक्तम्, "इष्टं धर्मेण योजयेत् ।" अथ
तैश्च रासभ उष्ट्रग्रीवायां बद्धः केनचित् रजकस्य अने कथि-
तम् । यावत् रजकः तेषां मूर्खपण्डितानां प्रहारकरणाय
समायातः तावत् ते प्रनष्टाः यावदने किञ्चित् स्तोकं मार्ग
यान्ति तावत् काचित् नदी समासादिता । तत् तस्या जल-
मध्ये पलाशपत्रम् आयातं दृष्ट्वा पण्डितेन एकेन उक्तम्-

एतत् कथयित्वा तत्पत्रस्य उपरि पतितो यावत् नद्या नीयते तावत् तं नीयमानम् अवलोक्य अन्येन पण्डितेन केशान्तं गृहीत्वा उक्तम्-

इत्युक्का तस्य शिरश्च्छदा विहितः। अथ तैश्च पधात् गत्वा कश्विद्याम आसादितः । तेऽपि ग्रामीणैः निमन्त्रिताः पृथक् पृथक् गृहेषु नीताः । ततः एकस्य सूत्रिका वृत्तखण्डसं- युक्ता भोजने दत्ता । ततो विचिन्त्य पंण्डितेन उक्तम्-"यद्दी- र्वसूत्री विनश्यति" एवमुक्त्वा भोजनं परित्यज्य गत्तः। तथा द्वितीयस्य मण्डका दत्ताः। तेनापि उक्तञ्च "अतिविस्तार- विस्तीर्ण तद्भवेन्न चिरायुषम्" । स च भोजनं त्यक्ता गतः । अथ तृतीयस्थ वटिका भोजनं दत्तम् । तत्रापि पण्डितेन उक्तम्-"छिद्रेष्वनर्था बहुलीभवन्ति । एवं तेऽपि त्रयः पण्डि ताः क्षुत्क्षामण्ठा लोकः हास्यमानाः ततः स्थानात् स्व देशं गताः । अथ सुवर्णसिद्धिः आह- "यत्त्वं लोकव्यवहारम टाजानन् मया वार्य्यमाणोऽपि न स्थितः ततः ईदृशीमवस्थाम् उपगतः । अतोऽहं ब्रवीमि-

अपि शास्त्रेषु कुशला लोकाचारविवर्जिताः ।
सर्वे ते हास्षतां यान्ति यथा ते मूर्खपण्डित्ताः ॥ ४३ ॥"

तत् श्रुत्वा चक्रधर आह "अहो ! अकारणमेतत ।

बहुबुद्धयो विनश्यन्ति दुष्टदैवेन नाशिताः।
स्वल्पबुद्धयोऽप्येकस्मिन् कुले नन्दन्ति सन्ततम् ।। ४४ ॥

अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति ।
जीवत्यनाथोऽपि बने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥ ४५ ॥

शतबुद्धिः शिरस्थोऽयं लम्बने च सहस्रधीः ।
एकबुद्धिरहं भद्रे क्रीडामि विमले जले ॥ ४६ ॥
सुवर्णद्धिः आह, कथमेतत" स आह,-

कास्मंश्चित् जलाशये शतबुद्धिः सहस्त्रबुद्धिश्च द्वौ मत्स्यो निवसतः स्म। अथ तयोः एकबुद्धिर्नाम मण्डूको मित्रतां गतः। एवं ते त्रयोऽपि जलतीरे कञ्चित् कालं वेलायां सुभाषितसु- खम् अनुभूय भूयोपि सलिलं प्रविशन्ति । अथ कदाचित् तेषां गोष्ठीगतानां जालहस्तधीवराः प्रभूतैः मत्स्यैः व्यापादितैः मस्तके विधूतैः अस्तमनवेलायां तस्मिन् जलाशये समा याताः । ततः सलिलाशयं दृष्ट्वा मिथः प्रोचुः "अहो ! बहुम- त्स्योऽयं हृदो दृश्यते स्वल्पसलिलश्च । तत्प्रभाते अत्र आग- मिष्यामः" । एवमुक्त्वा स्वगृहं गताः । मत्स्याश्च विषण्ण- वदना मिथो । मन्त्रं चक्क्रुः ततो मण्डूक आह-"मोः ! शत- बुद्धे ! श्रुतं धीवरोक्तं भवता ? तत् किमत्र युज्यते कर्तुम् ! पलायनम् अवष्टम्भो वा ? यत्कर्तुं युक्तं भवति तत् आदिश्य- ताम् अद्य !" तत् श्रुत्वा सहस्रबुद्धिः प्रहस्य आइ, "भो मित्र ! मा भैषीयेतो वचनस्मरणमात्रादेव भयं न कार्य्यम् । न भेतव्यम् । उक्तञ्च一

सीणाञ्च खलानाञ्च सर्वेषां दुष्टचेतसाम् ।
अभिप्राया न सिद्धचन्ति तेनेदं वत्र्त्तते जगत् ॥ ४७ ॥

तत् तावत तेषाम् आगमनमपि न सम्पत्स्यते, भविष्य- ति वा, तर्हि त्वां बुद्धिप्रभावेण आत्मसहितं रक्षयिष्यामि यतोऽनेकां सलिलगतिचर्य्याम् अहं जानामि" । तत् आक र्ण्य शतबुद्धिः आह आह, "भो ! युक्तमुक्तं भवता, सहस्त्रबुद्धिरेव भवान् । अथवा साधु इदमुच्यते-

बुद्धेर्बुद्धिमतां लोके नास्त्यगम्यं हि किंचन ।
बुद्धया यतो इता नन्दाश्चाणक्येनालिपाणयः ॥ ४८ ॥

न यत्रास्ति गतिर्वायो रश्मीनाञ्च विवस्वतः।
तत्रापि प्रविशत्याशु बुद्धिर्बुद्धिमतां सदा ॥ ४९ ॥

ततो वचनश्रवणमात्रादपि प्तिपर्यायागतं जन्मस्थानं
त्यक्तुं न शक्यते । उक्तंच-

न तत्स्वगऽपि सांख्य स्थाद्दिव्यस्पर्शनश। भने ।
कुस्थानेऽपि भवेत्पुंसां जन्मनो यत्र सम्भवः ॥ ५० ॥

तन्त्र कदाचिदपि गन्तव्यम् । अहं त्वां सुबुद्धिप्रभावेण
रक्षयिष्याभि" । मण्डूक आह, "भद्रौ ! मम तावत् एका
एव बुद्धिः पलायनपरा, तत् अहम् अन्यं जलाशयमचैव
समाय्यों यास्थानि"। एवमुक्त्वा स मण्डूको रात्रौ एवं अन्य
जलाशयं गतः। धीवरैः अभि प्रभाते आगत्य जबन्यमध्यमो
त्तमजलचरा मत्स्यकूर्ममण्डूककर्कटादयो गृहीताः तौ अपि
शतबुद्धिसहस्रबुद्धी सभाय्यौँ पलायमानौ चिरम् आत्मानं
गतिविशेषविज्ञानैः कुटिलचारेण रक्षन्तौ जाले पतितौ व्या-
पादितौ च। अथ अपराह्नसमये प्रहृष्टास्ते धीवराः स्वगृहं प्रति
प्रस्थिताः । गुरुत्वात् च एकेन शतबुद्धिः स्कन्धे कृतः । सह-
स्रबुद्धिः प्रलम्बमानो नीयते । ततश्च वापीकण्ठोपगतेन मंडू-
केन तौ तथा नीयमानौ दृष्ट्वा अभिहिता स्वपत्नी "भिये !
पश्य पश्य ।

शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्रधीः ।
एकबुद्धिरहं भद्रे ! क्रीडामि विमले जले ॥ ५१ ॥"

अतोऽहं ब्रवीमि "न एकान्ते बुद्धिरपि प्रमाणम्" । सुव- र्णसिद्धिः आह-"यद्यपि एतदस्ति तथापि मित्रवचनम् अनु- लंघनीयम्। परं किं क्रियते । निवारितोऽपि मया न स्थितोऽ- तिलौल्यात् विद्याहंकाराच्च । अथवा साधु इदमुच्यते,-

'साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः ।
अपूर्वोऽयं मणिर्वद्धः सम्प्राप्तं गीतलक्षणम् ॥ ५२ ॥"

कथा ७.
कस्मिश्चित् अधिष्ठाने उद्धतो नाम गर्दभः प्रतिवसतिस्म । स सदैव रजकगृहे भारोदहनं कृत्वा रात्रौ स्वेच्छया पर्य्य- टति । ततः प्रत्यूषे बन्धनभयात् स्वयमेव रजकगृहम् आ याति । रजकोऽपि ततस्तं बन्धने न नियुनक्ति । अथ तस्य रात्रौ पर्खटतः क्षेत्राणि कदाचित् शृगालेन सह मैत्री सञ्जाता । स च पीवरत्वात् वृत्तिभंगं कृत्वा कर्कटिकाक्षेत्रे श्रृगालसहितः प्रविशति । एवं तो यहच्छया चिर्भटिकाभ क्षणं कृत्वा प्रत्यहं प्रत्यूषे स्वस्थानं व्रजतः । अथ कदाचित तेन मदोद्धतेन रासमेन क्षेत्रमध्यस्थितेन शृगालोऽभिहितः-

"भो भगिनीसुत ! पश्य पश्य, अतीव निर्मला रजनी । तदहं गीतं करिष्यामि । तत कथय कलमेन रागेण करोमि !” स आहे, "माम! किमनेन वृथा अनर्थप्रचालनेन यतः चौरकर्म- प्रवृत्ती भावां निभृतेश्च चौरजारैः अत्र स्थातव्यम् । उक्तञ्च-

कासयुक्तस्त्यजेच्चौथै निद्रालुश्चेत्स चौरिकाम् ।
जिह्वालौल्यं रुजाक्रान्तो जीवितं योऽत्र वाञ्छति ॥५३॥

अपरं त्वदीयं गीतं न मधुरस्वरं शंखशब्दानुकारं दूरा- दपि श्रूयते । तदच क्षेत्रे रक्षापुरुषाः सन्ति । ते उत्थाय वर्ध बन्धं वा करिष्यन्ति । तद्भक्षय तावत अमृतमयाः चिर्भटीः । मा त्वम् अत्र गीतव्यापारपरो भव" । तत् श्रुत्वा रासभ आहे, "मो ! वंनाश्रयत्वात त्वं गीतरसं न वेत्सि । तेन एत 2 唯一

शरज्ज्योत्स्नाहते दूरं तमसि प्रियसन्निधौ ।
धन्यानां विशति श्रोत्रे गीतझंकारजा सुधा ॥ ५४ ॥"

शृगाल आह- "माम ! अस्ति एतत् परं न वेत्सि त्वं गीतं केवलम् उन्नदसि । तत् किं तेन स्वार्थभ्रंशकेन ?" रासम आइ, "धिक धिक मूर्ख ! किमहं न जानामि गीतम ! तद्यथा तस्थ भेदान् श्रृणु-

सप्त स्वरात्रयों ग्रामा मूच्छेनाश्चकांवशांतः ।
तालास्त्वेकोनपखाशत्तिस्रो मात्रा लयाखयः ॥ ५५ ॥

शृगाल आइ- "माम! अस्ति एतत्, परं न वेत्सि त्वं गीतं केवलम् उन्नसि । तत् किं तेन स्वार्थभ्रंशकेन ?” रासभ आइ, "धिक धिक् मूर्ख ! किमहं न जानामि गीतम् ! तद्यथा तस्य भेदान् शृणु-

सप्त स्वराखयो ग्रामा मूर्च्छनाचैकविंशतिः ।
तालास्त्वेकोनपवाशत्तिस्रो मात्रा लयाखयः ॥ ५५ ॥

स्थानत्रयं यतीनाच पडास्यानि रसा नव ।
रागाः ष‌ट्त्रिंशतिर्भाषाश्चत्वारिंशततः स्मृताः ।। ५६ ॥

पञ्चाशीत्यधिकं ह्येतद्गीताङ्गानां शतं स्मृतम् ।
स्वयमेव पुरा प्रोक्तं भरतेन श्रुतेः परम् ॥ ५७ ॥

नान्यद्गीतात्त्रियं लोके देवानामपि दृश्यते ।
शुष्कस्नायुस्वराह्लादाध्यक्ष जग्राह रावणः ॥ ५८ ॥

तत् कथं भगिनीसुत! माम् अनभिज्ञं वदन् निवार
यति ?”। शृगाल आह, "माम ! यदि एवं तदहं तावद्
वृतेः द्वारस्थितः क्षेत्रपालम अवलोकयामि । त्वं पुनः
स्वेच्छया गीतं कुरु" । तथा अनुष्ठिते रासभरटनम् आकर्ण्य
क्षेत्रपः क्रोधात् दन्तान् धर्षयन् प्रधावितः । यावत् रासभो
दृष्टः तावत् लगुडमहारैः तथा हतो, यथा प्रताडितो
भूपृष्ठे पतितः । ततश्च सच्छिद्रम् उल्लूखलं गले बद्धा क्षेत्र
पालः प्रसुप्तः । रासभोऽपि स्वजातिस्वभावात् गतवेदनः
क्षणेन अभ्युत्थितः ।

"सारमेयस्य चाश्वस्य रासभस्य विशेषतः । मुहूर्तात्परत्तो न स्यात्प्रहारजनिता व्यथा ॥ ५९ ॥"
"कि कुत्ता घोडा और विशेष कर गधा एक मुहुर्तसे पीछे इनको

ततः तदेव उड्खलम् आदाय वृतिं चूर्णयित्वा पलायि- तुम् आरब्धः । अत्रान्तरे शृगालोऽपि दूरादेव तं दृष्ट्वा सास्म-

"साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः ।
अपूर्वोऽयं मणिर्वद्धः सम्प्राप्तं गीत्तलक्षणम् ॥ ६० ॥"

कथा ८.
कस्मिश्रित अधिष्ठाने मन्थरको नाम कौलिकः प्रति-
वसति स्म, तस्य कदाचित पट्टकर्माणि कुर्वतः सर्वपट्टकर्म
काष्ठानि भग्नानि । ततः स कुठारम् आदाय बने काष्ठार्थ
गतः । स च समुद्रतटं यावत् खमन् प्रयातः, ततश्च तत्र शि-
शपापापस्तेन दृष्टः। ततः चिन्तितवान् "महान् अयं वृक्षो
दृश्यते । तदनेन कर्त्तितेन प्रभूतानि पट्टकर्मोपकरणानि भवि-
व्यन्ति । इति अवधार्य्य तस्योपरि कुठारमुत्क्षिप्तवान् । अथ
तत्र वृक्षे कश्चित् व्यन्तरः समाश्रित आसीत् । अथ तेन
अभिहितं "भो ! मदाश्रयोऽयं पादपः, सर्वथा रक्षणीयो,
यतोऽहम् अव महासौख्येन तिष्ठामि समुद्रकल्लोलस्पर्शनात
शीतवायुना आप्यायितः। कौलिक आह "मोः ! किमहं
करोमि, दारुसामग्रीं विना में कुटुम्बं बुभुक्षया पीड्यते ।
तस्मात् अन्यत्र शीघ्रं गम्यताम् । अहम् एनं कर्त्तयिष्यामि।
व्यन्तर आह "मोः ! तुष्टः तव अहम् । तत् प्रार्थ्यताम् अ-

भीष्टं किञ्चित् । रक्षेनं पादपम्" इति । कौलिक आह-"यदि एवं तदहं स्वगृहं गत्वा स्वमित्रं स्वभार्याच पृष्ट्वा आगमि ष्यामि । ततः त्वया देयम्" । अथ "तथा" इति प्रतिज्ञाते व्यन्तरेण स कौलिकः प्रहृष्टः स्वगृहं प्रात निवृत्तः । यावत अने गच्छति तावत् ग्रामप्रवेरो निजसुहृदं नापितम् अपश्यत्। ततस्तस्य व्यन्तरवाक्य निवेदयामास । "यदद्दो मित्र! मम कश्चित व्पन्तरः सिद्धः तत्कथय किं प्रार्थये ? । अहं त्वां प्रष्टुम् आगतः” । नापित आह- "भद्र ! यदि एवं तत् राज्यं प्रार्थय येन त्वं राजा भवसि अहं त्वन्मन्त्री च । द्वो अपि इह सुखमनभूय परलोकसुखम् अनुभवावः । उक्तञ्च-

राजा दानपरो नित्यमिह कीर्तिमवाप्य च । तत्प्रभ वात्पुनः स्वर्ग स्पर्द्धते चिदशैः सह ॥ ६२ ॥

कौलिक आह-' अस्ति एतत्परं तयापि गृहिणी पृच्छा- मि" । स आह- "मद्र ! शाखविरुद्धमेतत् यत् स्त्रिया सह मन्त्रः, यतस्ताः स्वल्पमतयो भवन्ति, उक्तव一

भोजनाच्छादने दद्याहतुकाले च सङ्गमम् ।
भूषणाद्यच नारीणां न ताभिर्मन्त्रयेत्सुधीः ॥ ६३ ॥

यत्र स्त्री यत्र कितवो बालो यत्राप्रशासिताः ।
तगृहं क्षयमायाति भार्गवो हीदमब्रवीत् ॥ ६४ ।।

पुरुषो योषितां यावन्न शृणोति वचो रहः ॥ ६५ ॥

एताः स्वार्थपरा नार्य्यः केवलं स्वसुखे रताः । न तासां वल्लभः कोऽपि सुतोऽपि स्वसुखं विना ॥ ६६ ॥

कौलिक आइ, “तथापि प्रष्टव्या सा मया, यतः पत्ति व्रता सा। अपरं ताम् अपृष्ट्वा अहं न किञ्चित्करोमि । एवं तमभि- धाय सत्वरं गत्वा तां उवाच - "प्रिये ! अद्य अस्माकं

कश्चित् व्यन्तरः सिद्धः, स वाञ्छितं प्रयच्छति, तदहं त्वां प्रष्टुम् आगतः । तत्कथय किं प्रार्थये ? एष तावत् मम मित्रं नापितो वदत्ति एवं यत् राज्यं प्रार्थयस्व" । सा आह,- "आर्य्य पुत्र ! का मतिर्नापितानाम् । तत न कार्य्य तद्वचः।

चारणैर्बन्दिभिर्नीचैर्नापितैर्वालकैरपि ।
न मन्त्रं मतिमान्कुर्यात्साई भिक्षुभिरेव च ॥ ६७ ॥

अपरं महती कुशपरम्परा एषा राज्यस्थितिः सन्धिविग्र- यानासनसंश्रयद्वैधीभावादिभिः कदाचित् पुरुषस्य सुखं न प्रयच्छतीति । यतः-

यदैव राज्ये क्रियतेऽभिषेकस्तदेव याति व्यसनेषु बुद्धिः । घटा नृपाणामभिषेककाले सहाम्भसैवापदमुङ्गिरन्ति ६८॥

रामस्य व्रजनं वने निवसनं पण्डोः सुतानां बने वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् !

सोदासं तदवस्थमर्जुनवधं सञ्चिन्त्य लंकेश्वरं दृष्ट्वा राज्यकृते विडम्बनगतं तस्मान्न तद्वाञ्छयेत् ॥ ६९ ॥

यदर्थं भ्रातरः पुत्रा अपि वाञ्छन्ति ये निजाः। वधं राज्यकृर्ता राज्ञां तद्राज्यं दूरतस्त्यजेत् ॥ ৩০ ॥"

कौलिक आइ, "सत्यमुक्तं भवत्या । तत् कथय किं नार्थये ?" सा आहे, "त्वं तावदेकं पटं नित्यमेव निष्पाद- नति, तेन सर्वा व्ययसिद्धिः सम्पद्यते । इदानीं त्वं आत्म- नोऽन्यत् बाहुयुगलं द्वितीयं शिरच याचस्व, येन पटद्वयं सम्पादयसि पुरतः पृष्ठतश्च, एकस्य मूल्येन गृद्दे यथापूर्व न्ययं सम्पादयिष्यसि । द्वितीयस्य मूल्येन विशेषकृत्यानि करिष्यसि । एवं सौख्येन स्वजातिमध्ये श्लाघमानस्य कालो यास्यति । लोकद्वयस्य उपार्जना च भविष्यति" लोऽपि तदाकर्ण्य प्रहृष्टः प्राह "साधु पतिव्रते ! साधु, उक्तमुक्तं भवत्याः तदेवं करिष्यामि, एष मे निश्चयः"। जतोऽसौ गत्वा व्यन्तरं मार्थयाञ्चक्रे, “भो ! यदि मम प्सितं प्रयच्छसि तत् देहि मे द्वितीयं बाहुयुगलं शिरश्च" । वम् अभिहित तत्क्षणादेव द्विशिराः चतुर्वाहुश्च सञ्जातः । नतो हृष्टमना यावत् गृहम् आगच्छति, तावत् लोकः राक्ष- नोऽयमिति मन्यमानैः लगुडपाषाणप्रहारैः ताडितो मृतश्च ।

यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः । स एव निधनं याति यथा मन्थरकौलिकः ॥ ७१ ॥"

चक्रधरः आह, "भोः ! सत्यमेतत् । सर्वोऽपि जनोश्रद्धे यामाशापिशाचिकां प्राप्य हास्यपदवीं याति । अथवा साधु इदमुच्यते, केनापि-

अनागतवतीं चिन्तामसम्भाव्यां करोति यः । स एव पाण्डुरः शेते सोमरार्मपिता यथा ॥ ७२ ॥

कथा ९.
कस्मिश्रित् नगरे कश्चित् स्वभावकृपणो नाम ब्राह्मणः निवसति स्म, तेन भिक्षार्जितैः सक्तुभिः भुक्तशेषैः कलशः

सम्पूरितः । तच घटे नागदन्ते अवलम्ब्य तस्य अधस्तात् खट्ठां निधाय सतनम् एकदृष्टया तम् अवलोकयत्ति । अथ कदाचिव रात्रौ सुप्तः चिन्तयामास, "यत परिपूणर्णोऽयं घट- स्तावत् सक्तुभिः वर्त्तते । तद् यदि दुर्भिक्षं भवत्तिल तत् अनेन रूपकाणां शतमुत्पश्यते । ततस्तेन मया अजाइयं ग्रहीत- व्यम् । ततः षाण्मासिकप्रसववशात् ताभ्यां पूर्व भविष्यति । ततोऽजाभिः प्रभृता गा ग्रहीष्यामि, गोभिः महिषीमहिषी- भिः वडवा बडवाप्रसवतः प्रभूता अश्वा भविष्यन्ति, तेषां विक्रयात् प्रभृतं सुवर्ण भविष्यात, सुवर्णेन चतुःशालं गृहं सम्पद्यते । तनः कश्चिद् ब्राह्मणो मम गृहम् आगत्य प्राप्त- वयस्कां रूपाढयां कन्यां दास्यति, तत्सकाशात् पुत्रो मे भविष्यति, तस्य अहं सोमशर्मेति नाम करिष्यामि । ततः नस्मिन् जातुचलनयोग्ये सञ्जातेऽहं पुस्तकं गृहीत्वा अश्व- शालायाः पृष्ठदेशे उपविष्टः तदवधायिष्यामि । अत्रान्तरे सोमशर्मा मां दृष्ट्वा जमन्युत्सङ्गात् जानुप्रचलनपरोऽश्वखुरास न्नवत्ती मत्समीपम् आगमिष्यति । ततोऽहं ब्राह्मणों कोपा- विष्टोऽभिधास्यामि, गृहाण तावत् बालक्रम् । सापि गृहकर्म- व्यप्रतया अस्मत बचनं न श्रओप्यति, ततोऽहं समुत्याय तां पादप्रहारेण ताडयिष्यामि । एवं तेन ध्यान स्थितेन तथा एव पादप्रहारो वृत्तो, यथा स घटो भग्नः । सक्तुभिः पाण्ड- रतां गतः । अनोऽहं ब्रवीमि-

अनागतवतीं चिन्तामसम्भायां करोति यः। स एव पाण्डुरः शेते सोमशर्मपिता यथा ॥ ७३ ॥"

सुवर्णसिद्धिः आह "एवमेतत् । कस्ते दोषो ? यतः सर्वो- ऽपि लोभेन विडंबितो बाध्यते । उक्तञ्च-

: कथा १०० :
कस्मिब्बित् नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म, तस्य पुत्रा बानरक्रीडारता वानरयूथं नित्यमेव अनेकभोजन-

भक्ष्यादिभिः पुष्टिं नयन्ति स्म । अथ वानरयूयाधिपो यः स
औशनसबार्हस्पत्यचाणक्यमतवित्तदनुष्ठाता च तान् सर्वा
नपि अध्यापयति स्म । अथ तस्मिन् राजगृहे लघुक्कुमारखा-
हनयोग्यं मेषयूथमस्ति, तन्मध्यात् एको जिह्वालोल्यात
अहर्निशं निःशंकं महानसे प्रविश्य यत पश्यति तत्सर्वं भक्ष-
यति ते च सूपकारा यत्किञ्चित् काष्ठं मृण्मयं भाजनं कांस्य-
पात्रं ताम्रपात्रं वा पश्यंति तेनाश्रु ताडयंति सोऽपि वानरयू
थपः तदृष्ट्वा व्य चिन्तयत्, "अहो मेषस्पकारकलहोऽयं
वानराणां क्षयाय भविष्यति यतोऽन्नास्वादलम्पटायं मषो
महाकोपाच सूपकारा यथासत्रवस्तुना प्रहरन्ति । तह यदि
वस्तुनोऽभावात् कदाचित् उल्मुकेन ताडयिष्यन्ति तदा
ऊर्णामतुरोऽयं मेषः स्वल्पेनापि वहिना प्रज्वलिप्यति । तत्
दह्यमानः पुनः अश्वकुत्र्यां समीपवत्तिन्यां प्रवेक्ष्यति, सापि
तगप्राचुर्य्यात् ज्वलिप्यति । ततोऽश्वा वह्निदाहम् अवा-
प्स्यन्ति । शालिहोत्रेण पुनः एतदुक्तम्, यत् वानरवसया
अश्वानां वह्निदाहदोषः प्रशाम्यत्ति तत् नूनम् एतेन भाव्यम्
अत्र निश्चयः । एवं निश्चित्य सर्वान् वानरान आहृय रहसि
प्रोवाच - "यत् ।

मेषेण सूपकाराणां कलहो यत्र जायते । स भविष्यत्यसन्दिग्धं वानराणां क्षयावहः ॥ ७५ ॥

तस्मात्स्यात्कलहो यत्र गृहे नित्यमकारणः । तद्गृहं जीविनं वाच्छन्दूरतः परिवर्जयेत् ॥ ७६ ॥

तन्त्र यावत् सर्वेषां संक्षयो भवति तावदेतत् राजगृहं सन्त्यज्य वनं गच्छामः" । अथ तत् तस्य वचनम् अश्रद्धेयं श्रुत्वा मदोद्धता वानराः प्रहस्य प्रोचुः "मो ! भवतो वृद्ध- भावात् बुद्धिवैकल्यं सञ्जातं येन एतद्ब्रवीषि । उक्तंच-

वदनं दशनैहींनं लाला स्रवति नित्यशः । न मतिः स्फुरति कापि वाले वृद्धे विशेषतः ॥ ७८ ॥

मात स्कुारत नहा हाताई || ७८ ॥ न वयं स्वर्गसमानोपभोगान् नानाविधान् भक्ष्यविशेषान् राजपुत्रैः स्वहस्तदत्तान् अमृतकल्पान् परित्यज्य तत्र अरव्यों कषायकटुतिक्तक्षार रूक्षफलानि भक्षयिष्यामः" । तच्छ्रुत्वा अनुकलुषां दृष्टि कृत्वा स प्रोवाच - "रे रे मूर्खा ! यूयम् एतस्य सुखस्य परिणामं न जानीथ। किन पापरसास्वाद- नप्रायम् एतत् सुखम्, परिणामे विषवत् भविष्यति । तदहं कुलक्षयं स्वयं न अवलोकयिष्यामि, साम्प्रतं वनं

अथ तहिन् गतेऽन्यस्मिन् अहनि स मेषो महानसे प्रविष्टो यात् सूपकारेण न अन्यत किजित् समासादित, तावत् अर्द्धज्वलिलकाष्ठेन ताब्यमानों जाज्वल्यमानशरीरः ३२

शब्दायमानोऽश्वकुट्यां प्रत्यासन्नवत्तिन्यां प्रविष्टः । तत्र तृण प्राचुर्य्ययुक्तायां झिनो तस्य प्रलुठतः सर्वत्रापि वह्निज्वालाः तथा समुत्थित्ता केचिदश्वाः स्फुटितलोचनाः पञ्चत्वं गताः किश्चित् बन्धनानि चोयित्वा अर्द्धदग्धशरीरा इतबेलब द्वेषायमाणा धावमानाः सर्वपि जनसमूहम् आकुली चक्तः । अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान् वैद्यान् आहूथ प्रोवाच, "मोः ! प्रोच्यताम् एषाम् अश्वानां कश्चित् दाद्दो- पशमनोपायः"। तेऽपि शास्त्राणि विलोक्य प्रोचुः, "देव ! त्रोक्तमत्र विषये भगवता शालिहोत्रेण । यत्-

तत् क्रियताम् एतत् चिकित्सितं द्राक् यावत् एते न दाह- दोषेण विनश्यन्ति" । सोऽपि तदाकर्ण्य समस्तवानरवधम् आदिष्टवान् । किं बहुना सर्वेपि ते वानरा विविधायुधलगु- डपाषाणादिभिः व्यापादिता इति । अथ सोऽपि वानरयूथपः तं पुत्रपौत्रभ्रातृसुतभागिनेयादिसंक्षयं ज्ञात्वा परं विषादद्म उपागतः। स त्यक्ताहारक्रियो वनात् वनं पटति, अचि- न्तपञ्च, "कथमहं तस्य तृप । पसस्य अनृणताकृत्येन अपकृत्यं करिष्यामि । उक्तख-

अथ तेन वृद्धवानरेण कुत्रचित्पिपासाकुलेन भ्रमत्ता पद्मि नीखण्डमण्डितं सरः समासादितम् । तत् यावत् सूक्ष्मेक्षि- कया अवलोकयति तावत् वनचरमनुष्याणां पदपंक्तिप्रवे- शोऽस्ति न निष्क्रमणम् । ततः चिन्तितम् "नूनं अत्र जलान्ले दुष्टग्राहेण भाव्यम्, तत् पद्मिनीनालम् आदाय दूरस्थोऽपि जलं पिबामि" । तथानुष्ठिते तन्मध्यात् राक्षसो निष्क्रम्य रत्नमालाविभूषितकण्ठः तमुवाच, "भो अत्र यः सलिले प्रवेशं करोति स में भक्ष्य इति । तत् नास्ति धूत्र्त्ततरस्त्वत्समोऽन्यो यत् पानीयम् अनेन विधिना पियसि । ततः तुष्टोऽहम्, प्रार्थ- यस्व हृद्यवाञ्छितम्" कपिराइ, "भोः ! कियती ते अक्षण- शक्तिः," स आह “शतसहस्रायुतलक्षाणि अपि जलमवि ष्टानि भक्षयामि । वाह्यतः शृगालोऽपि मां दूषयति । वानर आह-"अस्ति में केनचित् भूपतिना सह अत्यन्तं वैरम, यदि एनां रत्नमालां में प्रयच्छति तत् सपरिवारनपि तं भूपति वाक्प्रपञ्चेन लोभयित्वा अत्र सरसि प्रवेशयामि" । सोऽपि श्रद्धेयं ववस्तस्य श्रुत्वा रत्नमालां दत्त्वा प्राड़, "भो मित्र ! यत् समुचिनं भाति तत् कर्त्तव्यम्" इति। वानरोऽपि रत्नमा लाविभूषित कण्ठो वृक्षमासादेषु परिश्रमन् जनैः दृष्टः पृष्ठय-

“भो युथप ! भवान् इयन्तं कालं कुत्र स्थितः ? भवता ईहक्
रत्नमाला कुत्र लब्धा ? या दीप्या सूर्यमपि तिरस्क
रोति" । वानरः प्राह, "अस्ति कुत्रचित् अरण्ये गुप्ततरं
महत्सरो धमदनिर्मितम्, तत्र सूय्यैड द्वोंदिते रविवारे यः
कश्चित् निमज्जालि स धनदमसादाव ईहक रत्नमालाविभू-
पित्तकण्ठो निःसरति" । अथ भूभुजा तदाकर्ण्य स वानरः
समाहूतः पृष्ठच - "भो युथाधिप ! थाधिप ! किं सत्यमेतत् ? रत्नमा
लासनाथं सरोऽस्ति कापि ?" कपिराह, - "स्वामिन् ! एष
प्रत्यक्षतया मत्कण्ठस्थितया रत्नमालया प्रत्ययस्ते । तद् यदि
रत्नमालया प्रयोजनं तन्मया सह कमपि प्रेषय येन दर्श
यामि" । तत् श्रुत्वा नृपतिः आह- "यदि एवं तदहं सपरि
जनः स्वयम् एष्यामि येन प्रभूता रत्नमालाः सम्पद्यन्ते" ।
वानर आह- "एवं क्रियताम् । तथा अनुष्ठिते भूपतिना
सह रत्नमालालोमेन सर्वे कलबभृत्याः प्रस्थिताः । वानरोऽपि
राज्ञा दोलाधिरूढेन स्वोत्संगे आरोपितः सुखेन प्रीतिपूर्वम्
आनीयते । अथवा साधु इदमुच्यते-

तृष्णे देवि ! नमस्तुभ्यं यया वित्तान्विता अपि ।
अकृत्येषु नियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि ॥ ८२ ॥

इच्छति शती सहस्र सहस्त्री लक्षमीहते ।
लक्षाधिपस्तथा राज्यं राज्यस्थः स्वर्गभीहते ॥ ८३ ॥

जीर्य्यन्ते जीर्य्यतः केशा दन्ता जीर्य्यन्ति जीर्य्यतः। जीर्य्यतश्चक्षुषी श्रोत्रे तृष्णैका तरुणायते ॥ ८४ ॥"

अथ तत्सरः समासाद्य वानरः प्रत्यूषसमये राजानम् उवाच, "देव ! अद्धॉदिते सूय्येंऽत्र प्रविष्टानां सिद्धिर्भ- वति । तत्सर्वोऽपि जन एकदा एव प्रविशतु, त्वया पुनर्भया सह प्रवेष्टव्यं येन पूर्वदृष्टस्थानम् आसाद्य प्रभूत्तास्ते रत्न- माला दर्शयामि" । अथ प्रविष्टाः ते लोकाः सर्वे भक्षिता राक्षसेन । अथ तेषु चिरायमाणेषु राजा वानरमाह, "मो यूथाधिप ! किमिति चिरायते मे जनः ?" । तत् श्रुत्वा वानरः सत्वरं वृक्षम् आरुह्य राजानम् उवाच, "भो हुष्टनर- पते ! राक्षसेन अन्तःसलिलस्थितेन मक्षितस्ते परिजनः साधितं मया कुलक्षयजं वैरम्, तत गम्यताम्। त्वं स्वामीति मत्वा न अत्र प्रवेशितः । उक्तञ्च-

कृते प्रतिकृतिं कुर्य्याद्धिसिते प्रतिहिंसितम् । न तत्र दोषं पश्यामि दुष्टे दुष्टं समाचरेत् ॥ ८५ ॥

। अथ तत्त्वया मम कुलक्षयः कृतो मया पुनस्तव " इति। एतदाकर्ण्य राजा कोपाविष्टः पदातिः एकाकी यथायातमा- गॅण निष्क्रान्तः । अथ तस्मिन् भूपतौ गते राक्षसः तृप्तो जलाव निष्क्रम्य सानन्दमिदमाह.-

"इतः शत्रुः कुतं मिथं रत्नमाला न हारिता ।
नालेनापिवत्ता तोयं भवता साधु वानर ॥ ८६ ॥"

यो लोल्यात्कुरुते कर्म नैषोदर्कमवेक्षते । विडम्बनामवाप्नोति स यथा चन्द्रभूपतिः ॥ ८७ ॥"

एवमुक्ता भूयोऽपि स चक्रधरमाह, "भो मित्र! प्रेषय मां येम स्वगृहं गच्छामि" । चक्रधर आह, "भद्र ! आप‌र्धे धनमित्रसंग्रहः क्रियते । तत् माम् एवंविधं त्यक्का के यास्पसि । उक्ता-

यस्त्यक्ता सापदं मित्रं याति निष्ठुरतां सुहत् ।
कुलप्नस्तेन पापेन नरके यात्थसंशयम् ॥ ८८ ॥

सुवर्णसिद्धिः आह, "मोः ! सत्यमेतत् यदि गम्यस्थाने शक्तिर्भवति । एतत्पुनः मनुष्याणाम् अगम्यस्थानम् । नास्ति कस्यापि त्वाम् उन्मोचयितुं शक्तिः । अपरं यथा यथा चक्र चमवेदनया तव सुखविकारं पश्याम तथा तथा अहमेतत जा नामि यत् द्राक् गच्छामि मा कश्चित् ममापि अनों भवतु । यतः-

यादृशी बदनच्छाया दृश्यते तब वानर त्रिकालेन गृहीतोऽसि यः परति स जीवति ॥ ८९ ॥"

कथा ११.
कस्मिंश्चित् नगरे मद्रसेनो नाम राजा प्रतिवसति स्म ।
तस्य सर्वलक्षणसम्पन्ना रत्नवती नाम कन्या अस्ति । तां
कश्चित राक्षसो जिहीर्षति रात्रौ आगत्य उपभुङ्क्ते । परं
कृतरक्षोपधानां इर्नु न शक्नोति । सापि तत्समये रक्षः
सान्निध्यजामवस्थाम् अनुभवति कम्पादिभिः । एवम् अति-
क्रामति काले कदाचित स राक्षसो मध्यनिशायां गृहकोणे
स्थितः । सापि राजकन्या स्वसखीम् उवाच, "सखि !
पश्य एष विकालः समये नित्यमेव मां कर्थयति
तस्य दुरात्मनः प्रतिषेधोपायः काश्चत ?" । तच्छ्रुत्वा राक्ष
सोऽपि व्यचिन्तयत "नूनं यथा अहं तथा अन्योपि कश्चित
विकालनामा अस्या हरणाय नित्यमेव आगच्छति । परं
सोऽपि एनां हर्तुं न शक्नोति । तत् तावत् अश्वरूपं कृत्वा
अश्वमध्यगलो निरीक्षयाभि किंरूपः स किम्प्रभावश्च "
इति । एवं राक्षसोऽश्वरूपं कृत्वा अश्वानां मध्ये तिष्ठति ।
तथानुष्ठित निशीथसमये राजगृद्दे कश्चित अश्वचौरः प्रविष्टः।
स च सर्वान् अश्वान अवलोक्य तं राक्षसम् अश्वत्मं विज्ञाय
अधिरूढः । अत्रान्तरे राक्षसः चिन्तयामास "नूनमेष विका

लनामा मां चोरं मत्वा कोपात् निहन्तुम् आगतः । तत् किं
करोनि" । एवं चिन्तयन सोऽपि सेन खलीनं मुखे निधाय
कशाचातेन ताडितः। अथ असो भयत्रस्तमनाः प्रधावि-
तुम् आरब्धः । चोरोऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं
कर्तुम् आरब्धवान् । स तु केवलं बेगा द्वेगतरं गच्छति । अथ
तं तथाऽगाणत्तखलीनाकर्षणं मत्वा चौरः चिन्तयामास, -
"अहो न एवंविधा वाजिनो भवन्ति अगणितखलीनाः
लन्नूनम् अनेन अश्वरूपेण राक्षसेन भवितव्यम् । तद् यदि
कथचिव पांशुलं भूमिदेशम् अवलोकयामि सदा आत्मानं
तत्र पातयामि । न अन्यथा मे जीवितव्यमस्ति" । एवं चिन्त-
यत इष्टदेवतां स्मरत्तस्तस्य सोऽश्वो वटवृक्षस्य तले निष्का-
न्तः । चौरोऽपि वटप्ररोहम् आसाद्य तत्रैव विलग्नः । ततो
द्रौ अपि तो पृथग्भूतौ परमानन्दमाजौ जीवितविषये लब्ध-
प्रत्याशो सम्पन्नौ । अथ तत्र बटे कश्चित् राक्षससुहत वानरः
स्थित्तः आसीत तेन राक्षसं नस्तम् आलोक्य व्याहतम् "मो
भित्र ! किमेवं पलाय्यतेऽलीकमयेन, त्वद्भक्ष्योऽयं मानुपः
भक्ष्यताम्" । सोऽपि वानरवचो निशम्य स्वरूपम् आधाय
शंकितमनाः ध्खलितगतिः निवृत्तः । चौरोऽपि तं वानराहूतं
ज्ञात्वा कोपात् तस्य लांगूलं लम्बमानं सुखे निधाय चार्वत-
वान् । वानरोऽपि तं राक्षसाभ्यधिकं मन्यमानो भय
किञ्चिदुक्तवान् केवलं व्यथात्तों निमीलितनयनः तिष्ठति ।
राक्षसोऽपि तं तथाभृतम् अवलोक्य श्लोकमेनमपठत्-


"यादृशी वदनच्छाया दृश्यते तव वानर । विकालेन गृहीतोऽसि यः परेति स जीवति ॥ ९०

तत्प्रेषय मां येन गृहं गच्छामि । त्वं पुनः अनुभुङ्क्ष्व अन्न स्थित्त एव लोभवृक्षफलम् । चक्रधरः माह, "भोः ! अका- रणमेतत्, देववशात सम्पद्यते नृणां शुभाशुभम् । उक्तञ्च-

दुर्गत्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच वित्तम् । शाखञ्च यस्पोरानसा प्रणीतं स रावणो दैववशाद्विपन्नः ॥ ९१ ॥

अन्धकः कुब्जकश्चैव त्रिस्तनी राजकन्या । त्रयोऽप्यन्यायतः सिद्धाः सम्मुखे कर्मणि स्थिते ॥९२॥"

अस्ति उत्तरापथे मधुपुरं नाम नगरम् । तत्र मधुसेनो नाम राजा बभूव । तस्य कदाचित् विषयसुखम् अनुभवतः विस्तनी कन्या बभूव । अथ तो विस्तनीं जातां श्रुत्वा स राजा कञ्चुकिनः प्रोवाच, "ब ओः त्यज्यतामियं विस्तनी गत्वा दूरेऽरण्ये यथा कथित न जानाति" । तच्छ्रुत्वा कञ्चु किनः मोचुः, “महाराज ! ज्ञायते यत् अनिष्टकारिणी चिस्लनी कन्या भवति । तथापि त्राह्मणा आहूय प्रष्टव्या येन लोकद्वयं न विरुद्धचते । यतः-

यः सततं परिपृच्छति शृणोति सन्धारयत्यनिशम् । तस्य दिवाकरकिरणैर्नलिनीव विवर्द्धते बुद्धिः ॥ ९३ ॥

पृच्छकेन सदा भाव्यं पुरुषेण विजानता । राक्षसेन्द्रगृहीतोऽपि प्रश्नान्मुक्तो द्विजः पुरा ॥ ९४ ॥ "

देव ! कस्मिधित् वनोद्देशे चण्डकर्मा नाम राक्षसः प्रति- वसति रुम, एकदा तेन क्षमता अटव्यां कश्चिद् ब्राह्मणः समासादितः । ततः तस्य स्कन्धमारुह्य प्रोवाच, "भो ! अमेसरो गम्यताम् । ब्राह्मणोऽपि भयत्रस्तमनाः तमादाय प्रस्थितः । अथ तस्य कमलोदरकोमलौ पादौ दृष्ट्वा ब्राह्मणो राक्षसम् अपृच्छत्- "भोः ! किमेवं विधौ ते पादी अतिको- मलौ ?" । राक्षस आह- "भो ! व्रतमस्ति, नाहम् आर्द्र- पादो भूमि स्पृशानि" । ततः तच्छ्रुत्वा आत्मनो मोक्षोपायं चिन्तयन् सरः प्राप्तः । ततो राक्षसेन अभिहितम्, “मो ! यावदहं स्नानं कृत्वा देवताचंनविधि विधाय आगच्छामि तावत् त्या अतः स्थानात् अन्यत्र न गन्तव्यम्" । तथानु- ष्ठिते द्विजः चिन्तयामास । "नूनं देवतार्चनविधेरूर्ध्व मामेक भक्षयिष्यति । तत् द्रुततरं गच्छामि येन एष आर्द्रपादो न मम पृष्ठम् एष्यात" । तथानुष्ठित राक्षसो व्रतभङ्गभयात् तस्य पृष्ठ न गतः । अतोऽह ब्रवीभि-

पृच्छकेन सदा भाव्यं पुरुषेण विजानता । राक्षसेन्द्रगृहीतोऽनि प्रश्नान्सुक्तो द्विजः पुरा ।। ९५ ॥"

अथ तेभ्यः तच्छ्रुत्वा राजा द्विजान् आहूय प्रोवाच, “मो ब्राह्मणाः ! चिन्तनी में कन्या समुत्पन्ना तव किं तस्याः प्रति विधानम् अस्ति न वा ?" ते प्रोचुः "देव ! श्रूयताम्-

हीनाङ्गी वाधिकाली वा या भवेत्कन्यका नृणाम् । भर्तुः स्यात्सा विनाशाय स्वशील निधनाय च॥ ९६ ॥

या पुनख्रिस्तनी कन्या याति लोचनगोचरम् । पितरं नाशयत्येत्र सा द्रुतं नात्र संशयः ।। ९७ ।।

तस्मात् अस्या दर्शनं परिहरतु देवः । तथा यदि कश्चित उद्वाहयति तदेनां तस्मै दत्त्वा देशत्यागेन नियोजयितव्या इति । एवं कृते लोकद्वयाविरुद्धता भवति" । अथ तेषां तद वचनम् आकर्ण्य स राजा पटहशब्देन सर्वत्र घोषणाम् आज्ञा पयामास "अहो ! त्रिस्तनीं राजकन्यां यः कश्चित् उद्वाह- यति स सुवर्णलक्षम् आप्नोति देशत्यागञ्च"। एवं तस्याम् आघोषणायां क्रियमाणायां महान् कालो व्यतीतः । न क श्चित् तां प्रतिगृह्णाति । सापि यौवनोन्मुखी सञ्जाता सुगुप्त- स्थानस्थिता यत्नेन रक्ष्यमाणा तिष्ठति । अथ तत्रैव नगरे काश्चत अत्धः तिष्ठति । तस्य च मन्थरकनामा कुब्जोऽप्रेसरो यष्टिग्राही । ताभ्यां तं पटहशब्दमाकर्ण्य मिथो मन्त्रितम्

स्पृश्यतेऽयं पटहो यदि कथमपि देवात् कन्या लभ्यते तथा सुवर्णप्राप्तिश्व भवति, सुखेन सुवर्णप्राप्या कालो व्रजति । अथ यदि तस्या दोषनो मृत्युर्भवति दारिद्र्योपात्तस्य अस्य कुशस्य पर्यन्तो भवति । उक्तख-

लज्जा स्नेहः स्वरमधुरता बुद्धयो यौवनश्रीः कान्तासंगः स्वजनममता दुःखहानिविलासः । धर्मः शाखं सुरगुरुमतिः शौचमाचारचिन्ता पूर्णे सर्वे जठरपिठरे प्राणिनां संभवन्ति ।। ९८ ॥

एवमुक्त्वा अन्धेन गत्वा स परहः स्पृष्टः । "भो ! अहं तां कन्याम् उद्राड्या नि यदि राजा ने प्रयच्छति" । ततस्तैः राजपुरुषैः गत्वा राज्ञे निवेदितम्, “देव! अन्धकेन केनचित् उहः स्पृष्टः । तद्म विषये देवः प्रमाणम्" । राजा प्राह-

अथ राजादेशात् तैः रक्षापुरुषैः तं नदीतीरे नीत्वा सुव-
र्णलक्षेण समं विवाहविधिना त्रिस्तनीं तस्मै दत्त्वा जल-
याने निधाय कैवर्त्ताः प्रोक्ताः- “भोः ! देशान्तरं नीत्वा
कस्मिश्चित अधिष्ठाने अन्धः सपत्नांकः कुब्जकेन सह
मोचनीयः” । तथानुष्ठिते विदेशम आसाद्य कस्मिश्चित्
अधिष्ठाने कैवर्त्तदर्शिते त्रयोऽपि मूल्येन गृहं प्राप्ताः सुखेन
कालं नयन्ति स्म, कवलम् अन्धः पर्य्यके सुप्तः तिष्ठति ।
गृहव्यापारं मन्थरकः करोति, एष गच्छता कालेन त्रिस्त
न्याः कुब्जकेन सह विकृतिः समपद्यत । अथवा साधु इद-
मुच्यते, -

यदि स्थाच्छीतलो बहिश्चन्द्रमा दहनात्मकः । सुस्वादः सागरः खीणां तत्सतीत्वं प्रजायते ॥ १०० ॥
जो अमि शीतल च द्रमा जलानेवाला और सागर स्वादिष्ट हो तो

अथ अन्येद्युः त्रिस्तन्या मन्थरकोऽभिहितः। "मोः सुभग ! यदि एषः अन्धः कथञ्चिद्वचापाद्यते तत् आवयोः सुखेन कालो यात्ति, तदन्विष्यतां क्कुत्रचित् विषं येन अस्मै तत्प्रदाय सुखिनी भवामि" । अन्पदा कुब्जकेन परिभ्रमता मृतः कृष्णसर्पः प्राप्तः । तं गृहीत्वा प्रष्टमना गृहमभ्येत्य तामाह, - "सुभगे ! लब्धोऽयं कृष्णसर्पः । तदेनं खण्डशः कृत्वा प्रभूत- शुण्ठयादिभिः संस्कार्य्य अस्मै विकलनेत्राय मत्स्यामिषं भणित्वा प्रयच्छ येन द्राक् विनश्यति यतोऽस्य मत्स्यस्य आमिषं सदा प्रियम्" । एवमुक्त्वा मन्थरको बाह्य गतः । सापि प्रदीप्ते वह्रौ कृष्णसर्प खण्डशः कृत्वा तक्रम् आदाय गृहद्व्यापाराकुला तं विकलाक्षं सप्रश्रयमुवाच, "आर्य्य- पुत्र ! तव अभीष्टं मत्स्यमांसं समानीतं यतः त्वं सदा एब तत् पृच्छसि । ते च मत्स्या वह्नो पाचनाय तिष्ठन्ति । तद्या- वत् अहं गृहकृत्यं करोमि तावत् त्वं दर्वीम् आदाय क्षणनेकं त्तान् प्रचालय" । सोऽपि तदाकर्ण्य हृष्टमनाः सृकणी पार- लिइन् द्रुतम् उत्थाय दर्वी आदाय प्रमथितुमारब्धः । अथ तस्य मत्स्यान् मथतो विषगर्भवाप्पेण संस्पृष्टं नीलपटलं चक्षु- भ्याम् अगलत् । असौ अपि अन्धो बहुगुणं मन्यमानी विशेषात् नेत्राभ्यां वाष्पग्रहणम् अकरोत् । ततो लब्धदृष्टि- र्जातो यावत् पश्यति तावततक्रमध्ये कृष्णसर्पस्त्रण्डानि केव- लानि एव अवलोकयति । ततो व्यचिन्तयत, "अहो ! किमेतत् ? मम मत्स्यामिषं कथितमासीदनया, पतानि तु कृष्णसर्पखण्डानि । तत् तावत् विजानामि सम्धक विस्तन्याः चेष्टितं किं मम वधोपायक्रमः कुब्जस्थ बा, - उत्ताहो अन्यस्य वा कस्यचित् ?” एवं विचिन्त्य स्वाकारं गृहन् अन्धवत् कर्म करोति यथा पुरा । अत्रान्तरे कुब्जः समा- गत्य निःशंकलया आलिंगनचुम्वनादिभिः विस्तनीं सेबि तुम् उपचक्रमे । सोऽपि अन्धः तम् अवलोकयन् अपि यावत् न ३३

किचित् शस्त्रं पश्यति तावत् कोपव्याकुलमनाः पूर्ववत् शयनं गत्वा कुब्जं चरणाभ्यां संगृह्य सामर्थात् स्वमस्तकोपरि भ्रामयित्वा त्रिस्तनीं हृदये व्यताडयत् । अथ कुब्जप्रहारेण तस्याः तृतीयः स्तन उरसि प्रविष्टः । तथा बलात् मस्तको परिभ्रामणेन कुब्जः प्राञ्जलतां गतः । अतोऽहं ब्रवीमि-

अन्धकः कुब्जकचैव राजकन्या च त्रिस्तनी । त्रयोऽप्यन्यायतः सिद्धाः सन्मुखे कर्मणि स्थिते ॥१०१॥"

सुवर्णसिद्धिः आइ, "भोः सत्यमेतत्, दैवानुकूलनया सर्व कल्याणं सम्पद्यते । तथापि पुरुषेण सतां वचनं कार्य्यम् । न पुनः एवमेत्र वर्त्तते स त्वमिव विनश्यति ।

एकोदराः पृथग्ग्रीवा अन्योऽन्यफलभक्षिणः । असंहत्ता विनश्यन्ति भारण्डा इव पक्षिणः ॥ १०१ ॥ "

कथा १४. - कस्मिश्चित् सरोवरे भारण्डनामा पक्षी एकोदरः पृथग्- ग्रीवः प्रतिवसति स्म । तेन च समुद्रतीरे परिश्रमला किचित् फलम् अमृतकल्पं तरङ्गाक्षिप्तं सम्प्राप्तम् । सोऽपि मक्षयन् इदमाह, "अहो ! बहूनि मया अमृतमायाणि समुद्रकलोला- हतानि फलानि भक्षितानि । परमपूर्वोऽस्य आस्वादः, तत

किं पारिजातहरिचन्दनतरुसम्भवं किं वा किक्षित् अमृत- मयफलम् अव्यक्तेनापि विधिना पतितम्" । एवं तस्य ब्रुवतो द्वितीयमुखेन अभिहितम्, “भो ! यदि एवं तत् ममापि स्तोकं प्रयच्छ येन जिह्वासौख्यम् अनुभवामि" । ततो विह स्य प्रथमवक्केण अभिहितम्, “आवयोः सावदेकं उदरं एका तृप्तिश्च भवति । ततः किं पृथग्भक्षितेन, वरमनेन शेषेण प्रिया तोष्यते" । एवं अभिधाय तेन शेषं भारण्डयाः प्रदत्तं सापि तत् अस्वाद्य प्रहृष्टतमा आलिङ्गनचुम्बनसम्भावनाने- कचाटुपरा बभूव । द्वितीयं सुखं तद्दिनादेव प्रभृति सोद्वेगं सविषादव तिष्ठति । अथ अन्येद्युः द्वित्तीयमुखेन विषफलं प्राप्तम् । तद् दृष्ट्वा अपरमाह, "भो! निखिंश पुरुषाधम निर- पेक्ष ! मया विषफलम् आसादितम् । तत् तवापमानात् अक्षया मि" । अपरेण अभिहितम्, “मूर्ख ! मा मा एवं क्कुरु, एवं कृते द्वयोरपि विनाशो भविष्यति । अथ एवं बदला तेन अपमानेन फलं भक्षितं किं बहुना, द्वौ अपि विनष्टौ । अतोऽहं ब्रवीमि, - -

फळ खा लिया! बहुत कहनेसे क्या दोगोही ना? हुए। इससे में कहता है एकोदराः पृथग्मीवा अन्योऽन्यफलभक्षिणः । असंहता विनश्यन्ति भारण्डा इव पक्षिणः ॥ १०२ ॥"

चक्रधर आह, "सत्यमेतत् । तङ्गच्छ गृहम्, परमेकाकिना न गन्तव्यम् । उक्तव,

एकः स्वादु न भुञ्जीत नैकः सुप्तेषु जागृयात् । एको न गच्छेदध्यानं नैकवार्थान् प्रचिन्तयेत् ॥ १०३ ॥

अपि कापुरुषो मागें द्वितीयः क्षेमकारकः । कर्कटेन द्वितीयेन जीवितं परिरक्षितम् ॥ १०४ ॥

कथा १५.
कास्माश्चत् अधिष्ठाने ब्रह्मदत्तनामा ब्राह्मणः प्रतिवसति स्म, स च प्रयोजनवशात् प्रामे प्रस्थितः स्वमात्रा अभिहि तः-"यत् वत्स ! कयंमेकाकी व्रजसि ? तन्विष्यतां कश्चित् द्वितीयः । सहायः स आहे, "अम्य! मा भैषीः। निरुपद्र

वोऽयं मार्गः, कार्य्यवशात् एकाकी गमिष्यामि" । अथ तस्य
तं निश्चयं ज्ञात्वा समीपस्थवाप्याः सकाशात् कर्कटम् आ
दाय मात्रा अभिहितः, -" वत्स ! अवश्यं यदि गन्तव्यं
तदेष कर्कटोऽपि सहायः भवतु । तत एनं गृहीत्वा गच्छ
सोपे मातुर्वचनात उभाभ्यां पाणिभ्यां तं संगृह्य कर्पूर-
पुटिकामध्ये निधाय पात्रमध्ये संस्थाप्य शीघ्रं प्रस्थितः ।
अथ गच्छन् ग्रीष्मोष्मणा सन्तप्तः कञ्चित् मार्गस्थं वृक्षम
आसाद्य तत्रैव प्रसुप्तः । अत्रान्तरे वृक्षकोटात् निर्गत्य सर्प
स्तत्समीपम् आगतः । सोऽपि कर्पूरसुगन्धसहजप्रियत्वात् तं
परित्यज्य वस्त्रं विदार्थ अभ्यन्तरगर्ता कर्पूरपुटिकामतिलौ
ल्यात् अअक्षयत् । सोऽपि कर्कटः तत्रैव स्थितः सन् सर्पप्रा
णान् अपाहरत् । ब्राह्मणोऽपि यावत् प्रबुद्धः पश्यत्ति तावत्।
सभीपे कृष्णसपों निजपार्श्वे कर्पूर पुटिकोपरि स्थितः तिष्ठति ।
तं दृष्ट्वा व्यश्चिन्तयत् ।" कर्कटेन अयं हत इति प्रसन्नो भूत्वा
अब्रवीत, "मोः सत्यम् अभिहितं मम यात्रा यत पुरुषेण
कोऽपि सहायः काय्यों न एकाकिना गंतव्यम् । यतो मया
श्रद्धापूरितचेतसा तद्वचनम् अनुष्ठितम्। तेनाहं कर्कटेन सर्प
व्यापादनात् रक्षितः । अथवा साधु इदमुच्यते-

क्षीणः सवति शशी रविवृद्धौ वर्द्धयत्ति पयसां नाथम् । अन्ये विपदि सहाया धनिनां श्रियमनुभवन्त्यन्ये ॥ १०५॥

मन्त्रे तीर्थ द्विजे देथे देवज्ञे भेषजे गुरी। यादृशी भावना यस्य सिद्धिर्भवत्ति तादृशी ॥ १०६ ॥"

'अपि कापुरुषो मार्ग द्वितीयः क्षमकारकः । कर्कटेन द्वितीयेन सर्पात्पान्धः प्ररक्षितः ॥ १०७ ॥!"

एवं श्रुत्वा सुवर्णसिद्धिः समनुज्ञाप्य स्वगृहं प्रति निवृत्तः।

दोहा-सीतापति रघुनाथश्री, भरत लषण हनुमान । हिये शत्रुसूदन सुमरि, सज्जनको सुखदान ॥ १ ॥ पञ्चतन्त्रभाषा तिलक, कीन्हों मति अनुसार । बारबार शिवपद सुमर, बुधजन प्राण अधार ॥ २ रामनवनि तिथिमेषरवि, किषो संक्रमण आज । प्रेम सहित पूजे सबन, अवधराज महाराज ॥ ३ ॥ सम्वत् युगशर अंकविधु, चैत्रशुक्ल रविवार ।
नवमीतिथिको ग्रंथ यह, कीन्हों पूर्ण विचार ॥ ४ ॥ बसत राम गंगा निकट, नगर मुरादाबाद । कियो तिलक अतिशोध कर, द्विज ज्वालाप्रसाद ॥५॥ वेंकटेश्वर यंत्र पति, खेमराज गुणवान । तिनको कीन्हों मेंट यह, सकलसुमंगल खान ॥ ६। रामराम सियराम कहु, रामराम सियरामं । राम राम के कहतही, सिद्ध होत सब काम ॥ ৩।॥ बहुरिशारदा शिवाश्री, जगदम्बा गुणगाय । करहुं प्रार्थना जोरकर, कीजे सदा सहाय ॥ ८॥ सन्तसमागम जगतमें, सकल सुमंगल मूल। करहिं जो तिनपर लषन युक्त, राम रहहिं अनुकूल ॥९॥
॥ शुभमस्तु ॥
पञ्चतन्त्रं भाषाटीकासमेतं समाप्तम् ।

1
लेखाः
पञ्चतन्त्रम्
0.0
"पञ्चतन्त्रम्" इति प्राचीनभारतीयः परस्परसम्बद्धपशुकथानां नैतिककथानां च संग्रहः अस्ति । अस्य पुस्तकस्य श्रेयः विष्णुशर्मा इति ऋषिः अस्ति यः आकर्षककथानां श्रृङ्खलायाः माध्यमेन त्रयाणां राजपुत्राणां कृते प्रज्ञां प्रदत्तवान् । कथासु शासनं, मैत्री, नैतिकता च इत्यादीनां विषयाणां अन्वेषणं भवति, मानवरूपी पशूनां पात्ररूपेण उपयोगः भवति । प्रत्येकं कथायाः उद्देश्यं बहुमूल्यं जीवनपाठं प्रदातुं वर्तते, येन सा कालातीतं कृतिं भवति यस्य साहित्यिकनैतिकमहत्त्वस्य कृते निरन्तरं प्रशंसितं भवति।

पुस्तकं पठतु