shabd-logo

विष्णु शर्मा के बारे में

परम्परागतरूपेण पञ्चतन्त्रस्य लेखकत्वेन श्रेयः प्राप्य विष्णुशर्मा भारतीयसाहित्यस्य पौराणिकव्यक्तिः अस्ति । पञ्चतन्त्रं प्राचीनभारतदेशे उत्पन्नस्य दन्तकथानां नैतिककथानां च संग्रहः अस्ति, संस्कृततः बहुरूपेण अनुवादितसाहित्यग्रन्थेषु अन्यतमः अस्ति । विष्णुशर्मस्य सटीकपरिचयः अनिश्चितः एव अस्ति, सः प्रायः ऐतिहासिकव्यक्तित्वस्य अपेक्षया प्रतीकात्मकपात्रत्वेन अधिकं गण्यते । आख्यायिकानुसारं विष्णुशर्मा एकः बुद्धिमान् विद्वान् आसीत् यः एकस्य राज्ञः पुत्रत्रयाणां बहुमूल्यं जीवनपाठं प्रदातुं पञ्चतन्त्रस्य निर्माणं कृतवान् । पञ्चतन्त्रस्य अन्तः कथाः एकस्याः आख्यानस्य अन्तः स्थापिताः सन्ति यत्र विद्वान् आचार्यः पशूनां पात्रत्वेन आकर्षककथानां माध्यमेन स्वस्य राजछात्रेभ्यः प्रज्ञां प्रदाति पञ्चतन्त्रं कूटनीतिः, राज्यशिल्पः, पारस्परिकसम्बन्धाः इत्यादयः विविधाः विषयाः समाविष्टाः सन्ति विश्वसाहित्ये अस्य महत्त्वपूर्णः प्रभावः अभवत्, अस्य कथाः कालाती प्रज्ञायाः कृते अद्यापि पोषिताः सन्ति ।

Other Language Profiles
no-certificate
अद्यापि कोऽपि प्रमाणपत्रं न प्राप्तम्।

विष्णु शर्मा के पुस्तकें

पञ्चतन्त्रम्

पञ्चतन्त्रम्

"पञ्चतन्त्रम्" इति प्राचीनभारतीयः परस्परसम्बद्धपशुकथानां नैतिककथानां च संग्रहः अस्ति । अस्य पुस्तकस्य श्रेयः विष्णुशर्मा इति ऋषिः अस्ति यः आकर्षककथानां श्रृङ्खलायाः माध्यमेन त्रयाणां राजपुत्राणां कृते प्रज्ञां प्रदत्तवान् । कथासु शासनं, मैत्री, नैतिक

1 पाठकाः
1 लेखाः
पञ्चतन्त्रम्

पञ्चतन्त्रम्

"पञ्चतन्त्रम्" इति प्राचीनभारतीयः परस्परसम्बद्धपशुकथानां नैतिककथानां च संग्रहः अस्ति । अस्य पुस्तकस्य श्रेयः विष्णुशर्मा इति ऋषिः अस्ति यः आकर्षककथानां श्रृङ्खलायाः माध्यमेन त्रयाणां राजपुत्राणां कृते प्रज्ञां प्रदत्तवान् । कथासु शासनं, मैत्री, नैतिक

1 पाठकाः
1 लेखाः

पुस्तकं पठतु