shabd-logo
Shabd Book - Shabd.in

पञ्चतन्त्रम्

विष्णु शर्मा

1 भाग
0 व्यक्तिपुस्तकालये योजितम् अस्ति
1 पाठकाः
मुक्त

पञ्चतन्त्रं कश्चन कथाग्रन्थः विद्यते। अस्य ग्रन्थस्य कर्ता अस्ति विष्णुशर्मा। महिलारोप्यस्य राज्ञः अमरशक्तेः बहुशक्तिः रुद्रशक्तिः अनन्तशक्तिः इत्येतान् त्रीन् पुत्रान् षड्भिः मासैः राजनीतिनिपुणान् कर्तुं विष्णुशर्मा पञ्चतन्त्रग्रन्थं रचितवान् इति श्रूयते। पञ्चतन्त्रे गद्यं पद्यं चापि अस्ति। प्रायः कथाभागं निरूपयति गद्यम्। पद्यं च नीतिं निरूपयति। एते तन्त्राणि सन्ति – मित्रभेदः, मित्रसंप्रपतिः (मैत्री), काकोलुकीयं (संधि-विग्रहः), लब्धप्राणाशः अपारीक्षितकरकः च । पञ्चतन्त्रकथाः मुख्यतया प्राचीनभारते नैतिकताशिक्षणार्थं रचिताः आसन् । 

pnyctntrm

0.0(0)

पुस्तकं पठतु