shabd-logo

दीपक नील पदम्

sanskrit articles, stories and books related to Deepak Neel Padam


सोमायगस्य सर्वे भक्ताः यदा अहं सोमरसस्य रसं गृह्णामि, . सोमरसाल्ट् इत्यस्य गुणानाम् वर्णनम् मुखमहोदयस्य अधिकं रोचते। यदा एषा स्वरः साधकं प्राप्नोति भवतः वचनस्य प्रभावः भवतु, अनेन सुखेन साधकः सुख

यत्, कथं गुणपूर्णम् केन रसेन अयं सोम्राः पूरितः? वायुदेवः सोम पान पिबितुं आमन्त्रितः अस्ति या सोमरा गुणपूर्णा। यः स्तोतः तत् आस्वादितवान् सः भवन्तं प्रेम्णा आह्वयति प्लवङ्गस्य गुणानाम् आश्वासनं

सम्बन्धित पुस्तकें

पुस्तकं पठतु